Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्ति सूत्रे
भास्करसंवत्सरे-आदित्य संवत्सरे खलु षट् पष्ट्यधिकानि त्रीणि शतानि अहोरात्राणि - ३६६ आदित्यसंवत्सरे भवन्तीति ज्ञातव्यानि ( १ ) ततो द्वितीयः कर्म्मनामासंवत्सरः खलु-कर्म्मसंवत्सरस्य परिमाणे खलु षष्ट्यधिकानि त्रीणि अहोरात्रशतानि ३६० अहोरात्राणि भवन्ति । ततस्तृतीये चन्द्रसंवत्सरे चतुःपञ्चाशदधिकानि त्रीणि शतानि अहो - रात्राणां तथा च द्वादशद्वाषष्टिभागाश्च भवन्ति नियमेन - वास्तविकदिशा गणितक्रमेणेत्यर्थः अर्थात् चन्द्रसंवत्सरः ३५४३ एतत्तुल्यो भवतीत्यवसेयः परमार्थतः । चतुर्थे च नक्षत्रसंवत्सरे खलु सप्तविंशत्यधिकानि त्रीणि शतानि अहोरात्राणां तथा च एकपञ्चाशत् सप्तषष्टिभागाश्च भवन्ति नक्षत्राणां - नक्षत्रप्रतिपादितसंवत्सराणां मध्ये ३२७ एतावन्ति दिनानि भवन्ति । पञ्चमे अभिवृद्धिसंज्ञके संवत्सरे तेषाञ्चैव अहोरात्राणां त्र्यशीत्यधिकशतत्रयमितानामहोरात्राणां परिमाणे चतुश्चत्वारिंशतं द्वाषष्टिकृतेन छेदेन भागाः चतुश्चत्वारिंशद्
९६
भागाधिके सति यद्भवेत् तत् परिमाणोऽभिवृद्धिसंवत्सरो भवति ३८३ एतपांच संवत्सरों में दिनादि संख्या परिमाण का निरूपण करते हैं - प्रथम भास्करसंवत्सर में अर्थात् आदित्यसंवत्सर में तीन सो छियासठ अहोरात्र होते हैं (१) दूसरे कर्मनाम संवत्सर के तीन सो साठ ३६० अहोरात्र होते है (२) तीसरे चंद्रसंवत्सर में तीन सो चोपन ३५४ अहोरात्र तथा एक अहो - रात्र का बासठिया बार भाग होते हैं । वास्तविक गणित पद्धति के नियम से इस प्रकार होता है, अधात् चंद्रसंवत्सर ३५४३ इतना प्रमाण युक्त होता है | ३| चौथे नक्षत्र संवत्सर में तीन सो सताईस अहोरात्र तथा एक अहोरात्र का सडसठिया इक्कावन भाग ३२७ नक्षत्र प्रतिपादित संवत्सर का इतने प्रमाण दिन होते हैं, |४| पांचवें अभिवृद्धि नाम के संवत्सर में उसी अहोरात्र का तीन सो तिरासी प्रमाण के अहोरात्र परिमाण में बासठिया चुमालीस भाग अधिक में जो प्रमाण हो उस परिमाण वाला अभिवर्द्धित संवत्सर होता ઈત્યાદિ પાંચ સંવત્સરમાં ક્રિનાદિની સંખ્યા પરિમાણુનું નિરૂપણ કરે છે. પહેલા ભાસ્કર સંવત્સર પાં અર્થાત્ આદિત્યસંવત્સરમાં ત્રણઞા છાસઠ ૩૬૬ અહારાત્ર ડાય છે. (૧) ખીજા કર્મ નામના સંવત્સરમાં ત્રણસે સાઠ ૩૬૦ અહારાત્ર હેાય છે. (૨) ત્રીજા ચંદ્ર સંવત્સરમાં ત્રણસે ચાપન ૩૫૪ અહારાત્ર તથા એક અહેારાત્રના ખાસયિા બાર ભાગ ફ્રૂ થાય છે. વાસ્તવિક ગણિત પદ્ધતિના નિયમથી આ પ્રમાણે થાય છે. અર્થાત્ ચંદ્ર સંવત્સર ૩૫૪ આટલા પ્રમાણવાળું હોય છે. (૩) ચેાથા નક્ષત્ર સંવત્સરમાં ત્રણસે સત્યાવીશ અહેારાત્ર તથા એક અહેારાત્રના સડસઢિયા એકાવન ભાગ ૩૨૭૧૪ નક્ષત્ર પતિપાદ્વિત સ ંવત્સરના આટલા પ્રમાણના દિવસે હોય છે. (૪) પાંચમાં અભિવૃદ્ધિ નામના સંવત્સરમાં ત્રણસે ત્ર્યાશી પ્રમાણના અહોરાત્ર પ્રમાણમાં ખાડિયા ચુમાલીસ ભાગ અધિકમાં જે પ્રમાણુ થાય એ પરિમાણવાળુ અભિવૃદ્ધિત સંવત્સર હોય છે, ૩૮૩
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨