Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रनप्तिसूत्रे भवेत् यथा १६-३०-३० तत्र लब्धास्त्रिंशदहोरात्राः शेषाणि तिष्ठन्ति षट्, ततो हरांशी परिपवर्तितौ ततो जातमेकस्य अहोरात्रस्यार्द्ध तेनैतावत् परिमाणः सूर्यमासः। अर्थात् मध्यनमानेन सूर्यमासपरिमाणं साद्धेत्रिंशदहोरात्रमितमिति सिद्धयति । (१) ३०६ (२) द्वितीयस्य कर्मसंवत्सरस्य परिमाणं पष्टयधिकानि त्रीणि शतानि ३६० रात्रिन्दिवानामिति, एतेषामपि पूर्वप्रतिपादितपरिभाषयैव द्वादशभिर्भागे हृते लब्धाः सम्पूर्णास्त्रिंशद होरात्राः१६ =३० त्रिंशदहोरात्रमितं कर्मसंवत्सरस्थ मासपरिमाणं भवति-३० (२) तृतीयस्य चन्द्रसंवत्सरस्य परिमाणं खलु चतुःपञ्चाशदधिकानि त्रीणि शतानि द्वादश च द्वाषष्टिभागा अहोरात्रस्य-३५४३ अत्र द्वादशभिर्भागे हर्त्तव्ये सति प्रथमं पूर्णाङ्कानां चतुःपञ्चाशदधिकसतत्रयाणां द्वादशभिर्भागे हते ३५-२९-२९+ अत्र लब्धा एकोनत्रिंशदहोरात्राः शेषाः तिष्ठन्ति पटू, ततश्च हरांशौ पइभिरपवर्तितो जातमर्द्ध परिमाणं ततश्च ३, २ अनयो होता है इस परिभाषा से तीन सो छियासठ को बारह से यदि भाग करे तो मास परिमाण आजाता है जैसे की ई-३०६६-३०६ इस प्रकार तीस अहोरात्र लब्ध होते हैं तथा शेष छह बचता है। पश्चात् हरांश को छह से अपरिवर्तित करे तो एक अहोरात्र का आधा होता है अतः इतना प्रमाणवाला सूर्य मास होता है । अर्थात् मध्यममान से सूर्य मास का परिमाण साडे तीस अहोरात्र परिमित होला है ३०६ (१) दूसरे कर्मसंवत्सर का परिमाण तीनसो साठ ३६० अहोरात्र का होता है, इन का भी पूर्व प्रतिपादित परिभाषा से बारह से भाग करे तो पूरा तीस अहोरात्र आते हैं =३० अर्थात् तीस अहोरात्रमित कर्ममास संवत्सर का मास परिमाण होता है-३० (२) तीसरे चंद्रसंवत्सर का परिमाण तीन सो चोपन अहोरात्र तथा एक अहोरात्र का बासठिया बारह भाग होता है-३५४१३ इनको धारह से भाग करे तो प्रथम पूर्णाङ्क जो तीनसो चोपन है उनका बारह से भाग करे १-२९ +१=२९+हस प्रकार उन्तीस छासाने माथी ने मा ४२ त। भास पविभाएर मावी नय छ. भ.-३६=30 =૩૦ આ રીતે ત્રીસ અહોરાત્ર લબ્ધ થાય છે, તથા શેષ છ બચે છે, પછી હરાંશને છથી અપરિવર્તિત કરે તો એક અહોરાત્રને અર્ધો ભાગ થાય છે. આટલા પ્રમા
ને સૂર્ય માસ થાય છે. અર્થાત્ મધ્યમ માનથી સૂર્ય માસનું પરિમાણ સાડાત્રીસ અહોરાત્ર જેટલું થાય છે. ૩૦ (૧) બીજા કર્મ સંવત્સરના ૩૬૦ ત્રણ સાઠ અહોરાત્ર હોય છે. આને પણ પૂર્વ પ્રતિપાદિત પરિભાષાથી બારથી ભાગ કરવાથી પૂરા ત્રીસ અહોરાત્ર આવે છે. ૩૬=૩૦ અર્થાત્ ત્રીસ અહોરાત્ર જેટલું કમ માસ સંવત્સરનું માસ પરિમાણ થાય છે. ૩૦ (૨) ત્રીજા ચંદ્રસંવત્સરનું પરિમાણ ત્રણ ચેપન અહેરાત્ર તથા એક અહેરાત્રના બાસઠિયા બાર ભાગ થાય છે. ૩૫૪૩ આને બારથી ભાગ કરે તો પહેલા પૂર્ણાક જે ત્રણસો ચેપન છે તેને બારથી ભાગે =૨૯૪ આ રીતે ઓગણત્રીસ અહોરાત્ર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨