Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० ५७ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् १०१ शदहोरात्राः शेषाः तिष्ठन्त्येकादश अहोरात्रास्ते च चतुर्विशत्यधिकशतभागकरणार्थ चतुर्विशत्यधिकेन शतेन गुण्यन्ते १२४४११%१३६४ जातानि चतुःषष्टयधिकानि त्रयोदशशतानि अर्थात् १३,
४ अत्रोपरितनाश्चतुश्चत्वारिंशद् पष्टिभागास्तेऽपि चतुर्विशत्यधिकशतभागकरणार्थं द्वाभ्यां गुण्यन्ते ४४४२-८८ जातान्यष्टाशीतिः, साच अनन्तरराशौ १३५४ अस्मिन् प्रक्षिप्यन्ते, जातानि १३६४ +८८-१४५२ द्विपश्चाशदधिकानि चतुर्दशशतानि एतेषां च द्वादशभिर्भागो हियते १५२१२१ लब्धमेकविंशत्यधिक शतं चतुर्विशत्यधिकशतभागानाम्, एतेनेत्थं सिद्धयति यत् अभिवद्धितसंवत्सरस्य मासपरिमाणं खल ३११३४ एतावत् परिमाणं भवति । अर्थात् एकत्रिंशदहोरात्राः एकस्य च अहोरात्रस्य एकविंशत्यधिकशतप्रमाणस्य चतुर्विशत्यधिकशतभागाः । (५) इति मासपरिमाणानयनं परिभावितम् अथात्र यथाक्रमेण पञ्चसंवत्सराणाम् अहोरात्रपरिमाणेन संवत्सरमासदिवस लब्ध होता है, नथा ग्यारह अहोरात्र शेष बचता है अतः उनको एक सो चोवीस से भाग करने के लिये एक सो चोवीस से गुणा करे १२४४ ११ -१३६४ तो एक हजार तीन सो चोसठ होते हैं, अर्थात् 1, +१२४-११६ + ४३. यहां ऊपर में बासठिया चुमालीस भाग है उनका भी एक सो चोवीस भाग करने के लिये दो से गुणा करे ४४४२-८८ तो अठासी होते हैं उनको पीछे की राशी १३६४ तेरह सो चोसठ है उसमें मिला देवें तो १३६४ +८८ =१४५२ चौदह सो बावन होते हैं । इनको बारह से भाग करे १६५=१२१ तो एकसौ चोवीस भाग का एक सो इक्कीस लब्ध होते हैं। इस से यह फलित होता है कि अभिवर्धित संवत्सर का मास परिमाण ३१ ३२ इतना होता है है अर्थात् इकतीस अहोरात्र तथा एक अहोरात्र का एक सो इक्कीस प्रमाण का एक सो चोवीस भाग होते है । (५) इस प्रकार मासपरिमाण का विचार किया है। अब यहां पर क्रम से पांचों संवत्सरों के अहोरात्र परिमाण से વિગેરે નિયમથી બારથી ભાગ કરે જેમકે-૬૩=૪૧+૧ અહીં સંપૂર્ણ એકત્રીસ દિવસ લબ્ધ થાય છે. તથા અગીયાર અહોરાત્ર શેષ રહે છે. તેથી એના એકસો ચોવીસ ભાગ કરવા માટે એકસોવીસથી ગુણવા ૧૨૪૫૧૧=૧૩૬૪ તો એક હજાર ત્રણ यो२४४ थाय छ, अर्थात् १३,४३४१३४+१३+१२४ गडी ७५२ सठिया युभाशीस भाग છે. તેના પણ એકસે ચેવિસ ભાગ કરવા માટે બેથી ગુણવા ૪૪+૨=૯૮ એ રીતે અઠયાસી થાય છે તેને પાછળની સંખ્યા ૧૩૬૪ તેરસ છે તેમાં મેળવી દેવી તથા १७६४+८८-१४५२ यौसी भावन. थाय छ, तर पाथी मा १४५२ = १२१ ता એક વીસ ભાગના એકસો એકવીસ લબ્ધ થાય છે. આનાથી એ ફલિત થાય છે. અભિવર્ધિત સંવત્સરનું માસ પરિમાણ ૩૧ રૂઝ આટલું થાય છે. અર્થાત એકત્રીસ અહેરાત્ર તથા એક અહેરાત્રના એક એકવીસ પ્રમાણુના એકસો વીસ ભાગ થાય છે. (૫)
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨