Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिकाटीका सू० ५७ दशमप्राभृतस्य विशतितमं प्राभृतप्राभृतम् सवर्णनक्रियया योगे कृते ३+३=५२ = ४३ अतः चन्द्रमासपरिमाणं २९४३ अथवा शेषस्थितयो रङ्कयोरपवर्त्तनं विनैव योगक्रियया योगो विधीयते + अत्र पट् द्वापष्टया गुण्यन्ते ६२x६३७२ जातानि द्विसप्तत्यधिकानि त्रीणिशतानि, ये च द्वादश द्वापष्टिभागा उपरितनास्तेऽप्यत्र योज्याः भवन्तीत्यतस्तत्र प्रक्षिप्तान्ते ३७२+१२=३८४ जातानि चतुरशीत्यधिकानि त्रीणि शतानि अर्थात् १६५४३ इति भवन्ति, अत्रैतेषां द्वाशभिर्भागे हते १३२ -३ लब्धा द्वात्रिंशद् द्वषष्टिभागाः, अत एतावतुल्यं चन्द्रमासपरिमाणं भवति२९+ ३२ । (३) एवं चतुर्थस्य नक्षत्रसंवत्सरस्य परिमाणं खलु सप्तविंशत्यधिकानि त्रीणि शतानि रात्रिन्दिवाना एकस्य च रात्रिन्दिवस्य एकपश्चाशद् सप्तपष्टिभागाः-३२७, अनापि प्रथमोदितनियमेनैव सप्तविंशत्यधिकानां त्रयाणां शतानां द्वादशभिर्भागो हियते ३२-२७ + अत्र लब्धाः सप्तविंशतिरहोरात्राः परिपूर्णाः शेषास्तिष्ठन्ति त्रयः ततस्तेऽपि सप्तषष्टिअहोरात्र लब्ध होता है तथा छह शेष रहता है । पश्चात् हरांश में छह से अपवर्तित करे तो आधा परिमाण होता है पश्चात् ३-३ इन दोनों का सवर्णन क्रिया से योग करे +12-319२ ४३ इस प्रकार चंद्रमास परिमाण २९४३ अथवा
शेष रहे हुवे अङ्क अपवर्तन विना ही योग क्रिया से योग करे +11 यहां पर छह को बासठ से गुणा करे ६२४६-३७२ तीनसो यहत्तर होता है, तथा जो वासठिया बारह भाग ऊपर का है उनको भी योजित होता है अतः यहां पर प्रक्षिप्त करे ३७२ + १२=३८४ तीन सो चोरासी होते है अर्थात् 1. इस प्रकार होते हैं इनको बारह से भाग करे -- बासठिया बत्तीस भाग लब्ध होते हैं। इतना प्रमाण चंद्र मास का परिमाण होते हैं-२९+ । (३) इसी प्रकार चौथा नक्षत्रसंवत्सर का परिमाण तीन सो सताईस अहो. रात्र तथा एक अहोरात्र का सडसठिया इक्कावन भाग ३२७१४ यहां पर भी पूर्वोक्त नियम से ही तीन सो सताईस को बारह से भाग करे २६-२७+, લબ્ધ થાય છે તથા છ શેષ વધે છે. તે પછી હરાંશમાં છથી અપવર્તિત કરે તે અધુ પરિમાણ થાય છે. તે પછી ? આ બન્નેને સવર્ણન ક્રિયાથી રોગ કરે +=રૂ. આ રીતે ચંદ્રમાસ પરિમાણ ૨૯-ક અથવા શેષ રહેલ અંકને અપવર્તન કર્યા વિના यो। ४२ +१२ मडी छन! पास थी गु१२ ४२॥ १२.१=३७२ त से मांतर થાય છે. તથા જે બાસઠિયા બાર ભાગ ઉપરના છે તેને પણ વેજીત કરવા અહીંયા તેને પ્રક્ષિપ્ત કરવા એટલેકે ઉમેરવાથી ૩૭૨ +૧૨૩૩૮૪ ત્રણ ચોર્યાશી થાય છે. અર્થાત્ ના આ રીતે થાય છે, તેને બારથી ભાગ કરે. ૩૬૪=૩ જેથી બાસડિયા બત્રીસ ભાગ થાય છે. આટલું પ્રમાણ ચંદ્ર માસનું પરિમાણ થાય છે ૨ (૩) આજ પ્રમાણે ચોથા સંવત્સરનું પરિમાણ ત્રણ સત્યાવીસ અહોરાત્ર તથા એક અહોરાત્રના સડસડિયા એકાવન ભાગ ૩૨૭૪ અહીયાં પણ પૂર્વોક્ત નિયમથીજ ત્રણ સત્યાવીસને બારથી ભાગ કરે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨