Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मर्यज्ञप्तिप्रकाशिका टोका सू० ५७ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभृतम् १०९ भर्भागो यदि हियते तदा लब्धाः सप्तपष्टिर्भागाः ६७ । तथा च यदि युगपरिमाणमहोरात्रमभिवर्द्धितमासपरिमाणे विभज्यते तदा युगे अभिवद्धितमासाः भवन्ति सप्तपश्चाशत् सप्तरात्रिन्दिवानि एकादशमुहर्ता एकस्य च मुहर्तस्य द्वापष्टि भागास्त्रयोविंशतिरिति । तथाहि अभिवद्धितमासपरिमाणमेकत्रिंशदहोरात्रा एकविंशत्युत्तरं शतं चतुर्विशत्यधिकशतभागानामहोरात्रस्य तत एकत्रिंशदहोरात्राः चतुर्विशत्यधिकशतभागकरणार्थ चतुर्विशत्यधिकेन शतेन गुण्यन्ते-३१४१२४-३८४४ जातानि गुणनफलानि चतुश्चत्वारिंशदधिकानि अष्टात्रिशच्छतानि । ततः पूर्वकथितोपरितनमेकविंशत्युत्तरं शतं भागानां सवर्णनदिशा तत्र प्रक्षेप्य. मिति प्रक्षिप्यते यथा ३८४४+१२१=३९६५ जातानि पञ्चषष्टयधिकानि एकोन चत्वारिंशदधिकानि-३९६५ एतानि च युगसिद्धानि यानि त्रिंशदधिकानि अष्टादशशतान्यहोरात्राणां १८३० तानि च युगसिद्धपर्वभिः चतुर्विंशत्यधिकशतसंख्यातुल्यै गुणयितव्यानीति गुण्यन्ते-१८३०४ १२४-२२६९२० जाते द्वे लक्षे पडूविंशतिः सहस्त्राणि विंशत्यरह सो तीस से भाग करे तो सरसठ ६७ भाग लब्ध होते हैं। तथा युग परिमाण रूप अहोरात्र को अभिवद्धित मास परिमाण से जो विभक्त करे तो एक युग में अभिवद्धित मास सतावन मास सात अहोरात्र ग्यारह मुहूर्त तथा एक मुहूर्त का बासठिया तेरह भाग होते हैं । जैसे कि अभिवद्धित मास परिमाण इकतीस अहोरात्र तथा एक सो चोवीस भाग का एक सो इक्कीस भाग होते हैं । इकतीस अहोरात्र का एक सो चोवीस भाग करने के लिये एक सो चोवीस से गुणा करे ३१x१२४=३८४४ तीन हजार आठ सो चुमालीस गुणन फल आता है, तत्पश्चात् पूर्व कथित ऊपर का एक सो इक्कीस भागों का उसमें प्रक्षेप करे माने जोडें तो ३८४४+१२१=३९६५ तो तीन हजार नव सो पैंसठ होते हैं इनको युगसिद्ध जो अठारह सो तोस अहोरात्र हैं १८३० उनका युगसिद्ध पर्व जो एकसो चोवीस है उनसे गुणाकार करे કરવે જેથી ૬૭ સડસઠ ભાગ લબ્ધ થાય છે. તથા યુગ પરિમાણરૂપ અહોરાત્રને અભિવર્ધિત માસના પરિમાણથી જે ભાગ કરે તો એક યુગમાં અભિવતિમાસ સતાવનમાસ સાત અરાત્ર અગ્યાર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા તેર ભાગ થાય છે. જેમકે અભિવર્ધિત માસ પરિમાણ એકત્રીસ રાત્ર તથા એકસો વીસ ભાગના એક ચોવીસ ભાગના એકસો એકવીસ ભાગ થાય છે, એકત્રીસ અહેરાત્રના એકસે ચોવીસ ભાગ કરવા માટે એકસો વીસથી ગુણાકાર કર ૩૧.+૧૨૮=૩૮૪૪ ત્રણ હજાર આઠસે ચુંમાલીસ ગુણન ફલ થાય છે. તે પછી પહેલા કહેલ ઉપરના એક એકવીસ ભાગેને તેમાં પ્રક્ષેપ કરે એટલે કે મેળવવા ૩૮૪૪+૧૨૧=૩૬૫ જેથી ત્રણ હજાર નવસે પાંસઠ થાય છે. આને યુગસિદ્ધ જે અઢારસો ત્રીસ અહોરાત્ર છે ૧૮૩૦ તેના યુગ સિદ્ધ પર્વ જે એકસો વીસ છે. તેનાથી ગુણાકાર કરે ૧૮૩૦+૧૨૮=૨૨૬૯૨૦ તે બે લાખ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2