Book Title: Kalpasutram
Author(s): Kanakvimalsuri
Publisher: Muktivimal Jain Granthmala
Catalog link: https://jainqq.org/explore/600451/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ // श्री मुक्तिविमलजी जैन ग्रंथमाला ग्र्न्थाण्क्-23॥ ॥आऊंही श्री शंखेश्वर पाय नाथाय न्म्ः॥ ॥ श्री दानदया सौभाग्य मुक्ति रंगविमलसूरीश्वरेभ्यो नमः ॥ परमपूज्य सकलसिद्धांतवाचस्पतिः अनेकसंस्कृतग्रंथप्रणेता श्रीमत्पन्यासप्रवर श्रीमुक्तिविमलगणिवर्य विरचित ॥ श्री कल्पमुक्तावली टीका समेतम् ॥ ॥ चौदपूर्वधर श्रुतकेवली भगवान् श्री भद्रबाहुखामि रचित ॥ 3 श्री कल्पसूत्रम् संपादक: आचार्य कनकविमलसूमि Page #2 -------------------------------------------------------------------------- ________________ che je je je ja ne ! श्री मुकितविमळजी जैन ग्रंथमालामांथी मळतां पुरस्के ( 1 कुलपसूत्र प्रदीपिका । X 16 श्री पदेश प्रदीप । 2 श्रीमद् आनदृविमासूरीश्वर00नुं X 14 श्री सव्य तत्त्वमेधतांगिणी विशिष्ट जीवनचरित्र 15 स कृत चैत्यवंदन स्तुत्यादि संग्रह X 3 श्रीमद् ज्ञानविमळसूरीश्वरजीनुं X 16 खीमतगत शासन प्रभावना आदर्श जीवनचरित्र X 1 7 श्री अंजनासुंदरी चरित्र X Y रंगविनाद भा.1 6-4- 4 18 श्री नलदमयंती चरित्र I प ज्ञानविनोद भा.1 छे -- X 19 श्री जिनगुणु मुक्तावली X 6 रंगविनाद भा. 6-3-0 20 पू. आचार्य श्री रंगविमळसूरीश्वरजीनुं X 7 श्री प्रश्नव्याकरणनृत्र, भा.1 2-12-0 संक्षिप्त जीवनचरित्र श्रीमद् ज्ञानविमळम्युरिकृतटीका 21 श्री जिनगुण रंगावली 8 श्रीमद् मुक्तिविमळाजीनुं संक्षिप्त रर दीध तपस्वी आचार्य प्रवर श्रीमद् भेट जीवनचरित्र द्वितीय आवृत्ति रंगविमळसूरीश्वरजी जीवन प्रभा X 9 श्री प्रश्नव्याकरणुसूत्र भा. 2 2-12-0 23 कपमुकतावली टीका 19-0 0 श्रीमद् ज्ञानविमळसूरिकृतटीका 011: नगरशेठ, शनालाल मणीलाल दासी" X 10 श्री धर्म परीक्षा छे. दोसीवाडे X 11 श्री कुमारपाल प्रतिबोध praba'dha मु. विजापुर (u.gujarAta) X 12 श्री पर्युषणा कप महाभ्यम् X आ नीशानीवाळा पुस्तके कालीकमां नंथी BABOON भेट. Page #3 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या भी कल्प सूत्रम् श्री मतिविमलजी जैन ग्रंथमाला प्रन्थांक-23 - OM ह्रीं श्रीं शंखेश्वर पार्श्वनाथाय नमः श्री दानदया सौभाग्य मुक्ति रंगविमलसूरीश्वरेभ्यो नमः परमपूज्य सकल सिद्धांतवाचस्पतिः अनेकसंस्कृतग्रंथप्रणेता श्रीमत्पन्यासप्रवर श्रीमुक्तिविमलगणिवर्य विरचित ॥ श्री कल्पमुक्तावली टीका समेतम् ॥ चौदपूर्वधर श्रुतकेवली भगवान् श्री भद्रबाहुस्खामि रचित श्री कल्पसूत्रम् परमपूज्य महातपस्वी व्याख्यानवाचस्पति विद्वद्वर्य परमकृपाळु गुरुदेव श्रीमद् आचार्य भगवंत श्री रंगविमलसूरीश्वरस्य शिष्यरत्न पू. आचार्यदेवश्री कनकविमलसूरीश्वराणां सदुपदेशेन इदं पुस्तक प्रकाशितम संपादक : आचार्य कनकविमलसूरिः प्रकाशक : श्री मुक्तिविमलजी जैन ग्रंथमाला कार्यवाहक Page #4 -------------------------------------------------------------------------- ________________ श्रीकल्प मूल्य रु. 7-0 श्री कल्पसूत्रम् मुक्तावल्या वीर सं. 2494 प्राप्तिस्थान नगरशेठ शनाभाई मणिलाल दोसी The. dosivADo mu. विजापुर (u. गुजरात) वि. सं. 2024 ज्ञानसूरि सं. 242 मुक्ति सं. 50 रंगसरि सं. 9 ॥ 2 ॥ ___ मुद्रक : पं. मफतलाल झवेरचंद गांधी नयन प्रिन्टींग प्रेस, का. 2. 61, ढींकवावाडी फर्नान्डीझ पुलके पास, अहमदाबाद. ॥ 2 ॥ Page #5 -------------------------------------------------------------------------- ________________ श्री प्रास्ता। विक श्रीकल्प मुक्तावल्या * प्रास्ताविक F शाअ सजी, तयोत्तम' [7. मु. पृ. 27] "नळ 4 ताण घटते पेपमां युवा' [5. . . 27]. 'कल्पसूत्र सर्वशास्त्रोमां उत्तम छे? सुन्दर पवृक्षनी उपमा आ सूत्रने घटी शके छे? जगत् सामे नजर नांखीशुं ते अपार आकाश, अपार वनराजी, अपार जळसागर अने अपार पृथ्वी आ बधामां मानव छे तेम पशुपंखी अने मानव करतां पण विशिष्ट बळ धरावतां पशुओ आदि छे. छतां आ बधा उपर मानवे खुबज वर्चस्व मेळव्युं छे. हाथीए सिंह अने कूर पशु पंखीओने तेणे कबजे लीधा छे. तेणे महा उछळता सागरने कबजे करवा बंदरे, स्टीमरे विगेरे बांध्या छे. आकाशमां पितानुं प्रभुत्व देखाडवा तेणे विमान भयंकर तेतींग उड्डयनयानने विस्तार्या छे. कुदरतने खोळे बधा साथे होवा छतां तेणे तेनी विशिष्टता पुरवार करी che. Page #6 -------------------------------------------------------------------------- ________________ श्री प्रास्ता विक श्री कल्पना मुक्कावल्यां । 4 n मानवे बुद्धि अने पुरूषार्थना विस्तारथी घणुं प्रभुत्व मेळव्युं छे. पण हजु सुधी तेणे मृत्यु, वृद्धावस्था अने रोग उपर वर्चस्व जमाव्युं नथी अने भविष्यमां पण जमावे तेवी स्थिति नथी. आथी मानव महाबुद्धिशाळी, तेजस्वी अने शक्तिवंत होवा छतां ते पिताने अनाथ अ बीजा पशु प्राणीनी माफक निराधार माटे आव्यो छे. आ अनाथता अने निराधारताए मानवने लईने कोई पण उन्नतमार्गे जवा प्रेर्यो, ते उन्नतमानी खेज ते तेने मन धर्म छे. आ उन्नतमार्गना शोधके के वाहके ते तेने धर्मानायके छे. - जे साट उन्नतमार्ग ते सफळधम. आ शोधेला उन्नतमार्गनुं दर्शन करावे ते शास्त्र. जैनधर्म ए सफळधर्म अने ते धर्मने सूचवनारा-बतावनारा ते तेना शास्त्रो छे. आ शास्त्रो पछी ते द्रव्यानुग गणितानुग चरणकरणनुयाग के कथानुगनां होय गमे ते युगनां होय पण तेनुं फळ ते उन्नतमार्गनुं परिणामे दर्शन कराववानुं छे. आ कल्पसूत्रमां चारे अनुग छे. आत्मा, कर्म, पुण्य, पाप, नरक आ बधी तत्त्वचर्चा ए द्रव्यानुग छे. कल्प-आचारनी विचारणा ए चरणकरणानग छे. तीर्थकर भगवंते अने गणधर भगवतेना चरित्रे ए कथानुग छे. देवादिनुं वर्णन अने ते ते प्रसंगे अनुलक्षी आवती जगत् व्यवस्था ते गणितानुग छे. कल्पसूत्रमां आ चारे अनग होवा छतां बधाये अनुयागनुं तात्विक दर्शन आबालवृद्ध सौ कोईने जीवन परिणुत थाय ते रीते रजु करवामां आव्युं छे. जेने लईने बधाये ग्रंथमां कल्पसूत्र उत्तमोत्तम गणायुं छे. अने तमाम आगम ग्रंथने ते तेना अर्थ वोच, विचारे ते रीते गोठवाया छे ज्यारे आ कल्पसूत्रनी ते जैन समाजमां एवी व्यवस्था छे. के दर वर्षे सौ के तेनुं चिंतन करे अने पिताना जीवनने आत्मदर्पणमां निहाळी यंग्य मार्गे वळे. Page #7 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या श्री प्रास्ताविक कल्पसूत्रनी वर्तमान टीकाओमां किरणुवली प्रथम टीका छे. छतां तेनी पहेलाना भंडारेमां अंतर्वाए घणां मळे छे. आ अंतर्धाओमां सूत्र अने वच्चे वच्चे जे वस्तुनी प्रति करवानी होय तेटलुं विवेचन आ अंतर्वाचामां आपवामां आव्युं छे. आथी लागे छे के किरणावली विगेरे टीकाओ पहेलां आ अंतर्वा वंचाता हशे. समय पसार थतां आ कल्पसूत्र उपर थकबंध टीकाओ रचाई छे. केईए विस्तीर्ण बनावी छे, ते केईए संक्षिस बनावी छे. आम विविध टीकाओ कल्पसूत्रो उपर रचाई छे. जेम जेम समय पसार थये अने व्याख्याता मनिपंगने श्रोता अने सभाने अनुलक्षी जे रीते अनकळता थाय तेम टीकाओ रचाई. किरणुवली कठीन अने विस्तत लागी ते दीपिका-मदीपिका संक्षिप्त टीकाओ रचाई. दीपिका प्रदीपिका विगेरे टीकाओ संक्षिप्त छतां अतिसरळ न होवाथी सुबाधिका रचाई. आम एक पछी एक घणी टीकाओ रचाई अने एक पछी एक रचाती टीका लागती उणपने दूर करती गई. सकल सिद्धांत वाचस्पति प. पू. पं. मुक्तिविमळजीगणिवर्य विमळ संप्रदायना तेजस्वी बुद्धिशाळी अने खुबज विद्वान महात्मा छे. तेमणे 13 वर्षनी नानी वये दीक्षा लीधी छे. अने ते नानी वये-25 वर्षनी वये काळधर्म पाम्या छे. तेमने जन्म विक्रम सं. 1949. 4. सुदि 3 दीक्षा वि. सं. 199रमां अने निर्वाण 1974 भा.सुदि4 मां. आम फक्त 12 वर्षना दीक्षा काळमां तेमणे जे साहित्य रह्युं छे ते तेमनी बुद्धिमत्ता अप्रमत्तता अने धगशने सूचवे छे. आ ka5मुक्तावळी प. पू. पं. श्री मुक्तिविमळजी गणिवर बनावी छे. आ टीका बनावतां आरंभमां तेओश्री जणावे छे के सरळ अने संक्षिप्त टीकानी आवश्यक्ता हती आथी आ टीका में बनावी छे. सुबाधिकाटीका सरळ ते छे ज पण जरा विस्तीर्ण अने तेमां गद्य रचना वधारे छे. व्याख्यानमां लेकरूचि माटे अने वस्तुने प्रतिपादन करवामां । 6 | Page #8 -------------------------------------------------------------------------- ________________ सकावल्या गध करतां पद्य वधु ठीक रहे छे आथी आ मुक्तावली टीकामां तेमणे मूळसूत्रना अर्थ सिवाय विशिष्ट वस्तुने ज्यां निदेश छे त्यां तेमणे पद्यबद्ध रचना बनावी आ ग्रंथने व्याख्याता अने श्रोता बन्नेने वधु रुचिकर बने ते माटे ग्य प्रयत्न कर्यो छे. श्री प्रास्ता विक आ वृत्तिनी रचनामां ग्रंथकारे रचेली पद्यबद्ध रचना शब्दनी व्युत्पत्ति व्याकरणुसूत्रो अने ग्रंथना साक्षि पाठो द्वारा आ ग्रंथने गांभीर्य पूर्ण बनाववा साथे टीकाकारनी सर्वमुखी विद्वत्ता जणाया विना रही शक्ती नथी. स्वप्रविचार, गणधरवाद अने बीजा बीजा पण विशिष्ट प्रसंगेने एमणे खुब सुंदर पद्यबद्ध रचनामां रजु कर्या छे. बार वर्षना टूंका दीक्षापर्यायमां तेमनुं रचायेल साहित्य अने तेमने विद्याव्यासंग भलभलाने नतमस्तक बनावे तेवे छे. ज्ञान दर्शन अने चारित्रनी आराधनानुं त्रिवेणी संगम सरखुं पर्युषण पर्व छे. अने तेनुं महाभ्य पसूत्र वांचन-श्रवणने laine che. A कल्पसूत्रमां आवता विषयने विचारवामां आवे ते तेमां जैनदर्शननुं सर्वस्व समाय छे. पहेला अने छेल्ला तीर्थकरने ka5-आचार, जिनेश्वर अने गणधर भगवंतेना चरित्रो, जैनशासननी प्रभावना करनार प्रभावक स्थविरानी पट्टावळी. आ जेनी समजमां उत्तरे तेने बधुं मळ्या समान छे. महापुरूषना चरित्रोथी बधिलाभ अने धर्मद्रढता आवे छे. जैनशासन पाम्यानुं जे फळ छे ते बधु कल्पश्रवण-वांचनमांथी मळे छे. आ कल्पश्रवण-वांचननी दरवर्षनी उजवणी जैनधर्मना ज्ञान दर्शन-चारित्र प्रवाहने सतत चालु राखे छे. अने साथे संघना परस्परना कृत्यने पण साचवी जैनधर्मनी साची प्रभावना kare che. Page #9 -------------------------------------------------------------------------- ________________ R RRERRIER parama पूज्य सकलसि तवा चस्पति अनेक संस्कृत ग्रन्थप्रणेता सञ्चारित्रचूडामणि कवि शेखर बालब्रह्मचारी विद्वन्मात' तपागच्छाधीश्वर श्रीमत्पंन्यासप्रवर श्रीमुक्तिविमलजी गणिवर. (शार्दूलवृत्तम् ) मुक्तिप्रार्थनमुक्तिमानसरुचि मुक्तयध्वरान्दर्शकम् मुक्तानार्थ पथ विमुक्तकलुषं मुक्तयङ्गना सद्धियम् ॥ मुक्तनिष्टपथादर बुधमत सिद्धातपारीणकम् वन्दे मुक्तिममन्दगौरवपद मुक्तिभियं सद्गुरुम् ॥ 1 ॥ जन्म--1949 वैशाख सुदि 3 दीक्षा-.-1962 मागसर वदि 3 राजनगर गणिपन्यासपद 1970 कारतक दि 11. (राजनगर अहमदावाद.) * स्वर्गगमन--सं. 1974 भादरवा सुदि4, (संवत्सरिकादिन अमदाबाद.) 28 Page #10 -------------------------------------------------------------------------- _ Page #11 -------------------------------------------------------------------------- ________________ श्रीकल्प श्री प्रास्ता मुक्तावल्या विक पं. पू. महातपरवी व्याख्यानवाचस्पति आचार्य भगवंत श्री रंगविमलसूरीश्वरजी महाराजश्रीए आ ग्रन्थने खूब सुंदर रीते व्यवस्थित करेल छे. आ ग्रन्थ तेमणे व्यवस्थित न कर्यो होत ते अमे आ ग्रन्थ छपावी न शकात तेथी तेमने जेटले उपकार अने आभार मानीए तेटले ओछा छे. प. पू. आचार्य श्री कनकविमळसूरीश्वरजी महाराज अने श्री मुक्तिविमळजी जैन ग्रंथमाळाना कार्यवाहक भाईए आ ग्रंथ मुद्रण करी एक विशिष्ट भव्य नवीन टीकाग्रंथ बहार पाडी ka95सूत्रना व्याख्याता अने श्रोताओ उपर महान उपकार कर्यो छे. आ ग्रंथनी प्रस्तावना लखवानुं सेपी मने तेना गुणानुवाद तरफ प्रेरवा बदल पू. आचार्य महाराज श्री कनकविमळसूरीश्वरजीने आभार मानुं छुं. 4 सिद्धार्थ सायटी, अमदावाद-7. ता. 1-5-68 ली. पंडित मफतलाल झवेरचंद गांधी IN 7 in Page #12 -------------------------------------------------------------------------- ________________ | श्रीउपेद घात उपघात UR जैन दर्शनमां पीस्तालीश आगम ए महान पूजनीय आदरणीय आराधनीय छे तेमां श्री भगवती सूत्र तथा श्री कल्पसूत्र वि. पूजनीय छे. कल्पसूत्र ते दर वरसे वंचाय छे छतां तेना प्रत्ये समाजने भाव वधतुं ज जाय छे. हालमां केटलाक पिताने विशेष पंडित मानता ने बुद्धिशाळी मानता एवा माणसो कहे छे के दर साल आ एक ने एक वस्तु सांभळवाथी शुं फायदो? पण ए वात व्याजबी नथी. महापुरूषोना जीवनचरित्रो सांभळवाथी मन पवित्र थाय छे. विचारे सारा आवे छे. एक कहेवत छे के जेटली वखत गेळ खाय तेटली वखत गोळ गळे लागे छे तेम महापुरूषना जीवनचरित्रो पण जेटली वार मले तेटली वखत सांभळवा जोईए अने तेनी मीठाश एटली बधी हेय छे के आखाजीवनने संस्कारमय सदाचारमय प्रतिदिन ऊत्तमोत्तम भावनामय बनावे छे माटे सत्कार्योमां जराए संतोष मानवे नहीं. दुकृत्यामां संतोष मानजे. जेम गृहस्थ धनना अथी धनमां संतोष मानता नथी तेम महापुरूषोना जीवन चरित्रो तेमना आदर्श सिद्धांते सांभळवामां संतेष कई दिवस मान नहीं. आ कल्पसूत्र चौदपूर्वधर बहत भगवान श्री भद्रबाहुस्वामिए दशाश्रुतस्कंधना आठमा अध्यायमांथी ऊदूध करेलुं छे. ते पसूत्र ऊपर कल्पद्रुमलिका-कल्पकिरणुवली, कल्पदीपिका, कल्पप्रदीपिका, ka5मंजरी, कल्पलता, सुखबेधिका विगेरे अनेक महापुरूषोए टीका-टबाए विपूल प्रमाणमां रचनाओ करी che. | 8 . Page #13 -------------------------------------------------------------------------- ________________ kA ane na मुक्तावल्या भी उपाद घात छतां आ पवित्र कल्पसूत्र उपर हजु एक सुंदर टीकानी जरूर छे एम विचारि परमपूज्य सकलस वेगीशिरोमणि तपेनिक क्रियानीझ बालब्रह्मचारी तपागच्छाधिपति श्रीमत् पंन्यासप्रवर श्री दयाविमळजी गणिवर्य महाराजना शिष्यरत्न शांतमूति पंन्यासश्री सौभाग्यविमलजी गणिवर्यना शिष्यरत्न सक्लसिद्धांतवाचस्पति अनेसंस्कृतग्रंथप्रणेता विद्वद्वर्य बालब्रह्मचारी प्रातः स्मरणीय अनुगाचार्य श्रीमद् पंन्यासप्रवरश्री मुक्तिविमळजी गणिवर्य महाराजे बलजीने सद्ध थाय ते माटे प्रथम श्री पर्युषण कल्प महाम्यम् रह्युं ते पछी तेओश्रीए सुंदर शैलीमां कल्पसूत्र उपर "कल्पमुक्तावली नामनी टीका रची. आ टीकानी आखी शिली नवी ज छे. वांचनारने खुब आनंद थाय ने सांभळनारने खुब प्रिय थाय तेवी सुंदर टीका रची छे. आ पुस्तक छपाववा माटे परमपूज्य महातपस्वी व्याख्यानवाचस्पति जैनागमपरिशीलनशाली सद्धर्मोपदेअ आबालब्रह्मचारी परमपकारी परम कृपाळु गुरूदेव प्रातः स्मरणीय श्रीमद् आचार्य भगवंत श्री रंगविमळसूरीश्वरजी महाराज साहेबना शिष्यरत्न परमपूज्य आचार्य देवश्री कनकविमळसूरीश्वरजी महाराजना हृदयमां एम थयुं के आ टीका जे छपाशे ते घणुने उपकार थशे तेम मानी छपावेल छे. आ पुस्तक प्रकाशित कराववामां पू. आचार्य श्री कनकविमळसूरीश्वरजी महाराजना उपदेशथी तथा विदुषी प्रवतिनी साध्वीजी श्रीलक्ष्मीश्रीजी तथा सा. श्री गुणदयश्रीना अथाग परिश्रम ने उपदेशथी आ पुस्तक प्रकाशित करवामां आव्युं छे. आ पुस्तक प्रकाशित करवामां श्री नवप्रभात प्रिन्टींग प्रेसे बार फमा छाप्या तथा नयन प्रिन्टींग प्रेसमां 13 थी संपूर्ण पुस्तक छापवामां तथा पंडितुं मफतलाल, पं. हरजीवनभाईए मुफ सुधारवामां तथा पू. आचार्यश्रीए संशोधन करवामां जे सहकार आप्या छे तेमने आभार मानवामां आवे छे.. - आ पुस्तक छपाववामां जे सदगृहस्थाए सहुकार आपे छे तेमने पण आभार मानवामां आवे छे. जेम जेम सखी संग्रहस्था उदार हाथे मदद आपता रहेशे तेम तेम अमारी आ ग्रंथमाला सारा सारा पुस्तको प्रकाशित करी समाजना चरणे धरशे एज महेच्छा, ली. प्रकाशक Page #14 -------------------------------------------------------------------------- ________________ श्री समर्पण श्रीकल्पमुक्ताबा ॥ 10 ॥ -: समर्पण :जे महापुरुषे पोताना अमूल्य जीवनमां सम्यगज्ञान, दर्शन, चारित्र, तपनी अपूर्व ने खुब खुब आराधना करी छे, ने करावी छे अने अनेक भवि आत्माओने प्रभु वीतरागना पंथे प्रेर्या छे एवा जैन शासनना महाप्रभावक महातपस्वी व्याख्यानवाचस्पति जैनागमपरिशीलनशाली परमोपकारी परमकृपालु गुरुदेव आबालब्रह्मचारी प्रातःस्मरणीय आचार्य भगवंत श्री रंगविमळसूरीश्वरजी महाराजनी अपूर्व शीतळ छायडीए प्रेमभरी निर्मद्रष्टिअने मधुरमय अमृतसमान मीठीवाणीये मारा जीवनने चारित्रना मार्गे योज्यो छे एवा सद्गुरुदेवना चरण कमलमां अत्यंत भक्तिभावे आ " कल्पमुक्तावली" नामर्नु पुस्तक अर्पण करी हुं कृतार्थ थाऊं छु. आपनो चरणकिंकर कनकमरिना कोटीशः वंदन ॥ 10 ॥ Page #15 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्यां श्री शुद्धिपत्रकम् शुद्धिपत्रकम् पृष्ठसंख्या लीटी पुटना । पृष्ठसंख्या लीटी अशुद्ध 2 15 साराण साराणां धोतयतः द्योतयतः । 3 4 पुटंना । 3 12 मन्दोऽपि मन्दोऽपि यथतुराजे __ यथार्तुराजे 5 2 मूल्योय मूल्योयं 61 अंतद् श्वेतद् 12 कुशा कृशा नियोगिनः नियोगिनः अशुद्ध शुद्ध सुयाग्या सुयोग्या तातादानां तातादीनां तिष्टान्ति तिष्ठन्ति तत्पर्व, मागकः मार्गकः स्वामा स्वामी तपां तेषां वधानेन विधानेन सभीचीन समीचीन तत्पव, म्म्म्म्स् r9 11 11 11 15 2 11 13 3 // 12 // m Page #16 -------------------------------------------------------------------------- ________________ श्री कल्प मुक्तावल्या श्री शुद्धि ॥ 12 ॥ पृष्ठसंख्या तीटी अशुद्ध दाषः गोहिनो जिहूनता दोषः गेहिनो जिहवता जगौ कश्चिद् ललो मगा * * * * * * * * * * 10 3 9 कश्चिद लला सा सा नाकेतु पृष्ठसंख्या लीटी अशुद्ध शुद्ध 25 14 यमासेहिं य मासेहि 31 1. स्वग स्वर्ग 351 सट्टि सहि 'थर्वणवेदा थर्ववेदा वादश तादृश पावयन्कव पावयन् कादशी कीदृशी हन्ति इन्ति अणताहि अणंताहि हरिवस सिद्धौ सिद्धा मेत्तुं भेत्तुं प्रभोरा प्रभोरगे सौ योनिषु नागकेतु योनिषु m ङ्च्च्च्0m हरिवंस उच्युत्वा च्युत्वा सागरावम सागरोवम काडाकाडी कोडाकोडी ॥ 12 ॥ Page #17 -------------------------------------------------------------------------- ________________ श्री शुद्धिपत्रकम् श्री कल्पमुक्तावल्यां ॥ 1 ॥ 2 57 पृष्ठसंख्या लीटी अशुद्ध 3 त्वम्माः त्वम्भोः 5 भगवतोक्त भगवतोक्ते 7 दम्भस्यैतत्फलम्भुवि गतो सप्तम नारके व्याजयत व्यजायत नत्माके नात्मके पूर्वकम् पूर्वकम् ग्रयनामः ग्रयानाम: 60 13 तीर्थपः तीर्थपैः श्वेतांबराय श्वेतांबराः । स्मिन् स्मिन् 62 5 तंकवतं कव 65 10 नपो नृपो आया स्सन्ति आयाइस्सन्ति पृष्ठसंख्या लीटी अशुद्ध शुद्ध 69 7 बकर्मिसु वकमिस वेसलियाणं वेरूलियाणं सुमगाणं सुभगाणं गृहणती गृहणाती 7 मम्झं मज्झं 72 9 देवानंदा देवानंदा 72 14 खत्तिअआणी खत्तिआणी) त्वसरव्य त्वसंरव्य मेद रदितया रहितया 1 दाप दोष 3 अवाम्विधा अवम्विधा 11 भन्ते मन्ने भेद ॥ 13 ॥ Page #18 -------------------------------------------------------------------------- ________________ अशुद्ध पृष्ठसंख्या लीटी श्रीकल्पमुक्तावा श्री शुद्धि पत्रकम् 103 ॥ 14 ॥ 104 12 भेषधारा x rfor wr दिति 108 13 पृष्ठसंख्या लीटी 95 13 देतेषां देतेषां 96 5 तुटो तुष्टो मेघधारा कुसुमयत् कुसुमवत् रामांचित रोमांचित देहाउदीहाउ 96 11jx कित्तिफरं कित्तिकर ससिसोभा ससिसोमा भेत मेत 100 9 सम्मार्जितम् सम्मार्जितम् परध्धभि परद्धंमि पीणणिज्जहिं पीणणिज्जेहि अर्थात् in in na azuddha पुनर्भधा पुनर्मेधा जित. मज्जितः मू-पा निति भ्यम् भ्याम् अथांत X खत्कृताः सत्कृताः सतू सत् मडम्ब मडम्प तया तथा धिगिमकं धिगिमक रदितं रहितं 2 6 9 109 112 122 125 126 130 1458 पपा 9 . ॥ 1 ॥ हे Page #19 -------------------------------------------------------------------------- ________________ ळु ळु ळु ळु ळु ळु ळु ळु ळु टु टु टु ळु ळु ळु ळु ळु ळु ळु परमपूज्य- जैनागमपरिशीलनशा लो जनशासनप्रभावक-कविदिवाकर-व्याख्यानवाचस्पति--आबाल ब्रह्मवारी-महान् तपस्वी अनुयोगा चार्य विद्वद्वर्य-श्रीमद् आचार्य भगवंत श्री रंगविमलसूरीश्वरजी महाराज जनाकाशनभोमणिगुणिगुणी शान्तः कृपालुः कृती। तेजस्वी मधुगकृतिम धुमुखः सर्व प्रियः स्वस्तरुः ॥ व्याख्यानेज्यकवीन्द्रसूरिपदयुतः सिद्धान्ततत्त्वार्थ वि -जीयाद्वैमलशालि रङ्गसूरिराडू भूत्यै तपस्वी सताम् ॥ 1 ॥ जन्म स. 1940 आसो सुदि 10 (आहोर) दीक्षा-सं. 1966 कारतक वदि 6 (सिद्धक्षेत्र-पालीताणा) गणिपद स. 1984 मागसर सुदि 3. (विजापुर) पन्यासपद-स. 1984 मागसर वदि6 (विजापुर) आचाय पद सं 2005 फागण. ___सुदि द्वितीय-3 (पाटण) u. गुजरात स्वर्गवास सं. 2015 आसोदि )) (दिपावली पर्व) (जुनाडीसा) Lu Tu Tu Tu Tu Tu Tu Tu Page #20 -------------------------------------------------------------------------- _ Page #21 -------------------------------------------------------------------------- ________________ पृष्ठसंख्या लीटी शुद्ध श्रीकल्पमुक्तावल्यां ॥ 15 ॥ श्री शुद्धि पत्रकम् 145 चतुर्थ 170 1751 GmWcs अशुद्ध चतुथ गर्ना शाखीव सहशा (अपीह) बन्धो , मंखाल गोप भागतः मसितु श्वर्थकम् तरमाद् धन 202 कुट्टितश्च वत्म घातैश्च उपसर्गात् सञ्चित्य विमुच्य चन्दना बहिर्भागे पृष्ठसंख्या लीटी अशुद्ध 2307 कुट्टिलश्च 2328 वत्म 234 5 घातैश्च उपसगति 235 13 सश्चित्य श्चन्न्दना 240 15 वहिर्मोंगे 243 माघा 245 सर्वथा 250 जनाति 250 चौर्यादि 265 4 श्रत्वा w गता शाखीव, सदृशा अपीह बन्यो, ? मंखलि गोपे मागत: मसिंचतु चतुर्थकम् तस्माद् घन 8 220 । 2218 | 222 224 | 224 माया स्द् m m 6 wr उर्दु सर्वथा जानाति चोर्यादि यतः श्रुत्वा 225 h 227 11 272 1 // 15 // Page #22 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां पृष्टसंख्या लीटी अशुद्ध को शुद्धिपकत्रमू नीम नाम ॥ 16 ॥ w उस्सुक चन्द्रयागे ज्वल उस्सुक्क वर्पण ल्म् 345 345 348 357 11 11 11 तीथ वर्षण तीर्थ h ` लोकाः s पृष्ठसंख्या लीटी अशुद्ध 275 चूणइ 278 चन्द्रयोगे 280 केवल केये के ज्ये सर्षन्तं सर्पन्तं ज्जिह्मग ज्जिड्वग श्रत्वा श्रुत्वा निदिष्ट निर्दिष्ट भणियव्वं भाणियव्वं शिसदन शिवसदन 316 11 वलावर्गे बलावर्गे राजीमत्यषि राजीमत्यपि 'भिप्त्वा भितप्त्वा मड्यां लाकाः महयां ऋपभो महवीरो m 375 377 385 ऋषभो महावीरो 11 12 309 7 00 आसोन् सर्वप विस्मथ अज्जइद आसीन् सर्षप विस्मय अज्जइंद 392 395 ञम् 10 ॥ 26 ॥ Page #23 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्कावल्यां शुद्ध भी शुद्धि पत्रकम् पृष्ठसंख्या लीटी 395 14 396 13 402 408 10 418 3 पृष्ठसंख्या लीटी 447 11 450 9 ॥ 17 // अशुद्ध च-तारि निर्गता थरेस्स भ्यण, धणागिरि पयुषणा भिग्रह वजये चत्तारि निर्गता थेरस्स भ्यर्ण, धणगिरि पर्युषणा भिग्रह वर्जये आअज् माब्धः साध्यौ गिण्द्दित्त निग्गथीण 465 472 474 480 म्यणे मारब्धः साव्यौ गिण्डित्तो निग्गंथीण भ्यर्णे कप्पइ तच्छिष्य र्रोर् M कष्पै तच्छिप्य 1 9 Page #24 -------------------------------------------------------------------------- ________________ मुकावस्या नामावलिः विजापुर श्री श्रुतभक्ति निमित्ते आर्थिक मदद कर्ताओनी UR शुंभ नामावलि NR प. पू. आचार्यदेवश्री कनकविमळसूरीश्वरजी महाराजनां सदुपदेशथी 30 संघवीछे.धूडचंदजी खुशालचंद्र कलर्जी 125 ज्ञानखातीमांथी सरदारपुर 250 शाक हजारीबल नागजीभाई . * 10ठे मेता. जेठालाल अमथालाल दावड - ह. प्रतापजी दीप. मालवाडी 200 नगरशेठ. मणीलाल मेहनलाल देसी. - 101 विसनगर विजापुर शो: मेहनलाल छगनलाल - ra00 शेक, चमनलाल उमाजी . मालवाडे 181 शां. मंगळदास लल्लुभाई - मुनिश्री पूर्णानंदविमळनां सपदेशथी 101 शा: मुलचंद धरमचंद घांचीनीपळे अमदावाद - 25 श्री खानपुर, जैन संध ठक शो: गभरूच वेल्लुभाईनां स्वर्गवास , 208 साध्वीजीश्री सुचनाश्रीजीमां वर्षितपतां , मिमित्त. पारण पूंजणाना: देवाने पाडी 10 शा. तिलेचंद लवजीभाईनां स्मरणार्थे विदुषी प्रवर्तिनी साध्वीजीश्री लेहेमीश्रीजी 51 शां. मणीलाल चककुंभाई संथा साध्वी श्री गुणोदयश्रीष्ठ आदि ठाणांनां 51 बेन चंचळ बेन दहेगाम उपदेशथी नीचेनां संग्रहस्था तरफथी pi1 शा. अंबालाल अमथालाले वसई अछे. श. टेकरसीभाई वेरसीभंई तरफथी 51 शनिखातांनां बहेने तरफंथी पेपरेजे माद्श्री हांसबाईमा मेराणुथे कशी मटीरीय pi1 देमीबाई कचछे डूमरां करबटीयां ! .. पुरणुं ऊडने इटा Page #25 -------------------------------------------------------------------------- ________________ टु टु टु टु En ळु Pao टु टु Ou परम पूज्य महातपस्वी व्याख्यान वाचस्पति परमोपकारी परम कृपालु गुरुदेव परमाराध्य श्रीमद् आचार्य भगवंत श्री रंगविमल मरीश्वरजी महाराजना शिष्यरत्न पू आचार्य देव श्री कनक विमल सूरीश्वरजी महाराज Zhe Shuang Jing Shuang Ji Dao Xian Shuang Shuang Shuang janma vi : सं 1962 ना चैत्र सुदि. 6 (अमदाबाद) दीक्षा वि सं 1982 ना मागशर सुदि 10 (अमदाबाद) प्रवर्तकपद वि सं 2005 ना फागण सुदि 3 पाटण (गुजरात) गणिपद विस 2018 ना मागशर सुदि-3 विसनगर पन्यासपद- वि सं. 2018 ना फागण. सुदि 7 अमदावाद आचार्य पद वि. सं 2020 ना महा सुदि 6 पाटण (गुजरात) Lu Tu Tu Tu Tu Tu Lu Tu Tu Tu EERRRRRREEMBER Lu Lu Lu Lu Lu Lu Lu Lu Gan En Page #26 -------------------------------------------------------------------------- _ Page #27 -------------------------------------------------------------------------- ________________ धानेरा अमदावाद अमंदावाद मुक्तावस्या श्री दाता नामावलि उंझा अमदावाद pi1 एने जतुबेन हीरालाल 51 शाः चीमनलाल केशवलाले 101 कीलीबेने ऽपिल शा. हरिलाल मंगनलाल रेप शां: चीमनलाल जमनादास 25 बेने सकरीबेन अमृतलाल रंपे शा. वडलाल सांकळचंद रेपे शां: कांतिलाल हंठीसींग' 25 शां. लोलभाई अमृर्तलाले 25 शां. जमनादास ताराचंदे रेपे शा. माणेकलाल मणीलाल 21 एने ठेकीलाबेन चीनुलाल रे शो. सारांभाई लीलचंदना मेरेणी 15 अमृतलालं डोह्याभाई रे विणाबेन डालाल 15 एने मणीलाल छगेनलाले 15 बेन जसुबेन बबलदास vai5 शेः ईश्वरभाई मोतीलाल 11 शा. भाईलाल वाडीलाले 11 शे. कांतिलाल चीमनलाल 11 शा: भेगीलाल छगनलाल 11 शा. रमणलाल चंदुलाल 11 बेन शारदाबेन विमळभाई 11 बेन चंपाबेन केशवलाल 11 प्रभाबेने नैवनीतलाल 11 शा. कांतिलाल मेंतीलाल 11 बैन लीलावतीबेन रमणलाल 11 शां. खीदास केवळदास i1 बेने चंपाबेने 11 शां. वाडीलाल मेहनलाल 11 बेने मणीबेन मेहनलाल 11 शांताबेने सेवंतिलाल 11 बेने सविताबेन मणीलाल बेन रमिलाबेन नाथालाले 11 बेन केशरबेने वीरचंद स. पीतांबरे भीमेकभाई अमदावादुं Page #28 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्कावल्या अमदावाद जोगाणी खीमत श्री दाता नामावलि 2ना मालवाडा खीमत 11 बेन जयाबेन 11 बेन लीलाबेन रसिकलाल 11 बेन मणीबेन कालीदास 11 कुसुमबेन छोटालाल 11 मणीबेन चूनीलाल 11 पदमाबेन मोहनलाल 201 शेठ. मगनलाल मूलचंद 101 शा. प्रतापजी गेमाजी 101 शेठ. मंगळजी पदमाजी. 101 शा. ऊमेदभाई लवजी मंदी शा. नेमचंद ऊगरचंद शा. दलछाभाई नागरदास । शा. टेकरसीभाई चेलजीभाई शा. धरमचंद मेतीचंद 51 शा. तलसाभाई रामजीभाई 51 शा. मेहनलाल भाणाभाई 51 रूकमणीबेन गुलाबचंद 51 शा. नागरभाई ऊजमचंद 51 प्रभाबेन उत्तमलाल 51 प्रभाबेन माणेकलाल 51 शा. रतनचंद ललुभाई 51 शा. हालचंद मगनलाल 51 बबुबेन दानसुख देसी 51 शा. देवीचंद मंगळजी 51 शा. दानसुख उजमचंद 51 शा. वालचंद ऊजमलाल 51 धापुबेन डुंगरशी 41 शा. धरमाभाई सामजी 31 जनबेन भीखाभाई 31 शा. मगनलाल डामराभाई 31 शा. नागरदास धरमचंद 31 शा. प्रेमचंद चुनीलाल 25 शा. ललुभाई हरिचंद 25 चंचळबेन गगलभाई 25 ताराबेन नगीनदास 25 सुरेखाबेन रमणिकलाल जोगाणी : जोगाणी 20मां Page #29 -------------------------------------------------------------------------- ________________ छी III खीमत श्री दाता नामावलिः मुक्तावल्या li22 तरभ कच्छ शाणोदा मंढाड जुनाडीसा वरसेडा विसनगर सरदारपुर श्रीपर 25 रतिलाल पुनमचंद 25 चंचळबेन हंसराज 25 शा. प्रागजीभाई मानाजी 25 5सीबेन चीमनलाल 25 शा. कालिदास मुलचंद ra5 गुणीबेनना स्मरणुथे. हस्ते यंतिलाल 25 शा. गगलभाई धमचंद. 25 शा. अमृतलाल गगलभाई 25 शा. नागरदास पदमाजी 25 शा, डुंगरभाई मोहनलाल 25 शा. लल्लुभाई ऊगरचंद 25 कांतिलाल मूलचंदभाई ra5 केशवलाल गगलभाई 2प 5सीबेन 25 शा. भूंतिलाल मयाचंद. ra5 शा. कांतिलाल प्रागजीभाई 25 तगीबेन चीमनलाल 25 शा. मफतलाल गगलभाई रप शा. मुलचंद धरमचंद ra5 शा. अंबालाल वालचंद 25 शा. खेराजभाई रतनसी 25 शा. चीनुलाल छोटालाल रप चंचळबेन हिंमतलाल 25 चंद्राबेन मक्तलाल 25 शा. कांतिलाल अंबालाल 25 शा. शनालाल हेमचंद 25 शा. पीतांबर वेणीचंद 25 कंचनबेन कांतिलाल 25 शा. पिपटलाल मणीलाल 21 शा. चीमनलाल गुलाबचंद 21 शा. हेमचंदभाई जेठाभाई 21 रमिलाबेन शांतिलाल 20 शा. अंबालाल वेणचंद 15 शा. हकमचंद छगनलाल 11 शा. रतनचंद छगनलाल 11 शा. ऊत्तमचंद मेहनलाल 11 शा. हीरालाल परसेत्तम 11 शा. दानसुख वालचंद खेराळु हरिपुरा खीमत प्प्. वडनगर खीमत 2इन् कचावा Page #30 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या भी दाता नामावलिः - 22 - 11 शा. लभभाई मंगळजी खीमत 15 शा. हालचंद धनजी विसनगर शा. रायचंद बेचरभाई 16 पुष्पाबेन जेठालाल 11 शा. वालचंद जीताभाई देसी 11 शा. मेहनलाल करमचंद 11 शा. गगलभाई भूताचंद 11 शा. कांतिलाल मणीलाल डोकटर 11 शा. गेनाभाई गगलभाई जोगाणी 11 शा. बाबुभाई हरिचंद 11 महीबेन चेलाजी 11 शा. हीरालाल पोपटलाल 11 शा. कांतिलाल परसोत्तम विजापुर 10 शा. जमनादास बलाखीदास 15 चंचळबेन लल्लुभाई जोगाणी खीमत 11 बेन वसुबेन रतिलाल देकावाडा 11 शा. रसिकलाल प्रेमचंद 11 बेन कमळाबेन केशवलाल डांगरवा 11 शा. प्रतापचंद भीखाभाई 25 शांताबेन बालुभाई 11 बबुबेन पिपटलाल दांतीवाडा 25 सीताबेन बाबुभाई 11 पसीबेन मेहनलाल धानेरा 25 विमळाबेन बाबुभाई 11 शा. शांतिलाल अमृतलाल महेता जुनाडीसा 11 शा. रवचंद माणेकलाल दांतीवाडा 11 शा, मेहनलाल छगनलाल वढवाण 11 शा. बेचरदास खेमचंद करबटीया 11 इन्दिराबेन प्रेमचंद 11 शा. बाबुलाल वाडीलाल 11 शा. सुमतिलाल ठाकरसी वडाली 11 शा. शांतिलाल चराभाई सरदारपुर 11 शा. गगलदास चेलजीभाई जोगाणी खीमत 8 परचुरण बीजा गामेनी बहेन तरफथी 11 शा. चुनीलाल हरीचंद 91 परचुरणुं वीसनगरनी बहेने तरफथी डाहालोल जीवराम एकलारा 15 चंदनबेन मगनलाल विसनगर समास विजापुर एकलारा खेडा Page #31 -------------------------------------------------------------------------- ________________ कल्पमुक्कावल्यां प्रथम व्याख्याने । दशकल्प अधिकारः ॥ OM अर्ह नमः ॥ OM ह्रीं श्रीं शंखेश्वरपार्श्वनाथाय नमः परमपज्य विश्ववंदनीय तपोनिधि निष्कलंकचारित्रचूडामणि सकलसंवेगीशिरोमणि तपागच्छाधिपति श्रीमत्पंन्यास श्रीदयाविमलजीगणिवर सद्गुरुभ्यो न्म्ः॥ चतुर्दशपूर्वधरश्रुतकेवलि, आर्यश्रीभद्रबाहुस्वामिसमुद्धृतम् कल्पमूत्रम् परमपूज्यसकल सिद्धांतवाचस्पति अनेकसंस्कृतग्रंथप्रणेता श्रीमत्पन्यास प्रवर श्रीमुक्तिविमलगणिवर रचित ॥क्ल्प्मुक्ताव्लिव्याख्याऽल्ण्कृत्म्॥ ॥ अथ मङ्गलानि ॥ न चैति साम्यकिल यस्य हेली, ननम्यते यत्त्रिदशैत्रिसन्ध्यम् ॥ उपास्यते यच्च सुयोगिवृन्दैस्तदापमं तेज इहास्तु भूत्यै ॥ 1 ॥ लोकावतिसराहिदेहिनिवर्हन्यांहिपाथोरुह-श्वश्चच्छी vibhvddhimohvittpidhvNsendrshsropmH|| सर्वानदो जगदःखहरः श्रेयस्करोऽनङ्गजि-च्छ्रीमद्वीरविभुर्विभातु सततं दधाच्छिवम्पाणिनाम् ॥ 2 ॥ %D Page #32 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः ॥ 2 ॥ स्वज्ञानदीत्याऽखिललोकराज्या-जाड्यान्धकारम्परितो हरन्ती । हंसस्थिता' साऽमलभूषणाढ्या, गी में विभाताद्रसनाग्रभागे ॥ 3 ॥ सिद्धाश्च ते सिद्धिपदाः शिवस्थाः, shriishaasnoddhaarksuurivryaaH| ते वाचका आगमबोधदक्षा-भद्राय मेऽलं मुनयो भवन्तु ॥ 4 ॥ कल्याण मार्गाश्रयिणो जिताक्षाः, प्रौढव्रता vishvjnopkaaraaH| विज्ञानभाचारुतमाङ्गशोभाः, स्युः श्रेयसे मे गुरवो जयन्तु ॥ 5 ॥ ॥ अथकल्पद्रुणा सह कल्पमुक्तावल्युपमानं दर्शयति ॥ कल्पवल्ली निभाषा, कल्पमुक्तावलिः सितौ। भूयाद्भद्राय भव्यानां, तदर्थश्च प्रकाश्यते ॥ 6 ॥ सर्ववस्तुप्रदानाय, सुरद्रश्च यथा विभुः । अपि चैषा तथा बोध्या, धार्या हृदि म्नास्सिभिः॥7॥ ॥ अथ व्याख्योपक्रमः ॥ भो भोः श्रीवीतरागप्रभुकमनीयकजक्रमकृतमतिविलासाः-जितभवविलासाः? सदागमपाथोधितरणकृतोल्लासाः? महा संयम भारवोढारः? श्रीसूरिप्रभृतिमुनिमार्तण्डाः? परेच विज्ञश्रद्धेयश्राद्धमहानुभावाः? इतरेच सज्ज्ञानपिपासवः? मनीषिणः? अनादिकालस्थितिमतिविचित्रघटनाघटितमहाश्चर्यकारिणि, स्वकृत कर्मविपाकोदयनिगोदावधिविविधयोनिलब्धजन्मजन्तु-सहस्रविलसिते-विदितचरमेवेह जगति, निखिलवाङ्मय, रहस्यपारदृश्वनांसूरिप्रभृति महामुनीनामपरविदुषाश्च-तदेव हि वस्तु-नितान्तनिर्मलहृदयानां स्वापरदर्शनज्ञातसाराण विद्वत्प्रकाण्डानां मनस्सु मुनीनाञ्जन ॥ 2 ॥ Page #33 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प HTS अधिकार यति मुदमर्हताम्-यद्धि-सर्वथा-विसम्बाददोषरहितत्त्वे सति सत्यार्थबोधहेतु-त्वं स्यादिति-एवं स्थिते च-अल्पाक्षरत्वे सतिबर्थजनकत्वंसूत्रत्वमिति-अथवा सूत्र्यते-उत्पाद्यते सदसदपथगमनविवेकज्ञानमनेनेति सूत्रम्-(अथवा) सूत्रयति लोकान् स्व स्वकर्मणि प्रवर्तयतीति सूत्रम्-इति सूत्रलक्षणसदर्थ घोतयतः सर्वसूत्रलब्धप्रतिष्ठस्यास्य कल्पसूत्रस्य प्रौढार्थो महिमा च कस्य खलु सकर्णकस्य श्रवःपुटंना-पावयदिति सर्वस्येति-अपावयदेव ॥ पुरिमचरिमाणकप्पो, मंगलं वद्धमाणतित्थंमि । इह परिकहिआ जिणगण-हराइ थेरावली चरित्तं ॥ 11 ॥ ॥ किञ्चिद्वक्तव्यम् ॥ अयि मतिपेशलाः? श्रुतकौशलाः? सुधियः? यद्यपि सूत्रशिरोमणेरस्यकल्पसूत्रस्य सन्ति पूर्वाचार्यकृता अति गम्भीरा बहवः टीका उपलभ्यन्ते च किञ्च कासाञ्चित बहु विवरण तया-कासाश्चिदति कठिन तया झटित्यर्थावबोधाभाव तया सुकुमार बुद्धीनां तदर्थावगमो दुष्कर एव इत्यालोच्य तेषामपि भवत्वनायासेन बोधो मयाऽपि पूर्वाचार्य परम्परयैवाति संक्षिप्तया-सरलतया च अस्य सूत्रस्य विशदार्थः सरलपद्यरूपेण विविच्यते-इत्यवधार्यम् ॥ ॥ तद्विवेचने गुरुकृपैव बीजमित्याह ॥ भो भव्याः? इह हि परक्लेशकदम्बसमवहरणबद्धकक्षसुरतरुधनधराचिन्तामणिनिभसद्गुरुकृपैव, तयैव च मन्दोडपि सकलागमरहस्यावबोधे प्राञ्चति प्रौढिमानम्-विज्ञातमेवेति विज्ञैःअपि च लभते पाटवतां मूकोऽपि, गगनाङ्गणचुम्बिगिरिवरकूटानि लङ्घयते पंगुरपि विगतनयनोऽपि सनयनो भवति मन्ये च तत्रापि गुर्वनुकम्पैव हेतु:-अपि च लोके यथर्तुराजे वसन्तेसहृदयश्रवणानन्ददायिमेदुरस्वरानुच्चरन्ति पिकास्तत्र च रसाल मञ्जरीकारणम्-यथा च स्वल्पतर नीराऽपि तटिनी प्रावृट् संयोगेन विशालतरुशैलादीन् विघटयत्यामूलतः-अपि च कीटोपि सुरभि कुसुमसंयोगेन सुपर्वणामपि खेलतितमां नितमा मौलिषु तथा चारुणोऽपि सकलंवियन्मण्डलमवगाहते क्षणेनार्कसारथि तया तथा लघुमति रप्ययं मुक्तिविमलः Page #34 -------------------------------------------------------------------------- ________________ कल्पमुक्का वल्यां प्रथम व्याख्याने दशकल्प अधिकारः परमदयालु महातपस्वि श्रीमत्पंन्यासदयाविमलसद्गुरुचरणसरोजचञ्चरीकायमाणातिपावन चारित्रचूडामणि श्रीमत्पन्यास सौभाग्यविमलसद्गुरुमहानुकम्पयैव कल्पसूत्रस्य कल्पमुक्तावलिटीकारम्भणे भविष्यति चिन्तितमनोरथफलवानिति ॥ तथाऽत्र स्क्खलना ध्वनि गुणैकपक्षपातिभिर्विद्वद्भिः क्षन्तव्या वोधनीया च सेति । ॥ अथ सूत्रार्म्भोप्न्यास्ः॥ इह हि गुरुपरम्परया प्रत्यूहादिदोषरहिते-गुवादिष्टे क्षेत्रे चातुर्माससमये विराजमानाः साधवः परमपवित्रेपुण्यपर्युषणपर्वणि विघ्नविच्छेदाय परमाभ्युदयाय च मङ्गलार्थ पश्चवासरावधिवाचयन्ति सिद्धान्तरहस्यभूतं परमोत्कृष्ट कल्पसूत्रम् नवमिर्व्याख्यानै रिति । / तत्र च कल्प्यन्ते विधीयन्ते पञ्चमहाव्रतधारिणां साधूनामाचाराः कर्तव्यव्यवहारा अनेनेति कल्पः-नियम इति तस्य च कल्पस्य दशविधभेदा निर्दिश्यन्ते ते च-इत्थम् ॥ आचेलक्कु 1 देसिअ 2 सिज्जायर 3 रायपिण्ड 4 किडकम्मे 5 वय 6 जिट्ठ 7 पडिक्कमणे 8 मासं 9 पज्जोसवणाकप्पे ॥ 1 ॥ इति ॥ अथ व्याख्या ॥ आचेलकभिति-चेलम्-वस्त्रम्-न चेलम् अचेलम्-अचेलमेव-अचेलकम्-तस्य भाव्ः-आचेल्क्य्म्॥ वासोरहितत्त्वमिति स्फुटार्थः ॥ नन्वचेलकत्वङ्केषामिति शङ्कायामाह ॥ कश्चिज्जिज्ञासुरत्रार्थे, शङ्कते धुद्धिपूर्वकम् । केषां तद्धि च विज्ञेयं, वासोराहित्यमुच्यताम् ॥ 1 ॥ आदिनाथस्य वीरस्य, ज्ञेया वासोविहीनता । विगते देवदृष्ये च, शक्रदत्तेऽब्दकान्तरम् ॥ 2 ॥ द्वाविंशति जिनानान्तु, यावज्जीवं स्चेल्ता। देवदृष्यं हि तेषां वै, स्कन्धेषु vidyate ytH॥3॥ // 4 // Page #35 -------------------------------------------------------------------------- ________________ कल्पमुक्ता वल्या प्रथम व्याख्याने दशकल्प HIT अधिकारः ॥ साधूनाश्रित्येति ॥ बहुमूल्यानेकवर्णीयाम्बराणाम्परिधारणात् । सचेलका हि साधवो, dvaaviNshtijinaaNhigaaH||4|| श्वेतमानाल्पमूल्योय, वस्त्राणाम्परिधारणात् । अचेलकाश्वते बोध्याः, कल्पोऽयं नियतो नहि ॥ 5 ॥ अचेलकाश्च विज्ञया, नाभेयवीर साधवः । श्वेतमानोक्त जीर्णानि, वासांसि दधते च ते ॥ 6 ॥ ॥ अथ दृष्टान्तेनोपश्लोकयति ॥ लौकिकोऽपि च दृष्टान्तो. हृदि विज्ञे विभाव्यताम् । दृष्टान्तो हि निबन्धेषु, प्रायोऽलङ्कार उच्यते ॥ 7 ॥ जीर्णप्राये च तुच्छे च, देहे सत्यपि वाससि । उत्तरन्तो नदी लोका, वयंनग्ना वदन्ति नु ॥ 8 ॥ उद्दिश्य रजकञ्चव, ब्रवीतीति यथा जनः । नग्नोऽहं मामकं वस्त्रं, दीयतां सति चाम्बरे ॥ 9 ॥ यथा चात्र सत्यपि शरीरे वस्त्रे निर्वस्त्रत्वव्यवहारो जायते तद्वत्-वस्त्रसद्भावेऽपि मुनीनामचेलकत्वव्यवहारो भण्य-ते-इति स्फुटम्-इति प्रथमः क्ल्प्ः॥ ॥ अथ द्वितीय कल्पमाह ॥ ___उद्देशीयत्ति-उत् विशेषेण दिश्यते कमपि साधु मुद्दिश्य यद्वस्तु तन्निमित्तं निर्मीयते तत् उद्देश्यम् तस्य भावःऔदेशिकम्-इति प्रथमस्यान्तिमस्यापि, जिनस्योत्तमतीर्थके । अशनपान खाद्यादि, वस्त्रपात्रादिधामकम् ॥ 10 ॥ साधुमेकं समुद्दिश्य, तथैकसमुदायकम् । साधूनामपि साध्वीनाकृतश्चेत्कल्पते नवा ॥ 11 ॥ Page #36 -------------------------------------------------------------------------- ________________ कल्पमुक्कावल्यां प्रथम तिल् व्याख्याने दशकल्प अधिकारः द्वाविंशति जिनेन्द्राणां, तीर्थे यं साधुकादिकम् । उद्दिश्य क्रियते वस्तु, तस्याकल्प्यश्चंतद्-ध्रुवम् ॥ 12 ॥ अन्येषाङ्किलसाधूनामार्याणाश्च तथैव च । कल्पते रेकणं' तत्र, न विधेयङ्कदाचन ॥ 13 ॥ ॥ अथ तृतीयकल्पमाह ॥ सिज्जायत्ति साधवो वाऽथ साध्व्यश्च, वसन्ति यत्र धामनि । शय्यातरश्च विज्ञेयो, तद्धामाधिप एव च ॥ 14 ॥ सम्पूर्णजिनतीर्थेषु, द्वादशभेदरूपकः । सर्वेषामपि साधनां, तस्य पिण्डो न कल्पते ॥ 15 ॥ ॥ द्वादशमेदाश्च इत्थम् ॥ . अशन 1 पान 2 खादिम 3 स्वादिम 4 वस्त्र 5 पात्र 6 कम्बल 7 रजोहरण 8 सूची 9 पिष्पलक 10 नखरदन 11 कर्णशोधन 12-पिष्पलक इति.अस्तर. इति. लोक भाषायाम् ॥ नखरदन इति. नखोत्तारणशस्त्रम् ॥ तद्ग्रहणे दोस्सानाः॥ अनेषणीयप्रासङ्ग, स्थान दुर्लभतादयः । समुद्भवन्ति वै दोषाः, साधूनां शिवकांक्षिणाम् ॥ 14 ॥ स्थानदोऽशनपानादि, दाता यत्र पुरादिषु । एक एव भवेत्तस्य, गेहेऽयङ्कल्प उच्यते ॥ 15 ॥ समग्रनक्तपर्यन्तं, मुनय स्तस्य समनि । जाग्रति कुर्वते प्रातश्चान्यत्र प्रतिक्रामणम् ॥ 16 ॥ मूलस्थानाधिपो नैव, शय्यातरो विजायते । कल्पते तस्य गेहस्य, साधूनामशनादिकम् ॥ 17 ॥ मुनिमिः शयनं तत्र, सुखेन विहितं यदि । प्रतिक्रमणमन्यत्र, चोभौ शय्यातरौ स्मृतौ ॥ 18 ॥ 1 "संदेहः" ॥ 6 ॥ Page #37 -------------------------------------------------------------------------- ________________ कल्पमुक्ता-1 वल्यां प्रथम व्याख्नाने दशकल्प अधिकारः ॥ 7 ॥ सोपाधिकविनेयस्य, चरित्रेच्छो स्तथैव च । कल्पते च द्वयोर्धाम्नि, वस्तूनाङ्ग्रहणं सुखम् ॥ 19 ॥ ॥ कानि तानि वस्तूनीत्याह ॥ तृण 1 डगल 2 भस्म 3 मल्लक 4 पीठ 5 फलक 6 शय्या 7 संस्तारक 8 लेपादिवस्तूनि 9 चारित्रलिप्सुः सोपधिकशिष्यश्च 10 ॥ ॥ अथ चतुर्थ कल्पः ॥ राजपिण्डः-इति. राजते स्वसत्तया तरणिवत्प्रकाशते. इति. राष्ट्र-तस्य पिण्ड इति राजपिण्डः-कोऽसौ राजेत्याह ॥ पञ्चभिः सह यो राज्यङ्करोति किल तैस्तथा । कृताभिषेकश्च राजाध्यतथ्यते शास्त्रकोविदः ॥ 20 ॥ के ते पञ्च इत्याह । सेनापतिः 1 पुरोहितः 2 श्रेष्ठी 3 अमात्य 4 सार्थवाह 5 ॥ तस्य राक्षः पिण्ड:-अष्टविधः स च प्रथम चरम जिनमुनीनामकल्प्य एव ॥ तस्याष्टविधत्वमाह ॥ अशनादिचतुष्कम् 4 वस्त्रम् 5 पात्रम् 6 कम्बलम् 7 रजोहरणम् 8 इति ॥ तद्ग्रहणेऽपि बहवो दोषाः उत्पद्यन्त इत्यत आह ॥ लोभता खाद्यवस्तूनां, लघुता निन्दनन्तथा । इमे दोषा स्तथाश्चान्ये, जायन्ते राजपिण्डके ॥ 21 ॥ प्रवेशागमरोधेन, राजद्वारादिषु ध्रुवम् । स्वाध्यायपाठहानिःस्यादेहनाशः कुशाकुनात् ॥ 22 ॥ द्वाविंशजिनसाधूनाङ्कल्पोऽयं नैव निश्चितः । अभावात्पूर्वदोषस्य, कल्पतेऽपि यथासुखम् ॥ 23 ॥ ॥ अथ पञ्चमकल्पः ॥ कीकम्मत्ति-क्रियते. इति कृतिः-वा करणं कृतिः-कर्तव्यता तस्याः कर्म कृतिकर्म वन्दनम्. वन्दनेति-अर्थात्-दीक्षा पर्यायेण मत्तः-अयमुत्कृष्टो ज्येष्ठ इति बुध्या कृतप्रणामव्यवहारो वन्दनत्वम्-तच द्विधा-अभ्युत्थानम्-द्वादशावर्तश्चेति ॥ 7 ॥ Page #38 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः ॥ 8 ॥ जिनानामपिसर्वेषां, तीर्थेषु साधुमि मिथः । दीक्षापव्यतः कार्या, वन्दना विनयाश्चिता ॥ 24 ॥ आर्याभिः शीलभूषाभिर्दीक्षिताभिश्चिरन्तनात् । वन्दनीयाः सुभावेन, नवदीक्षितसाधवः ॥ 25 ॥ सर्वत्र पुरुषस्यैव, प्राधान्य मुपदर्शितम । धर्मस्य कोविदः शास्र, कल्पोऽयम्पञ्चमो गतः ॥ 26 ॥ ॥ अथ षष्ठः कल्पः ॥ vaya'tti-अत्र वय शब्देन महाव्रतानि बोध्यानि-केषाञ्च तानि-इत्याह ॥ द्वाविंशजिनसाधनां, पूज्य स्तैश्च जिनेश्वरैः । दर्शितानि च चत्वारि, व्रतानि परमश्रिये ॥ 27 ॥ ननु व्रतानां पञ्चमत्वात्. चत्वारि-एव कुतः-पुनराह ॥ परिग्रहपरित्यागे, त्यागः स्त्रियोऽपि जायते । ऋजुत्वादपि प्राज्ञत्वाज्जानन्ति च ते तथा ॥ 28 ॥ आद्यन्तजिनसाधनां, महाव्रतानि पञ्च च । कारणं तत्र विज्ञेयं, ज्ञानाभाव एव च ॥ 29 ॥ ॥ अथ सप्तमकल्पः ॥ jiTTa'tti-अयम्-वृद्धः-अयम्-लघु रितिव्यवहारोयत्र जायते-असौ ज्येष्ठकल्प उच्यते ॥ तत्रायम्बिशेषः आद्यन्तजिनसाधूनामुपस्थापनकालतः । दीक्षापर्यायसङ्ख्यानं, vijnyeymmtishaalibhiH||30|| द्वाविंशतिजिनानान्तु, दीक्षादिनत एव च । पर्याय गणनं बोध्यङ्कल्याणाय shivecchubhiH॥31|| पितापुत्रौ नृपामात्यौ, श्रेष्ठी तस्य च किङ्करः । दीक्षिताश्चेदिमे साकं, योग्या अपि तथा समम् ॥ 32 ॥ अथवा बुद्धि प्रागल्भ्यात्पुत्रामात्यनियोगिनः । सुयोग्या जातमेवेषां, विद्यावृद्धत्वमा ध्रुवम् ॥ 33 ॥ ॥ 8 ॥ Page #39 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्या प्रथम व्याख्याने दशकल्प MB अधिकार ॥ 9 ॥ तत्राप्यापृच्छय पित्रादीनुपस्थाप्या श्च ते पुरा । सर्वत्र पूज्यते लोके, सद्गुणालयवान्मुनिः ॥ 34 ॥ योग्येषु सत्सु पुत्रेषु, तातादीनां न स्म्म्तिः। नैव स्थाप्यायतः केन, रुध्य्तेप्रीतिप्द्ध्तिः॥35॥ ॥ अथास्स्त्त्म्क्ल्प्ः-॥ पडिकम्मणेऽत्ति-प्रति-इति क्रमणम्वा प्रतिक्रमणम् । शुभयोगेषु प्रति प्रतिवर्तनमित्यर्थः- ॥ उक्तञ्च ॥ मोक्षदोत्तम योगेषु प्रति प्रति च वर्तनम् । निश्शल्यस्य यते यत्तत्-ज्ञेयञ्चप्रतिक्रामणम् ॥ 36 ॥ वा-दिवसकृतानि रात्रिकृतानि पापानि प्रतिक्राम्यन्ते-क्षीयन्तेऽनेनेति प्रतिक्रमणम् तस्यकल्पः प्रतिक्रमणकल्पः नाभेयवीरसाधनामतिचारो भवेन्नवा । अवश्यमेव कर्तव्यो, द्वयकाले प्र्तिक्र्म्ः॥37॥ तेषांश्च पञ्चप्रतिक्रमणानि-कानि-तानि. इत्याह ॥ देवसिक 1 रात्रिक 2 पाक्षिक 3 चातुर्मासिक 4 साम्वत्सरिकाणि 5 पञ्चप्रतिक्रमणानि-अपि च द्वाविंशजिनसाधनां, द्वे-एव सति कारणे । देवसिकरात्रिकश्च, प्रतिक्रमण मृह्यताम् ॥ 38 ॥ ॥ अथ नवमकल्पः ॥ maas'tti-॥ मासस्य कल्प:-मासकल्पः ॥ आद्यन्तजिनसाधनां, नियतो मासकल्पकः । सत्यापनीय एवासौ, दुर्भिक्षादिककारणे ॥ 39 ॥ शाखानगरपाटादेः, परिवर्तनतोऽप्यलं । सत्यापनीय एवासौ, नोचेत्स्यादतिदोषता ॥ 40 ॥ शेषकाले स्थितिः कार्या, नैकश्च मासतोऽधिकम् । मध्यमजिनसाधूनां, नियमो न तथाविधः ॥ 41 ॥ Page #40 -------------------------------------------------------------------------- ________________ ल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकार ॥ 10 ॥ मध्यमजिनयतीनां त्वनियतो यत स्ते दोषसद्भावे मासमध्येऽपि विहरन्ति-दोषाभावे तु-देशोनां पूर्वकोटियावदपिएकस्मिन्-क्षेत्रे तिष्ठान्ति ॥ ॥ अथ दशमकल्पः ॥ पज्जोसणाकप्पेऽत्तिपरि सामस्त्यभावेन-उपणेतिपर्युषणा । स्थितिश्च वार्षिकम्पर्व, द्वयमेव तयोच्यते ॥ 12 ॥ पावनश्चाब्दिकम्पर्व, कालकसरिपूर्वतः । पञ्चम्यामेव चाकार्षः, सर्वपाणिशिवावहम् ॥ 43 ॥ अधुना भाद्रमासस्य, क्रियते shuklpksske। चतुर्थ्यामेव तत्पव, वरं शिष्टममाणता ॥ 44 ॥ सावलम्बो निरालम्बः, कल्पोऽयंद्विविधः स्मृतः । उद्दिश्य कारणं यत्र, स्थीयतेऽसा च प्राथ्म्ः॥45॥ यत्र क्षेत्रे कृतः कल्पः, पूर्वमासस्य वै ध्रुवम् । चातुर्मासः पुन स्तत्र, भूयोऽपि मासकल्पकः ॥ 46 ॥ पाण्मासिक संज्ञोऽयङ्कल्पो भवति चोत्तमः । चातुर्मासात्पुरा, pshcaanmaasdvyhetutH||47|| अवश्य स्थीयते यत्र, कारण मन्तराऽपि c। निरालम्बनसंज्ञोऽयङ्कल्पः पर्युषणाभिधः ॥ 48 ॥ अयमपि द्विधा प्रोक्तो, जघन्योत्कृष्ट भेद्त्ः। तत्रोत्कृष्टश्च विज्ञ्येय्-shcaaturmaasikklpkH||49|| जघन्य स्तत्र बोध्यश्च, स्प्त्तिदिन्मान्क्ः। नियतः प्रथमे चान्ते, जिने चान्येषु नो तथा ॥ 50 ॥ ॥ इति दशमकल्पः ॥ दशकल्पा इमे पूता, aadiishviirtiirthke| नियताः, सन्ति चान्येषा ञ्चत्वारो नियताः स्मृताः॥51॥ ॥ 10 ॥ Page #41 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां । प्रथम व्याख्याने दशकल्प ःति अधिकारः ॥ 11 ॥ ते च चत्वारः-इत्थम्-शय्यातर-1 चतुर्वत्त 2 ज्येष्ठकल्प 3 कृतिकर्म 4 षट्कल्पास्तु अनियता एवसर्वेषामेक एवास्ति, निर्वान्न्ल्ब्धिमार्ग्क्ः। ऋजुप्राज्ञत्वहेतुत्वादाचारो हि द्विधा कृत्ः॥52॥ ऋषभस्वामितीर्थीया, जीवा ऋजुजडात्मकाः । सुकरा धर्मरक्षा हि, बोध स्तस्य च दुर्ल्भ्ः॥53॥ वीरस्वामितीर्थीया, ज्ञेया वक्रा जडा स्तथा । धर्मस्यरक्षणन्तेषां, दुष्करमेव बुध्यताम् ॥ 54 ॥ द्वाविंशजिनतीर्थीया, ऋजुप्रज्ञा विदेलिमाः। बोधो धर्मस्य रक्षा च, मुकरं द्वयमेव च ॥ 55 ॥ ॥ अत्र दृष्टान्ताश्चेत्थम् ॥ ऋषभस्वामितीर्थस्था, मुनयः केपि पाव्नाः। बहिभूमिङ्गताः किञ्च, चिरेण गुरुमाय्युः॥56॥ सम्पृष्टः स्वामिना ते तु, विलम्ब केन हेतुना । प्रोक्तन्तः सादरं स्वामिन् ! नटनृत्यविलोकनात् ॥ 57 ॥ प्रोवाचाथ गुरु भ्द्राः। साधूनां नैव कल्पते ॥ नटनृत्यादिकं सर्व यतस्तद् दषणायते ॥ 58 ॥ स्वीकृतं विनयेनैभि भूयः किश्च चिरा तथा ॥ आश्रयमाययुस्तांश्च पप्रच्छ गुरुराट् पुन्ः॥ 59 ॥ नृत्यन्ती नटिकां दृष्ट्वा स्थिताः स्वामिन वयं ध्रुवम् ॥ सत्योक्त्या मुदितः स्वामा बभाणप्रति तान् पुनः ॥ 6 ॥ निषिद्ध च नटे भद्रा निषिद्धव नटी न किम् ॥ करिष्यामः पुनवं ज्ञातं सम्यक् च नोऽधुना ॥ 61 ॥ यथा जातं तथा तैश्च कथितं shiilshaalibhiH|| ऋजुत्वं सुतरां तेषां दृष्टान्तोऽयश्च चादिमः ॥ 62 ॥ ॥ अथ द्वितीय दृष्टान्तः ॥ कुडणदेशसञ्जातो viitraagpdaanugH|| वृद्धत्वे च वणिक् कश्चिद्दीक्षा अग्राह भावतः ॥ 63 ॥ Page #42 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम । व्याख्याने दशकल्प अधिकार ॥ 12 ॥ ईर्यापथिकसंज्ञीये प्रतिक्रमणकालके ॥ कायोत्सर्ग चिरन्तेन कृतश्च प्रिपालित्ः॥64॥ पृष्टोऽसा गुरुणा भद्र ? कायोत्सर्गे चिरन्तनम् ॥ चिन्तितङ्किं त्वया ब्रूहि प्रोवाचैषोऽपि तथ्यतः ॥ 65 ॥ जीवदया मया स्वामिश्चिन्तिता कथमुच्यताम् ॥ पृष्टे च गुरुणा पाह-चिन्तितं सरलो मुनिः ॥ 66 ॥ गृहावासे गुरो ? पूर्व क्षेत्रेषु तरु भेदनम् ॥ कृत्वा चोप्तानि भूयांसि धान्यानि चाभवन् भृशम् ॥ 67 ॥ इदानी लघवः पुत्राः सन्ति मे यदि ते तरून् ॥ भेदयन्ति न चेत्तेषां कथं स्याद्धान्यसम्भवः ॥ 68 ॥ ऋजुत्वाच्च गुरोरने स्वाभिमायं न्यवेदयत् ॥ दुर्ध्यातं भवता युक्तं मुनीनां न च बुध्यताम् ॥ 69 ॥ मिथ्या दुष्कृतमेषोऽपि गुरुवाक्यान्तरं ददौ ॥ सत्यमेव ततो वाच्यं गुरो र विशेषतः ॥ 70 ॥ ॥ एवं श्रीवी जनमुनीनामपि वक्रत्वे जडत्वे च दृष्टान्तस्तथाहि ॥ नृत्यन्तं नटमालोक्य श्रीवीर प्रभु साधवः ॥ चिरेण गुरुपादान्ते चाययुः पृष्टवान्-गुरुः ॥ 71 ॥ क स्थिता नटलीलायामुक्ते तैश्च निषेधिताः ॥ नृत्यन्तीञ्च नटीम्भूयो विलोक्या जग्मुरन्तिके ॥ 72 ॥ पृष्टास्ते गुरुणा शिष्या वक्रेणोत्तरमाददुः ॥ वाहं पृष्टाः पुनः सत्यं मोचुस्ते यमिन स्तदा ॥ 73 ॥ उपालम्भे तदा दत्ते गुरुणा ते रहो तथा ॥ गुरो रेव च दत्तोऽसा वक्रबुद्धिविभावितैः ॥ 74 ॥ नटनिषेधकाले भो निषिद्धा न नटी कथम् ॥ भवत एव दोषोऽयं न चास्माकगुरो ? तनुः ॥ 75 ॥ ॥ 12 // Page #43 -------------------------------------------------------------------------- ________________ कल्पमुकावल्यां । प्रथम व्याख्याने दशकल्प अधिकारः ॥ 13 ॥ ॥ अपर दृष्टान्तश्च ॥ आसीत्कश्चिद्वणिकपुत्रो जन्मतोऽपि च दुर्णयः ॥ वृद्धाभ्याम्पुरतो वाच्यं न त्वयेति च शिक्षितः ॥ 76 ॥ पित्राऽसौ किश्च वक्रात्मा विरुद्ध न च त्द्व्च्ः॥ दधे वित्ते च हा हन्तः क्व शिक्षा वक्रबुद्धिषु ॥ 77 ॥ गतेषु कापि सर्वेषु चैकदा च कुटुम्बिषु ॥ वक्रबुद्धिरसौ स्वान्ते चिचिन्तेति सुनिर्भरम् ॥ 78 ॥ शिक्षयन्तं स्वकं तातं शिक्षयामि स्वयं त्वहम ॥ पिधायेति कपाटश्च गृहमध्यमशिश्रियत् ॥ 79 ॥ आगतेन गृहं पित्रा द्वारोद्घाटन हेतवे ॥ प्रोक्तोऽसौ बहुशः किश्च नोद्घाटयति वक्ति च ॥ 8 ॥ भित्तिमुल्लंध्य मध्येऽसौ प्रविष्ट स्तर्जितः सुत्ः॥ तेनोक्त नास्ति मे दोषः शिक्षषा भवतां न किम् ॥ 81 ॥ व्याजहार पिता पुत्र ? Iya'yoccaiH स्ताम्पुर्ः॥ न वक्तव्यं त्वया शिक्षा चैषाऽऽसीदन्यथा कृता । / 82 ॥ सोऽपि प्रोवाच भो स्तात ? वदिश्यामि शनैः shnaiH॥ प्रमाणं तावकं वाक्यमद्यावधि विभाव्यताम् ॥ 83 ॥ एकदा जनक स्तस्य मध्ये लोकस्य मुख्यताम ॥ भजमानः स्थित श्वासीदग्निकोपो गृहेऽभवत् । / 74 ॥ जगाद जननी पुत्रं गत्वा तातं निवेदय ॥ शीघ्रमागत्य वस्तूनि निष्कासय गृहान्तरात् ॥ 85 ॥ यात्वाऽसौ चिन्तयामास लोकमध्य स्थित कथम् ॥क्थ्यामि निजं तातं निषिद्धोऽस्मि त्वरोक्तिषु ॥ 86 ॥ मौनमाधाय तस्थौ स घटिकावधि मूद्ध्धीः॥ आगत्य मन्थर कर्णे पितु स्तेन निवेदितत् ॥ 87 ॥ लमो गेहे पित वाग्नि विध्यापनीय एव च ॥ जाताच कियती वेला होरिकैका.च बुध्यताम् ॥ 88 ॥ Page #44 -------------------------------------------------------------------------- ________________ कल्पमुक्कावल्यां प्रथम व्याख्याने दशकल्प अधिकारः ॥ 14 ॥ रे मूर्ख ? कथित किनो सत्त्वरश्च त्वया पुरा ॥ तेनोक्तं तावकी शिक्षा लोके नोच्चैश्च भण्यताम् ॥ 89 ॥ अन्येऽपि सन्ति दृष्टान्ता जडवक्रगताः स्वयम् ॥ ज्ञातव्या धीधनैर्नोक्ता ग्रन्थ विस्तार भीतितः ॥ 90 ॥ ॥ अथ द्वाविंशतिजिनयतीनां ऋजुप्राशत्वे दृष्टान्तः ॥ कदा चाजितनाथस्य यतयः क्षीणकल्मषाः ॥ नटलास्यम्विलोक्यैव गुरु पार्श्वमुपागताः ॥ 91 ॥ गुरुभिरथ पृष्टा स्ते-ऋजुत्वात्सत्यमाभणन् ॥ नटनृत्ये निषिद्धा स्ते व्रताध्वदूषण प्रदे ॥ 92 ॥ बहिर्जग्मुः पुन देष्टा नृत्यन्ती नटिका सुखम् ॥ निवारिते नटे सत्यं निषिद्धषाऽपि नर्तको ॥ 93 ॥ prajJatvAllAsyama'syA स्ते ददृशुने मनागपि ॥ दोषज्ञाः शान्त भावस्था ईयुः सत्त्वरमाश्रयम् ॥ 94 ॥ वक्रत्वादपि जाडयत्वावीरक्रमानुयायिनाम् ॥ साधूना नैव धर्मोऽस्ति वाच्य मित्थं न दोषतः ॥ 95 ॥ जो भणइ नत्थि धम्मो नय सामइयं न चेव य वयाई । सो समणसंघबज्झो कायब्वो समणसंघेण ॥ 1 ॥ सर्वथा हितकारी वैकल्पोऽयं दश भेदकः ॥ औषधमिव वैद्यस्य तृतीयस्य गुन्नोद्धेः॥96 ॥ ॥ तमेव स्फुटयति दृष्टान्तेन ॥ भूभुजा केनचित्वापि चिकित्सार्थ सुतस्य नु॥ समाहूता स्त्रयो वैद्या रोगविज्ञान च्न्य्च्व्ः॥97 ॥ तन्मध्यादादिमः माह शणु राजन् वचो मम ॥ औषधं हन्ति मे रोगं सति रोगिणि देहिनि ॥ 98 ॥ 1. नृत्य्म्। का॥14॥ Page #45 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः रोगाभावे परं दोषञ्जनयत्येव भाव्यताम् ॥ राज्ञोक्तमलमेतेन सुप्ताहेरिव चोथितिः ॥ 99 ॥ द्वितीयः माह भो राजन् हन्ति व्याधि ममौषधम् ॥ रोगा भावे परं नैव करोति गुणदोषका ॥ 10 ॥ जगाद पृथिवीनाथो वद्यानेन सृत सृतम् ॥ भस्मौधे हुतकल्पेन स्वयं ब्रूहि विचार्त्ः॥101॥ तृतीयः प्राह भो भूप? मामकौषध सेवनात् ॥ शरीरे रोगनाशः स्यात्पूर्व मूलत एव च ॥ 102 ॥ रोगाभावे पुनर्देहे गुणानेतान् करोति ह ॥ सौन्दर्य वीर्यवृद्विश्व दुःखसन्तापनाशनम् ॥ 103 ॥ माह राजा समीचीन मौषधम्भिषजोऽस्य वै ॥ ग्राह्यमेतच्च येनास्य शरीरे पटुता सदा ॥ 104 ॥ कल्पोऽयं तद्वदेवात्र ग्राह्य एव मुमुक्षुमिः ॥ सति दोषे च तं हन्ति त्वभावे धर्म पुष्टिभाक् ॥ 105 ॥ वर्षान्ते मेघसद्भावे पङ्किले च तथा पथि ॥ गतायामपि कार्तिक्यां तिष्ठन्ति मुनिसत्तमाः ॥ 106 ॥ अशिवे' भोजनाप्राप्तौ राज' रोगं पगमवे ॥ चातुर्मासस्य मध्येऽपि विहर्तुङ्कल्पतेऽन्यतः ॥ 107 ॥ असति स्थण्डिले 5 जीवाकुले 6 च वसतौ 7 तथा ॥ 8 कुंथुष्वग्नौ 9 तथा सर्प 10 विहर्तुङ्कल्पतेऽन्यतः ॥ 108 ॥ ॥ तत्राप्ययं विमर्शः ॥ साधुसंयमरक्षार्थ गुणाः क्षेत्रस्य सर्वतः ॥ अन्वेष्टव्या विचारेण विगतेऽपि च दोषके ॥ 109 ॥ ॥ तस्य त्रैविध्यमाह ॥ क्षेत्रं तत् त्रिविधं ज्ञेयञ्जधन्यं मध्यमं वरम् ॥ चतुष्पकारकं ज्ञेयञ्जधन्य तत्र वै बुधैः ॥ 110 ॥ ॥ 15 // Page #46 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम । व्याख्याने दशकल्प अधिकारः ॥ 16 ॥ ॥ जघन्यस्य चतुर्भेदानाह ॥ जिनचैत्यस्य सामीप्यं निर्जीव स्थण्डिलन्तथा ॥ स्वाध्यायावनि सौलभ्यं सुलभा गोचरी तथा ॥ 11 ॥ ॥ उत्कृष्टस्य त्रयोदश मेदानाह ॥ न यत्र पङ्कतादोषः सुखयान विघातकः 1 ॥ सम्मूच्छिम जीवानाम्बिशेषान्न च सम्भवः 2 ॥ 112 ॥ स्थण्डिलं तृणहीनश्च3 स्थानं स्त्रीसङ्ग वर्जितम् 4 ॥ यत्र स्यागोरसपाप्ति 5 जनश्च भक्ति भाजनः 6 ॥ 113 ॥ उत्तमा अगदङ्काराः7 गोहिनोऽपि रमायुताः 8 ॥ पुराधीशश्च सन्न्यायी 9 द्विजेम्यो नच हेलना 10 ॥ 114 ॥ भिक्षा च सुलभा यत्र 12 स्वाध्याये नच विघ्नता 13 ॥ त्रयोदशगुणोपेतं क्षेत्र मेतच्च सेव्यताम् ॥ 115 ॥ त्रयोदशगुणान्यूनं मध्यमं क्षेत्रमुच्यते ॥ उत्कृष्टे मध्यमे चैवञ्जधन्येऽपि च साधुभिः ॥ 116 ॥ आज्ञया स्वगुरोः कार्या चातुर्मासी श्रियेऽङ्गिनाम् ॥ गुर्वाज्ञा विमुखानां हि नच सिद्धि रणीयसी ॥ 117 ॥ पर्युषणा महाकल्पः कर्तव्य स्तत्र पर्वणि ॥ कल्पसूत्रं सुख वाच्यं मङ्गलायतनं ytH॥118॥ ॥ iti दशकल्पव्याख्या ॥ ॥ अथ कल्पसूत्रोत्तमतामाह ॥ मन्त्राणां परमेष्ठिमन्त्रमहिमा तीर्थेषु सिद्धाचलो-दाने प्राणिदया गुणेषु विनयो ब्रह्मवतेषु व्रतम् ॥ सन्तोषे नियम स्तपरसु च शम स्तत्वेषु सद्दर्शनम् । सर्वेघूत्तम पर्वसु प्रगदितः श्रीपर्वराज स्तथा ॥ 1 ॥ ॥ 16 ॥ Page #47 -------------------------------------------------------------------------- ________________ न कल्पमुक्तावल्यां प्रथम । व्याख्याने दशकल्प अधिकारः ॥ 17 ॥ ॥ पुनरपितन्महिमा । तथाहि निजेरेषु यथाशक्रः श्रीरामो हि यथा नृषु ॥ रूपवत्सु यथा कामो रम्भा रूपवतीषु च ॥ 2 ॥ वादित्रेषु यथा भम्भा गजेष्वेरावणो यथा ॥ उत्साहिषु दशग्रीवो धीमत्सु च यथाऽभयः ॥ 3 ॥ तीर्थेष्वे वं स्वर्णशैलो विनेयोऽथ गुणेषु च ॥ रसालः पादपेष्वेवं धानुष्केषु धनञ्जयः ॥ 4 ॥ परमेष्ठिनमस्कारो मन्त्रेषु च यथोत्तमः ॥ सर्वशास्त्रसमूहेषु कल्पसूत्रं तथोत्तमम् ॥ 5 ॥ नाहतः परमो देवो न मुक्तेः परमं पदम् ॥ न श्री शत्रुजयात्तीथें श्रीकल्पानपरं श्रुतम् ॥ 6 ॥ ॥ अथ कल्पसूत्रस्य कल्पोपमानं यथा ॥ वृत्तवीरप्रभोश्चवीजसदृशं श्रीपार्श्ववृत्ताङ्करः स्कन्धाभं प्रभुनेमिनाथचरितं shaakhaammaadiprbhoH|| पौष्याभं स्थविरावलिश्च सुरभे स्तुल्य स्माचारिका॥ निर्वाणश्च फलं ततोऽस्य घटते कल्पोपमा सुन्दरा ॥ 7 ॥ वाचनात्सहाय्यदानात-सर्वाक्षरथुतेरपि ॥ विधिनाराधितः कल्पः शिवदोऽन्तर्भवाष्टकम् ॥ 8 ॥ एगग्गचित्ता जिन्न्सास्न्न्म्मि-प्भाव्न्नापूअप्राय्न्नाजे॥ तिसत्तवारं निसुणंति कप्पं भवण्णवं गोअम? ते तरन्ति ॥ 9 ॥ श्रुत्वा च कल्पसूत्रस्य माहात्म्यं मोक्षहेतुकम् ॥ तपस्याधर्मकार्येषु न चालस्यं समाचरेत् ॥ 10 ॥ तपः स्वाध्यायधर्मादिसत्कार्यहेतुभिरिदम् ॥ ईप्सितफलदायि स्याद्योग्यक्षेत्रोप्तबीजवत् ॥ 11 ॥ 1 हिरण्याद्रिरित्यपिपाठः ॥ 17 ॥ Page #48 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकार कल्पसूत्रमिदं भव्यः श्रोतव्यम्भाव पूर्वकम् ॥ प्रभावनामहपूजानानामङ्गलहेतुभिः ॥ 12 ॥ प्रमाणमाप्तवाक्यं हि श्रद्धा तत्र च जायते ॥ रचितं सूत्रमेतद्धि श्रीस्वामि भद्रबाहुना ॥ 13 ॥ अर्थात्-चतुर्दशपूर्वधरयुगप्रधान श्रीभद्रबाहुस्वामिभिः-प्रत्याख्यानप्रवादामिधान्नवपूर्वादुम्धृत्य-दशश्रुतस्कन्धस्याष्टमाध्ययनतया रचितमिदङ्कल्पसूत्रम्-ततो महाप्तपुरुषप्रणीतत्वात्. सूत्रमदः सर्वमान्यङ्गभीरार्थास्पदश्चसुतरामेवेति ॥ सव्वनईणं जै हुज वालुआ सव्वोदहीण जं उदयं ॥ तत्तो अणंतगुणिओ अत्थो इक्कस्स सुत्तस्स ॥ 1 ॥ हृदये केवलज्ञानं मुखे सहस्रजिह्नता ॥ तथापि कल्पमाहात्म्यं वक्तुं ना न च वै प्र्भुः॥14॥ तत्र सर्वाणि पूर्वाणि षोडशसहस्रत्रिशतन्यशीतिसंख्यया 163,83-हस्तिप्रमाणमसिपुजैर्लेख्यानि-तत्र प्रत्येकं पूर्वे. हस्ति प्रमाणमसिपुञ्जस्तु यन्त्रस्थापनाक्रमतो ज्ञातव्यः सा चेत्तम् ॥ पूर्व । उत्पाद अग्रा वीर्य अस्ति शान सत्य आत्म कर्म प्रत्याख्यान विद्या कल्याण प्राणा । क्रिया लोक नामा- पूर्व यणी प्रवाद प्रवाद प्रवाद प्रवाद प्रवाद प्रवाद प्रवाद प्रवाद प्रवाद । वाय विशाल बिन्दु । पूर्व पूर्व पूर्व । पूर्व पूर्व पूर्व पूर्व पूर्व पूर्व पूर्व 2 4 8 16 32 64 128 256 512 1024 2048 4096 संख्या ॥ इति य्न्त्र्क्र्म्ः॥ ॥ 18 ॥ Page #49 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प HTF अधिकार सर्वसूत्रप्रधानस्य कल्पसूत्रस्य वाचने । श्रवणे के च वै योग्या इत्याहुः shrutkovidaaH॥15|| वाचने मुनयो योग्याः स्द्नुस्स्त्थान्कार्काः॥ साध्व्योऽपि श्रवणे योग्याः सर्वाश्च विधिपूर्वकम् ॥ 16 ॥ निशीथेऽपि च साधूनां वाचनं श्रवणं स्कुटम् ॥ केवलं दिवसे योग्यं साध्वीनां श्रवणं मतम् ॥ 17 ॥ तत्र प्रमाणम्-सम्प्रति चतुर्विध सङ्घोऽप्यधिकारी श्रवणे । ध्रुवसेननृपति कथानकमेंकेन श्लोकेनेति ॥ श्री मवीरपभोक्षतः खंकगजाता 'ब्दान्तरं दुःखिनो-नाम्ना च ध्रुवसेन दक्षनृपतेः पुत्रस्य पञ्चत्वतः ॥ आनन्दामिध पत्तने वरमहै दिव्यं सभायाम्पुरा शोकातेविंगमाय सूत्रकमदः पारब्धमाय स्त्त्ः॥18॥ अर्थात्-तदानीन्तनकालमारम्य श्रींकल्पसूत्रश्रवणे चतुर्विधोऽपि saGgha'dhikArI जज्ञे-किञ्च तद्वाचनेतु कृतयोगानुष्ठान साधुरेव-कुतः-अकृतयोगानुष्ठानमुनीनां सिद्धान्तवाचनेत्वनधिकारित्वादिति विशेषस्य तात्पर्यम् ॥ तथा चास्मिन् साम्वत्सरिकपर्वणि कल्पसूत्रवदिमान्यपिपञ्चकार्याण्यवश्यमेव कर्तव्यानि-कानि तानि-इत्याह ॥ परिपाटी च चैत्यानां समस्त मुनिवन्दनम् ॥ आब्दिकः प्रतिक्रमश्च स्वमिक्षामगन्तथा ॥ 19 ॥ अष्टमाख्यं तपश्चारु, उपवासत्रयात्मकम् ॥ रत्नत्रयमहासम्पदायकं पापनाशकम् ॥ 20 ॥ तथाऽऽधिव्याध्युपाधीनां त्रिशल्यानां विमेदनात ॥ जन्मनो जरसो मृत्योः सर्वथाऽभावहेतुतः ॥ 21 ॥ कायिकादित्रिदोषस्य शोषकत्त्वात्तथैव च ॥ निर्वाणपददातृत्वा तपः कार्य विवेकिभिः ॥ 22 ॥ मतान्तरे 993 ॥ 29 ॥ Page #50 -------------------------------------------------------------------------- ________________ कल्पमुक्कावल्यां प्रथम व्याख्याने दशकल्प अधिकारः ॥ 20 ॥ ॥ तत्राष्टमतपोमाहात्म्यविषये नागकेतुकुमारकथानकम् ॥ गुणैः कान्तैः पुरी काऽपि चन्द्रकान्ताऽभिधाऽभवत् ॥ विजयसेनभूपश्च नाम्ना तत्र रिपुञ्जयः ॥ 23 ॥ श्रीकान्ताख्यो वणिक्तत्र श्रीसखी तस्य गेहिनी ॥ उपायप्रार्थित स्तस्याः सूनुरेकोऽभवद्गुणी ॥ 24 ॥ पर्वणि चागते दिव्ये श्री पर्युषणसंज्ञके ॥ श्रुत्वा वार्तामष्टमस्य कृतस्य निजवनिभिः ॥ 25 ॥ जातिस्मरणकं ज्ञानञ्जात tasya ca punnytH|| स्तनपोऽप्यष्टमश्चक्रे तपोऽसौ ज्ञानभासुरः ॥ 26 ॥ कुचपानमकुर्वन्तं पितरौ वीक्ष्य तं सुतम् ॥ उपायान् विविधान् प्रायश्चक्रतुः सुतशर्मणे ॥ 27 ॥ मूर्छाक्रान्तश्च तं बालं विलोक्य स्वजना अपि ॥ मृतं ज्ञात्वा च तं भूमौ चिक्षिपु र्दीनमानसाः ॥ 28 ॥ विगतासु सुतं बुध्वा पिताऽप्यस्य जहौ तनुम् ॥ पुत्रशोको हि कष्टाय जायते देहिनां भृशम् ॥ 29 ॥ द्वयोमृतिं निशम्याथ विजयसेन भूपतिः ॥ स्वभटान्प्रेषयामास तद्वित्तग्रहणाय वै ॥ 30 ॥ इतोऽष्टमतपःशक्तिकम्पितासन विस्मितः ॥ ज्ञात्वा चावधिना तत्र धरणेन्द्रः समाययौ ॥ 31 ॥ बालं तं सुधयाऽऽसिच्य चाश्वास्य च तदनन्तरम् ॥ द्विजाकृतिम्विधायासौ भटांस्तांश्च न्यवारयत् ॥ 32 ॥ नपोऽप्याकर्ण्य तवृत्तं तत्रोपेत्य जगाद च ॥ भो भूदेव कथं स्वं मे निवारयसि हा भटान् ॥ 33 ॥ अपुत्रिणां धनं राज्ञो वेत्सि नीतिमिमां न किम् ॥ धरणेन्द्रो जगौ राजन्-जीवत्येष सुतोऽधुना ॥ 34 ॥ जीवतोऽस्य कथं वित्तं गृह्यते च त्वया नृप ॥ नपःप्रोवाच कुत्रास्ति तेनापि दर्शित स्तथा ॥ 35 ॥ ॥ 20 // Page #51 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम ल्याख्याने दशकल्प अधिकारः ॥ 21 ॥ निधानमिव तं दृष्टवा sarva'pi विस्मयङ्गता ॥ पृष्टन्तश्च क स्त्वम्भोः कोऽयश्च तथ्यमुच्यताम् ॥ 36 ॥ स प्राह धरणेन्द्रोऽहं नागराजो विशेषतः ॥ अष्टमस्य प्रभावेण सहायार्थ मिहागतः ॥ 37 ॥ जातमात्रेण पुत्रेण चाष्टमश्च कृतङ्कथम् ॥ इति पृष्टे च भूपेन धरणेन्द्रो जगा पुन्ः॥38॥ आसीत्पूर्वभवे कश्चिद् भूपते! भो व्न्निक्सुत्ः॥ बाल्य एव मृता माता मात्र हीन स्ततोऽभवत् ॥ 39 ॥ विमात्रा पोडयमानोऽयं मित्राय दुःख्मात्म्न्ः॥ कथयामास मित्रं हि सङ्कटे भुवि बान्धवः ॥ 40 ॥ पूर्वजन्मनि भो मित्र ? कृतं नैव तप स्ततः ॥ इदानीं दुःखमामोसि विना तच्च सुख कृत्ः॥41॥ मित्रोपदेशबुद्धोऽसौ यथाशक्ति व्यधा तपः ॥ उपदेशो हि भव्यानां महते श्रेयसे यतः ॥ 42 ॥ पर्वणि चागते रम्ये श्री पर्युषणनामनि ॥ अष्टमश्च करिष्यामि प्रतिज्ञामिति चाकरोत् ॥ 43 ॥ तृणकुटयां विचिन्त्येति सुष्याप सुखमेष च ॥दैवाद्ग्निः समीपेऽस्य लग्यो मन्ये च शर्मणे ॥ 44 ॥ विमाता समय वीक्ष्य कुटयामग्निमथाक्षिपत् ॥ कुटोरे ज्वलिते सोऽपि पुण्यात्मा मरणं लला ॥ 45 ॥ अष्टमतपसो ध्यानाच्छोकान्तश्रेष्ठिनो गृहे ॥ पुत्रत्वेन च सञ्जज्ञे-ऋद्धि मत्यति मेदुरे ॥ 46 ॥ अष्टमञ्च तपोऽनेन कृतं साम्प्रत मादरात् ॥ मुक्तिगामी भवे चास्मिन्-लघुकर्मा भविष्यति ॥ 47 ॥ ततोऽसौ यत्नतः पाल्यः श्रेयसे वो भविष्यति ॥ उक्त्वा कण्ठे स्त्रकं हारं निक्षिप्यास्य ययौ स च ॥ 48 ॥ श्रीकान्त श्रेष्ठिनः कृत्वा देहावसानिकी कियाम् ॥ स्वजनाः स्थापयामासु नामास्य नागकेतुकम् ॥ 49 ॥ Page #52 -------------------------------------------------------------------------- ________________ कल्पमुक्कावल्यां प्रथम । व्याख्याने दशकल्प अधिकार ॥ 22 ॥ बाल्यादपि जिताक्षोऽसौ श्रावकः परमोऽभवत् ॥ तपसा किंन साध्येत तपो हि निर्जर स्त्रुः॥50॥ विजयसेनभूपेन हतः कश्चिन्नरः कदा ॥ अचौर श्रौर्यदोषेण संशयोऽपि च जीवहा ॥ 51 ॥ मृत्वाऽसा व्यन्तरीभूय विघाताय पुरस्य तु ॥ भयदां रचयामास शिलामेकां महीयसीम् ॥ 52 ॥ वमन्तं रुधिर कृत्वा राजानं पाद्घात्त्ः॥ पातयामास भूमौ तं हा सिंहासनत स्ततः ॥ 53 ॥ नागकेतु महाधीमांश्चिचिन्तेति निजे हृदि ॥ कथं पश्याम्यहं ध्वंसजिनचैत्यस्य सर्वतः ॥ 54 ॥ प्रासादकूटमारुह्य शिला द] च पाणिना ॥ फलमिव त्वराऽनेन तपःशक्ति गरीयसा ॥ 55 ॥ तत्तपश्शक्तितः सद्यो व्यन्तरोऽपि महा शिलाम् ॥ संहृत्य पार्श्वमागत्य ननाम नागकेतुकम् ॥ 56 ॥ भूपालं शीघ्रमेवाथ चकार निरुपद्रवम् ॥ अमरा अपि दासत्व म्भजन्तीह तपोवताम् ॥ 57 ॥ धर्मात्मा नागकेतुः स कदा पूजाञ्जिनेशितुः ॥ कुर्वन् सर्पण दष्टोऽसा पुष्पान्तर्गतेन वै ॥ 58 ॥ अव्यग्रो भावनारूहो ना केतु महामतिः ॥ दुर्लभ केवलज्ञानं प्रापानन्तसुखास्पदम् ॥ 59 ॥ प्रत्यक्षीभूय तस्मै च शासनस्य हि देवता ॥ मुनिवेषं ददौ साऽपि विजहार यथासुखम् ॥ 60 ॥ नागकेतु कथां श्रुत्वा विचित्रां पुण्यवर्धिनीम् ॥ तपसि चाष्टमे यत्ना भावतोत्र विधीयताम् ॥ 61 ॥ ॥ इतिनागकेतुकथा ॥ ॥ 22 Page #53 -------------------------------------------------------------------------- ________________ कल्पमुक्ता वल्यां ॥ 23 ॥ साम्प्रतङ्कल्पसूत्रनिर्दिष्टानि त्रीणि वाच्यानि-तथाहि ॥ प्रथम पुरिमचरिमाणकप्पो मंगल वद्धमाण तित्थम्मि ॥ इह परिकहिआ जिणगणहराइ-थेरावलीचरितम् ॥ 1 ॥ | व्याख्याने दशकल्प ॥ श्रीमदाद्यचरमतीर्थङ्करमुनीनामयमाचारः ॥ शिस अधिकारः वृष्टिर्भवतु मा भवतु वा सेवनीया पर्युषणा-वाचनीयञ्च मङ्गल हेतवे कल्पसूत्रम् ॥ श्रीवर्धमानस्वामितीर्थे प्रभूतमङ्गःलकारकं कल्पसूत्रम्-कुतः-श्री जिनेश्वराणाञ्जीवनचरित्राणि-श्री गणधराणां स्थविरावली-श्री मुनीनाम् समाचारी च इत्थं त्रयोऽधिकाराः सन्ति ॥ ॥ तत्र मङ्गलम् ॥ नमो अरिहंताणं, नमो सिद्धाणं, नमो आयरियाणं, नमो उवज्झायाणं नमो लोए: सव्वसाहूणं ॥ एसो पञ्च नमु। कारो सव्वपावप्पणासणो मङ्गलाणं च सम्वेसिं पढम हवै मङ्गलं ॥ 1 ॥ अथ संक्षिप्त व्याख्या ॥ नमोऽहम्य :-तत्र-अर्हन्ति योग्या भवन्ति-इन्द्रादि देवगणविहितपूजामित्यर्हन्त स्तेभ्यः-तथा सितं ध्मातं अष्टधाकर्म यैस्ते सिद्धा स्तेभ्यो नमः-तथा आचर्यन्ते संसेव्यन्ते शानदर्शनतपोवीर्यचारित्रलक्षणाः-पश्चाचारा यैस्ते-आचार्याः-तेभ्यो नमः-तथा-उप समीपे-अधीयते साघुवर्गो यैस्ते उपाध्याया स्तेभ्यो नमः तथा नमो लोके सर्वसाधुभ्यः-साधयन्ति मोक्षमार्गमिति साधवः सर्वे च ते साधवः-सर्व साधवः-तेभ्यो नमः-अत्र सर्वशब्देन सार्धद्वयद्वीपवतिनो ये जिनकल्पिकस्थविरकल्पिकादयस्तेभ्यो नमो नमस्कारोऽस्तु ॥ एषः पञ्चनमस्कारः स्र्व्पाप्प्न्नास्क्ः॥ मङ्गलानाश्च सर्वेषां प्रथमं भवति मङ्गलम् ॥ 1 ॥ MEROIN Page #54 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः ॥ 24 ॥ एष नमस्कारमन्त्रस्य नवपदानि कययित्वा-आसन्नोपकारितया श्री महावीर स्वामिचरित्रमुच्यते ॥ तथाहि मूलपाठः-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे-पश्चहत्थुत्तरे होत्था, तं जहा हत्थुत्तराहिं चु e, चैत्ता गभं वकते, हत्युत्तराहिं गम्भाओ गम्भं साहरिए, हत्थुत्तराहिं जाए-इति ॥ ॥ अथ व्याख्या ॥ तस्मिन् काले तस्मिन् समये-अर्थात्-अवसर्पिण्या:-चतुर्थारकपर्यन्ते-महातपस्वी श्रमणो भगवान्-महावीरः पञ्चसु स्थानेषु-उत्तराफाल्गुनीनक्षत्रसहितः समभवदिति तत्र krmshtrunmuulnsmrthH-bhgshbdaarthvaanmhaaviirH||1|| भगशब्दस्य चतुर्दशार्थाः-तत्रार्कयोनीत्यर्थद्वयं विहाय द्वादशभगशब्दार्थवाच्यो महावीरस्वामी-ते चार्था इत्थम् ॥ भगोऽर्कः 1 ज्ञान 2 माहात्म्य 3 यशो 4 वैराग्य 5 मुक्तिषु 6 रूप 7 वीर्य 8 प्रयत्ने 9 च्छा 10 श्री 11 धर्म 12 श्वर्य 13 योनिषु 14 ॥ अत्र षट्कल्याणकचर्चा-कल्पकिरणावलिकल्पसूत्रादि वृत्तितो शातव्या हस्तोत्तराख्यनक्षत्रे महावीर jineshituH॥ पश्च जातानि दिव्यानि कल्याणानि श्रिये भुवः ॥ 62 ॥ उत्तराफाल्गुनीनक्षत्रे भगवान् महावीरः प्राणतनाम दशम देवलोकाच्च्युत्वा गर्भे समुत्पन्नः-तस्मिन्नेव नक्षत्रेगर्भात् गर्भः संहृतो देवानन्दाया ब्राह्मण्याः कुक्षितः-मुक्तः-त्रिशलायाः कुक्षौ हरिणेगमेषिणा देवेनेति-तथा उत्तराफाल्गुनी नक्षत्रे जात:-2 मूलपाठः-हत्थुत्तराहि मुंडे भविता, अगाराओ, अणगारि पचए, हत्थुत्तराहि अणंते अणुत्तरे निवाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंशणे समुप्पणे, साइणा परिणिव्बुए, भयवंति ॥ 1 ॥ इति ॥ 24 ॥ Page #55 -------------------------------------------------------------------------- ________________ m कल्पमुक्ता प्रथम व्याख्याने वल्यां । दशकल्प ॥ 25 ॥ अधिकारः अथ व्याख्या-उत्तराफाल्गुनी नक्षत्रे द्रव्यतः केशान् उत्पाटय भावतो. रागद्वेषौविहाय-गृहावासं परित्यज्य दीक्षा गृहीता ॥ 3 ॥ उत्तराफाल्गुनीनक्षत्रे श्री भगवतो महावीर स्वामिनोऽनन्तवस्तु ज्ञापकम्-अनुपमम् समस्तवस्तुव्याघातरहितम् । भित्तिकटादिभिरस्खलितम् समस्तावरणदोषरहितम्-परिपूर्ण केवलज्ञानं केवलदर्शनञ्च समुत्पन्नम् ॥ 4 ॥ तथा च स्वातिनक्षत्रे भगवान् निर्वाणपदं लेभे ॥ 5 ॥ मूलपाठः तेणं कालेग तेणं समरणं समणे भगवं महावीरे जे से, गिम्हाणं चउत्त्थे मासे अहमे पक्खे आसाढशुद्धे तस्स णं आसाढसुद्धस्स छट्ठी पक्खे णं महाविजय पुप्फुतर पवर पुंडरीयाओ महाविमाणाओ वीसं सागरावमहीयाओ आउक्खएणं भवक्खएणं ठीक्खएणं-अणंतरं चयं चैत्ता ॥ 2 ॥ इति अथ व्याख्या-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः ग्रीष्मकालस्य चतुर्थमासे-अष्टमपक्षे आषाढ शुक्लषष्ठी रात्रौ महासौख्यकारकात्-विंशतिसागरोपमस्थितिकात्-पुष्पोत्तराभिधमहाविमानात्-विंशतिसागरोपमरूपदेवायुः पूर्णीकरणात्-देवगतिनामकर्मक्षयेण वैक्रियशरोरस्थितिक्षयेण दिव्यशरीरं त्यक्त्वा-अन्तररहितच्च्युत्वा मूलपाठः-इहेव जंबुद्दीवे दीवे भारहे वासे दाहिणडूढभरहे इमीसेआसप्पिणीए, सुसममुसमाए, समाए वैक्ताए, सुसमाए, समाए वैक्कंताए, सुसमदुसमाए, समाए, वैकंताए, दुसुम मुसमाए, समाए, बहुवैकंताए, सागरावमकोडाकाडीएवायालीसाए, वाससहस्से ह ऊगियार पंचहत्तरि वासेहि, अद्धनवमेहि, यमासेहि, सेसेहि, इक्वीसाए, तित्थयरेहि इक्खा-गकुल समुपन्नेहिं कासवगुत्तेहिं दोहिय हरिवंसकुल समुपन्नेहिं गोयमसगुतेहिं तेवीसाए तित्थयरेहिं वैकंतेहिं, समणे ॥ 25 ॥ JAI Page #56 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः ॥ 26 ॥ भगवं महावीरे चरमतित्थयरे पुव्वति-तित्थयरनिदिटे, माहणकुंड ग्गामे नगरे उसमदत्तस्स महाणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए, माहणीए, जालंधरसगुत्ताए, पुव्वरत्तावरत्तकालसमयंसि, हत्युत्तराहि नक्खत्तेणं-जोगमुवागएणंआहार-कंतीए, भवव कतीए, सरीरवकंतीए, कुच्छिसि गम्भत्ताए वक्ते ॥ 2 ॥ इति अथ व्याख्या-अस्मिन्नेव जम्बूद्वीपे, दक्षिणार्धभरतक्षेत्रे, अस्मिन्नेव, अवसर्पिणीकाले, सुषमसुषमानाम्नि चतुष्कोटाकोटिसागर प्रमाणे प्रथमारके, अतिक्रान्ते सुषमानाम्नि त्रिकोटाकोटिसागरप्रमाणे, द्वितीयारके, अतिक्रान्ते सुषमदुष्षमानाम्नि द्विकोटाकोटिसागरप्रमाणे, तृतीयारके व्यतिक्रान्तेदुष्षम सुषमानाम्नि चतुर्थारके बहुव्यतिक्रान्ते किश्चिदूने, तदेवाह-द्विचत्वारिंशद्वर्षसहस्या 42000 ऊना एका सागरकोटाकोटि:-चतुर्थारकप्रमाणम्-चतुर्थारकस्य पञ्च सप्तति 75 वर्षेषु सार्द्धाष्टमासाधिकेषु शेषेषु सत्सु द्वासप्तति 72 वर्षाणि श्रीवीरस्यायुः श्रीवीरनिर्वाणाच्च त्रिभिर्वर्षेः साद्धाष्टमासइ श्चतुर्थारकसमाप्तिः-एकविंशतितीर्थङ्करेषु ईक्ष्वाकुकुलसमुत्पन्नेषु काश्यपगोत्रेषु द्वयोः मुनिसुव्रत स्वामिनेमिनाथयोः-हरिवंशकुलसमुत्पन्नयोः-गौतम गोत्रयोः-एवञ्च त्रयोविंशतितीर्थङ्करेषु व्यतिक्रान्तेषु श्रमणो भगवान महावीरः-चरमतीर्थङ्करः पूर्वतीर्थङ्करनिर्दिष्टः श्रीवीरविभुःभविष्यति-इति पूर्व जिनैः कथितः सोऽयं भगवान्श्रमणो महावीरः-ब्राह्मणकुण्डग्रामनगरे-ऋषभदत्त ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालन्धर गोत्रायाः पूर्वरात्रापररात्रकालसमये मध्यरात्रे उत्तराफाल्गुनी नक्षत्रे चन्द्रयोगे आहारपक्रान्त्या दिव्यभवत्यागेन दिव्यशरीरत्यागेन कुक्षौ गर्भतया व्युत्क्रान्तः समुत्पन्नः मूलपाठः-समणे भगवं महावीरे तिनागोवगए, आविहोत्था, चैस्सा मित्ति जाणइ, चयमाणे न जाणइ, चुए मिति जाणइ ॥ 3 ॥ ॥ 26 ॥ Page #57 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः ॥ 27 ॥ अथ व्याख्या-श्रमणो भगवान्-महावीरो यदा गर्भे समुत्पन्न स्तदा त्रिज्ञानोपेत आसीत्-तथा देवविमानादहं चोष्ये-इति जानाति किञ्च च्यवमानः सन् नो जानाति-अहं-च्युतः अस्मीति-जानाति-इति ॥ मूलपाठः-जं रयणिं च णं समणे भगवं महावीरे देवाणंदाए, माहणीए, जालंधरसगुत्ताए कुच्छिसि गब्भत्ताए वकते, तं रयणि च णं सा देवाणंदा माहणी सयणिज्जसि, सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेया रूवे उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए-चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा ॥ 3 ॥ अथ व्याख्या-यस्यां रात्रौ श्रमणो भगवान्-महावीरो जालन्धर गोत्रोत्पन्न देवानन्दाब्राह्मण्याः कुक्षौ समवतरत्तस्यां रात्री सा-देवानन्दा ब्राह्मणी पर्यङ्के शयाना किञ्चित्-तन्द्रिता नातिजाग्रती सती अर्थादल्पनिन्द्रां कुर्वती-पतानग्ने वक्ष्यमाणान् उदारान् कल्याणस्वरूपान्-उपद्रवनाशकान्, धनकारकान्-माङ्गल्यकारकान् सशोभान्-एतादृशान् । चतुर्दशसंख्यकमहास्वप्नान् दृष्टवा जजागार-प्रतिबुद्धेति मूलपाठः-तं जहा-गय 1 वसह 2 सीह 3 अभिसेअ4 दाम 5 ससि 6 दिणयरं 7 झयं 8 कुंभ 9 पउम सर 10 सागर 11 विमाण भवन वा 12 रयणुच्चय 13 सिहि 14 च ॥ 4 ॥ अथ व्याख्या-ते स्वप्ना इत्थं निर्दिश्यन्ते-गज-वृषभ-सिंह-लक्ष्मी पुष्पमाला-चन्द्र-सूर्य-ध्वजा कुंभ-पद्मसरोवरसमुद्र-विमान-भवन-रत्नराशि:-निर्धमाग्निः-भवनेति कथने नायमत्राशयः-यदि यस्य तीर्थङ्करस्य जीवः स्वर्गादवतरति तस्य मातादेवविमानं पश्यति-यस्य च तीर्थङ्करस्य जीवः-नरकात्-आगच्छति तस्य जननी भवनं पश्यतीति भावः ॥ मूलपाठः-तएणं सा देवाणंदा माहणी इमेयारूवे-उराले कल्लाणे सिवे धन्ने मंगल्ले सस्सिरीए, चउद्दश महासुमिणे ॥ 27 ॥ Page #58 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्या प्रथम व्याख्याने दशकल्प अधिकारः ॥ 28 ॥ पासित्तागं पडिबुद्धा समाणी हट्ट तुद् चित्तमाणंदिया पीइमणापरम सोमणसिआ हरिसवस विसप्पमाणहियया धाराहयकयंबपुप्फगं पिव समुस्स सिअरोमकूवा सुमिणुग्गह करेइ ॥ सुमिणु ग्गाहं करित्ता सयणिज्जाओ अब्भुटूठेइ-अभुद्वित्ता अतुरिअमचवलमसंभंताए अविलंधियाए रायहंससरिसीए गईए, जेणेव उसमदत्ते माहणे तेणेव उवागच्छद् । उवागच्छित्ता उसभदत्तं माहणं जएणं विजएणं वद्धावेइ । बद्धावित्ता भद्दासणवर गया आसत्था वीसत्था सुहासणवर गया करयल परिग्गहियं दसनहं सिरसावत्तं मत्थएअंजलि कट्टु एवं वयासी ॥ 5 ॥ ___अथ व्याख्या-तदनन्तरं देवानन्दा ब्राह्मणी पूर्वोक्तप्रशस्तकल्याणकारकान् चतुर्दशमहास्वप्नान् दृष्टवा प्रतिबुद्धा सती हृष्टा सन्तुष्टा आनन्दिता प्रीतियुक्तमनाः-अत्यन्तप्रसन्नमनाः-हर्षवशेनविकशित हृदया मेघधारासिक्तप्रफुल्लितकदम्ब पुष्पवउल्लसितरोमराजिः स्वप्नानां स्मरणं चकार तथा तान् महास्वप्नान् स्मृत्वा च शय्यातः-उत्तिष्ठतिउत्थाय च अत्वरितया-अचपलया विलम्बरहितया-असम्भ्रान्तया अस्खलन्त्या राजहंससमानगत्या-यत्र-ऋषभ ब्राह्मणःआसीत् तत्रोपगच्छति-उपागत्य ऋषभदृत्तं ब्राह्मणं जयेन विजयेन वर्द्धयति आशिर्ष ददातीत्यर्थः-तत्र जयस्वदेशे-विजयः परदेशे. वर्द्धयित्वा च भद्रासनवरगता आश्वस्ता विश्वस्ता ततः सुखाशनगता सती करतलाभ्यां दशनखं शिरसि आवर्त मस्तके अञ्जलिं कृत्वा चैवम् अवादीत्-कथितवतीत्यर्थः ॥ 5 ॥ मूलपाठः-एवं खलु अहं देवाणुप्पिआ ? अज्ज सयणिज्जसि सुत्तजागरा ओहीरमाणी इमे एयारूवे उराले जावसस्सिरोए चउद्दसमहासुमिणे पासित्ताणं पडिबुद्धा ॥ 6 ॥ ___ अथ व्याख्या किमाह-इत्यत आह-एवं खलु अहं देवानाप्रय ! हे स्वामिन् अद्य शय्यायां सुप्तजागरा अल्पनिन्द्रां कुर्वतो इमान् एतद्रूपान्-उदारान्-यावत्-सश्रीकान्-चतुर्दशमहा-स्वप्नान् दृष्टवा जागरिता ॥ 6 ॥ ॥ 28 ॥ Page #59 -------------------------------------------------------------------------- ________________ कल्पमुक्ता वल्यां प्रथम ल्याख्याने दशकल्प । अधिकारः ॥ 29 ॥ मूलपाठः-तं जहा गय जाव सिहि च ॥ 7 ॥ अथ व्याख्या-तद्यथा गजादारम्य निर्धूमाग्निपर्यन्तं चतुर्दशस्वप्नाज्ञेयाः ॥ 7 ॥ मूलपाठः-एएसि णं देवाणुप्पिआ ? उरालाणं जाव चउद्दसहं महासुमिणागं के मन्ने कल्लाणे फलवित्ति विसेसे भविस्सइ-त एणं से उसभ दत्ते माहणे देवागंदाए माहणीए अंतिए-एअमढे सुच्चा निस्सम्म हट्ट तुट्ठ जाव हियए धाराहय । कयंबपुष्फर्ग पिव समुस्ससि अरोम कूवे सुमिणुग्गहं करेइ । करित्ता II अणुपविसइ । अणुपविसित्ता अप्पणो साहाविएणं मैपुव्वएणं बुद्धिविनाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ । अत्थुग्गहं करित्ता देवाणंदं माहणि एवं वयसी ॥ 8 ॥ अथ व्याख्या-एतेषां हे देवानुप्रिय ? उदाराणां प्रशस्तानां यावत्-चतुर्दश महास्वप्नानां दर्शनेन मन्ये कः कल्याणकारी फलवृत्तिविशेषो भविष्यति-ततः स ऋषभदत्तो ब्राह्मणः देवानन्दाया:-ब्राह्मण्याः अन्तिके (समीपे) एतं अर्थ श्रुत्वा कर्णाभ्यां निशम्य चेतला-अवधार्य हृष्टः तुष्टः सन्-यावत्-हर्षवशेन उल्लसित हृदया-मेघधारासिक्तकदम्बपादपपुष्पवत् समुच्छ्वसितरोमकूपः (विकशितरोमराजिः) सन् स्वप्नधारणं करोति-स्वप्नानां अर्थ मनसि चिन्तयतीत्यर्थः । अर्थ मनसि कृत्वा च ईहां अर्थविचारणं प्रविशति-ईहां कृत्वा च आत्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन तेषां स्वप्नानां निश्चयं करोति-तत्र मतिश्च-अनागतकाल विशेषा ज्ञेया बुद्धिश्च वर्तमानकालविषयिणी बोध्या ज्ञानञ्च-अतीतानागतवस्तुविषयकं ज्ञेयम् तं निश्चयञ्च कृत्वा देवानन्दां ब्राह्मणी एवमवादीत्प्रोक्तवान् ॥ 8 ॥ मूलपाठः-उरालाणं तुमे देवाणुप्पिए सुमिणा दिवा कल्लाणाणं सिवा धना मङ्गल्ला सस्सिरी आरुग्गतुहि दीहाउकल्लाण मंगलाकारगाणं तुमे देवान्नुप्पिए। सुमिणा दिद्वा-तं जहा अत्थलाभो देवाणुप्पिए ? भोगलाभो देवाणुप्पिए ? पुत्तलाभो Page #60 -------------------------------------------------------------------------- ________________ कल्पमुक्का वल्यां प्रथम व्याख्याने दशकल्प अधिकार ॥ 30 ॥ | देवाणुप्पिए ? मुखलाभो देवाणुप्पिए ? एवं खलु तुम देवाणुप्पिए ? नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं । वैकताणं सुकुमालपाणिपायं अहीणपडिपुष्णपंचिंदिरं सरीरं लक्खण वंजणगुणोववेअंति ॥ अथ व्याख्या-किमवादीत्याह उदाराः-प्रशस्ताः-त्वया देवानुप्रिये ? स्वप्नाः-दृष्टाः-कल्याणकारकाः सश्रीका:यावत्-आरोग्यम् तुष्टिर्दीर्धायुः कल्याणं मङ्गलं वाञ्छितप्राप्तिरेतद्वस्तुकारकाः हे देवानुप्रिये? त्वया स्वप्ना दृस्स्त्ताः। तद्यथा हे देवानुप्रिये ? तेऽर्थलाभो भविष्यति? तथा हे देवानुप्रिये भोगानां लाभो भविष्यति-तथा हे देवानुप्रिये ? पुत्रलाभो भविष्यति तथा हे देवानुप्रिये सुखलाभो भविष्यति-एवं खलु त्वं देवानुप्रिये? नवसु मासेषु बहुप्रतिपूर्णेसु सार्धसप्ताहोरात्राधिकेषु गतेषु एतादृशं दारकं पुत्ररत्नं प्रजनिष्यसीति-कीदशं दारकमित्याह-सुकुमालपाणिपादम्-तथा अहीनपञ्चेन्द्रिय शरीरम्-लक्षणव्यञ्जनगुणोपेतम्-तत्र लक्षणान्याह-छत्रादीनीति-तत्र तीर्थकृतां तथा चक्रिणामष्टोत्तरसहस्र परिमितानि तथा बलदेववासुदेवानामष्टोत्तरशतलक्षणानि भवन्ति तथाऽन्येषाम्भाग्यशालिनराणां द्वात्रिंशल्लक्षणानि भवन्ति तत्र च काव्य मित्थम् ॥ छत्रं 1 तामरस 2 धनू 3 रथवरो 5 दम्भोलि 5 कूर्मी 6 कुशाः 7 वापी 8 स्वस्तिक 9 तोरणानि 10 च सरः 11 पश्चाननः 12 पादपः 13 चक्रं 14 शङ्ख 15 गजौ 16 समुद्र 17 कलशौ 18 प्रासाद 19 मत्स्या 20 यवाः 21 धूपः 22 स्तूप 23 कमण्डलू 24 न्यवनिभृत् 25 सच्चामरो 26 दर्पणः 27 तथा-उक्षा 28 पताका 29 कमलाभिषेकः 30 सुदाम 31 केकी 32 घनपुण्यभाजाम् ॥ शरीरकेशेषु न्राधिपानां। द्वात्रिंशदेवं नरलक्षणानि ॥ 2 ॥ Page #61 -------------------------------------------------------------------------- ________________ कल्पमुक्ता वल्यां प्रथम व्याख्याने दशकल्प । अधिकारः ॥ 31 ॥ अथ सप्तवस्तूनि रक्तानि शरीरेषु तद्यथा नख 1 चरण 2 हस्त 3 जिह्वा 4 ओष्ठ 5 तालु 6 नेत्रकोणके 7 इति सप्तरक्तानि-कक्षा 1 हृदयं 2 ग्रीवा 3 नाशिका 4 नखा 5 मुखं 6 इति पदुन्नतानि-दन्ताः 1 त्वचा 2 केशाः 3 अङ्गुलि पर्वाणि 4 नखाः 5 इति पञ्च सूक्ष्माणि-नेत्रे 1 हृदयं 2 नासिका 3 हनु 4 भुजौ 5 इति पञ्च दीर्घाणि-कपालं 1 वृक्षस्थलं 2 मुखं 3 इति त्रीणि विस्तीर्णानि-ग्रीवा 1 जंघा 2 पुरुष चिह्न 3 इति त्रीणि लधूनि-सत्त्वं 1 स्वरः 2 नाभिः 3 इति त्रीणि गम्भीराणि इति द्वात्रिंशल्लक्षणनि ॥ इह भवति सप्तरक्तकः षडुन्नतः पञ्च सूक्ष्म दीर्घश्च ॥ त्रिविपुललघु गम्भीरो द्वात्रिंशल्लक्षणः स पुमान् ॥ 1 ॥ यथा नेत्रे तथा शीलं यथा नासा तथाऽऽर्जवम् ॥ यथा रूपं तथा वित्तं यथा शील तथा गुन्नाः॥2॥ अतिहस्वेऽतिडीर्वेऽति स्थूले वातिकशे तथा ॥ अतिकृष्णेऽति गौरे च षट्पु सत्वं निगद्यते ॥ 3 ॥ सद्धर्मः सुभगो नीरुक सुस्वप्नः सुनयः कविः ॥ सूचयत्मात्मनः श्रीमान् नरः स्वगगमागमौ ॥ 4 ॥ निर्दम्भः सदयो दानी दान्तो दक्षः सदा-ऋजुः ॥ मर्त्ययोनेः समुद्भूतो भविता च पुन स्तथा ॥ 5 ॥ मायालोभक्षुधाऽऽलस्य बहाहारादि चेष्टितैः ॥ तिर्यग्योनि समुत्पत्तिं ख्यापयत्यात्मनः पुमान् ॥ 6 ॥ सरागः स्वजन द्वेषी दुर्भाषी मूर्खसङ्गकृत्- ॥ शास्ति स्वस्य गतायातं नरो नरकवर्मनि ॥ 7 ॥ ॥ इति चतुर्गति स्वरूपम् ॥ ARCH ॥ 31 ॥ Page #62 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प अधिकारः ॥ अथ सामुद्रिकलक्षणान्याह ॥ आव" दक्षिणे मागे दक्षिणः शुभकृन्नृणाम् ॥ वामो वामेऽतिनिन्द्यः स्यादिगन्यत्वे तु म्ध्य्म्ः॥ 1 ॥ (व्याख्या ) नराणां दक्षिणे भागे यदि आबों जलभूमिवदावर्तः स्यात्-तदा दक्षिणावर्तः-शुभफलकारी स्यात्- | वामभागावर्तस्तु दुःखफलप्रदायित्वान्निन्द्य एव अन्यशरीरावयवेषु मध्यमफलदः अरेख बहुरेख वा येषां पाणितलं नृणाम् ॥ ते स्युरल्पायुषो निःस्वा दुःखिता नात्र संशयः ॥ 2 ॥ ( व्याख्या) यस्य नरस्य हस्ते सर्वथा रेखा न स्युः-यदि वा बहुरेखाः स्युः तत्रामि नीला काराः स्थूलाःछिन्नाः स्युः-तदा नर-अल्पजीवी दुःखी च स्यात्-तत्राप्ययम्विशेषः रक्तकरतलेन भाग्यवान् नीलवर्णविशिष्टकरतलेन मदिरापानासक्तः-पीतकरतलेन परदारासु लम्पटः-मलिनकरतलेन सर्वथा धनरहितो भवेत्-कठिनकरतलेन बहुपरिश्रमेण आजीविका स्यात् यदि नारीणां करतलानि सुकोमलानि तदा भाग्यवत्यः-भवन्ति-तथा च पुरुषाणां दक्षिणहस्तावलोकनं विधेयम्नारीणाञ्च वामहस्तेषु रेखाविचारो विधेयः ॥ यस्य करतलम् उन्नतं स्यात् तदा दाता भवति-यदि गर्ताकारं स्यात् तदा अदाता निर्धनश्च तथा कोटरिका समानं वर्तुलाकारं गम्भीरश्च स्यात् तदा धनवान् भवेदिति-यदि च हस्तागुल्यः सूक्ष्माः सरलाः स्युः-तदा शोभनम् ॥ अनामिकाऽन्त्यरेखाया कनिष्ठा स्याद्यदाधिका ॥ धनवृद्धिस्तदा पुंसां मातृपक्षो बहु स्तथा ॥ 3 ॥ मणिबन्धात्पितु लेखा करभाद्विभवायुषोः ॥ रेखे द्वे यान्ति तिस्रोऽपि तर्जन्यङ्गुष्ठकान्तरम् ॥ 4 ॥ Page #63 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प । अधिकारः येषां रेखा इमास्तिस्रः सम्पूर्ण दोषवर्जिताः ॥ तेषाङ्गोत्रधनापि सम्पूर्णान्यन्यथा न तु ॥ 5 ॥ (व्याख्या) अयमाशयः-मणिबन्धस्थानात्-निर्गता-पितृरेखा तथा करभस्थानात्-निर्गता-विभवरेखा-आयुषःरेखा च एताः सम्पूर्णाः तिस्रः-रेखाः-तर्जन्या:-अपि च-अङ्गुष्ठस्य मध्यभागे गता भवेयुः-तदा पुरूषाणाम्-उत्तमगोत्रे । जन्म-उत्तम सम्पत्तिः-उत्तमायुश्च जायते उल्लङयन्ते च यावत्योऽङ्गल्यो जीवितरेखया ॥ पञ्चविंशतयो ज्ञेया स्तावत्यः शरदां बुधैः ॥ 6 ॥ ___ (व्याख्या) अयमाशयः-यस्य कस्यापि नरस्य-आयुष्य रेखया-कनिष्ठिकामारभ्य तर्जनीपर्यन्तं यावत्यः-अगुल्यातिक्रान्ता भवन्ति तावती पञ्चविंशतिः-तस्य-आयु बोध्या-इति भावः ॥ यवैरङ्गुष्ठमध्यस्थै विद्याख्याति विभूतयः ॥ शुक्लपक्षे तथा जन्म दक्षिणाङ्गुष्ठगैश्च तैः ॥ 7 ॥ न स्त्री त्यजति रक्ताक्षं नाथः कनकपिङ्गलम् ॥ दोघबाहुन चैश्वये न मांसोपचितं सुखम् ॥ 8 ॥ ( व्याख्या) रक्तनेत्रं पुरुष स्त्री न त्यजति तं-इच्छत्येव तथा-सुवर्णाकारपिङ्गलनेत्रमपि पुरुषं अथों न त्यजति तथा दीर्धभुजं पुरुष-विभवो न त्यजति-राज्यादिसुखं लभते दीर्घभुजः पुरुषः तथा स्थूलाकृति पुरुषम् सुखं न त्यजति अर्थात् स सुखी भवति ॥ 8 ॥ ___ चक्षुःस्नेहेन सौभाग्यं दन्तस्नेहेन भोजनम् ॥ वपुःस्नेहेन सौख्यं स्यात्-पादस्नेहेन वाहनम् ॥ 9 ॥ उरोविशालो धनधान्यभोगी शिरोविशालो नरपुङ्गवश्च ॥ कटीविशालो बहुपुत्रदारो विशालपादः सततं सुखी स्यात् ॥ 10 ॥ पतल्लक्षणानि मषतिलकादीनि व्यञ्जनानि च-एतैरुपेतं पतानि लक्षणव्यञ्जनानि नराणां दक्षिणभागेषु-नारीणां वामभागेषु-अवलोकनीयानि-इति । Page #64 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम । व्याख्याने दशकल्प । अधिकारः ॥ 34 ॥ मूलपाठः-माणुम्माणपमाणपडिपुण्णसुजायसव्वंग सुन्दरंग ॥ 8 ॥ अथ व्याख्या-तत्र मान-जलभृतकुण्डान्तः पुरुषे निवेशिते यज्जलं निस्सरति यदि तज्जलं द्रोणमानम्भवेत्-तदा स पुरुषो मान प्राप्तः-यदि च तुलारोपितपुरुषोऽर्धभारमानः स्यात्तदा स उन्मानप्राप्तः-तत्र भारमानञ्चेत्थम् ॥ षट्सपइ यव स्त्वेको गुजैका च यवै त्रिभिः ॥ गुञ्जात्रयेण वल्लः स्या द्गद्याणे ते च षोडश ॥ 1 ॥ पले च दश गद्याणा स्तेषां साधशतं मणे ॥ मणइ देशभिरेका च घटिका कथिता बुधैः॥2॥ घटीभिर्दशभिस्ताभिरेकोभारः प्रकर्तीतिः-इति भारमानम् ॥ स्वकीयांगुलैरष्टोत्तरशतांङ्गुलमान उत्तम पुरुषः-तथा षण्वत्यंगुलमानो मध्यमपुरुषः-तथा चतुरशीत्यंगुल मानो हीनपुरुषः-इति प्रमाणप्राप्तपुरुषः तीर्थङ्करस्तु विंशत्यधिकशताङ्गुलमानो भवति-तस्य शिरसि द्वादशाङ्गुलमानमुष्णीषम्भवतीति एवञ्च मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गशिरः प्रमुखादिसुन्दरं पुत्रञ्जनयिष्यति पुनः कीदृशम्पुत्रम् मूलपाठः-ससिसोमागारं कंतं पियदंसणं सुरूवं दारयं प्रयाहिसि ॥ 9 ॥ अथ व्याख्या-शशिवत्सौम्याकारं मनोहरं प्रियदर्शनम्-सुन्दरस्वरूपम् पुत्र प्र्ज्ञ्यिस्स्य्ति-॥ मूलपाठः-सेवियणं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्तेजोव्वणगमणुपत्ते रिउव्वेअ जउव्वेअ सामवेआथव्वगवेअ-इतिहासपंचमार्ग निघंटुछट्टाणं संगोवंगाणं सरहस्साणं चउण्डं वेआणं सारए पारए वारए धारए सडंगवी ॥ 34 ॥ Page #65 -------------------------------------------------------------------------- ________________ TIO कल्पमुक्ता- वल्यां प्रथम व्याख्याने दशकल्प अधिकारः सहितंत विसारए संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे-अन्नेसु अ बहुसु बंभाण्णएसु परिवायएसु नएसु सुपरिणिहिए आवि भविस्सइ ॥ 10 ॥ व्याख्या-सोऽपि दारक एवम्विधो भविष्यति । तद्यथा-उन्मुक्तबालभावोऽष्टवार्षिक इति सकललोकव्यवहारशाता भविष्यति-पुन यौवनम्प्राप्तः-ऋग्वेदयजुर्वेदसामवेदाथर्वणवेदा इति चत्वारो वेदाः पञ्चमं पुराणशास्त्रं तथा षष्टमं निघण्टुशास्त्रमेवं साङ्गोपाङ्गसहितानां वेदादिशास्त्राणां ज्ञाता भविष्यति-तत्राङ्गानि षट्. तदित्थम् । शिक्षा 1 कल्पो 2 व्याकरण 3 छन्दो 4 ज्योति 5 निरुक्तयः 6 तथोपाङ्गानिअङ्गार्थविस्तररूपाणि तेषाञ्च शाता भविष्यति तथा सरहस्यानां तात्पर्ययुक्तानाचतुर्णां वेदानां स्मारकः-तथाऽन्येषामपि स्मरणे बरिष्ठः-तथाऽन्येषामशुद्धपाठनिषेधाद्धारणसमर्थ:ईदृशो दारकः पुत्रो भविष्यति ॥ पुनः षडङ्गवित् पुनः षष्ठितन्त्रविशारदः षष्ठितन्त्रङ्कापली यं शास्त्र तत्र विशारदश्चतुरः पण्डित इति तथा गणितशास्त्रे-आचारग्रन्थे-अक्षराम्नायग्रन्थे कल्पे च-यज्ञादि विधिशास्त्रे-व्याकरणे शब्दशास्त्रे छन्दशास्त्रे तथा निरुक्ते टीकाप्रमुखशास्त्रे तथाऽन्येष्वपि बहुषु परिव्राजकसम्बन्धिषु नयेषु-आचार शास्त्रेषु ते पुत्रोऽतीव निपुणो भविष्यति ॥ 10 ॥ मूलपाठः-तं उराला णं तुमे देवाण्णुप्पिए ? सुमिणा दिट्ठा जाव-आरुग्ग तुहिदीहाउय मंगल्लकल्लाणकारगाणं तुमे देवाणुप्पिए । सुमिणा दिदुत्ति कटु भुज्जो भुज्जो अणु वूहै ॥ 11 ॥ व्याख्या-तस्मात्कारणात् हे देवानुप्रिये ? त्वया उदाराः स्वमा दृष्टाः तथा यावत् आरोग्यतुष्टिदीर्घायुर्मङ्गलकल्याणकारकाः त्वया स्वमा दृष्टा इति भूयो भूयस्तान् स्वमान्-अनुमोदयति अनुहयति ॥ 11 ॥ मूलपाठः-त एणं सा देवाणदा माहणी-उसमदत्तस्स माहणरस-अंतिए-एअमहं मुच्चा निसम्म हट्ट तुद्र जावहि उ Page #66 -------------------------------------------------------------------------- ________________ कल्पमुक्ता S वल्यां - प्रथम । व्याख्याने दशकल्प अधिकारः ॥ 36 ॥ यया करयल परिगहियं दसनहं सिरसावत्तं मत्थए-अंजलिं कडु उसमदत्तं माहणं एवं वयासी ॥ 12 ॥ व्याख्या-ततः सा देवानन्दा ब्राह्मणी ऋषभदत्त ब्राह्मणस्य समीपे-इममर्थ श्रुत्वा तथा चेतसावधार्य हृष्टा तुष्टा । यावत् हर्षपरिपूर्णहृदया-करतलपरिकृतं दशनख-आवर्ताकारं शिरसि अञ्जलिकृत्वा-ऋषभदत्तं ब्राह्मणमेवमवादीत् ॥ 12 ॥ | मूलपाठः-एवमेयं देवाणुप्पिया? तहमेयं देवाणुप्पिया? अवितहमेयं देवाणुप्पिया ? असंदिद्धमेयं देवाणुप्पिया ? इच्छियमेयं देवाणुप्पिया ? पडिच्छियमेयं देवाणुप्पिया ? इच्छिय पडिच्छियमेयं देवाणुप्पिया ? सच्चेणं एसमहे से जहेयं । तुब्भे वयह त्ति कट्ट ते सुमिणे सम्म पडिच्छइ । पडिच्छित्ता उसभदत्तण माहणणं सद्धिं उरालाई माणुस्सगाई भोग भोगाइ भुंजमाणा विहरै ॥ 13 ॥ व्याख्या हे देवानुप्रिय ? एवमेव तत् तथा त्वया यदुक्तं सत्यमेव तत्-यथास्थितमेव तत् नहि असत्यमिति ॥ तथा सन्देहरहितं तत् तथेप्सितमेतदेव मे तथा भवन्मुखात्पतदेव गृहीतं तथा तद्भवद्वाक्यम्-ईप्सितं प्रतिष्ठितञ्च यद्युष्माभिः कथितम् सोऽर्थः सत्य एव तथा येन प्रकारेण इममर्थ यूयं वदथ तत्सत्यमेव-इति कथयित्वा तान् स्वप्नान सम्यगङ्गोकरोति सम्यक् स्वीकृत्य ऋषभदत्तब्राह्मणेन सहोदारान् मनुष्य सम्बन्धि योग्यभोगान् भुञ्जाना सेवमाना सती विहरति ॥ 13 ॥ मूलपाठः-तेणं कालेणं तेणं समएणं सक-देविन्द देवराया वज्जपाणि, पुरन्दरे, सयकौ-इति व्याख्या-तस्मिन् काले तस्मिन्समये सौधर्मेन्द्रो विचरति तदित्थम्-देवानामिन्द्रः शक्रनामसिंहासनाधिष्ठातृत्वात्शक्र इति कथ्यते-देवेषु वकान्त्या राजते इति देवराजः-वज्रपाणिः-वज्रं पाणौ हस्ते यस्य बज्रपाणिः-पुरन्दरः-दैत्यानां पुरं दारयति-इति पुरन्दरः शतक्रतुः एवम्भूतः शक्रः कथ्यते । ॥ 36 Page #67 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने सौधर्मेन्द्र इतिल् अधिकारः ॥ 37 ॥ इदं हि कार्तिक श्रेष्ठिभवापेक्षया तथा तत्कथा । पृथिवी भूषणाख्याने नगरे च मनोरमे ॥ आसीद्राजा प्रजापाली प्रजापालाभिधा महान् ॥ 1 ॥ तत्र श्रेष्ठी महा श्रेष्ठी नाम्ना कार्तिक संज्ञकः ॥ श्राद्धस्य पश्चमी तेन प्रतिमाऽऽराधिता शतम् ॥ 2 ॥ तत्प्रभावाच्च लोकेऽस्मिन्पूजितोऽभूजने जने ॥ शतक्रतु रिति ख्यातिः प्रसिद्धाऽभूत्पदे पदे ॥ 3 ॥ एकदा नगरे तस्मिंस्तापसो गैरिकाभिधः ॥ मासोपवासरम्यात्मा त्वाययौ दैव्योग्त्ः॥4॥ कार्तिकश्रेष्ठिनं त्यक्त्वा सर्वोऽपि नगरीजनः ॥ तद्भक्तो नितमाज्जातो न लोकः पारमार्थिकः ॥ 5 ॥ कार्तिकोपरि रुष्टोऽसौ गैरिकामिध तापसः ॥ सर्वे भक्ताश्च मे जाता नायं दीति बुद्धितः ॥ 6 ॥ पारणार्थङ्कदा राज्ञा तापसोऽसौ निमन्त्रितः ॥ वक्रोक्त्या तापसः प्राह शृणु राजंश्च me vcH॥ 7 ॥ परिवेष्टा च चेत्सम्यक् श्रेष्ठी सः-कार्तिकाभिधः ॥ तदाऽहं पारगङ्गेहे करिष्ये तव नान्यथा ॥ 8 ॥ स्वीकृत्यैवञ्च भूपोऽपि प्रोवाच श्रेष्ठिनम्पति ॥ भो भोः कार्तिक ? मे गेहे भोजयाद्य च गैरिकम् ॥ 9 ॥ भोजयिष्यामि वश्चाज्ञां स्वीकृत्याहं धराधव ? श्रेष्ठिना भोज्यमानोऽसौ गैरिको वक्र बुद्धिमान् ॥ 10 ॥ मया ते नासिका छिन्ना नासिका स्वाश्च स्पृशता ॥ चकार भूयसीञ्चेष्टां श्रेष्ठिनम्पति गैरिक्ः॥11॥ श्रेष्ठिना चिन्तितं स्वान्ते दीक्षितोऽहं यदा पुरा ॥ अभविष्यं तदेदृक्षो नाभविष्यत्पराभवः ॥ 12 ॥ विचार्यवञ्च पुण्यात्मा गृहमागत्य चात्मनः ॥ जग्राह भावतो दीक्षां मुनिसुव्रत स्वामिनः ॥ 13 ॥ ॥ 37 // Page #68 -------------------------------------------------------------------------- ________________ कल्पमुक्ता वल्यां ॥ 38 ॥ प्रथम गजाम्रांभेन्दुसंख्याकै वणिक्पुत्रैः सम shuciH॥ पालयन् पावनी दीक्षा द्वादशाङ्गी पपाठ च ॥ 14 ॥ व्याख्याने द्वादशवर्षपर्याये दीक्षां स परिपाल्य च ॥ सौधर्मेन्द्रो हि सञ्जज्ञे महावैभवदीप्तिमान् ॥ 15 ॥ सौधर्मेन्द्र निजधर्मानुसारेण गैरिकोऽपि च तापसः ॥ ऐरावणमहाहस्ती तस्य वाहनतां ललौ ॥ 16 ॥ अधिकारः कार्तिकोऽयमिति ज्ञात्वा त्वरयैव पलायितः ॥ ततः शक्रश्च तं धृत्वा मूर्धानमस्य रूढवान् ॥ 17 ॥ इन्द्रस्य भीतये सोऽपि चक्रे रूपद्वयञ्चलम् ॥ तथा चकार शक्रोऽपि मंक्षु रूपचतुष्टयीम् ॥ 18 ॥ शक्रोऽपि च तथा चक्रे पुना रूपचतुष्टयीम् ॥ ततश्चावधिना बुध्वा ततजैनं शचीपतिः ॥ 19 ॥ तर्जनान्तरमेवासौ रूपं स्वं विदधे तथा ॥ कार्तिकश्रेष्ठिगाथेयम्पवित्रा धार्यताम्बुधैः ॥ 20 ॥ मूलपाठः-सहस्सक्खे मघवं पागसासणे दाहिणड्ढलोगाहिवईएरावणवाहणे सुरिंदे बत्तीसविमाणसयसहस्साहिवई- IN अरयंबरवत्थधरे आलै-अमाल-मौडे नवहेमचारु चित्तचंचल कुंडलविलिहिज्जमाणगल्ले, हड्ढिए महज्जुइए महब्बले महायसे महाणुभावे महामुक्खेभासुरखोंदी पलंबवणमालधरे सोहम्मे कप्पे सोहम्म बडिसए विमाणे सहम्माए. सभाए । सक्कंसि सीहासणंसिसेणं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं । चौरासीएसामाणियसाहस्सीणं तायत्तीसाए । तायत्तीसगाणं चउण्हंलोगपालाणं अहण्हं अम्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणीआणं सत्तण्हं अणीआहि। वईणं चउण्डं चौरासीणं आयरक्खदेवसाहस्सीणं अन्नेसिं च बहूणं सोहम्मकप्पवासीणं वेमाणिआणं देवाणं देवीणय आहे- 13 ॥ 38 ॥ Page #69 -------------------------------------------------------------------------- ________________ w कल्पमुक्तावल्यां प्रथम व्याख्याने सौधर्मेन्द्र अधिकारः ॥ 39 ॥ BE । वच्चं पोरेवच्चं सामित्तं भदित्तं महत्तरगत्तं ANAI, सरसेगावच्चं कारेमाणे पालेमाणे महयाहयनट्ट गीयवाइ अतंती तलतालतुडिय घणमुइंग, पडुपडहवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरै ॥ 14 ॥ व्याख्या-सहस्राक्ष:-इन्द्रस्य पञ्चशतदेवा मन्त्रिणः सन्ति-अतः पञ्चशतदेवमन्त्रिनेत्राणि शक्रस्यैव कार्याणि कुर्वन्ति अत स्तत्सम्बन्धित्वेन सहस्राक्ष उच्य्ते॥ मघवानिति, महामेघा वा मघनामा देवविशेषो वशे यस्यासौ मघवान् पाकशासनः) पाको नाम दैत्यस्तस्य शास्ता-इति दक्षिणार्धलोकाधिपतिः उत्तरलोकार्द्धस्य-ईशान स्वामिकत्वात्. तथा-ऐरावणवाहनः-सुरेन्द्रो dvaatriNshllkssvimaanaadhiptiH-अर्जोऽम्ब्र्व्स्त्र्ध्र्ः-dhuulyaadirhitaakaashvtsvcchvstrdhaariityrthH-य्थास्थान्प्रिहित्मालामुकुत्त्ः॥ तथा नवहेमचारुचित्रचञ्चलकुण्डलविलिख्यमानगलः अर्थात्नवीन सुवर्णनिर्मितैः कुण्डलैघर्षमाणगलस्थानो यस्येति तथा महर्द्धिस्तथा महाधृतिः-महाबलो महायशाः-महानुभावःमहासुखः-भासुरशरीरः-तथा-पादपर्यन्तप्रलम्बमानपञ्चवर्णपुष्पमालाधारी-इन्द्रः-एवम्भूतः सन्-सौधर्मे कल्पे सौधर्मावतंसकविमाने सुधर्मायां सभायां शक्रनामकसिंहासने स्थितः सन्-अर्थात्-किकुंर्वन् सन् विहरति-इत्यत आह-स इन्द्रस्तत्र देवलोके द्वात्रिंशद्विमानावासशतसहस्त्राणाम् द्वात्रिंशल्लक्षविमानानामित्यर्थः-3200000-चतुरशीतिसामानिकदेवसहस्राणाम् 84000 तथा गुरुस्थानीयपुरोहितसमानत्रयात्रिंशत्त्रायत्रिंशकदेवानाम्-सोमयमवरुणकुबेरचतुर्लोकपालानाम् तथा पद्मा 1 शिवा 2 शची 3 अञ्जु 4 अमला 5 अप्सरो 6 नवमिका 7 रोहिणी 8 इत्यमिधानानामनमहिषीणां सपरिवाराणां प्रत्येकं षोडशसहस्रपरिवाराणां तथा बाह्यमध्यमाभ्यन्तररूपत्रिपर्षदाम्-गन्धर्व 1 नाटक 2 अश्व 3 गज 4 रथ 5 सुभट 6 वृषभ 7 रूपाणां सप्तानामनीकानाम् सैन्यानामिति-भवनपत्यादीनाम् वृषभस्थाने महिषा भवन्ति तथा सप्तानां सेनापतीनाम् तथा चतसृषु दिक्षु प्रत्येकं-चतुरशीति सहस्रप्रमाणात्मरक्षकदेवानाम् सर्वसङ्ख्यया 336000 तथा न्येषां बहूनां सौधर्मकल्पवासिनाम् देवानां देवीनाम् तथोपरोक्तकथितपरिवाराणामिन्द्रो ॥ 39 ॥ Page #70 -------------------------------------------------------------------------- ________________ ETTE कल्पमुक्तावल्यां प्रथम व्याख्याने सौधर्मेन्द्र अधिकारः ॥ 40 ॥ रक्षाङ्करोतीत्यर्थः तथा-अधिपतिकर्मरक्षामिति-तथा-अग्रगामित्वम्-तथा नायकत्वम् तथा भर्तृत्वं पोषकत्वमिति-तथा गुरुतरत्वम् तथा-आज्ञया-ईश्वर सेनापतित्वम् कारयन् नियुक्तैरिति. पालयन् स्वयमेव पुनः किंकुर्वन् महता शब्देन, अविच्छिन्नमेवरम्विधंयत्-नाटक गीतवादित्रवीणाकरतालिकात्रुटित्रघनमृदङ्गपटुपटहरवेण शब्देनेति देवयोग्यान् भोगाईभोगान्-भुजानो विहरति ॥ 14 ॥ ___मूलपाठः-इमं च णं केवलकप्पं जंबुद्दीव दीवं विउलेणं-ओहिणा-आभोएमाणे आभोरमाणे विहरै तत्थ णं समणं भगवं महावीरं जंबुद्दीवे दीवे भारहे वासे दाहिणैभरहे माहणकुंडग्गामे नयरे उसभदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए, जालंधरसगुत्ताए कुच्छिसि गम्भताए वक्तं पासइ । पासित्ता हतुट्ट चित्तमागंदिए गंदिए परमाणदिए, पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए धाराहयकदंबसुरहिकुसुमचंचुमालैयऊससियरोमकूवे वियसियवरकमलाणणनयणे, पयलियवरकडग, तुडियकेऊरमौर्3a कुंडलहारविरायंतवच्छे, पालंबपलंबमाणघोलंतभूषणघरे ससंभमं तुरियं चवलं मुरिंदे सीहासणाओ अब्भुठेइ ॥ अब्भुद्वित्ता पायपीढाओ पच्चोरुहै । पच्चोरुहिता वेरुलिअ-चरिदरिद्वांजणनिउणो विअभिसिभिसिंतमणि-रयणमंडिआओ ओमुऐ-ओमुईत्ता एगसाडिअं उत्तरासंगं क्रेइ। करित्ता अंजलिमौलि अग्गहत्थे तित्थयराभिमुहे सत्तटुपयाई अणुगच्छइ-अणुगच्छित्ता वामं जागुं अंचेइ-अंचित्ता दाहिणं जाणुं धरणितलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ। निवेसित्ता ईसिं पच्चुन्नमै, पच्चुन्नमित्ता कडगतुडिय थंभियाओ भुआओ साहरै । साहरित्ता करयलपरिग्गहिरं दसनहं सिरसावत्तं मत्थए अंजलिं कटु एवं वयासी ॥ 15 ॥ व्यापा-सः सौधर्मेन्द्रः इमं सम्पूर्णजम्बूनामानं द्वीपं विपुलेनस्वकीयावधिज्ञानेन-अवलोकयन्-अवलोकयन् ॥ 40 ॥ Page #71 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां प्रथम व्याख्याने सौधर्मेन्द्र अधिकारः ॥ 41 ॥ विहरति तत्र समये श्रमणं भगवन्तं महावीरं जम्बूनाम्निद्वीपे भरतक्षेत्र दक्षिणार्द्धभरते ब्राह्मणकुण्डग्रामनामकनगरे ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य तस्य भार्याया देवानन्दाया ब्राह्मण्याः-जालन्धरगोत्रायाः कुक्षौ गर्भतयासमुत्पन्नं पश्यति दृष्टवा हृष्टस्तुष्टश्चितेनानन्दितो हर्षघनेनातीवसमृद्धभावङ्गतः प्रीतिमनाः परमसौमनस्यम्प्रातः सन्हर्षवशेन विसर्पहृदयो मेघधाराहतकदम्बसुरभिकुसुमसमानरोमाञ्चितोऽतएवोच्छ्रितरोमकूपः-तथा विकसितवरकमलसमानानननयनोऽथात्-प्रफुल्लकमलवत्-आननं मुखं नयने नेत्रे च यस्येति तादश स्तथा-भगवद्दर्शनजातससंभ्रमात् प्रचलितवरकटकस्तथा त्रुटितकेयूरः (बाजूबन्ध इति) तथा प्रचलितमुकुटकुण्डल स्तथा प्रचलितहारेण विराजमानहृदयः-शोभित वक्षस्थल इति । तथा प्रलम्बमानप्रालम्बः (मोतीक्षुबनक इति) तथा दोलायमानभूषणधर इति ससंभ्रम त्वरितञ्चपलं यथा स्यात्तथा सुरेन्द्रः सिंहासनादुत्तिष्ठति-तदनु-अभ्युत्थाय च पादपीठादवतरति यत्र पादौ स्थाप्यते तत्पादपीठकमिति-ततः पादपीठात्प्रत्यवतीर्य च पादुकेऽवमुञ्चति । किम्विशिष्टे पादुके, वैडूर्यवरिष्ठरिष्ठांजनरत्नैनिपुणशिल्पिभिः-रचिते तत्र नीलश्यामरत्नैरिति । पुनः-देदीप्यमानमणिरत्नमण्डिते तथा चन्द्रकान्तमणयः कर्केतनादिरत्नानि च तै मंण्डिते-एवम्भूते पादुके अवमुश्चतोत्यर्थः-अवमुच्य च-एकपटमुत्तरासङ्गंकरोति तत्कृत्वा चाञ्जलिमुकुलिताग्रहस्तः सन्, तीर्थकराभिमुखः सप्ताष्टपदानि-अनुगच्छति अनुगत्य च वामञ्जानुमुत्पाटयति-भूमौ यथाऽलग्नं स्यात्तथा स्थापयति-तथा संस्थाप्य च दक्षिणानुं धरणितले निवेश्य तथा वारत्रयम् मूर्धानम् (मस्तकम् ) धरणितले निवेशयति । निवेशयित्वा चेषत्प्रत्युन्नमति-उत्तराद्धेनोझै भवति प्रत्युन्नमित्वा-ऊर्वीभूय कङ्कणत्रुटितस्तम्भितभुजौ वालयित्वा-ऊर्वीकरोति वालयित्वा च करतल परिगतं दशनखं शिरसावर्तमञ्जलिं मस्तके कृत्वा चैवमवादीत् मूलपाठः-नमुत्थुणं अरिहंताणं भगवंताणं आइगराणं तित्थयराणं सयंसंबुद्धाणं पुरिमुत्तमाणं पुरिससीहाणं -पुरिसवर ॥ 41 ॥ Page #72 -------------------------------------------------------------------------- ________________ कल्पमुक्ता वल्यां प्रथम व्याख्याने सौधर्मेन्द्र । अधिकार ॥ 42 ॥ पुंडरीयाणं पुरिसवरगन्धहत्थीणं लोगुत्तमाणं लोगनाहाणं लोगहियाण लोगपईवाणं लोगपज्जोअगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं व्याख्या-तत्र णं इति वाक्यालङ्कारे । त्रिभुवनजनपूजायोग्येभ्योऽर्हद्भयो नमोऽस्तु-नमस्कारो भवतु-किम्बिशिष्टे भ्योऽर्हद्भयः-ज्ञानादियुक्तेभ्यः-पुनः खस्ख तीर्थापेक्षया धर्मस्यादिकारकेभ्यः-पुनस्तीर्थश्चतुर्विधसङ्घस्तस्य कारकेभ्यः स्थापकेभ्यो नमोऽस्तुः. पुनः-परोपदेशं विना स्वयं सम्यग् ज्ञाततत्त्वेभ्यः पुनरनन्तगुणनिधानत्वात्-पुरुषेषत्तमेभ्यः-पुनः कर्मवैरिषु शूरत्वात् पुरुषेषु सिंहतुल्येभ्यः पुनः पुरुषेषूत्तमपुण्डरीक तुल्येभ्यः पुनः पुरुषेषु वरगन्धहस्तितुल्येभ्यः यथा गन्धहस्तिगन्धेन चान्ये दुष्टगजा भज्यन्ते-एवम्भगवत्प्रभावेण दुर्भिक्षादयोऽपि-नश्यन्तीतिभावः पुनश्चतुस्त्रिंशदतिशय युक्तत्वाल्लोकेषु भव्यसमूहेषु उत्तमेभ्यः पुनः-योगक्षेमकारित्वाल्लोकनाथेभ्यः-तत्र सम्यग्दर्शनशानादीनामप्राप्तवस्तूनां प्रापणं योगः-प्राप्तस्य सम्यग्दर्शनादिवस्तुनो रक्षणं क्षेम इति-पुनर्लोकस्य प्राणिमात्रस्य हितप्ररूपकत्वाद्धितकारिभ्यः पुनर्मिथ्यात्वान्धकारनाशकत्वाल्लोके प्रदीपतुल्येभ्यः-पुनः सूर्यवत्सकलपदार्थप्रकाशकत्वाल्लोके प्रद्योतकारकेभ्यःपुनर्भयानामभावोऽभयं तद्दायकेभ्यः-पुनः-चक्षुःसमानश्रुतज्ञानदायकेभ्यः पुनः-मार्गःसम्यग्दर्शनशानादिस्तदायकेभ्यः-पुनः संसारभयभीतानां रक्षकत्वाच्छरणदायकेभ्यः-पुनर्बोधिः-सम्यक्त्वं तद्दायकेभ्यः-पुनर्जीवनञ्जीवः सर्वथा मरणस्याभावो मोक्ष स्तद्दायकेभ्यः-पुनर्धर्मः श्रुतचरित्ररूपस्तद्दायकेभ्यः-पुनर्धर्मस्योपदेशकेभ्यः-पुनर्धर्मनायकम्यः-पुनर्धर्मस्य सारथितुल्येभ्यः-यथा खलु सारथिरून्मार्गे प्रयान्तं रथं समानयति सन्मार्गे-एवम्भगवन्तोऽपि धर्ममार्गात्परिभ्रष्टं जनं धर्ममार्गे समानयन्ति यथा श्री महावीरस्वामिभिर्मघकुमारः सन्मार्गे स्थापितः-तस्य दृष्टान्तो यथा. धरणि पावयन्क क्यापि महावीरविभुर्विभुः ॥ नाम्ना राजगृहं रम्यं नगरं समवासरत् ॥ 1 ॥ ॥ 42 ॥ Page #73 -------------------------------------------------------------------------- ________________ कल्पमुक्ता प्रथम व्याख्याने मेघकुमार वल्यां ॥ 43 ॥ कथा तत्रासीच्छ्रेणिको राजा राज्ञी तस्य च धारिणी ॥ पुत्रो मेघकुमारोऽभूत्तयोर्मेघ इवापरः ॥ 2 ॥ समं तेनैव पुत्रेण सकुटुम्बोनृपोत्तमः ॥ जगाम देशनां श्रोतुं महावीरान्ति भक्तितः ॥ 3 ॥ श्रुत्वैव देशनां दिव्याम्भावान्मेषकुमारकः ॥ वैराग्यवारिधौ मग्नः प्रतिबुद्धः क्षणादसौ ॥ 4 ॥ आपृच्छय जननी तातं त्यक्त्वा चाष्टौ प्रिया स्तथा ॥ दीक्षाञ्जग्राह पुण्यात्मा भवबन्धनभेदिनीम् ॥ 5 ॥ ग्रहणाऽऽसेवनाचार शिक्षार्थ प्रभुणाप्यसौ ॥ अर्पितः पटुधीरादौ स्थविरश्रमणान्तिके ॥ 6 ॥ शयनावसरे नक्तं कृतेषु संस्तरेषु च ॥ यथाक्रमेण संस्तारो द्वारदेशेऽस्य चागतः ॥ 7 ॥ मात्राद्यर्थश्च साधूनाङ्गच्छताम्पाद धूलिभिः॥ भरितः परितः सम्यक् संस्तारोऽस्य महात्मनः ॥ 8 ॥ समग्रायां मुनी रात्री लेभे निद्रां मनाङ् न च ॥ सुतूला क च मे शय्या क्व चेदं लुण्ठनं भृशम् ॥ 9 ॥ सोढव्यञ्च मया दुःखयित्कालावधि प्रभुम् ॥ प्रातरापृच्छय दत्त्वा च रजोहरणादिकम् ॥ 10 ॥ यास्यामि स्वगृहे मेघश्चिन्तयामास चेत्य्हो। आययौ प्रभुपादान्ति प्रभाते क्लेशितो मुनिः॥11॥ सुधामधुरसद्वाक्यैः प्रभुणाप्येष भाषितः ॥ भो वत्स ? त्वयका नक्तं दुर्ध्यात्म्विचार्त्ः॥12॥ नरकादि महादुःखजीवेनानेन भूरिशः ॥ दीर्घकालञ्च भोः सोहन्तदने च कियत्त्वदः ॥ 13 ॥ इदश्चारित्रज दुःख सोढं यच्च त्वयाऽधुना ॥ कष्टमेतद्धि भो वत्स? फलाय महते भवेत् ॥ 14 ॥ ॥ 43 // Page #74 -------------------------------------------------------------------------- ________________ 'कल्पमुक्ता वल्यां प्रथम व्याख्याने मेघकुमार कथा ॥ 44 ॥ त्वयकैव यथा पूर्वे भवे धर्मार्थ मादरात् ॥ अनुभूतम्महाकष्टम्महाफलप्रदायकम् ॥ 15 ॥ अधुना शृणु भोः? सम्यङ् निजं पूर्वभवम्वरम् ॥ ज्ञात्वा क्लेशमिमं स्वल्पङ्गणयिष्यसि नो यथा ॥ 16 ॥ ॥ अथ मेधकुमार पूर्वभवोपक्रमः ॥ इतस्त्वं त्रितमे पूर्वम्भवे वैताढन्यपर्वते ॥ सहस्रहस्तिनीनाथः सुमेरुप्रभ नामकः ॥ 17 ॥ चतुर्वर्ण: श्वेतदन्तो गजराजो महाबली ॥ प्राभवत्स्वैरवृत्या तु विचचार वनाद्वनम् ॥ 18 ॥ दावानलात्कदा भीतो नष्टस्तृषित एव च ॥ बहुकर्दमसंयुक्तं सरश्चैकं समागमः ॥ 19 ॥ निमग्नोऽभूमहापङ्के tvajJAtavama'hetutaH // नीरात्तीराच्च वै भ्रष्टो जात स्त्वं दैवयोगतः ॥ 20 ॥ पूर्व वैरिगजेन खङ्केनचिद्रदनै हतः ॥ विपत्तौ च विपद्भूय थाहोऽनर्थ परम्परा ॥ 21 ॥ वेदनामनुभूयाथ सप्तवासरकावधि ॥ अभ्राक्षिचन्द्रवर्षायुः प्रपाल्य च यथाक्रमम् ॥ 22 ॥ रक्तवर्णश्चतुर्दन्तो विन्ध्याचलसगिरौ ॥ शताधिकक सप्तानाङ्करिणीनामभूः प्रभुः ॥ 23 ॥ भूयोऽपि वनवनिम्बै दष्टवा जातिस्मृतिन्तथा ॥ सम्प्राप्य तु भव पूर्व सस्मार दुःखहेतुकम् ॥ 24 ॥ दावानल भयत्राण, हेतवे च त्तोऽभित्ः॥ मण्डलकृतवान रम्य योजनायितमानकम् ॥ 25 ॥ वर्षादौ मध्यके चान्ते तृणगुल्मादिकश्च यत् ॥ उन्मूलयति तत्सर्व दावानलमयेन च ॥ 26 ॥ एकदा सकला जीवा भीताश्चवनवतिः ॥ आययुमण्डले तरिमञ्-शरणत्वेन sundare ॥ 27 ॥ // 44 // Page #75 -------------------------------------------------------------------------- ________________ कल्पमुक्ता वल्यां प्रथम व्याख्याने मेघकुमार कथा ॥ 45 ॥ शीघ्रमागत्य भो ? मेघ? तदा त्वमपि भीतिभाक्॥ मण्डलेऽस्मिन् स्थितः सम्यग्वह्निभीति prnnaashke॥28॥ कदाचित्पादमेकं त्वं देहकण्डूतिवाञ्छया ॥ उत्पपाट च यावद्वै प्रविष्टः शशक स्तदा ॥ 29 ॥ कण्डूयित्वा च गात्रंवं पादं मुञ्चन् ददर्श च ॥ शशकं व्याकुलं तत्र dvtrstmvishesstH||30|| सार्द्धदिनद्वय पादं कृपयाऽस्य तथा स्थितः ॥ सहन्ते नु महाक्लेशं सन्तो हि sudyaashcitaaH॥31|| वनवह्नौ प्रशान्तेऽथ गतेषु वनजीविषु ॥ गमनेच्छुश्च शीघ्रं त्वं यावद् गच्छसि भोस्तदा ॥ 32 ॥ विलग्नभरण स्तत्र पपात फलवक्षिता ॥ महाकष्टे समायाते जायते कीदशी दशा ॥ 33 ॥ दिनत्रयं क्षुधातृषापीडितः करुणापरः ॥ समाप्य शतवर्षायुर्जानकर्मगतिन्तथा ॥ 34 ॥ श्रेणिकधरणीगर्भ मेघकुमार नामकः ॥ पुत्रत्वेन त्वजातो विद्धीत्यश्चरितं स्वकम् ॥ 35 ॥ तिर्यग्भवेऽपि भो मेव? धर्मार्थमिह वै खया ॥ नानादुःखानि सोढानि तप्यसे ह्यधुना कथम् ॥ 36 ॥ साधनां विश्ववन्द्यानां पादैः सङ्घटितोऽधुना ॥ दूयसे च कथञ्चिन्त हृदये स्वस्व निर्मले ॥ 37 ॥ रम्योपदेशवोधेन धर्म मेघ्कुमार्क्ः॥ श्रीवीर प्रभुणा साधु स्थिरीकृतो विशेषतः ॥ 38 ॥ प्रभूपदेशमाकर्ण्य जातिस्मृति स्ततोऽभवत् ॥ भवद्वयश्च संस्मृत्य वैराग्यपथमाश्रितः ॥ 39 ॥ निमील्य नयने ध्यानाच्चकाराभिग्रहन्तदा ॥ शरीरं मयकाऽन्यञ्च त्यक्तमेवाखिलं खलु ॥ 40 ॥ निरतिचार पूर्वेण चाराध्य चरितं मुनिः ॥ प्रान्ते संलेखनाचक्रे मासिकीम्विधिवमना ॥ 41 ॥ ॥ 45 // Page #76 -------------------------------------------------------------------------- ________________ कल्पमुक्कावल्यां प्रथम ईत् व्याख्याने मेघकुमार कथा ॥ 46 ॥ विमाने विजये देवो जज्ञे सोऽथ महर्द्धिमान् ॥ अहो चारित्र्य माहात्म्यं वर्ण्यते केन वत्सरैः ॥ 42 ॥ महाविदेह सन्नाम्नि क्षेत्रे च्युखा ततः सुखम् ॥ निराबाधं महानन्दं प्राप्स्यते शिवमक्षयम् ॥ 43 ॥ ॥ इति मेघकुमार कथा ॥ इति श्रीतपागच्छनभोमणि शासनसम्राट् जङ्गमयुगप्रधान कनकाचलतीर्थषोडशीयोद्धारक महाक्रियोद्धारक सकलभट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागत तपोनिष्ठ सकलसंवेगिशिरोमणि पंन्यासदयाविमलगणि शिष्यरत्न पण्डितशिरोमणि पंन्यास सौभाग्यविमलगणि पादारविन्द चञ्चरीकायमाण विनेय सकलसिद्धान्त वाचस्पति अनेकसंस्कृतग्रन्थप्रणेता पंन्यास मुक्तिविमल गणिवर विरचितकल्प मुक्तावलिव्याख्यायां । ॥ प्रथमं व्याख्यानं सम्पूर्णम् ॥ ॥ 46 ॥ Page #77 -------------------------------------------------------------------------- ________________ कल्पमुक्ता वल्यां द्वितीय व्याख्याने सौधर्मेन्द्रस्तवनः ॥ 47 ॥ अथ कल्पमुक्तावलि व्याख्यायाम् ॥ द्वितीय व्याख्यानम् ॥ __ मूलपाठः-धम्मवरचातुरंतचकवट्टोणं दीवो ताणं सरणं गई पैदा अप्पडिहयवरनाणदंसणधराणं वियदृछउमाणं जिणाणं जावयाणं तिनाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं सव्वन्नूणं सव्वद रिसीणं सिवमयलमरुअमणंतमक्खयमव्वाबाहमपुणरावित्ति सिद्धिगइनामधेयं ठाणं संपत्ताणं नमो जिणाणं जियभयाणं नमुत्थुणं समणस्स भगवओ महावीरस्स आदिगरस्स चरमतित्थयरस्स पुन्वतित्थयरनिद्दिद्वस्स जाव संपाविउकामस्स बंदामिणं भगवंतं तत्थ गयं इह गए पासौ मे भगवं तत्थ गए इह गयंति कटु समणं भगवं महावीरं वंदै नमसइ । वंदित्ता नमंसित्ता सीहासणवरंसि पुरत्यामिमुहे सन्निसण्णे, तएणं तस्स सकस्स देविंदस्स देवरन्नो अयमेयारूवे अज्झथिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पज्जित्था ॥ 16 ॥ व्याख्या-धर्मवराः श्रेष्ठा , श्चातुरन्तस्वामिनः-एवम्विधा ये चक्रवर्तिन स्तत्तुल्येभ्यः सम्यग्धर्मनायकेभ्यःचतुरन्तशब्दस्यायं स्फुटार्थः-त्रयः समुद्राश्चतुर्थों हिमवान् इति चत्वारोऽन्तास्तेषु स्वामित्वेन भवा इति चातुरन्ताःपुनर्भवसागरे मज्जतां देहिनां द्वीप तुल्येभ्यः पुनः-अनर्थप्रतिघातहेतुत्वात्राणेभ्यः पुनः क्रमोपद्रवभीतानां शरणेभ्यः पुनर्दुःखाक्रान्तप्राणिनामाश्रयभूतेभ्यः-पुनर्भवकूपपतत्प्राणिनामवलम्बनभूतेभ्यः-पुनः-अप्रतिहतं मित्यादिमिरस्खलितं वरं श्रेष्ठं यशानं दर्शनञ्च तद्वयधारकेभ्यः केवलज्ञान दर्शनधरेभ्य इत्यर्थः-पुनावृत्तं दूरीभूतं घातिकर्म-येभ्य स्तथा ॥ 47 ॥ Page #78 -------------------------------------------------------------------------- ________________ BLE कल्पमुक्तावल्यां द्वितीय व्याख्याने सौध्र्मेन्द्र्। संशयः ॥ 48 ॥ व्यावृत्तच्छमभ्यः पुनः-रागद्वेषजेतृभ्यः-पुनः-अन्येषां रागद्वेषजयकारयितृभ्यः पुनः संसार महासमुद्रं तीणेभ्यः-पुनरन्येषाम्भव्यप्राणिनां तारकेभ्यः पुनः सर्वतत्त्वबुद्धेभ्यः-तथाऽपरबोधकेभ्यः-पुनः कर्मपञ्जरान्मुक्तेभ्यः पुनरन्यमोचकेभ्यः पुनः सर्वज्ञेभ्यः पुनः सर्ववस्तुदर्शिभ्यो जिनेभ्यो नमोऽस्तु. पुनः सिद्धिस्थानङ्गतेभ्यो जिनेभ्यो नमोऽस्तु । किम्विशिष्टं सिद्धिस्थानं तद्दर्शयति-निरुपद्रवत्वात्-शिवम् तथा सदा स्थिरत्वात्-अचलम्-पुना रोगरहितम् तथाऽनन्तज्ञानरूपत्वादनन्तम् पुनः साद्यनन्तत्वादक्षयम् पुनः-अव्याबाधम् व्याबाधा सङ्कीर्णपीडा-तया रहितम् पुन न विद्यते पुनरावृत्तिः संसारे पश्चादागमनं यस्मात्-तत्तथा-तादशमिति पुनः सिद्धिगतिनामधेयं यत्स्थानं तत्सम्प्राप्तेभ्यो जिनेभ्यो नमस्कारोऽस्तु पुनर्जितं भयं यैस्ते जितभयेभ्यो नमः एवं सर्वजिनान् नमस्कृत्य सौधर्मेन्द्रः श्री महावीर स्वामिनं न्म्स्क्रोति। तथाहिचरमतीर्थङ्कराय धर्मस्यादिकराय पूर्वतीर्थङ्करनिर्दिष्टाय सिद्धिगतिनामकं स्थानं सम्प्राप्तुं कामाय श्रमणाय भगवते महावीराय नमोऽस्तु-तथा हि-तत्र देवानन्दाकुक्षौ स्थितं भगवन्तं श्री महावीरम् अहम्-वन्दे-अत्र स्थितोऽहमिति पश्यतु मां भगवान्-तत्र स्थित इह स्थितमिति-उक्त्वा श्रमणं भगवन्तं महावीरं वन्दते नमस्यति तदा वन्दित्वा नमस्यित्वा शक्रः पूर्वाभिमुखः सन् सिंहासने सन्निषण्ण उपविष्ट इति । ततस्तस्य शक्रस्य देवेन्द्रस्य देवानां राशोऽयमेतद्रूपः-आत्मविषयः-चिन्तात्मकः प्रार्थितः-अभिलाषारूपः मनोगतः-नतु वचनेन प्रकाशितः-एवम्भूतः सङ्कल्पो विचारः समुत्पन्नः ॥ 16 ॥ मूलपाठः-न खलु एयं भूयं न एयं भव्वं न एयं भविस्त जंन्नं अरिहंता वा चकवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छकुलेसु वा दरिद्दकुलेसु वा किवणकुलेषु वा भिवखागकुलेसु वा माहणकुलेसु वा आयाइंसु वा आयाइन्ति वा आयाइस्सन्ति वा ॥ 17 ॥ व्याख्या-न निश्चयेन-एतद्भूतम्-अतीतकाले न भवति तथा न भवत्येतद्वर्तमानकाले तथैतन्नभविष्य ॥ 48 ॥ Page #79 -------------------------------------------------------------------------- ________________ PHONE दश आश्चर्य वृत्तांत कल्पमुक्ता-का त्यागामिनि काले किं तदित्याहघल्यां ___ यत्-अर्हन्तो वा चक्रिणो वा बलदेवा वा-चासुदेवा वा अन्त्य कुलेषु शूद्रकुलेषु (पान्तकुलेषु) अधमकुलेषु तुच्छकुलेषु ॥ 49 ॥ | तुच्छा अल्पकुटुम्बा स्तेषाङ्कुलेषु तथा दरिद्र कुलेषु तथाकृपणकुलेषु तथा भिक्षाक कुलेषु-भिक्षाका स्तालाचरा स्तेषाङ्कुले ष्विति ब्राह्मणकुलेषु वा तेषां भिक्षुकत्वादिति-आगता अतीतकाले-आगच्छन्ति-वर्तमानकाले आगमिष्यन्ति-अना। गतकाले एतन्न भूतमित्यादि योग्ः। तर्हि केषु कुलेषु तीर्थङ्करादयो भवन्ति-इत्याह ॥ एवं खलु अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उग्गकुलेषु वा भोगकुलेषु वा रायन्नकुलेषु वा इक्खागकुलेसु वा खत्तिय कुलेसुवा हरिवंस कुलेसु वा अन्नयरसुवा तहप्पगारेषु वा विशुद्धजाइकुलवंसेमुवा-आयाईसु वा आया हन्ति वा आयाइस्सन्ति वा ॥ 18 ॥ ॥ अथ व्याख्या ॥ अनेन प्रकारेण खलु निश्चयेन अर्हन्त श्चक्रवतिनो बलदेवा वासुदेवा वा तथा पूर्वोक्ताईदादि महापुरुषाः श्री ऋषभदेवेन आरक्षकतया स्थापिता ये-उग्रकुलास्तेषाकुलेषु-तथा गुरुतया स्थापिता ये भोगाः पुरुषास्तेषा कुलेषु तथा मित्रस्थाने स्थापिता ये राजन्यास्तेषाकुलेषु तथा प्रजालोकतया स्थापिता ये क्षत्रियास्तेषाङ्कुलेषु तथा इक्ष्वाककुलेषु तथाऽन्येष्वपि शुद्धतर कुलेषु तथा पूर्वभववैरिदेवानीत हरिवर्षक्षेत्रयुगलस्य वंशो हरिवंशस्तस्य कुलेषु आगता आगच्छन्ति आगमिष्यन्तीति न पूर्वक्तिषु ॥ 18 ॥ तर्हि भगवान् कथमुत्पन्न इत्यत आह ॥ मुलपाठ-अस्थि पुणा एसे वि भावे लोगच्छेरयभूए अजंता हिंउस्सप्पिणी ओसप्पिणीहिं वीक्वताहि समुप्पज्जइ इति ॥ 10 ॥ Page #80 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां दश आर्य वृत्तांतः ॥ 50 ॥ अथ व्याख्या-अस्ति पुनः-एषोऽपि भावो भवितव्यताख्योलोके-आश्चर्यभूतः अनन्तासु, उत्सपिण्यवसप्पिणीषु व्यतिक्रान्तासु-इदृशोऽपि लोकाश्चर्यभूतो भावः समुत्पद्यते तथाऽस्यामवसप्पिण्यां दशाश्चर्याणि जातानि तद्यथा ॥ उवसग्ग 1 गब्भहरणं 2 इत्थीतित्थं 3 अभाविया परिसा 4 कण्हस्स अवरकंका 5 अवयरणं चंद सूराण ॥ 1 ॥ हरिवस कुलप्पत्ती 7 चमरुप्पाओ 8 अ अट्ठसयसिद्धौ 9 अस्संजयाण पूआ 10 दसवि अणंतेण कालेण ॥ 2 ॥ व्याख्या-उपसर्गा उपद्रवास्ते च श्री वीरस्वामिनः छमस्थावस्थायामने वक्ष्यमाणा बहवोऽभवन् किञ्च महावीर स्वामिनः केवल्यवस्थायामपि कुशिष्य गोशालकेनोपसर्गः कृतः स च इत्थम् एकदा विहरन् वीरः-श्रावस्ती नगरं ययौ ॥ jinoha'miti गोशाला ख्यापयस्तत्र चाग्त्ः॥1॥ जिनौ द्वौ नगरे भातो वार्तेयं प्रसृताऽभवत् ॥ श्रुत्वा ताङ्गौतमस्वामी भगवन्तमथाब्रवीत् ॥ 2 ॥ स्वामिन् कोऽसौ जिनोनूत्नः पोवाच भगवां स्ततः ॥ नायञ्जिनः परं वृत्तं श्रूयतामस्य गौतम ? ॥ 3 ॥ ग्रामशरवणावासी चासीत्कश्चन मंखलिः ॥ सुभद्रा तस्य दयिता तयो रेष सुतोऽजनि ॥ 4 ॥ गोशालायां तु विषस्य भूरिगोधनशालिनः जातोऽयञ्च ततो नाम गोशालेति पिताऽकरोत् ॥ 5 ॥ शिष्यीभूतो ममैवासौं जज्ञे किन्च बहुश्रुतः ॥ मत्तः ख्यापयति स्वञ्च जिनं साम्पतमेष भोः?॥6॥ कर्णाकर्णितया वार्ता वीरोक्ता प्रसृताऽभवत् ॥ श्रुत्वा वार्ताश्च ताक्रुद्धो जज्ञे गोशाल शिष्यकः ॥ 7 ॥ भिक्षार्थमागतङ्क्वापि महावीर विनेयकम् ॥ मुनिमानन्द नामाढयं दृष्ट्वा गोशालको जगौ ॥ 8 ॥ ॥ 50 ॥ Page #81 -------------------------------------------------------------------------- ________________ कल्पमुक्ता वल्यां दश आश्चर्य 8 वृत्तांतः शृणु दृष्टान्त मानन्द ? स्वस्थीभूय मयेरितम् । / दृष्टान्तपूर्ववृत्तान्तो महत्त्वायोपजायते ॥ 9 ॥ वणिजः केऽपि कुत्रत्याः शकटानि क्रयाणकैः ॥ भृत्वाऽन्य विषये जग्मु आपारार्थ म्त्न्द्रिताः॥10॥ गच्छन्तो गहनारण्ये पतिता दैव योगतः ॥ तृषाऽऽकुलाचते चक्रु मार्गणाजलहेतवे ॥ 11 ॥ वल्मीक शिखराण्ये ते ददृशुश्च बनान्तरे ॥ चत्वारि चारु दृब्धानि कूटानीव महीभृतः ॥ 12 ॥ नतस्तैः कौतुकाविष्टै भग्नमेकश्च शैखरम् ॥ लकुटादिव स्वच्छं नीरं तस्माद्विनिर्गतम् ॥ 13 ॥ आकण्ठममुके पीत्वा नीरं रम्यं सुशीतलम् ॥ पूरयामासु रन्यानि पात्राणि च मुद्म्भ्राः॥14॥ द्वितीयं शिखरं मेत्त मुद्यता इतरेऽभवन् ॥ तदा वृद्धन केनाऽपि वारिता स्ते च सद्धिया । / 15 ॥ अनादृत्य वच स्तस्य भग्नफुट मथापरम् ॥ सुवर्गञ्च ततः प्राप्तं महानन्दकरम्बहु ॥ 16 ॥ निषेधिताः पुन भग्नं तृतीयमपि तैस्त्था॥ तस्माद्रत्नानि दिव्यानि पापुस्ते लोभ दक्षिताः ॥ 17 ॥ स्थविरेण पुनश्चैते निषिद्धा अपि भूरिशः ॥ मेनिरे न वच स्तस्य यमराज मुखेक्षिणः ॥ 18 ॥ यथा लाभ स्तथा लोभो लाभाल्लोभः प्र्व्र्ध्ते॥ इत्युक्ति किल ते मूढाः सत्याचक्रुर्गतायुषः ॥ 19 ॥ चतुर्थमपि तत्कूटं स्फोटितञ्च कुबुद्धिभिः॥ तस्मा दृष्टिविषः श्यामो निर्ययौ च भूजङ्गमः ॥ 20 ॥ स्वदृष्टि ज्वालया तेन सर्वे भस्मी कृताः क्षणम् । / उपदेशं न मन्यन्ते ये मूढा गति रीदृशी ॥ 21 ॥ हितोपदेश वक्ताऽसौ वृद्धो देवतया त्त्ः॥ निजस्थाने शनै मुक्तो न क्लेशः पुण्यशालिनाम् ॥ 22 ॥ Page #82 -------------------------------------------------------------------------- ________________ कल्पमुक्ता. वल्यां दश आश्चर्य वृत्तांतः dharmAcAryoM'pi ते चेत्थं लोभिष्ठोहि प्रतीयते ॥ एतावत्य विभूत्यापि यः स्न्तोस्स्प्थ्च्युत्ः॥23॥ मुधा भाषणतो लोके यः कोपयति माञ्जिनम् ॥ तेनाहं तश्च घक्ष्यामि स्वमन्युवहिनाऽधुना ॥ 24 ॥ भो ? आनन्द ? ततो मंच गत्वा तत्र तदन्तिके ॥ मदुक्तं निखिलं वृत्तं तस्मै भद्र ? निवेदय ॥ 25 ॥ हितोपदेश हेतुत्वातंवृद्धवणिजन्त्विव ॥ रक्षयिष्यामि चानन्द ? त्वां विद्धि सत्यमेव च ॥ 26 ॥ वागाडम्बर मेतस्य श्रुत्वाऽसौ मुनि सत्तमः ॥ भीत भीत इवाभ्यणे जगाम वीरसत्प्रभोः ॥ 27 ॥ मुनिनाऽनेन शान्तेन वीरांधिवारि जालिना ॥ गोशालोक्तं वचः सर्वं प्रभोरग्र निवेदितम् ॥ 28 ॥ निशम्य भारतीं तस्य प्रोवाच भगवांस्ततः ॥ आनन्द ? कथयाशु त्वं गौतमादि मुनीन् प्रति ॥ 29 ॥ आगच्छति यदा चात्र गोशालो म्न्युपूरित्ः॥ वक्तव्यं न समं तेन स्थातव्यं न च तत्र वै ॥ 30 ॥ आज्ञान्तेऽपि शिरोधार्य तथाऽऽकाए रनन्तरम् ॥ गोशालोऽपि समागत्य प्रोवाच जिनपुङ्गवम् ॥ 31 ॥ भोः काश्यप ? महावीर ? क्थ्म्मिथ्यात्व्योच्य्ते॥ यदस्माकञ्च शिष्योऽयङ्गोशालेति ज्ञान्त्रे॥32॥ मन्नामा त्वपरः कश्चिच्छिष्यस्ते मृत एव स्ः। अहश्चान्यो जिनो जज्ञे स्वगुणै रिति बुध्यताम् ॥ 33 ॥ ज्ञात्वा परीषहासक्तं तच्छरीरं मनोरमम् ॥ अधिष्ठाय स्थित थास्मि ज्ञायतामिति तथ्यतः ॥ 34 ॥ तत्कृतश्च तिरस्कारं श्रीवीरस्वामि स्त्प्भोः॥ सुनक्षत्राभिधः शिष्यः सर्वानुभूतिक स्तथा ॥ 35 ॥ चक्रतुरुत्तरं तेनासहमानौ तदा भृशम् ॥ गोशालेन च तौ दग्धौ स्वतेजोलेश्यया ततः ॥ 36 ॥ Page #83 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्यां दश आश्चर्य वृत्तांतः ॥ 53 ॥ मृत्वा तौ जग्मतुः स्वर्ग सहस्रारक संज्ञकम् ॥ शुद्धाशय गता सूनां स्वर्ग एव सुखावहः ॥ 37 ॥ जगन्नाथेन वीरेण गोशालः प्रतिभाषितः ॥ मच्छिष्य एव गोशाल? त्वमसीह न चाप्र्ः॥38॥ आत्मानश्च मुधा त्वम्मीः किङ्गोपयसि साम्पतम् ॥ असत्याचरितो दम्भः कालेनेह प्रकाशते ॥ 39 ॥ आरक्षकै यथा कश्चिञ्चौरो दृष्टः प्रयान् पथि । / आच्छादयति चात्मानं तृणैः किं तस्य चेस्स्त्त्या॥40॥ भगवतोक्त च सत्येऽपि दुरात्माऽसौ कंदाग्रही ॥ तेजोलेश्यां मुमोचाहो श्रीवीरे vishvbaandhve॥41|| प्रदक्षिणत्रयत्वा वेजोलेश्या च सा विभोः ॥ प्रविष्टा प्रत्युतः सद्यो गोशालक शरीरके ॥ 42 ॥ वेदनामनुभूयासौ तत्तापेन च भूयसीम् ॥ मृतः सप्तमरात्रेण दम्भस्यैतत्फलम्भूवि ॥ 53 ॥ रक्तवर्चाभिधा बाधा षण्मासावधि देहके ॥ भगवतोऽपि सज्जाता वैचित्र्यङ्कर्मणा मिह ॥ 45 ॥ उपसर्गः किल कैवल्ये शान्तस्यापि जिनेशितुः ॥ सञ्जज्ञे चंतदाश्चर्य मादिमश्च विदेलिमम् ॥ 45 ॥ S ॥ गम्भ हरणत्ति ॥ गर्भस्य हरणं देवानन्दा कुक्षेः सकासात् त्रिशलाक्षत्रियाणी कुक्षौ मोचनम् तत्कस्यापि जिनस्य पूर्व न जातं श्री वीरस्य तु जातम् ॥ इत्याश्चर्थम् । / 2 द्वितीयमिति ॥ 2 ॥ ॥इत्थीतित्थ्ति ॥ तीर्थङ्कराहि भगवन्तः पुरुषोत्तमा एव भवन्ति-अस्याञ्चावसपिण्यां मल्लिनाम्नी कुम्भराज पुत्री-एकोनविंशतितम जिनत्वेनोत्पन्ना तीर्थ प्रवर्तितवती-इति तृतीयमाश्चर्यम् ॥ 3 ॥ ॥ अभाविया परिसत्ति ॥-भाव् रहिता पर्षत्-भगवतो हि देशना कदाऽपि काले निष्फला नैव भवति-अत्रच Page #84 -------------------------------------------------------------------------- ________________ दश आश्चर्य । वृत्तांतः वल्यां केवलम्पाप्य श्री वीरेण प्रथम समवसरणे देशना दत्ता परं तया देशनया कस्यापि विरति प्रणामो न जातः-इति चतुर्थमाश्चर्यम् ॥ 4 ॥ ॥ कन्हस्सत्ति ॥ कृष्णस्य नवम वासुदेवस्य द्रौपदी निमित्तं अपरकंडागमनमाश्चर्य ॥ पाण्डवानां सती भार्या द्रौपदी च कदा पुरा ॥ असंयतस्य देवर्षेः स्वागतं न च चक्रिवान् ॥ 1 ॥ स्वापमानेन रुष्टौऽसौ प्रायेण क्लिकौतुकी॥ उपायश्चिन्तयामास द्रौपदी क्लेशदायकम् ॥ 2 ॥ भरते धातकी खण्डे जगामाशु विय्द्ग्तिः॥ तत्रापरकङ्काया राजधान्याः प्रभोः पुरः ॥ 3 ॥ पद्मोत्तरस्य पाञ्चाल्या श्चकार रूप वर्णनम् ॥ भैम्या इव यथा हंसो नलस्य पुण्यशालिनः [युग्मम्] ॥ 4 ॥ तद्रूपा कृष्टचित्तोऽसौ मित्रदेवं हितैषिणम् ॥ प्रेषया मास तेनापि त्वानीता द्रौपदी क्षणम् ॥ 5 ॥ इतश्व जननी कुन्ती पाण्डवानां यशस्विनाम् ॥ द्रौपदी हरणं वृत्तं वासुदेवाय प्रावदत् ॥ 6 ॥ वृत्तान्त मथ कृष्णोऽपि श्रुत्वा नारद व्क्त्र्त्ः॥ सुस्थिताभिध देवस्य कृता चाराधना वरा ॥ 7 ॥ tahattavama'nA कृष्णः पाण्डवैः सह पञ्चभिः ॥ द्विलक्षयोजनायाममुलंध्य लवणोदधिम् ॥ 8 ॥ जगामापरकङ्कायां राजधान्यां रमापतिः ॥ असाध्यङ्किम लोकेऽस्मिन् दिव्यशक्तिमतां सताम् ॥ 9 ॥ आज्ञया वासुदेवस्य प्रययुस्तत्र पान्न्द्द्वाः॥ जितास्ते बलिना तेन पद्मोत्तर महीभुजा ॥ 10 ॥ नारसिंह ततो रूपं विधाय पुरुषोत्तमः ॥ पद्मराजो जितः सद्यो मुक्तश्च द्रौपदी गिरा ॥ 1 ॥ ॥ 54 ॥ Page #85 -------------------------------------------------------------------------- ________________ दश आश्चर्य कम्पमुक्तावल्या वृत्तांता जीवन्तं तं परित्यज्य द्रौपदी सहित स्ततः ॥ सानन्दं बलमानश्च शङ्ख दध्मौ प्रतापवान् ॥ 12 ॥ इतश्च वासुदेवोऽपि तत्रत्यः क्पिलाभिध्ः॥ मुनि सुव्रतनाथस्य पार्श्वे शृण्वंश्च देशनाम् ॥ 13 ॥ सुश्राव शङ्खनिध्वानञ्जगन्मण्डलचारिणम् ॥ जिनोकूत्या कृष्णमायान्तं ज्ञात्वाऽसौ मुमुदे हदि ॥ 14 ॥ मिलनार्थ समागत्य समुद्रवर रोषसि ॥ कम्बु स्वम्पूरयामास निर्भरं ख्यातिहेतवे ॥ 15 ॥ अर्धवारिधि मध्यस्थौ दध्मौ शत तथा ह्रिः॥ शङ्ख शब्दो ततो दिव्यौ मित्रवन्मिलितौ मिथः ॥ 16 ॥ एतस्यामवसर्पिण्या शङ्कायाङ्गरुडध्वजः ॥ जग्मिवानिदमाश्चर्यम्पश्चर्म बुध्यता म्बुधैः ॥ 17 ॥ अवयरणं चंदसुराणत्ति ॥ तच्चेत्थम् । यत्-कौशाम्बी नाम नगर्या श्रीवीरस्य चन्दनार्थ सूर्याचन्द्रमासौं मूल विमानेन समुत्तीर्णौ तदाश्चर्य षष्ठम् ॥ 6 ॥ (हरिवंश कुलुप्पत्ति) सा.चेत्थम् ॥ 55 Page #86 -------------------------------------------------------------------------- ________________ कल्पमुक्ता घल्यां दश आश्चर्य ॥ 56 ॥ CENTERACHAKUMARIYA कौशाम्बी नाम सत्पुर्यां सुमुखाभिध भूभुजा ॥ वनमालाभिधा काऽपि सुरुषा चारु लोचना ॥ 1 ॥ वीर शालापते र्भार्या चासीद्या हंसगाभिनी ॥ अन्तःपुरेच साक्षिप्ता कामिनाङ्क्व विवेक्ता॥2॥ तद्भर्ता तद्वियोगेन विकलोऽजनि सत्वरम् ॥ वियोगो हन्त ! कान्तायाः केषाङ्कष्टाय नो भवेत् ॥ 3 ॥ वीक्षतेऽग्रेच यं यं स वनमाला वियोग्त्ः॥ वनमालेति तं तं वै जल्पतिस्म त्द्न्ग्ग्धीः॥4॥ कौतुकाक्षिप्त चेतोभि लिकै बहुभिः पुरे ॥ भ्राम्यति परिवृत्तोऽसौ नटिभिरिव वान्र्ः॥5॥ एकदा भूपतिः क्रीडन् साकन्तु वनमालया ॥ तदवस्थं हि तं दृष्टवा शुशोच भृशमात्मनि ॥ 6 ॥ राज्ञा सता मया चेत्थमयोग्यं विहितम्बत ? / संति राजनि पापिष्ठे प्रजा अपि तथा न किम् ॥ 7 ॥ यावचिन्तापरें राशि तावद्विद्युत्पपात च । / भूपति वनमालाऽपि मृतौ द्वौ कर्म योगतः ॥ 8 ॥ प्रेमानुबन्धजन्यो हि सम्बन्धोऽपूर्व एव च ॥ हरिवर्षाभिधे क्षेत्रे जातो युगलिनावुभौ ॥ 9 ॥ शालापति स्तयोः श्रुत्वा पञ्चत्वमथ लोक्त्ः॥ पापिभ्याम्माप्तमेवात्रफलमाः पापजं ध्रुवम् ॥ 10 ॥ सावधानो विवेकेण वैराग्य पथ माश्रितः ॥ तपस्तप्त्वा ततो जज्ञे व्यन्तरो दिव्य दर्शनः ॥ 11 ॥ विभङ्ग ज्ञानत स्तेन क्रीडन्तौ तौ च वीक्षितौ ॥ युगलि सुखभुञ्जानौ परमीतिपरौ मिथः । / 12 ॥ भुक्त्वेमौ यौगलं सौख्य वैरिणौ मे विशेषतः ॥ भविष्यतः सुरौ हन्त ! दुर्गतौ पातयाम्यतः ॥ 13 ॥ स्वशक्त्येति विचार्येष संक्षिप्य देहकायुषी ॥ इहानीतौ तयो राज्यं दत्ताश्च भूरि सम्पदः ॥ 14 ॥ Page #87 -------------------------------------------------------------------------- ________________ आ कल्पमुक्कावल्यां कादश आश्चर्य वृत्तांत ॥ 57 ॥ सप्तापि शिक्षयामास व्यसनानि तयोः सकः । / जग्मतु नरकं तौ च ततोऽयं हरिवंशकः ॥ 15 ॥ अत्रागति युगलिधमजुषो स्तथा च ॥ देहायुषोनिजबलादग्रहणं तयोश्च ॥ ___ श्वभ्रावनौ गमनमा सकलङ्किलैत-दाश्चर्य भूतमभवन्ननु सप्तमं तत् ॥ 16 ॥ ॥ अथ-चमरुप्पाअयत्ति ॥ चमरस्या सुरकुमारस्योत्पातस्तथाहि ॥ तपस्तत्त्वा चिरम्भूरि कश्रिद्वाल त्पोध्र्ः॥ पूरणाहः प्रभावेण चमरेन्द्रो व्याजयत ॥ 17 ॥ चमरेन्द्रो नवीनोऽहं बलशाली महाद्युतिः ॥ दर्पिष्ठोऽभून्न मे तुल्यो विघते चात्र कश्चन ॥ 18 ॥ स्वशिरस्स्थं परं दृष्ट्वा सौधर्मेन्द्रं यशस्विनम् ॥ चुक्रोध प्रति त धीरो ध्वनन्मेद्यान् यथा हरिः ॥ 19 ॥ कुपितात्माधरां धुन्वत्र-श्री वीरशरणायितः ॥ भयदाकृतिरेषोऽथ लक्षयोजन देहभृत् ॥ 20 ॥ आदाय परिषं शस्त्रं भ्रामयन्नात्मरक्षकान् ॥ शक्रस्य त्रासयामास कुरङ्गानिव केसरी ॥ 21 ॥ सौधर्म भूषणीभूता विमानवर बेदिका ॥ विद्यते तत्र पादश्च मुक्त्वा शक्रमजूहवत् । / 22 ॥ सौधर्मेन्द्रोऽपि संरुष्टः प्रति तं निजवज्रकम् ॥ ज्वलन्तं मोचयामास दहन्त भिव काश्यपीम् ॥ 23 ॥ चमरेन्द्र स्ततो भीतः श्री वीरशरणं ययौ ॥ ज्ञातस्वरूप शक्रोऽपि सत्वरं तत्र चागमत् ॥ 24 ॥ चतुरगुलदस्थो गृहीतश्च तदा पविः ॥ अन्यथा प्रभु वीरस्य महत्याशातना भवेत् ॥ 25 ॥ श्री वीर कृपया मुक्तश्चमरेन्द्र ? मयाऽधुना ॥ श्रेयसे जायते चात्र महादाश्रय एव तु ॥ 26 ॥ ॥ 57 // Page #88 -------------------------------------------------------------------------- ________________ कल्पमुक्तावल्या सप्तविंशति भव वृत्तांतः गमनश्चमरस्योर्ध्व मिदमाश्चर्यमष्टमम् ॥ जगति ज्ञायताम्भव्यै विचित्र घटनत्माके ॥ 27 ॥ ॥ अट्ठसय सिद्धत्ति । एकस्मिन् समये-उत्कृष्टावगाहनावन्तोऽष्टाधिकशतमिता न सिद्धयन्ति-तत्र च-अस्यामवसपिण्यां ते तु सिद्धाः-यथा-ऋषभो वृषभस्य सुता भरतेन विवर्जिताच नवनवतिः अष्टौ भरतस्य सुताः 108 शिवङ्गता एक समयेन ॥ 1 ॥ अपिच-पञ्चधनुः शत परिमाणं शरीरश्चोत्कृष्टावगाहना कथ्यते ॥ इति नवमाश्चर्यम् ॥ ॥ असञ्जयाणत्ति-असंयताः-आरम्भपरिग्रहासक्तास्तेषाम्पूजाकुतः-संयता श्चरित्रिणः सदा पूज्यन्ते । अस्यान्त्ववसपिण्यां नवमदशम जिनयोरन्तरे-असंयतानामपि ब्राह्मणादीनाम् पूजा प्रवृत्ता-इति दशमाश्चर्यम्, तथा च-इमानि दशाश्चर्याणि-अनन्तकालातिक्रमेऽस्यामवसपिण्याजातानि-अथ दशाश्चर्याणां तीर्थ्व्य्क्तिः॥ ___अष्टोत्तरशतसिद्धि गमनम्-श्री ऋषभ तीर्थे 1 असंयत पूजा श्री सुविधि तीर्थे 2 हरि वंशोत्पत्तिः श्री शीतल तीर्थे 3 स्त्रीतीर्थ प्रवर्तनं श्रीमल्लि तीर्थे 4 अपरकङ्का गमनम्-श्री नेमिनाथ तीर्थे 5 शेषाणि च-इत्थम् उपसर्ग 1 गर्भापहार 2 अभाविता पर्षत् 3 चमरोत्पात 4 चन्द्रसूर्यावतरण लक्षणानि 5 पञ्चाश्चर्याणि श्री वीरतीथे जातानि ॥ तथा सौधर्मेन्द्रो विचारयति यदत्रापि श्री वीरतीर्थस्य ब्राह्मण कुलेऽवतार आश्चर्यभूतोऽस्ति ? किञ्च तन्नेदमपि कारणम् यत्र भगवान्-नीचैर्गोत्र कर्मोदयेन ब्राह्मणकुले समुत्पन्नः ॥ तन्नीचैत्रिं कर्म भगवता स्थूलसप्तविंशति भवमध्ये तृतीय भवे बद्धम् . प्रसङ्गतः सप्तविंशति भवा लिख्यन्ते ॥ त्त्रादिभ्व्ः। इत्थम् ॥ विदेहे पश्चिमे कश्विनयसाराभिधः shuciH॥ आसीद्ग्रामाधिपः क्वापि काष्टार्थ विपिनं ययौ ॥ 1 ॥ मध्याहू सेवकैस्तस्य tdaajnyaavshvrtibhiH|| पाचितम्भोजनं शुद्ध निर्दोष हितकारकम ॥ 2 ॥ विचारयति दयेन ब्राह्मणवा लिख्यन्ते । SHESASSASTRA Page #89 -------------------------------------------------------------------------- ________________ कल्पमुक्ता-का वल्यां सप्तविंशति भव वृत्तांतः ॥ 59 ॥ भावनाम्भावयत्येवं तदाऽसौ ग्राम्नाय्क्ः॥ अतिथिर्यदिचेत्कश्चिदागच्छेदधुना वरम् ॥ 3 ॥ दत्वा चातिथये पूर्वम्भोजन ब्रह्मवर्चसे ॥ भुञ्जीयाहं ततः श्रेयो जन्मापि सफलं मम ॥ 4 ॥ मध्याहे भुक्तिवेलायां सार्थ भ्रष्टान मुनीनसौ ॥ दृष्टवा हृष्टो बभूवान्तः पन्था एष सतामिह ॥ 5 ॥ पतिलम्भितवान् साधू-नशनादि प्रदानतः ॥ धन्योऽहमिति मन्वान स्तुतोष भृशमात्मनि ॥ 6 ॥ अनुभोजनमेवासौ मार्गदर्शन हेतवे ॥ जगाम साधुभिः सार्द्धङ्कियहरमनिन्दितः ॥ 7 ॥ सद्भक्त्या विनयेनोक्त्या गुणवानेष सन्मतिः ॥ योग्योऽयमुपदेष्टव्यो योग्येऽसौऽफलवान् भवेत् ॥ 8 ॥ धर्मोपदेशदानेन मुनिभि मिनायकः ॥ सम्यक्त्वम्पापितश्शान्त मुनयो हितकांक्षिणः ॥ 9 ॥ परमेष्ठि नमस्कारस्कृत्वाऽन्ते देहमत्यजत् ॥ द्वितीये च भवे देवो जज्ञे सौधर्म लोकके ॥ 10 ॥ ततश्च्युत्या भवे त्वेष तृतीये पुन्न्य्वारिधिः॥ मरिचिस्तनयो जज्ञे भरतचक्रवर्तिनः ॥ 11 ॥ चक्रवर्तिमुतोप्येष वैराग्यपथमाश्रितः ॥ अभ्यर्णे चादिनाथस्य दीक्षाञ्जग्राह सादरम् ॥ 12 ॥ स्थविराणामसौ पार्श्वे मुनीनां शीलशालिनाम् ॥ एकादशाङ्गमध्यैष्ट शब्दार्थ ज्ञान पूर्वकम् ॥ 13 ॥ ग्रीष्मकाले कदा गच्छं स्तिग्मांशुरश्मि दीपिते ॥ तत्तापतप्तदेहोऽयं दध्यौ क्लेशमशक्नुवन् ॥ 11 ॥ 1. उपदेश MAR RASAXY ॥ 59 // Page #90 -------------------------------------------------------------------------- ________________ कल्पमुक्ता. वल्या शप्तविंशति भव वृत्तांत निर्वोदु शक्यते नैव संयमो मयकाऽधुना ॥ खगधाराग्रयनामः पाल्यते किञ्च कैश्चन ॥ 15 ॥ पूर्वङ्गेहादिकं त्यक्त्वा दीक्षितोऽहं विर्क्तित्ः॥ साम्प्रतगमनं तत्र वान्ताशनसमं न किम् ॥ 16 ॥ इति ध्यात्वा नवं वेषङ्कल्पयामास बुद्धित्ः॥असाध्य्न्ग्किमुलोकेऽस्मिन् स्वतन्त्र पथवर्तिनाम् ॥ 17 ॥ त्रिदण्डरहिताः सन्ति श्रमणाः श्लाघ्यजीविनः । न तथाऽहं ततो मेऽस्तु त्रिदण्ड चिह्नमेव च ॥ 17 ॥ मुण्डिता द्रव्य भावाभ्यां श्रमणा जित म्न्म्थाः॥ शिखा मे राजतां मूनि चरेण मुण्डनन्तथा ॥ 18 ॥ महाव्रतानि साधनामणुव्रतानि सन्तु मे ॥ शीलसौगन्धपूजाः साधवोऽहं तथा न हि ॥ 19 ॥ चन्दनादिभि रङ्गे मे लेपनम्भातु srvtH॥ प्रमितेनापि नीरेण स्नानं मेऽस्तु निरर्गलम् ॥ 20 ॥ मोहच्छत्र विहीनास्ते साधवः साधुबुद्ध्य्ः॥ मस्तके विमलम्भातु छत्रम्मे तापवारकम् ॥ 21 ॥ पादत्राणधरा नैते भवेयङ्किल taashH॥ निष्कषाया इमे सन्ति वास स्तच्च ममास्तु वै॥ 22 ॥ मरीचिः स्वधिया चैवम्परिव्राजकवेषकम् ॥ परिकल्प्य तथाधारी जज्ञे तन्मार्गकादिमः ॥ 23 ॥ विरूपवेषगं तश्च विलोक्य निखिला जनाः ॥ धर्म पृच्छन्ति तं सोका मुनिधर्म ब्रवीति सः ॥ 24 ॥ देशनाशक्तितो धीमान् बहून् भूपसुतादिकान् ॥ प्रतिबोध्याशु शिष्यत्वे जिनस्य स्थापत्यलम् ॥ 25 ॥ परावृत्यापि . वेषं svmRssbhdevtiirthpH|| विहारङ्करुते साकं. शिष्यत्वम्परिदर्शयन् ॥ 26 ॥ 1 श्वेताम्बराय 2 काषायवस्त्रम् Page #91 -------------------------------------------------------------------------- ________________ किरम कसप्तविंशति भव वृत्तांतः एकदा भगवानाद्यः साकेतपुरमाश्रयत् ॥ भरतः पृष्टवान् नत्वा भगवन्तञ्जगत्पतिम् ॥ 27 ॥ अस्याम्पर्षदि भोः स्वामिन् क्षेत्रे च भ्र्ताभिधे॥cturvishtike काले भाविकश्चिन्जिनोऽस्ति किम्॥28॥ तदन भगवानाह भो भो भरत ? भारत ? ॥ मरीचि स्तव पुत्रोऽयम्परिव्राजक वेषबान् ॥ 29 ॥ एतस्या मवसप्पिण्यामन्तिम स्तीर्थ्नाय्क्ः॥ भविष्यति जगत्त्राता सर्व जीव दया प्र्ः॥30॥ विदेहे च तथा चक्री मूकापुर्याम्भविष्यति । / आख्यया प्रियमित्रोऽयगुणैश्चापि तथाविधः ॥ 31 ॥ तथाजस्मिन्भरत क्षेत्रे pavitre nija punnytH|| prathamo वासुदेवश्च त्रिपृष्टाहो भविष्यति ॥ 32 ॥ श्रुत्वेति भरतो गत्वा त्रिकृत्वा च प्रदक्षिणाम् । / मरीचि वन्दयित्वाऽथ पोवाच दण्डधारिणम् ॥ 33 ॥ भो मरीचे त्वया लाभा यावन्तः सन्ति भूतले । लब्धा एव यतस्त्वञ्च मूर्धन्यो जगती जने ॥ 34 ॥ तीर्थपो वासुदेवश्च चक्रवर्ती तथैव च ॥ भविष्यसि ततो लाभा लब्धा एव न संशयः ॥ 35 ॥ तापसत्त्वाच्च वन्देऽहं न त्वां तापसवेषिणम् ॥ भविष्यास परं त्वञ्च चतुर्विंशति तीर्थपः ॥ 36 ॥ इति मत्वा च वन्दं त्वां स्तवीमि च मुहुर्मुहुः॥ निजस्थानं ततश्चक्री जगाम भरतः पुन्ः॥ 37 ॥ मरीचि स्तादृशं श्रुत्वा भरतास्यान्निजोदयम् ॥ आस्फोटय त्रिपदी नृत्यञ्जगादेत्थश्च ग्र्वित्ः॥38॥ यतः-प्रथमो वासुदेवोऽहं मुकायाश्चक्रवर्त्यहम् ॥ चरम स्तीर्थराजोऽहं ममाहो कुलमुत्तमम् ॥ 39 ॥ आद्योऽहं वासुदेवानां पिता मे चक्रवर्तिनाम् ॥ पितामहो जिनेन्द्राणां: तन्मेऽहो कुलमुत्तमम् ॥ 40 ॥ नीचे त्रिं तथा कर्म मरीचिः kulgrvtH॥ अवध्नाद्येन गर्वेण बभ्राम बहुधाऽवनौ ॥ 11 ॥ Page #92 -------------------------------------------------------------------------- ________________ श्री क्ल्प्मुः। क्तावल्यां यतः-जाति 1 लाभ 2 कुलै 3 श्वर्य4 बल 5 रूप 6 तप 7 shrutaiH8॥कुर्व्न् मदं पुनस्तानि हीनानि लभते ज्ञ्ः॥42॥ सप्तविंशति गते निर्वाणमादीशे विहरन्मुनिभिः सह ॥ प्रतिबोध्यजनान्-शिष्यान साधनाङ्करुते सुधीः॥43॥ ःभव वृत्तांतः दुःखितस्य कदा तस्य वैयावृत्यं न कश्चन ॥ कुरुते खेदमापन्नश्चिचिन्तेति हृदन्तरे ॥ 44 ॥ अहो कष्टं महाकष्टं साधवः संस्तुता अपि ॥ अन्यथैव विभाव्यन्ते कष्टे स्वस्य न कश्चन ॥ 44 ॥ भवामि चेद्यदा स्वस्थस्तदा शिष्यङ्करोम्यहम् ॥ वैयावृत्तकरं दक्षं विना संक्व च मे सुखम् ॥ 46 ॥ क्रमशः पटुतां लेभे विजहे सह साधुभिः॥ एकदा कपिलः कश्चिद्राजपुत्रो विल्क्स्स्न्न्ः॥47 ॥ आकर्ण्य देशनान्तस्य प्रतिबुद्धः shubhaashyH॥ मरीचिः प्रोक्तवानेनं मुनीनां सविधे व्रज ॥ 48 ॥ दीक्षागृहाण तेनोक्तग्रहिष्यामि तवान्तिके ॥ भवानेव मया कार्यों गुरुः shaastrvishaardH||49|| त्रिदण्डरहिता एते नाहं भद्र ? तथाविधः ॥ तथापि कपिलः माह मरीचिम्पति सादरम् ॥ 50 ॥ भवतां दर्शने धर्मो भगवन् किं न विद्यते ॥ मरीचिहृदये दध्यौ मद्योग्यः सुतरामयम् ॥ 51 ॥ जिन मार्गेऽपि धर्मोऽस्ति मम मार्गेऽपि कापिल ? ॥ मरीचिर्दम्भमाश्रित्य जगादोत्सूत्रभारतीम् । 52 ॥ मरीचेः सविधे दीक्षाञ्जग्राह कपिल स्तदा ॥ तदाऽसौ शिष्यलाभेन लेभे सन्तोषमुत्तमम् ॥ 53 ॥ कोटाकोटि महाम्भोधि प्रमाणश्चाजयत्वसौ ॥ उत्सूत्र भाषणेनैव, संसारमतिकष्टदम् ॥ 55 ॥ अनालोचित तत्पापो मरीचि स्तापसो मृतः ॥ समाप्य तुर्य काशीति 'लक्षपूर्वायुरेव च । / 55 ॥ चतुर्थे भवके चैव पञ्चमे देवलोकके ॥ देवो जात स्ततच्युत्वा भवे पश्चम संज्ञके ॥ 56 ॥ ॥ 12 // Page #93 -------------------------------------------------------------------------- ________________ M श्री कल्पमुक्तावल्यां सप्तविंशति विभव वृत्तांत ॥ 63 ॥ कोल्लाक सन्निवेशे च विषयासक्त भूसुरः ॥ जज्ञे च क्रमशः प्रान्ते त्रिदण्डी पाभ्व्त्पुन्ः॥ 57 ॥ मृत्वा च भूरि बभ्राम संसार सागरान्तरे ॥ न गण्यन्ते भवाचैते स्थलाख्यभवमध्यके ॥ 58 ॥ ततः षष्टे भवे चैव स्थूणापुर्यां द्विजोऽभवत् ॥ पुष्पाहस्तापसीभूय पञ्चत्वच गतस्ततः ॥ 59 ॥ सप्तमे च भवे चाये कल्पे देवत्वमाप्तवान् ॥ tata'cyutvA'Tame जातश्चैत्यस्य सन्निवेशके ॥ 60 ॥ अग्निद्योतो द्विजो भूत्वा त्रिदण्डी देह मत्यजत् ॥ नवमे च भवे देवो द्वितीय देवलोकके ॥ 61 ॥ तत च्युत्वा पुनर्जातो दशमे च भवान्तरे ॥ निवेशे मन्दराख्याने चाग्निभूति द्विजो गुणी ॥ 12 ॥ त्रिदण्डिवेशमादाय निधनश्च ततो ययौ ॥ एकादशे भवे कल्पे तृतीये त्रिदशोऽभवत् ॥ 63 ॥ द्वादशे च भवे तस्माच्छवेताम्बी नाम सत्पुरे ॥ भरद्वाजाभियो विपत्रिदण्डीमरणं ययौ ॥ 64 ॥ त्रयोदशे भवे कल्पे चतुर्थेऽजनि न्र्ः॥ tata"cyutvA कियत्कालं भ्रान्तः संसारवारिधौ ॥ 65 ॥ चतर्दशे भवे भूयो राजगृह पुरान्तरे ॥ स्थावरो नाम भूदेव त्रिदण्डी मृतिमाभजत ॥ 66 ॥ भवे पञ्चदशे कल्पे पश्चमे त्रिदशोऽभवत ॥ ततःच्युत्वा भवे जातः षोडशे भूप्बाल्क्ः॥67 ॥ विश्वभूतिर्विरक्तोऽसौ सम्भूति मुनि पार्थके ॥ आदाय विमलां दीक्षां तपस्तेपे निरन्तरम् ॥ 68 ॥ मथुरायाङ्कदाऽऽयातो मासोप्वास्पार्न्न्ः॥ पथि गच्छन् परं धेन्वा पातितः सोऽतिदर्बलः ॥ 69 ॥ तदवस्थश्च तं दृष्ट्वा पितृव्यतनयस्तदा ॥ तत्र यश्चागतः पूर्व पाणिपीडनहेतवे ॥ 70 ॥ विशाखानन्दनामाऽसौ जहास लज्जयन्निव ॥ कपित्थपातनं दोभा बलञ्च भिक्षया गतम् ॥ 71 ॥ ARWAAADSeasoNepayeAORAND // 63 // Page #94 -------------------------------------------------------------------------- ________________ श्री कल्पमुतावल्यां सप्तविंशति भव वृत्तांतः ॥ 64 ॥ इत्यादि वचनै स्तश्च खेदयामास दुर्म्तिः॥ सजातीयरिपुश्चात्र द्योतयन्निति गाथिकाम् ॥ 72 ॥ कुपितः सोऽपि तां धेनुङ्कन्दुकमिव चाम्बरे ॥ गृहीत्वा शृङ्गयो दुरश्चिक्षेप भ्रमयन् क्षणम् ॥ 73 ॥ निदानश्च ततश्चक्रे तपसाऽनेन भूयसा ॥ भूयासम्बलवान्भूयान्, महीयांश्च भवान्तरे ॥ 7 ॥ निदानेन तु मृत्वाऽसो भवे सप्तदशात्मके ॥ कल्पे सप्तमके देवो जातोऽयश्च महर्द्धिभाक् ॥ 75 ॥ अष्टादशे भवे तस्माच्च्युत्वा पोतनपत्तने ॥ स्वपुत्रीरन्तुकामस्य प्रजापति ध्राप्तेः॥ 76 ॥ मृगावत्याश्च सत्पल्याः पुत्र्स्त्रिपृस्स्त्त्नाम्क्ः॥ वासुदेव स्तदा जज्ञे कृत्नैदान्हेतुत्ः॥ 77 ॥ बाल्येऽपि वासुदेवस्य, अश्वग्रीवस्य चाज्ञया ॥ सुशालि क्षेत्र रक्षार्थ प्रयान्तम्पितरं स्वकम् ॥ 78 ॥ निवार्य तत्र गत्वा च विददार महाहरिम् ॥ उपद्रवकारिणं सद्यो मुक्तशस्त्रोऽपि वीर्यवान् ॥ 79 ॥ क्रमशो वासुदेवत्वं प्राप्त एव महाबली ॥ फलन्ति महतां मंच सिद्धयो रवि भा इव ॥ 80 ॥ एकदा वासुदेवस्याभ्यणे केचन गायकाः ॥ समाजग्मुर्यथा लोके ज्ञानिनो ज्ञानकांक्षिणः ॥ 81 ॥ निद्राणे मयि रोद्धव्या गायकाः सत्त्वरं त्वया ॥ इत्यादिश्य शयापालं सुष्वाप सुखपूर्वकम् ॥ 82 ॥ वासुदेवे च सुतेऽपि तद्गीतरसलम्पटः ॥ शय्यापालश्च तान्नैव न्यवारयच्च गायकान् ॥ 83 ॥ भननिद्रः प्रबुद्धोऽसौ वासुदेवः प्रतापवान् ॥ निद्राभङ्गो हि दोषाय प्राकृतस्यापि shaastrtH॥ 84 // शय्यापालक ? AH पाप ? मनिदेशावधीरक? ॥ तव गीतं प्रियं लग्नं न चाज्ञा स्वीकृता मम ॥ 85 ॥ अधुना तत्फलं दुष्ट ? लभस्वादेश खण्डनात् ॥ चिक्षेप त्रपु सन्ततं महाकष्ट प्रदायकम् । / 86 ॥ - ॥ 64 // Page #95 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां सप्तविंशति भव वृत्तांतः कर्णयोः कर्मणा तेन वीरस्य ज्ञ्यान्वारिधेः॥ जातो वीर भवे इन्त ? कीलक्षेपोऽति duHshH॥ 87 ॥ कृतानेकमहाघोर, कर्माऽसौ निधनङ्गतः ॥ चतुरशीति लक्षाब्दमायुः स्वस्य समाप्य नु ॥ 88 ॥ भवे त्वेकोनविंशेऽथ सप्तमे निरये त्वसौ ॥ उत्पन्नो नारकत्वेन कर्मणागति रीदृशी ॥ 89 ॥ निर्गत्येतो भवे विंशे भूत्वा सिंहो मृत स्त्वरा ॥ एकविंशे भवे जज्ञे चतुर्थनरके स्क्ः॥9॥ निर्गत्येतश्विरम्भ्रान्त्वा भवे द्वाविंशसंज्ञके ॥ मनुजत्वञ्च सम्प्राप्य शुभकर्माणि चाचरत् ॥ 91 ॥ त्रयोविंशे भवे तस्मान्मकापुर्यां सुकर्मणा ॥ धनञ्जयधरानाथधारिणीवरकुक्षितः ॥ 92 ॥ तुर्याष्ट लक्ष पूर्वायु नाम्ना च प्रियमित्रक ॥ प्रियकीकृत विश्वाङ्गी चक्रवर्ती व्यजायत ॥ 13 ॥ पोट्टिलाचार्य पार्वेऽसौ दीक्षामादाय पुण्यधीः ॥ परिपाल्याब्दकोटिं ताङ्गतासु र्भ्व्त्त्त्ः॥9॥ चतुर्विशे भवे कल्पे सप्तमेऽजनि निर्ज्र्ः॥ पञ्चविंशे ततश्च्युत्वा भवे मोद प्रदायके ॥ 95 ॥ इहैव भरतक्षेत्रे छत्रिकायां महापुरि ॥ जितशत्रु नपो जातो भद्रा तस्य च गेहिनी ॥ 96 ॥ तत्कुक्षौ नन्दनो नाम जज्ञे पुत्रोऽति व्ल्ल्भ्ः॥ पञ्चविंशति लक्षाब्द, पूर्वायु विश्वनन्दनः ॥ 97 ॥ पोटिलाचार्य पार्श्वेऽथ व्रतमादाय सुन्दरम् ॥ मासक्षपणकै विज्जीवं लक्षाब्दकालके ॥ 99 ॥ चरित्रम्पालयामास विशुद्ध शुद्धभावनः ॥ तपसो विंशतिस्थाननाम्नश्चाराधनेन तु ॥ 99 ॥ तीर्थङ्कगभिधानीय निकाच्य नामकर्मकम् ॥ महत्वं केन वर्येत तपसोऽत्र विपश्चिता ॥ 10 ॥ विधाय मासिकी दिव्यां कर्म विध्वंसकारिणीम् । / संलेखनां विधानेन मृतोऽसौ vishdaashyH॥101|| ANSANSAR Page #96 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां गर्भसंहरण' विचारः रसविंश भवे भूयो दशमोत्तमकल्पके ॥ पुष्पोत्तरावतंसारे विमाने दिव्यदर्शने ॥ 102 ॥ विंशति सागरौपम्य स्थितिक स्तत्र स्न्म्तिः॥देव्त्वेन् च संजज्ञे सत्कर्म फल मीदृशम् ॥ 13 ॥ ततच्युत्वा दयासिन्धु vishvvishvaanggishrmdH|| मरीचि भव बद्धेन नीचैर्गोत्रककर्मणा ॥ 106 ॥ भुक्त शेषेण सप्ताक्षि, भवे परमपावने ॥ देवानन्दा सुकुक्षौ हि जज्ञेऽसौ तीर्थपोऽन्तिमः ॥ 105 ॥ ॥ इति सप्तविंशति भवाः ॥ ॥ ततः शक्रेन्द्र इत्थश्चिन्तयति ॥ मूलपाठ-जन्नं अरिहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा अंतकुलेसु वा पंतकुलेसु वा तुच्छदरिदभिक्खागकिवण-माहणकुलेसु वा आयाइंसु वा आयाइन्ति वा आयाइस्सन्ति वा कुच्छिसि गब्भत्ताए वक्कमिसु वा वक्कमन्ति वा वक्कमिस्सन्ति वा नो चेवणं जोणी जम्मण निक्खमणेणं निक्खर्मिसु वा निक्खमन्ति वा निक्खमिस्सन्ति वा ॥ 19 ॥ ॥व्याख्या ॥-य्द्येव्ण् नीचे गोत्रोदयेन-अर्हन्तो वा चक्रवर्तिनो वा बलदेवा वा वासुदेवा वा-अन्ते भवा अन्त्याः शूद्रास्तेषां कुलेषु वा प्रान्तकुलेषु वा (अधमाचार कुलेषु ) तुच्छ कुलेषु वा दरिद्रकुलेपु वा कृपणकुलेषु वा भिक्षाक कुलेषु वा ब्राह्मणकुलेषु वा आगता अतीतकाले आगच्छन्ति वर्तमानकाले आगमिष्यन्ति अनागतकाले कुक्षौ गर्भतया उत्पन्ना वा उत्पद्यन्ते वा उत्पत्स्यन्ते वा परं नैव यत्-योनिजन्मनिष्क्रमणेन.निष्क्रान्ता निष्कामन्ति निष्कामिष्यन्ति वा॥ ॥ अयं स्फुटार्थः ॥ यद्यपि कदाचिदहदादीनामल्पकुटुम्बादि कुलेषु-आश्चर्यभूतोऽवतारो भवति परन्तु तेषाञ्जन्म तु कदाचिन्न भूतं न भवति न भविष्यति ॥ 16 ॥ Page #97 -------------------------------------------------------------------------- ________________ क्तावल्यां गर्भसंहरण विचारः । मूलपाठ:-अयं च णं समणे भगवं महावीरे जंबुद्दीवे भारहेवासे माहणकुण्डग्गामे नयरे उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कुच्छिसि गम्भत्ताए वक्ते ॥ 20 ॥ व्याख्या-अयम्प्रत्यक्षः श्रमणो भगवान्महावीरो जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामनगरे, ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्याः जालन्धरसगोत्रायाः कुक्षौ गर्भतयोत्पन्नः ॥ 20 ॥ मूलपाठः-तं जीअ मे अंती a-पन्चुप्पन्न-मणागयाणं सक्काणं देविंदाणं देवराईणं अरिहन्ते भगवन्ते तहप्पगारे हितो अंतकुले हिंतो वा पंत-तुच्छ-दरिद-भिक्खाग-किवण-कुलेहिंतो वा माहण कुले हिंतो वा, तहप्पगारेसु उग्गकुलेसु वा भोगकुलेसु वा रायन्न इखागनाय खत्तिय हरिवंश कुलेसु वा अन्नयरेसु वा तहप्पगारेसु वा-विमुद्ध जाइ कुलवंसेसु वा जाव रज्जसिरि कारेमाणेसु-पालेमाणेसु-साहरावित्तए ! तं से यं खलु मम वि समगं भगवं महावीरं चरमतित्थयरं पुवतित्थयर निदिंदै माहणकुंडगामाओ नयराओ उसभदत्तस्स माहणस्स कोडालगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधर स गुत्ताए कुच्छीओ-खत्तियकुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खतियस्स कासवगोत्तस्स भारियाए तिसलाए खत्तियाणीए-वासिछ सगुत्ताए कुच्छि, सि गम्भत्ताए साहरावित्तए जे वियणंसे तिसलाए खत्तियाणीए वासिहसगुत्ताए गब्भे तं पियणं देवाणंदाए माहणीए जालंधर सगुत्ताए कुच्छिसि गम्भताए साहरा वित्तए तिकटु एवं संपेहेइ । एवं संपेहित्ता हरिणेगमेसिं पायत्ताणियाहिवई देवें सदावेइ सदावित्ता एवं वयासी ॥ 21 ॥ ॥ व्याख्या ॥ तस्मा तोराचार एषोऽस्ति केषामयमाचार इत्यत आह-अतीत वर्तमानागतानां शक्राणां deve 674 Page #98 -------------------------------------------------------------------------- ________________ श्री कल्पमु. तावल्यां गर्भसंहरण fil विचार यत्स र निर्दिष्ट ग्राह्मणाच्यात् क्षत्रियकुणयात्रिशलायाः क्षायितु ब्राह्मण्या-जालन्धयःक्षत्रियस्य काश्यपग्धोरणात्रायाः कुक्षी न्द्राणां देवराजानां कोऽसावाचार इत्यत आह-यदहतो भगवतः-तथा प्रकारेभ्योऽन्तकुलेभ्यः प्रान्तकुलेभ्य स्तुच्छ कुलेभ्यो दरिद्रकुलेभ्यो भिक्षाचरकुलेभ्यः कृपणकुलेभ्यो ब्राह्मणकुलेभ्यः-आदाय तथाप्रकारेषु-उग्रकुलेषु भोगकुलेषु राजन्यकुलेषु ज्ञातकुलेषु क्षत्रियकुलेषु-इक्ष्वाककुलेषु हरिवंशकुलेषु-वाऽन्यतरेषु वा तथाप्रकारेषु विशुद्ध जाति कुलवंशेषु-yAvadrAjazriyaku~vastu पालयत्सु च मोचयितुर्मिद्राणामेष आचार स्ततः श्रेयः खलु युक्तमेतन्ममापि श्रमण भगवन्तं महावीरं चरमतीर्थङ्करं पूर्व तीर्थकरै निर्दिष्ट ब्राह्मणकुण्डग्रामान्नगरात्-ऋषभदत्तस्य-ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या-जालन्धरगोत्रायाः कुक्षेमध्यात् क्षत्रियकुण्डग्रामे नगरे ज्ञातानां श्रीऋषभस्वामिवंशयानां क्षत्रिय विशेषाणां मध्ये सिद्धार्थस्य:क्षत्रियस्य काश्यपगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्याः वासिष्टसगोत्रायाः गर्भः पुत्रिकारूपस्तमपि देवानन्दाया ब्राह्मण्या जालन्धरगोत्रायाः कुक्षौ गर्भतया मोचयितुमिति कृत्वाएवम्पूर्वोक्तम्विचारयति ॥ विचार्य च हरिनैगमेषिनामकं पदातिकट काधिपतिं देवमाकारयति-आकार्य चैवमिन्द्रोऽवादीत् ॥ 21 ॥ मूलपाठः-एवं खलु देवाणुप्पिया ? न एवं भूयं न एवं भव्यं न एवं भविस्सं जन्नं अरिहंता वा, चक्क, बल, वासुदेवा वा अंतकुलेसु पंत-किवण-दरिद-तुच्छ-भिक्खाग-माहणकुलेसु वा आयाइंसु वा आयाइन्ति वा आयाइस्सन्ति वा एवं खलु अरिहन्ता बा चक्कबलवासुदेवा वा उग्गकुलेसु वा भोगरायन्न-नायखत्तिय-इक्खाग-हरिवंश कुलेसु वा अन्नयरेसु वा तहप्पगारेसु विशुद्ध जाइ कुलवंसेसु आयाइंसु वा आयाइन्तिवा आयाइस्सन्ति वा ॥ 22 ॥ . व्याख्या ॥ इन्द्रः किमवादीदित्याह-एवं निश्चयेन हे? हरिनैगमेषिन् ? नैतद्भूतं नैतद्भवति नैतद्भविष्यति यदर्हन्तो वा चक्रवर्तिनो वा बलदेवा वासुदेवा वा अन्त्यकुलेषु पंतकुलेषु तुच्छकुलेषु दरिद्रकुलेषु कृपणकुलेषु Page #99 -------------------------------------------------------------------------- ________________ श्री कल्पमु गर्भसंहरण विचारः कावल्यां भिक्षाचरकुलेषु-ब्राह्मणकुलेषुः आगता-अतीत काले आगच्छन्ति वर्तमानकाले आगमिष्यन्ति-अनागतकाले अनेन प्रकारेण निश्चयेन-अर्हच्चक्रिबलवासुदेवा वा उपभोगराजन्यक्षत्रिय हरिवंशकुलेषु वान्य तथाप्रकारेषु विशुद्ध जातिवंशकुलेषु आगता आगच्छन्ति आगमिष्यन्ति वा ॥ 22 ॥ मूलपाठः-अस्थि पुण एसे विभावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणी ओसप्पिणीहिं वीक्वंताहिं समु प्पज्जइ नाम गुत्तस्स वा कम्मरस अक्खीणस्स अवेइयस्स अणिज्जिण्णस्स उदएणं जं णं अरिहन्ता वा चक-बलवासुदेवा वा-अन्तकुलेसु वा पंत-तुच्छ-दरिद-भिक्खाग-किवण-माहणकुलेषु वा आयाइंसु वा आयाइन्ति वा आयाइस्सन्ति वा कुच्छिसि गब्भत्ताए वक्कभिंसु वा वक्कमन्ति वा वक्कमिस्सन्ति वा नो चेवणं जोणीजम्मणनिक्खमणेणं निक्खर्मिसु वा निक्खमन्ति बा निक्खमिस्सन्ति वा ॥ 23 ॥ ___ ॥ व्याख्या ॥ अस्ति पुनरेषोऽपि भवितव्यतानाम पदार्थो लोके-आश्चर्यभूतः अनन्तासु-उत्सप्पिणीसु-अवसप्पिणीषु व्यतीक्रान्तासु सतीषु ईदृशः कश्चिद्भावः समुत्पद्यते नाम्ना कृत्वा गोत्रस्य-अर्थात् नीचैर्गोत्र नामकस्य वेति पक्षान्तरे कर्मणः-अक्षीणस्य अवेदितस्य पुनरनिर्णिस्य-अर्थादात्मप्रदेशेभ्योऽपृथग्भूतस्योदयेन कृत्वा यन्नीचैर्गोत्रोदयेन कृत्वा-अर्हन्तो वा चक्रिणो बलदेवा वासुदेवा वा अंतपन्ततुच्छदरिद्रभिक्षाचरकृपण ब्राह्मणकुलेषु आगता आगच्छन्ति आगमिप्यन्ति ॥ कुक्षौ गर्भतया उत्पन्ना उत्पद्यन्ते उत्पत्स्यन्ते वा परं नैव योनिमार्गेण जन्मनिमित्तं निष्कामणेन कृत्वा निष्क्रान्ता-निष्कामन्ति निष्क्रामिष्यन्ति वा ॥ 23 ॥ मूलपाठ-a यं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहेवासे माहणकुंडग्गामे नयरे उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालन्धरसगुनाए कुच्छिसि गब्भत्ताए वकंते ॥ 24 ॥ Page #100 -------------------------------------------------------------------------- ________________ गर्भपरावर्तः श्री कल्पमु. क्तावल्यां ॥ व्याख्या ॥ अयम्प्रत्यक्षः श्रमणो भगवान्महावीरो जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालंधरगोत्राचाः कुक्षौ गर्भतयोत्पन्नः ॥ 24 ॥ मूलपाठः-तं जीभ मेअं ती पच्चुप्पन्नमणागयाणं सकाणं देविंदाणं देवराईणं अरिहंते भगवन्ते तहप्पगारेहितो अन्त, पंत, तुच्छ, दरिद, किवण, वणी मग, जाव, माहण कुलेहिंतो तहप्पगारेसु उम्ग, भोग, रायन्न, नाय, खत्तिय, इक्खाग, हरिवंशकुलेषु वा अन्नयरेसु वा तहप्पगारेसु विशुद्धजाइ कुलवंसेसु साहरा वित्तए ॥ 25 ॥ ॥ व्याख्या ॥ तस्मादाचार एषःअतीत वर्तमानानागतानां शक्राणां देवेन्द्राणां देवराजानामहतो भगवतस्तथाप्रकारेभ्योऽन्तकुलेभ्यः प्रान्तकुलेभ्यस्तुच्छकुलेभ्यो दरिद्रकुलेभ्यः कृपणकुलेभ्यो ब्राह्मणकुलेभ्यस्तथाप्रकारेषु उग्रकुलेषु भोगकुलेषु राजन्यकुलेषु शातकुलेषु क्षत्रियकुलेषु-इश्वाककुलेषु हरिवंशकुलेषु अन्यतरेषु तथाप्रका. रेषु विशुद्धजातिकुलवंशेषु मोचयितुम् ॥ 25 ॥ मूलपाठः-तं गच्छ ण तुमं देवाणुप्पिया ? समणं भगवणं महावीरं माहणकुंडग्गामाओ नयराओ उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालन्धरसगुत्ताए कुच्छीओ खत्तिय कुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिंसि गब्भताए साहराहि जे वि.य णं से तिसलाए खत्तियाणीए गब्भे तं पिअणं देवाणंदाए माहणीए जालन्धरसगुत्ताए कुच्छिसि गब्भताए साहराहि साहरित्ता मम एयमाणत्ति खिप्पामेव पच्चप्पिणाहि ॥ व्याख्या-यस्मात्कारणादिन्द्राणामेष आचारः-तस्मात्कारणात्त्वङ्गच्छ देवानुप्रिय ? हे हरिणैगमेषिन् श्रमणं भगवन्तं ॥ 70 ॥ Page #101 -------------------------------------------------------------------------- ________________ गर्भपरावर्तः श्री कल्पमु महावीरं ब्राह्मणकृण्डग्रामान्नगरा दृषभदत्तस्य ब्राह्मणस्य कोडाल गोत्रस्थ-भार्याया देवानन्दाया ब्राह्मण्या जालन्धर क्तावल्यां गोत्रायाः-कुक्षे लात्वा क्षत्रियकुण्डग्रामे नगरे ज्ञातजातीयानाम्-क्षत्रियाणां मध्ये सिद्धार्थस्य क्षत्रियस्य काश्यप गोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्या वासिष्ठगोत्रायाः कक्षौ गर्भतया मुञ्च योऽपि च तस्यास्त्रिशलायाः ॥ 71 ॥ क्षत्रियाण्या गर्भस्तमपि देवानन्दाया ब्राह्मण्या जालन्धरगोत्रायाः कुक्षौ गर्भतया मुञ्च-मुक्त्वा ममैतामाज्ञप्ति शीघ्रमेव प्रत्यर्पय । कार्यकृत्वा चागत्य मयैतत्कार्यकृतमिति शीघ्र निवेदय ॥ 26 ॥ __मूलपाठः-त ए णं से हरिणेगमेसी पायत्ताणीयाहिवै देवे सक्केणं देविदेणं देवरन्ना एवं वुत्ते समाणे । T हटे जाव हियए करयल जावत्ति कटु एवं जं देवो आणवेइत्ति आणाए विणएणं वयणं पडिमुणेइ पडिसुणित्ता उत्तर पुरच्छिमं दिसीभार्ग अवकमै अवकमित्ता वेउन्विअसमुग्धारण समोहणइ समोहणित्ता संखिज्जाई जोअन्नाई। दंड निसिर्ह्। तं जहा-रयणाणं वयराणं वेसलियाणं लोहिअक्खाणं-मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधियाणंजोइस्साणंअंजणाणंअंजणपुलयाणं जायस्वाग सुमगाणं अंकाणं फलिहाणं रिहाणं अहाबायरे पुग्गले परिसाडेइ परिसाडित्ता अहा सुभे पुग्गले परियाएइ । / 27 ॥ ॥ व्याख्या॥ ततःस हरिणैगमेषी पदात्यनीकाधिपतिर्देवः शक्रेन्द्रेण देवराजेनैवमुक्तः सन्-यावत्कारणाद्धर्षपूरितहृदयो हरिणैगमेषीकरतलाभ्याम्पूर्ववन्मस्तकेऽञ्जलिङ्कृत्वायद्येवः शक्रः-आज्ञायपति-इत्युक्त्वाऽऽज्ञया विनयेन वचनं प्रतिशृणोति-अङ्गीकरोति प्रतिश्रुत्याङ्गीकृत्येशाणकोणनामके दिग्विभागेऽपक्रामति-गच्छति अपक्रम्य गत्वा च वैक्रियसमुद्घातेन समुद्धन्ति वैक्रियशरीरकरणार्थ प्रयत्नविशेषकरोति-प्रयत्नविशेषत्वाखले य योजन प्रमाण दण्डाकारं शरीरबाहल्यमूवधिआयतञ्जीवप्रदेशकर्मपुद्गलसमूहं शरीराद्वहिनिष्कासयति-अर्थादसारपुद्गलान् दूरीकृत्यैवम्विधान् वक्ष्यमाणान् पुद्गलानादत्ते-तद्यथा रत्नानाम् 1 कर्केतनादीनाम् वज्राणाम्2 वैडूर्याणां 3, लोहिताक्षाणां 5,मसारगल्लानां 5, ॥ 71 ॥ Page #102 -------------------------------------------------------------------------- ________________ श्री कल्पमुतावल्यां PARKeyse गर्भपरावर्तः ॥ 72 ॥ हंसगर्भाणां 6, पुलकानां 7, सौगन्धिकानां 8, ज्योतीरसानां 9, अञ्जनानां 10, अञ्जनपुलकानां 11, जातरूपाणां 12, शुभगानां 13, अङ्कानां 14, स्फटिकानां 15, रिष्टानाम् एताः षोडश रत्नजातयः-तेषाञ्च यथा बादरान्-अत्यन्तमसारान्-स्थूलान् इत्यर्थः-तान्पुद्गलान्-परित्यजति परित्यज्य यथा सूक्ष्मान् वैक्रियनिर्माणयौग्यान्-तान् पुद्गलान् पर्यादत्ते गृङ्गतीत्यथः ॥ 27 ॥ मूलपाठः-परियाइत्ता दुच्चपि वेउन्विअसमुग्घाएणं समोहणइ समोहणित्ता उत्तरवेउविभं रूवं विउव्वै । विउवित्ता ताए-उकिद्वाए तुरियाए चवलाए चडाए जयणाए उधुआए सिग्याए दिवाए देवगइए वीइवयमाणे रतिरिअम सखिज्जागं दीवसमुदाणं मम्झ मज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहेवासे जेणेव माहणं कुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवानंदा माहणी तेणेव उवागच्छइ । उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ । पणामं करित्ता देवाणंदा माहणीए सपरिजणाए ओसोवणिं दलै दलित्ता असुभे पुग्गले अवहरइअवहरित्ता सुभे पुग्गले पक्खिवै पक्खिवित्ता अणुजाणौ मे भयवं तिकडे समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणं करयलसंपुडेणं गिण्हइ-गिण्हित्ता जेणेव खत्तियकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तियस्स गिहे जेणेव तिसलाखत्तियाणी तेणेव उवागच्छई-उवागच्छित्ता तिसलाए खत्तियाणीए सपरिजणाए ओसोवणिं दलै दलित्ता असुभे पुग्गले अवहरै । अवहरित्ता सुभे पुग्गले पक्खिवै-पक्खिवित्ता समणं भगव महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेण पहावेणं तिसलाए खत्तियाणीए कुच्छिसि गब्भत्ताए साह्रि। जेवियणंसे तिसलाए खत्तिआणीए गब्भे ॥ 72 ॥ षए Page #103 -------------------------------------------------------------------------- ________________ श्री कल्पमुजा गर्भपरावर्तः तं पि यणे देवाणंदाए माहणीए जालन्धर गुत्ताए । कुच्छिसि गम्भत्ताए साहरै । साहरित्ता जामेव दिसि पाउब्भूए क्तावल्यां IM तामेव दिसि पडिगए ॥ 28 ॥ ॥ 73 // // व्याख्या ॥ पर्यादाय-गृहीत्वा द्वितीयवारमपि वैक्रियसमुद्घातेन समुद्धन्ति प्रयत्नविशेष कृत्वा उत्तर वैक्रिय भवधारणीया पेक्षयाऽन्यदित्यर्थः-ईदृशं रूपं विकुर्वति करोति तथा कृत्वा तया-उत्कृष्टया त्वरया चपलया चण्डया-अपरगतिजयनशीलया उद्भूतया प्रचन्डपवनोद्धृतधूमादेरिव शीघ्रया-क्वचिच्छेकया-इत्यपि पाठः-देवयोग्यया-ईदृश्या देवगत्या-अतिगच्छन्-अधस्तादुत्तरन् तिर्थक्-असंखेयानां द्विप समुद्राणां मध्यं मध्येन मध्य भागेन यत्रैव जम्बूद्वीपे भरतक्षेत्रे यत्रैव ब्राह्मणकुण्डनगरे यत्रैव-ऋषभदत्तस्य ब्राह्मणस्य गृहं यत्रैव देवानंदा ब्राह्मणी अस्ति तत्रैव उपागच्छति उपागत्य चआलोके दर्शन मात्रे श्रमणस्य भगवतो महावीरस्य प्रणामकरोति प्रणामकृत्वा च देवानंदाया ब्राह्मण्याः सपरिवाराया अवस्वापिनी निद्रां ददाति तां दत्वाऽशुचीन् पुद्गलानपहरति तथा कृत्वा च शुभान्-पवित्रान् पुद्गलान् प्रक्षिपति-प्रक्षिप्य च-अनुजानात्वाज्ञां ददातु मह्यं भगवानितिकृत्वेत्युक्त्वा श्रमण भगवन्तं महावीरं व्यावाधारहितमव्याबाधेन दिव्येन प्रभावेण करतल सम्पुटे गृहाति गृहीत्वा च यत्रैव क्षत्रियकुण्डग्रामनगरं यत्रैव सिद्धार्थक्षत्रियस्य गृहं यत्रैव त्रिशला क्षत्रियाणी विद्यते तत्रैवोपागच्छति-त्रिशलायाः क्षत्रियाण्याः सपरिवार सहिताया अवस्वापिनी निद्रां ददाति दत्वा चाशुभान् पुद्गलान पहरति-अपहृत्य च शुभान् पुद्गलान् प्रतिक्षिपति-प्रक्षिप्य च श्रमणं भगवन्तं महावीरं व्याबाधारहितमव्याबाधेन दिव्येन प्रभावेण त्रिशलायाः क्षत्रियाण्याः कुक्षौ गर्भतया मुञ्चति-योऽपि तस्या स्त्रिशलायाः क्षत्रियाण्या गर्भः पुत्रीरूपस्तमपि गर्भ जालन्धरगोत्रदेवानन्दा ब्राह्मण्याः कुक्षौं गर्भतया मुञ्चति मुक्त्वा च यस्या एव दिशः प्रादुर्भूतः-आगतस्तस्यामेव दिशि pshcaadgtH॥28॥ मूलपाठः-ताए उक्किद्वाए तुरियाए चवलाए चंडाए जयणाए उद्धुयाए सिग्धाए दिव्वाए देवगइए तिरिअमसंखि ॥ 73 ॥ Page #104 -------------------------------------------------------------------------- ________________ गर्भपरावर्तः ॥ 74 / श्री कल्पमु- ज्जाणं दीवसमुदाणं मझ मज्झेणं जोयणसयसाहस्सिएहिं विग्गहेहि उप्पयमाणे 2 जेणामेव सोहम्मे कप्पे सोहम्म- क्तावल्यां IN वडिसए विमाणे सकंसि सीहासणंसि सके देविंदे देवराया तेणामेव उवागच्छइ । उवागच्छित्ता सक्स्स देविंदस्स देवरन्नो तमाणत्ति खिप्पामेव पच्चप्पिणइ ॥ 29 ॥ ॥ व्याख्या ॥ हरिणैगमेषी देवः कया गत्या सौधर्मेन्द्रसमीपे गत इत्यत आह तया-उत्कृष्टया मनोहरया तथा त्वरितया चपलया चण्डया (अतितीव्रया) सकलगति जयनशीलया उन्धुतया शीघ्रया देवयोग्यया-ईदृश्या देवगत्या तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यं मध्येन मध्यभागेन भूत्वा योजनलक्षणप्रमाणाभिः वींखाभिर्विग्रहैः पादन्यासांतरै वर्वी खाभिर्गतिभिरिति स्फुटार्थः । ऊर्ध्वमुत्पतन् 2 सौधर्मेकल्पे सौधर्मावतंसकविमाने शक्रनामनि सिंहासने शक्रो देवेन्द्रो देवराजोऽस्ति तत्रैव स्थाने-उपागच्छति-उपागत्य च शक्रस्य देवेन्द्रस्य देवराजस्य ताम्पूर्वोक्तामाशां प्रत्यर्पयति-अर्थात् कृत्वा निवेदयति । स देव इति ॥ 29 ॥ मूलपाठः-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से वासाणं तच्चे मासे पंचमे पक्खे आसो अ बहुले तस्स णं आसो अ बहुलस्स तेरसी पक्खेणे बासीइ राईदिएहिं वीकंतेहिं तेसी इमस्स राइंदिअस्स अन्तरा वट्टमाणेहि आणुकंपएणं देवेणं हरिणेगमेषिणा सक्कवयणसंदिट्टणं-माहणकुंडग्गामाओ नयराओ उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालंधरसगुत्ताए कृच्छिई खत्तियकुंडग्गामे नयरे नायाणं खत्तिआणं सिद्धत्थस्स खत्तियस्स कासव गुत्तस्स भारियाए तिशलाए खत्तियाणीए वासिद्धसगुत्ताए पुब्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं अव्वाबाहं अव्वाबाहेणं कुञ्छिसि गब्भत्ताए साहरिए ॥ 30 ॥ ॥ 74 // Page #105 -------------------------------------------------------------------------- ________________ श्री कल्पमु. गर्भपरावर्तः क्तावल्यां ॥ 79 ॥ CHEHE easeDETA // व्याख्या ॥ तस्मिन्काले तस्मिन्समये श्रमणो भगवान् महावीरो योऽसौं वर्षाणां वर्षाकालसम्बन्धि तृतीयो यो मासः पञ्चमः पक्षः कोऽसौ-आह-आश्विन मासस्य कृष्णपक्ष:-आश्विनकृष्णपक्षस्य त्रयोदशी पक्षः पश्चाधरात्रिरिति तस्यां यशोत्यहोरात्रेषु-अतिक्रान्तेषु व्यशीतितमस्याहोरात्रस्य अन्तरकाले रात्रिलक्षणे काले वर्तमाने हितेन स्वस्येन्द्रस्य च हितकारिणा तथाऽनुकम्पकेन भगवतो भक्तेन हरिणैगमेषिणा देवेन शक्रवचनसन्दिष्टेन प्रोषितेनेति ब्राह्मण कुण्डग्रामान्नगरात्-कोडालसगोत्रीय ऋषभदत्त ब्राह्मणस्य जालन्धरगोत्रीय भार्या देवानन्दा ब्राह्यण्याः कुक्षितः क्षत्रियकुण्डग्रामे नगरे ज्ञातजातीयक्षत्रियाणां मध्ये काश्यपगोत्रोत्पन्न सिद्धार्थ क्षत्रियस्य वासिष्ट गोत्रोत्पन्न भार्या त्रिशलाक्षत्रियाण्या मध्यरात्रकालसमये उत्तराफाल्गुनी नक्षत्रे चन्द्रेण सम्बन्ध मुपागते पीडा रहित यथा स्यात्तथाऽव्याबाधेन दिव्यप्रभावेण कुक्षि विषये गर्भतया संहृतो मुक्तः ॥ 30 ॥ ॥ उत्प्रेक्षते कविरत्र ॥ शार्दल:-सिद्धार्थावनिराजवंशसुगृहमावेशकाले वरे मौहूर्तन्त्विव यापयंश्च भगवान् रात्रिन्दिवानि क्षणम् ॥ प्रोवास द्वयमास विंशतिदिनान भूदेवरम्यालये सोऽयम्वीर जिनोऽस्तुविश्वमहितो वो भूयसे श्रेयसे ॥ 1 ॥ मूलपाठः-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे तिन्नाणोवगए आविहोत्था साहरिज्जिसामि त्ति जाणइ, साहरिज्जमाणे नो जाणइ साहरिए मित्ति जाणइ ॥ ॥ व्याख्या ॥ तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरस्त्रिभिनिरुपगतः सहितोऽभवत् तथा संहरिष्यमाणो मामितः संहरिष्यति-इति जानाति संहियमाणः संहरणसमये न जानाति संहृतोऽस्मि-इति च जानाति कथं युक्तमित्याह दृष्टान्तेन RH ॥ 7 Page #106 -------------------------------------------------------------------------- ________________ श्री कल्पमु गर्भपरावर्तः क्तावल्या काले यस्मिन्महारम्ये हरिणादिगमेषिकः ॥ देवो देवं महावीरं देवानन्दा सुकुक्षितः ॥ 1 ॥ आदाय त्रिशला कुक्षौ भगवन्तं मुमोच शम् ॥ ज्ञानत्रयप्रभादीप्तस्तदाऽऽसीद्भगवान् स्वयम् ॥ 2 ॥ तदा ज्ञानेन मां देवः संहरिष्यति मन्थरम ॥ देवानन्दासुकुक्षेश्च जानाति हरणे न च ॥ 3 ॥ मंहतोऽस्मि च देवेन जानातीति प्रभुर्नहि ॥ जानन्नपि महाश्चर्य तदेवात्र विवर्ण्यते ॥ 4 ॥ संहृतिसमयस्यापि त्वसख्यकाल हेतुत्ः॥ कथं नो संहति आता ज्ञायतामत्र कारणम् ॥ 5 ॥ संहृतेः कौशलश्चात्र तस्य देवस्य बोधयन् ॥ ज्ञातमपि तथाऽज्ञातं नकारेण न्यवेदयत् ॥ 6 ॥ कण्टकोद्धति दृष्टान्तो बुध्यतामत्र धीधनैः ॥ प्रायो वाक्याथ दाढर्याय दृष्टान्तो हि प्रशस्यते ॥ 7 ॥ तथा कश्चिच्च कं नम्रं कण्टकोद्धतिकारिणम् ॥ एवम्ब्रवीति भो भद्र ? दक्षोऽसि कण्टकोद्धतौ ॥ 8 ॥ मत्पादात्वयका सद्यो निष्कासितोऽपि knnttkH॥ मयका न च विज्ञातं कौशलन्तव चोत्तमम् ॥ 9 ॥ ह्रियमाणो न जानाति वचनादिति भावुकाः ॥ आचारङ्गस्य सूत्रस्य विरोधो नात्र कश्चन ॥ 10 ॥ मूलपाठः-जं रयणि च णं समये भगवं महावीरे देवाणंदाए माहणीए । जालन्धर सगुत्ताए कुच्छिओ तिसलाए खत्तियाणीए वासि? सगुत्ताए कुच्छिसि गम्भत्ताए साहरिए तं रयणि चणं सा देवाणंदा माहणी सयणिज्जसि सुत्तजागरा ओहीरमाणी-ओहीरमाणी इमेयारूवे उराले कल्लाणे सिवे धन्ने मंगल्ले ॥ सस्सिरीए चउद्दस महा सुमिणे तिसलाए खत्तियाणीए हडेत्ति पासित्ता ण पडिबुद्धा तं जहा गयवसह गाहा ॥ 31 ॥ जा॥76 ॥ Page #107 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां चतुर्दशस्वप्नाधिकार ॥ 77 ॥ ॥ व्याख्या ॥ यस्यां रात्रौं श्रमण भगवान् महावीरो देवानन्दा ब्राह्मण्या जालन्धर सगोत्रायाः कुक्षित स्त्रिशला क्षत्रियाण्या वासिष्ठगोत्रायाः कुक्षौ गर्भतया मुक्तः तस्यामेव रात्री सा देवानन्दा ब्राह्मणी शय्यायां सुप्त जागराअल्पनिन्द्राङ्कर्वती-इमान्-पतद्रूपान्-उदारान् कल्याणान् शिवान् धन्यान् मङ्गलमयान इमान् चतुर्दश महास्वमानू त्रिशलया क्षत्रियाण्याहृता-इति दृष्ट्वा जागरिता-तद्यथा-गयवसह-इति गाथाऽत्र वाच्या ॥ 31 ॥ मूलपाठः-जं रयणि च णं समणे भगवं महावीरे देवाणंदाए माहणीए जालन्धर सगुत्ताए कुच्छिई तिसलाए खत्तियाणोए वासिष्ट सगुत्ताए कुञ्छिसि गम्भत्ताए साहरिए तं रयगि चणं सा तिशला खत्तियाणी तसि तारिसगंसि वासघरंसि अभितरओसचित्तकम्मे बाहिरओ दुमिअघट्टमहे विचित्त उल्लोअ चिल्लिअतले मणिरयणपणासि अंधयारे बहुसम सुविभत्त भूमि भागे पंचवन्नसरससुरहिमुक्क पुप्फपुंजोवयार कलिए कालागुरुपवर कुंदुरुक्क तुरुक्कडझंतधूवमघमघंतगं धुध्धुभिरामे-सुगंधवर गंधिए गंधवट्टिभूए तंसि तारिसगंसि सयणिज्जंसि सालिंगणवट्टिए उभी बिब्बोअणे सा उभओ उन्नए मज्झे नयगंभीरे गंगा पुलिणवालुआ उद्दालसालिसए ओअविअ खोमिअ दुगुल्लपट्ट पडिच्छन्ने सुविरै अरयत्ताणेरत्तं सुअसंवुडे सुरम्मे आइणगरू बूर नवगी तूल तुल्लफासे सुगंधवर कुसुम चुन्न सवणोवयार कलिए पुन्वरत्तावरत्तकाल समयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी इमेयारूवे उराले जाव चउद्दश महामुमिणे पासित्ताणं पडिबुद्धा तंजहा-गय 1 वसह 2 सीह 3 अभिसेअ 4 दाम 5 ससि 6 दिणयर 7 जयं 8 कुम्भम् 9 पउमसर 10 सागर 11 विमाण 12 भवण रयणुच्चय 13 सिहिं च ॥ 32 ॥ Page #108 -------------------------------------------------------------------------- ________________ श्री कल्पमु. क्तावल्यां चतुर्दशस्व॥प्नाधिकारः ॥ 78 ॥ PASETOOTHPATRO // व्याख्या ॥ यस्यां रात्रौ श्रमणो भगवान महावीरो जालन्धर गोत्रोत्पन्न देवानन्दा ब्राह्मणी कुक्षितो वाशिष्ट गोत्रोत्पन्न त्रिशला क्षत्रियाणी कुक्षौ गर्भतया मुक्तः तस्यां रात्रौ सा त्रिशला क्षत्रियाणी तस्मिन् तादृशे अपूर्वे वासगृहे शयन मन्दिरे चतुर्दश महास्वप्नान् ददर्श कथम्भूते वासगृहे ददर्श-इत्याह मध्ये चित्रकर्म रमणीये पुनर्बाह्य भागे सुधादिना धवलिते कोमल पाषाणदिना धृष्टे-अतएव सुकोमले पुनर्विविध चित्ररचितोद्धर्वाधोभागे पुनर्मणिरत्न प्रणाशितान्धकारे पुनरविषमसुविभत्त भूमिभागे अर्थात्पञ्चवर्ण मणिनिबद्ध विविधस्वस्तिकादिरचनामनोहरे पुनः पञ्चवर्ण सरसमुक्त पुष्प पुजोपचार कलिते पुनः कृष्णागरु प्रवरगन्ध द्रव्य तुरुष्क सुगन्ध द्रवदह्यमान धूप मधमधायमानोद्भूतगन्धाभिरामे पुनः सुगन्धवरगन्धचूर्ण सुगन्धायमाने पुनर्गन्धवति सदृशाति गन्धे-एतद्गुणविशिष्टे वासभवने तस्मिन् तादृशे सर्वथा वक्तुमशक्ये माहभाग्यवतां योग्ये शयनीये पर्यके किम्विशिटे सालिङ्गनवर्तिके ? अर्थात्-शरीरप्रमाणनिर्मित मनोहर गण्डोपधान सहिते पुनः शिरोऽन्तपादान्तोच्छीर्षके पुनर्मध्यनतगम्भीरे पुनरुद्दालेनपादविन्यासे सत्यधोगमनेन गङ्गातट वालुका सदृशे-अर्थात्-अति कोमलत्वात्पाद विन्यासे सति-अधोवजन शीले । पुनः परिकर्मित क्षौमदुकूलपटाच्छादिते पुनः सुविरचितरजस्त्राणे पुनः रक्तांशुकाच्छादिते-(अर्थाद्रक्तवस्त्रनिर्मित मच्छरदानी ) मशकगृहाच्छादितेपुन रतिरमणीये-पुनः-आज' निकरूत' बूर नवनीत' तूलार्क सदृशे पुनः सुगन्धवरकुसुमचूर्णशयनोपचारकलिते पुष्पचूर्णमनोहरे-इति-मध्यरात्रकालप्रस्तावे सुप्तजागरा अलेनिद्राङ्कुर्वती-एतान् प्रशस्तान् उदारान् चतुर्दशमहास्वप्नान् प्रतिबुद्धा दृष्टा च जागरिता ॥ तद्यथा-गज 1, वृषभ 2 सिंह 3 लक्ष्मी 4 पुष्पमाला 5 चन्द्र 6 सूर्य 7 ध्वजा 8 कलश 9 पम सरोवर 10 समुद्र 11 देवविमान-अथवा भवन 12 रत्नराशि 13 निर्धूमाग्नि 14 ॥ 32 ॥ मूलपाठः-तए णं सा तिसला खत्तियाणी तप्पढमयाए चौदंतं ऊसिय गलियविपुल जलहर-हारनिकर-खीरचर्म 1, कासकम् 2, बूर वनस्पतिविशेष 3,-एतत्सदृशकोमले 4, ॥ 78 ॥ Page #109 -------------------------------------------------------------------------- ________________ श्री कल्पमु- कावल्या चतुर्दशस्वप्नाधिकारः ॥ 79 ॥ सागर ससंककिरण दगरय रयय महासेल पंडुरतरं समागयमहयर सुगंधदाण वासिअकवोलमूलं देवराय कुंजरवरप्पमाणं पिच्छइ सजलवणविपुल जलहर गज्जिय गंभीर चारुयोसं इमं सुमं सव्व लक्खग कयंवि वरोरुं ॥ 1 ॥ 33 ॥ ॥ व्याख्या ॥ ततः सा त्रिशलाः क्षत्रियाणी तत् प्रथमतया-इभं स्वप्ने पश्यति इति स्म्ब्न्ध्ः-atraaympraamrshH| ऋपभदेवजननी प्रथम स्वप्ने वृषभमपश्यत्-तथा श्री महावीरप्रभु जननी प्रथम स्वप्ने सिहमद्राक्षीत-किश्चाधिक जिनेश्वर जननीभिः प्रथमस्वप्ने गजो दृष्टः इत्येतत्पाठानुक्रमापेक्षया बहुपाठ रक्षणार्थमत्रापि श्री महावीरस्वामि माता हस्ती दष्ट:इतिपाठ एव योग्य्ः। किम्विशिष्टमिभमित्याह-चतुर्दन्तं पुनरुच्छ्रितगलितविपुलजलधरहारनिकरक्षीरसागरशशांक किरणजलकणरजतमहाशैलपाण्डुरम्-पतैर्विशेषणैः श्वेतवर्णमिति-पुनर्गन्धलोमेन समागत मधुकर शोभितम् हस्ती पुनःविशिष्ट गन्धाधिवासितम् पुनर्मदवारिसुरभीकृतकपोल मूलम् पुनः शास्त्रोक्तप्रमाणेन देवराज कुअरवर प्रमाणम्-एवम्भूतं प्रेक्षते-पश्यतीत्यर्थः पुनः किम्विशिष्टम् सजलघन विपुलजलधरगर्जितगम्भीरचारुघोषम् ॥ इमं गजमू शुभं प्रशस्यम् सर्वोत्तम लक्षणकदम्बजातम् पुर्नवरोरुम्-एवम्विधं हस्तिवरं त्रिशला प्रथम स्वप्ने ॥ पश्यतीति भावः ॥ 33 ॥ मूलपाठः-तओ पुणो धवलकमलपत्तपयराइरेगरूवप्पभं, पहासमुदओवहारेहिं सबओ चेव दीवयंतं, ऐसिरिभर पिल्लणाविसप्पंत कंत सोहंत चारु ककुहं तणुसुइ सुकुमाल लोमनिद्धच्छविं थिरसुबद्धमंसलोवचित्र लट्ठ सुविमत्तसुन्दरंग पिच्छइ घण-वट्ट लटू उकिट तुप्पग्ग तिक्खसिंगं दंत सिवं समाण सोहंत सुद्धदंतं वसहं अमिअगुणमंगल मुहं ॥ 2 ॥ 34 ॥ ॥ व्याख्या ॥ ततो गजदर्शनान्तरं सा त्रिशला द्वितीय स्वप्ने वृषभं पश्यति-किम्विशिष्टं वृषभमित्याह. धवल Page #110 -------------------------------------------------------------------------- ________________ श्री कल्पमुः कावल्यां 0018 चतुर्दशस्वनाधिकारः ॥ 80 ॥ कमलपत्र प्रकारातिरेकरुपप्रभम् पुनः प्रभामसमूहोपहारैः सर्वतः दशाऽपि दिशो निश्चयेन दीपयन्तम्-पुनरति श्रीभरप्रेरणाविसर्पकांतशोभमान मनोहर ककुदम् ( स्कन्धमिति ) पुनः तनुशुद्ध सुकुमाललोमस्निग्धछविम्-अर्थात् सूक्ष्म निर्मलकोमलमसृणरोमकान्तिम् पुनः स्थिर सुबद्धमांसलोपचितलष्टसुविभक्तसुन्दराङ्गम् ॥ वृषभं सा त्रिशला प्रेक्षते-पुनः कीदृशम् धनवर्तुललष्टोत्कृष्टम्रक्षिताग्रतीक्ष्णशृङ्गम् पुनन्तिम्-अक्रूरमिति पुनः शिवम् कल्याणकारकत्वादुपद्रवहरम्पुनः समान शोभमान शुद्धदन्तम् निर्दोष सुन्दरप्रमाणदन्तोपेमिति पुनरमितगुणमङ्गलमुखम्-प्रभूतगुण विशिष्ट मङ्गलप्राप्तिकारणमिति ॥ 2 ॥ 34 ॥ मूलपाठः-तओ पुणो हारनिकर खीरसागर ससंक किरणदगरयरयय-महासेलपंडरतरं (ग्रन्थ) 2003 रमणिज्जं पिच्छणिज्ज, थिरलठ्ठपौछ पीवरसुसिलिट्ठ विसिट्ठतिक्खदाढा विडंबियमुहं, परिकम्मिआ जच्चकमलकोमलपमाणसोभंत लट्ठ u8, रत्तप्पलपत्तमौअ सुकुमालतालुनिल्लालि अग्गजीहं मूसागयपवरकणगताविअआवत्तायंत वट्टतडिविमलसरिसनयणं विलासपीवरवरोरु, पडि पुन्नविमलखंध, मिउविस यमुहुमलक्खणपसस्थ विच्छिन्नकेसराडोवसोहिअं, ऊसिअ सुनिम्मि सुजाय अप्फोडिअलं गूलं, सोम, सोमाकारं, लीलायतं नहयलाओ ओवयमाणं, नियगवयणमैवयंत पिच्छइ सा गाढतिखम्गमहं, सीहं वयणसिरीपल्लवपत्तचारु जी ॥ 3 ॥ 35 ॥ व्याख्या ॥ ततो द्वितीय वृषभ स्वप्नानन्तरं तृतीये स्वप्ने सा त्रिशला गगनावतरन्तं स्वानेन प्रविशन्तं सिंह पश्यति-कीदृशमित्याह हारनिकरक्षीरसागरशशाङ्ककिरणजलकणमहारजतशैलपाण्डुरतरम्-पतत्तुल्यशुक्लाकारमिति पुनः रमणीयत्वेन प्रेक्षणीयं दर्शनीयम् पुनः स्थिर लष्ट प्रकोष्टम् दृढ हस्तावयवयुक्तमिति पुनवृत्तपीवरसुश्लिष्ट विशिष्ट तीक्ष्ण ॥ 80 ॥ Page #111 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां चतुर्दशस्वनाधिकारः दंष्ट्राविडम्बित मुखम् अत्र विडम्बित शन्देनालङ्कृतमिति पुनः परिकर्मित', जात्यकमलकोमलप्रमाणशोभमान लष्ठौष्ठम् -पुनारक्तोत्पलपत्रमृदुसुकुमालतालुनि लितान जिहम्-अर्थात् रक्तकमलतुल्यतालुशोभमानरसनम्-मूषागतप्रवरकनकतापितावर्तायमानवृत्ततडिद्विमलसदृशनयनम् मृतिका भाजन गालिततप्तसुवर्णवत्-तथा तडित्-इव नयने यस्य तामिति पुनर्विशालपीवरवरोरुम् पुनः प्रतिपूर्णविमलस्कन्धम् पुनम दुविशदसूक्ष्मप्रशस्तलक्षणविस्तीर्णकेसराटोपशोभितम् ( कोमलयवल केसरालंकृतमिति) पुनरुतिसुनिर्मितसुजातास्फोटितलाङ्ग्लम् उन्नतमण्डलीकृतशोभायमान पुच्छमिति पुनः सौम्यं क्रूरतामुक्तमतएव सौम्याकारं पुनर्लीलायन्तं पुनर्नभस्तलादवपतन्तम् पुनर्निजवदनप्रविशन्तं सिंह सा त्रिशला प्रेक्षते पुनर्गाढतीक्ष्णाग्रनखम्-पुनर्वदन श्री पल्लववत्प्रसारितचारुजिह्वम्-मुखशोभार्थ प्रसारितजिह्वमिति तृतीय स्वप्ने सा सिंहं पश्यति ॥ 3 ॥ 35 ॥ मूलपाठः-तओ पुणो पुन्नचंदवयणा, उच्चाग्य्त्तान्न्ल्त्त्त्थ्स्ण्त्थि। पसत्थरूवं, सुपैहि अकणगमयकुम्मसरिसोवमाण चलणं अच्चुन्नय पीणरइअमंसल उन्नयतणुतंब निधनहं, कमलपलास सुकुमालकरचरणकोमलवरंगुलिं, कुरुविंदा वत्त वट्टाणुपुव्वजंघ, निगूढ जागुं गयवरकर सरिसपीवरोरुं, चामीकर रइअ मेहलाजुत्तकंतविच्छिन्नसोणिचक, जच्च जण भमरजलयपयर उज्जुअसमसं हिअतणु अ आइज्जलडह सुकुमाल मौअ रमणिज्जरोमराई, नाभीमंडल सुन्दर विसाल पसत्थ जघणं, करयल माइअ पसत्थ तिवलिय मझं, नाणामणिरयणाकणगविमल महातवणिज्जाभरणभूसणविराइअमं गुवं गिहार विरायंत कुदमाल परिणदजलजलितं थणजुअलविमलकलसं, आइअपत्ति अविभूसिएणं सुभगजालुज्जलेणं, मुत्ताकलावएण, उरत्थदीणारमालविरइएणं, कंठमणि सुत्तएणय कुंडलजुअलुल्लसंत अंसोवसत्त सोभंतसप्पभेणं, 1 कृतसंस्कारः 2 प्रधानम् Page #112 -------------------------------------------------------------------------- ________________ SC श्री कल्पमु. क्तावल्यां ॥ 82 ॥ चतुर्दशस्वनाधिकारः सोभागुणसमुदएणं, आणणकुण्डुबिएणं, कमलामलविलासरमणिज्जलोअणं, कमलपज्जलंतकरगहिअमुक्कतोय, लीला- वायकय पक्खएणं सुविसद कसिणघणसण्हलंबंत केसहत्थं, पउमद्दह कमलवासिणि, सिरि, भगवई पिच्छइ, हिमपंत सेलसिहरे, दिसागई दोरुपीवरकराभिसिश्चमाणि ॥ 4 ॥ 36 ॥ ॥ व्याख्या॥ ततः पुनः सिंहदर्शनानन्तरं पूर्णचन्द्रवदना त्रिशला देवी भगवतीं श्रियं श्रीदेवतां पश्यति किम्बिशिष्टाम् उच्चपर्वतजातप्रधानकमलसंस्थिताम् अतः परं श्रीदेवी शरीर वर्णनम् ॥ पुनः प्रशस्तरूपाम् पुनः सुप्रतिष्ठितकनकमयकच्छपसदृशचरणाम् पुनरत्युन्नतपीनरञ्जितमांसलोपचिततनुताम्रस्निग्धनखाम् पुनः कमलपलाशपत्रसुकुमालकरचरणाम् पुनः कोमलवरांगुलिम् पुनः कुरुविन्दावर्त वृत्तानुपूर्वजङ्घामाभरणभूषित स्थूल सुक्ष्मजङ्घाम्-पुनर्निगूढ जानुम्-पुनर्गजवरकर सदृशपीवरोरुम् । पुनश्चामीकर रचितमेखला युक्तकांतविस्तृतश्रोणिचक्राम्-सुवर्णमेखलाभूषितकटितटामिति पुनर्जात्यञ्जनभ्रमरजलदप्रकरऋजुकसमसंहिततनुकादेयसुभगलटमसुकुमालमृदुकरमणीयरोमराजिम्-पुनर्नाभिमण्डलसुन्दरविशालविस्तीर्णजघनाम् पुनः करतलमेयप्रशस्तत्रिवलि मध्याम्-मुष्टिग्राह्यत्रिवलिसहितमध्यभागाम्-पुनर्नानमाणिकनकरत्नविमलमहातपनीयाभरणभूषणविराजिताङ्गोपाङ्गाम् पुनहारविराजित कुन्द पुष्पमालापरिणद्धजाज्वल्यमानस्तनयुगलविमलकलशाम् मौक्तिकमालाकुन्दपुष्पादिमालायुक्तप्रकाशमानस्तनौ-एव कलशो यस्या तामिति पुनर्मुक्ताकलापेन शोभिताम् कथम्भूतेन मुक्ताकलापेन-आयुक्तपत्रिकाविभूषितेन यथास्थानस्थपनादलतेन पुनः कीदृशेन शुभगजालोज्ज्वलेन पुनरुरस्थदीनारमालाविराजितकण्ठमणिसूत्रेण शोभिताम् पुनरीदृशकान्तिगुणप्राग्भरेण शोभिताम् कथम्भूतेन-अंसोपसक्तकुण्डलयुगलोल्लसच्छोभाप्रमेणेति शोभागुणसमुदायेन कीदृशेन-आननकौटुम्बिकेन-अर्थाद्यथा भृत्यादिभिर्भूपः-राजते तथाऽस्याः श्री देव्या वदनमपि शोभागुण समुदा OMA ॥ 82 ॥ Page #113 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्यां चतुर्दशस्वनाधिकार येन राजतेतमामिति पुनः कीदृशीं कमलामलविशालरमणीयलोचनाम् पुनः प्रज्वलत्करगृहीतकमलमुक्ततोयाम् (देदीप्यमानहस्तद्वयस्थितकमलनिर्गतजलाम्) पुनर्लीलावातकृन्तपक्षेण-शोभितामिति अर्थात् दिव्यशरीरेषु प्रस्वेदाभावात् केवलं लीलया-पवनसञ्चालनाय इतस्ततः सञ्चालितो यस्तालवृन्तो व्यजनम् (पंखेति) तेन शोभिताम् पुनः सुविशद कृष्णधन सूक्ष्मलम्बमानकेशहस्ताम्-( अर्थात् स्वच्छश्यामलम्बायमानधम्मिलहस्तामिति) पुनः पूर्वोक्तस्वरुपोपलक्षितपाद्रहकमल वासिनीम्-इत्थं श्री देवी प्रेक्षते पुनर्हिमवन्तशैलशिखरे दिग्गजेन्द्रोरुपीवरकराभिषिच्यमानाम् ॥ 36 ॥ ॥ 83 // इति श्रीतपागच्छनभोनभोमणि शासनसम्राट् जङ्गमयुगप्रधान कनकाचलतीर्थषोडशीयोद्धारक क्रियोद्धारक सकल भट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठसकलसम्वेगिशिरोमणि पंन्यासदयाविमलगणि शिष्यरत्न पण्डित शिरोमणि पंन्यास सौभाग्य विमलगणिवर पादारविन्द चञ्चरीकायमाण विनेय सकलसिद्धांत वाचस्पति अनेकसंस्कृतग्रन्थप्रणेता पंन्यासमुक्तिविमलगणिवर विरचित कल्पमुक्तावलिव्याख्यायां द्वितीय व्याख्यानं सम्पूर्णम् ॥ Page #114 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्या चतुर्दशस्वनाधिकार ॥ अथ तृतीयं व्याख्यानम् ॥ मूलपाठः-तओ पुणो सरसकुसुम मंदारदाम रमणिज्ज भूअं चंपगासोग पुन्नागनागपिअंगु सिरिस मुग्गर मल्लिआ जाइ जूहिअ अंकोल कोज्ज कोरिंट पत्तदमणय नवमालिअ बौलतिलय वासंतिम पउम्मुप्पल पाडलकुंदाइ मुत्त सहकारसुरभिगंधि अणुवम मणोहरेण गंधेण दस दिसाओ विवासयंत-सव्वो उ असुरभिकुसुममल्लधवल विलसंतकंत बहुवन्न भत्तिचित्तं छप्पय महुअरिभमरगणगुमगुमायंत निलित गुंजंत देस भागं दामं पिच्छइ नभंगणतलाओ उवयंतं । / 5 ॥ 37 ॥ // व्याख्या ॥ ततः पुनः अम्बरतलादवतरत्-दाम ( पुष्पमालाम् ) सा त्रिशलादेवी पञ्चमे स्वप्ने पश्यति किम्बिशिष्टं पुष्प दाम इत्याह सरसकुसुममन्दारदामरमणीय भूतम्-अति सुन्दरमिति पुनश्चम्पकाशोकपुन्नागनागप्रियङ्गशिरीष मुद्गरमल्लिकाजाति यूथिकाऽङ्कोलकोजकोरण्ट दमनकपत्रनवमालिका बकुलतिलक वासन्तिका पद्मोत्पलपाटल कुन्दाति मुक्त सहकार कुसुम सुराभिगन्धम् ॥ एतज्जातीयवृक्षलताकुसुमसुगन्धितमिति । पुनरनुपममनोहरगन्धेनदशदिशो वासयत् सुरभिकुर्वत् पुनः सर्वर्तुसुराभिकुसुममाल्यधवलविलसत्कान्तबहुवर्णरचनाचित्रम् अर्थात् प्रभूतश्वेतपुष्पै स्तथा न्यूनान्यवीय पुष्पै रचितत्वान्महाश्चार्यकरमिति पुनः षट्पदमधुकरीभ्रमर गणगुमगुमायमानिनतान्त गुञ्जद्देशभागम् Page #115 -------------------------------------------------------------------------- ________________ चतुर्दशस्व. नाधिकारः श्री कल्पमुळा लद्ल् अत्यन्त सुगन्धाकर्षित भ्रमरगणासेवितमिति-एवम्भूतम् नमस्तलात्-अवतरद्दाम प्रेक्षते त्रिशला पञ्चम स्वप्ने इति ॥ 37 ॥ क्तावल्यां मूलपाठः-ससिं च गोखीर फेणदगरय रययकलसपण्डुरं सुभं हिअयनयणकंतं पडिपुन्नं तिमिरनिकरधनगुहिर वितिमिरकरम् पमाणपकखंतरायलेहं कुमुअवणविबोहगं निसासोहगं सुपरिमठदप्पणतलोवमं हंसपडुवन्नं जोइसमुहमंडगं तमरिपुं मयण सरापूरग समुद्ददगं पूरगं दुम्मणं जणं दै अवज्जिअं पाएहिं सोसयंतं पुणो सोमचारुरूवं पिच्छइ सा गगणमंडलविलाससोमचंकम्ममाणतिलयं रोहिणी मणहि अयवल्लहं देवी पुन्नचंदं समुल्लसतं ॥ 38 ॥ ॥ व्याख्या ॥ ततः पुनः सा त्रिशला देवी पष्टे स्वप्ने शशिनं पश्यतिं कीदृशमित्याह गोक्षीरफेनजलकण रजतकलशपांडुरम् पुनः शुभं पुनर्ह दयनयनकान्तं लोकानामिति ज्ञेयम् ॥ पुनःप्रतिपूर्ण पूर्णचन्द्रमिति पुनस्तिमिरनिकर घनगरवितिमिरकरम् वनकन्दराष्वप्यन्धकारनाशकरमिति ॥ अथ तिमिरमुद्दिश्य कश्चिदुपेक्षते ॥ अस्तगतो दिनमणियदि रेऽन्धकार ॥ किं धावसीह विरमाति shaashetoH॥ त्वहर्ष खण्डन पटुङ्गगने विशाले ॥ नोत्प्रेक्षते निखिलविश्वविकाशिचन्द्रम् ॥ 1 ॥ पुनः प्रमाणपक्षान्तरालराजल्लेखम्-अर्थाद्वर्षमासादिहेतुभूतशुक्लकृष्णपक्षराजत्किरणम् । पुनः कुमुदवनविबोधकम पुनर्निशाशोभकम् राज्यलङ्कारभूतम् पुनः 'सुपरिमृष्टदर्पणतलोपमम् पुनहसपटुवर्णम् हंसवदुज्जवलमिति पुन ज्योतिर्मुखमण्डनम् तारा गणादि प्रधानमिति पुनस्तमोरिपुम् पुनर्मदनसरापूरमिव तूणीरमिव ॥ यथा ॥ धनुर्धारी यथा प्राप्य तूणीरं हन्ति रौहिषान् विध्यत्येवं निशानाथ मदनोऽपि शरै जनान् ॥ 1 ॥ 1 निर्मलम् 2 मृगान् 3 चन्द्रम्प्राप्येति Page #116 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या पुनबियोगिजन चतुर्दशस्वनाधिकारः सुन्दर गमन समुल्लसन्त पुनः समुद्रोदकपूरकम् जलधिवेलावर्धकमिति पुनः-दुर्मनस्कं-व्यग्रं दयिताविरहिणं जनं पादैः किरणैः शोषयन्तं अर्थात् वियोगिजनदुःखदम् पुनः कीदृशं चन्द्र सौंग्यचारुरूपम्-पुनर्गगनमण्डलविशालसौम्यचङ्गम्यमाणतिलकम् अर्थाद्विशालगगनमण्डले सुन्दर गमनहेतुत्वात्तस्य तिलकभूतमिवेति-पुनारोहिणी हितदमनोवल्लभम्-स्वकान्तामनःप्रीतिदमिति । त्रिशलादेवी पूर्णचन्द्रम् पुनः समुल्लसन्तम्-शशिनं पश्यति ॥ 38 ॥ मूलपाठः-तो पुणो तमपडलपरिप्फुडं चेव तेअसा पज्जलंतरुवं रत्तासोगपगासकिंसुअसुअमुहगुंजद्धरागसरिसं कमलवणालंकरणं, अंकणं जोइसस्स, अंबरतलपईवं हिमपडलगलग्गहम् गहगणोरुनायगं, रत्तिविणासं, उदयत्थमणेसु, मुहुत्त सुहदसणं दुन्निरिक्खरुवं, रत्तिसुद्धतदुप्पयारप्पमद्दणं,-सीअवेगमहणं पिच्छइ मेरुगिरिसमयपरिअट्टयं विसालं सूरं रस्सीसहस्सपलिअदित्तसोहं ॥ 7 ॥ 39 ॥ ॥ व्याख्या॥ ततस्त्रिशला क्षत्रियाणी सप्तमे स्वप्ने सूर्य पश्यति कीदृशं सूर्यम्पश्यतीत्याहः-तमःपटलपरिस्फोटकम् पुनः निश्चयेन तेजसा प्रज्वलद्रुपम् ॥ तद्यथा ॥ सूर्य विम्बगताः शीता बादरा वनिकायिकाः 'कर्मोदयेन किन्वेते क्षोभयन्ति जनम्भृशम् ॥ 1 ॥ पुनारक्ताशोकपलाशकिंशुकशुकमुखगुआईरागसदृशम् एतत्तुल्यरक्तवर्णविशिष्टमिति पुनः कमलवनालंकरणम् कमलवनविकाशशीलमिति पुनज्योतिश्चक्रस्य-अङ्कनं मेषादिशशिषुसङ्क्रमणत्वाल्लक्षणशापकमिति पुनः-अम्बरतलप्रदीप मिति पुनर्हिमपटलगलग्रहम्-अर्थात्-हिमराशिं गले गृहीत्वा नाशकमिति पुनर्ग्रहगणोरुनायकं पुनारात्रि विनाशकं 1 आतपनामकदियेनेति 2 चनोटीतिभाषायाम् ॥ 86 ॥ Page #117 -------------------------------------------------------------------------- ________________ श्री कल्पमु क्तावल्यां चतुर्दशस्वनाधिकारः ॥ 87 ॥ पुनरुदयास्तसमये मुहूर्त सुखदर्शनीयम् पुनरन्यस्मिन् काले दुनिरीक्ष्यरूपं पुना रात्री-उद्धतदुष्प्रचारप्रमादकम् अर्थादन्यायिचौरादिनिवारकम् पुनः शीतवेगमथनम्-आतपेनेति सूर्य प्रेक्षते इति क्रियापदयोजना-पुनर्भरुगिरिसततपरिवर्तकम् (तद्यथा) मेरुपर्वतमाश्रित्य भ्रमन्तश्च निरन्तरम् । / प्रदक्षिणाभियोगेन जगतः श्रेयसे नु किम् ॥ 1 ॥ पुनर्विशालम् पुना रश्मिसहस्रप्रदलितदीप्तशोभम्-स्वकिरणद्वाराप्रहतचन्द्रादिशोभमिति-अत्र सहस्रकिरणमिति लोकप्रसिद्धया कालविशेषावधिका एव तस्य किरणाः-उक्तश्च लौकिकशास्त्रेऽपि यथा चैत्रादिमासक्रमेणेत्थं रश्मयो ज्ञेया-चैत्रे द्वादश शतानि 1200 वैशाखे त्रयोदशश 1300 ज्येष्ठश्रावणभाद्रपदमासेषु प्रत्येकञ्चतुर्दशश 1400 आषाढे 1500 पञ्चदशश आश्विनमासे षोडशशतानि 1600 कार्तिक माघमासयोरेकादशश 1100 मार्गशीर्ष-फाल्गुनमासयोः प्रत्येकं पश्चाशदधिकसहस्रं प्रमाणा रश्मयः 1050 पौंषमासे सहस्र 1000 रश्मयः ॥ सुगमाय यन्त्रो विलोक्यताम् ॥ चैत्रे । वैशाखे । ज्येष्ठे । आषाढे श्रावणे । भाद्रपदे । आश्विने । कार्तिके मार्गशीपे । पौषे । माधे । फाल्गुने । 1200 1300 । 1400 | 1500 | 1400 | 1400 | 1600 | 1100 | 1050 1000/ 1100 | 1050 पतादृशं सूर्य त्रिशला सप्तम स्वप्ने पश्यति ॥ 7 ॥ 39 ॥ मलपाठः-तओ पुणो जच्चकणगलहिपाठिअं. समूहनीलरत्तपीअसुकिल सुकुमालुल्लसिअमोरपिच्छकयमुद्धयं, धयं, Page #118 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां चतुर्दशस्वनाधिकारः अहिअ सस्सिरीअं0 फालिअ संखक कुंददगरयरययकलसपंडुरेण, मत्थयत्थेण, सीहेणरायमाणेण, रायमाणं, भित्तु गगणतलमंडलं चेव ववसिएणं पिच्छइ, सिवम उअमारुअलयाहयकंपमाणं ऐपमाणं जणपिच्छणिज्जरुवं ॥ 8 ॥ 40 ॥ ॥ व्याख्या ॥ ततः सूर्यदर्शनान्तरं सा त्रिशलादेवी अष्टभे स्वप्ने-उत्तमजातीयस्वर्णदण्डे ध्वजं पश्यति ॥ कीदृशं ध्वजमित्याह जात्यकनकयष्टिप्रतिष्ठितम्-पुनः समूहनीलरक्तपीतशुक्लसुकुमालोल्लसन्मयूरपिच्छकृतमूर्धजम्-मयूरपृच्छा इव केशा यस्य तामिति-अयमों यथा मनुष्य शिरसि वेणि भवति तथा तस्य ध्वजस्य वेणिस्थाने मयूर पिच्छसमूहः स्थापितोऽस्तीति पुनरधिकसश्रीक्रम् पुनः सिंहेन राजमानम् कीदृशेन सिंहेन स्फटिकशाङ्क कुन्दजलकणरजतकलश पाण्डुरेणरे पुनमस्तकस्थितेन ध्वजशिरसि चित्रितेनेति पुन राजमानेन-पुनर्गगनतलमण्डलं भेत्तुम् व्यवसितेनेव-अत्रोत्प्रेक्षते पुनः शिवमन्दमारुतलयाहतकम्पमानम् मन्दसुगन्धपवनसंवन्धेन कम्पमानमिति-पुनरतिप्रमाणम् (महाम्तम् ) पुनर्जन प्रेक्षणीयरुपम् सा त्रिशला ध्वजम्पश्यति-8-40 ॥ मूलपाठः-तओ पुणो जच्च कंचणुज्जलंतरूवं, निम्मलजलपुन्नमुत्तमं, दिप्पमाणसोहं, कमलकलावपहिरायमाणं, पडिपुन्नयसब्वमंगलमेअसमागम, पवररयणपरायंतकमलष्टिय नयणभूसणकरं, पभासमाणं, सव्वओ चेव दीवयंतं, सोमलच्छी निभेलणं, सव्वपावपरिवज्जि, सुभं, भासुरं, सिखिरं, सव्वो उ असुरभिकुसुमआसत्तमल्लदाम, पिच्छइ सा रययपुन्नकलसं 9-61 ॥ ॥ व्याख्या ॥ ततो ध्वजदर्शनान्तरं सा त्रिशलादेवी नवमे स्वप्ने रत्नपूर्ण कलयं पूर्णकुंभं पश्यति कीदृशमित्याह 1 रत्नविशेपः 2 स्फटिकादिसदृशशुक्लेन Page #119 -------------------------------------------------------------------------- ________________ श्री कल्पमु क्तावल्यां चतुर्दशस्वनाधिकारः जात्यकञ्चनोज्ज्वलद्पम-पुनर्निर्मलजलपरिपूर्णमत एव मङ्गलहेतुत्वादुत्तमम् पुनर्दीप्यमान शोभम्, पुनः कमलकलाप परिराजमानम्-पुनः प्रतिपूर्णसर्वमङ्गलमेदसमागमम् अर्थात्सर्व मङ्गलप्राप्तिहेतवे सङ्केतस्थानमिवेति ॥ त्द्य्था॥ सङ्केतस्थानमायान्ति यथा सङ्केति नो जनाः ॥ तथा दृष्टे च कुम्भेऽस्मिन्-लभ्यतेऽखिल मङ्गलम् ॥ 1 ॥ पुनः प्रवररत्नपरिराजत्कमलस्थितम् पुन नयनभूषणकरम् पुनः प्रभासमानम् अथवा प्रभयाऽनुपममिति पुनः सर्वतो भावेन सर्वदिशो दीपयन्तम्-पुनः सौम्यलक्ष्मीगृहम् पुनः सर्वपाप परिवर्जितम्-सर्वामङ्गलरहितमिति पुनः. शुभं भासुरम् श्रीवरम् पुनः सर्वतुसुरमिकुसुमासक्तमाल्यदामम् सर्वर्तुसुगन्धितपुष्पमाला यस्य कण्ठे स्थापिता इति सा त्रिशला रजतपूर्ण कलशं पश्यति ॥ 9-41 ॥ मूलपाठः--तओ पुण रविकिरणतरुणबोहिअसहस्सपत्तसुरभितरपिंजरजलं, जलचरपहकरपरिहत्थगमच्छ परिभुज्जमाणजलसंचयं, महंतं, जलंतमिव कमलकुवलयउप्पलतामरसयुंडरीयउरुसप्पमाणसिरिसमुदएणं रमणिज्जरूवसोह, पमुइअंतभमरगगमतमहुअरिगणुकरोलिज्जमाणकमलं 250 कायंबकबलाहयचककलहंससारसगब्वियसौणगण मिहुणसेविज्जमाणसलिलं, पउमिणिपत्तोवलग्गजलबिंदुनिचयचित्तं पिच्छइ । सा हिअयनयणकंतं पउमसरं नाम सरं सररुहामिरामं ॥ ॥ 10-42 ॥ // व्याख्या ॥ ततः कलश दर्शनान्तरं सा त्रिशलादेवी दशमे स्वप्ने पद्मसरः पश्यति किम्विशिष्टमित्याह तरुणरविकिरणबोधित सहस्रपत्रसुरभितपीतरक्तजलम्-पुनर्जलवरपरिकरपरिपूर्णमत्स्यपरिभुज्यमानजलसञ्चयम्पुनर्महज्ज्वलदिव देदीप्यमानम् पुनः कमलकुवलयोत्पलतामरसपुण्डरीकोरुसर्पच्छ्रीसमुदायम् , सूर्यचन्द्र विकाशिरक्तमहाप ॥ 89 ॥ Page #120 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां चतुर्दशस्वनाधिकारः मादिकमलशोभासमुदायेन ज्वलदिव देदीप्यमानमिवोपलक्ष्यत इति-पुना रमणीयरूपशोभम् , पुनः प्रमुदितान्तभ्रमरगणमत्तमधुकरीगणोत्करालिह्यमानकमलम्-अर्थादानन्दितभ्रमरभ्रमरीभिरास्वाद्यमानकमलमिति पुनः 'कादम्ववलाहकचक्रकलहंससारसगर्वितशकुनिमिथुनासेव्यमानजलम्, पुनः पद्मिनीपत्रोपलग्नजलबिन्दुनिचय चित्रम्, अलङ्कतमिवमुक्ताफलसदृश जलबिन्दुयुक्तनीलमणिसमपद्मपत्राणि-तैश्च सरश्चित्रितमिवोपलक्ष्यते पुन रेवम्भूतं पद्मसर स्त्रिशलादेवी प्रेक्षते पुनईदयनयनकान्तम् पुनः सरोऽर्हरमणीयम्, अन्यसरोवरापेक्षया पूज्यम्-पतएव रमणीयम् पद्मसर इति नाम्ना त्रिशला प्रेक्षते ॥ 1042 ॥ मूलपाठः-तओ पुणो चंदकिरणरासिसरिससिरिवच्छसोह, चउगमणपवमाणजलसंचयं, चवलचंचलुच्चायप्पमाणकल्लोललोलंततोयं, पडुपवणाहयचलियचवलपागडतरंगरंगतभंगरवोखुव्भमाणसोभंतनिम्मलउक्कडउम्मीसह संबंध-| धावमाणोनियत्तभासुरतराभिरामं, महामगरमच्छतिमितिमिगिलनिरुद्धतिलितिलियामिद्यायकप्पूरफेणपसरं महानईतुरिय वेगसमागयभमगंगावत्तगुप्पमाणुच्चलंत पच्चोनियत्तमममाणलोलसलिलं, पिच्छइ, खीरोयसायरं, सरयरयणिकरसोमवयणा ॥ 11 ॥ 13 ॥ // व्याख्या ॥ ततः पद्म सरोवर दर्शनान्तरं सौम्यवदना सा त्रिशला राशी-एकादशे स्वप्ने क्षीरसमुद्रं प्रेक्षतेकीदृशमित्याह-चन्द्रकिरणराशिसदृशश्रीवक्षः शोभम्, अत्र वक्षः शब्देन मध्यभागो ग्राह्यः नतु हृदयं तच्च पाणिनि 1 हंसाः Page #121 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां चतुर्दशस्व. नाधिकारः ॥ 91 ॥ रुढत्वात् चन्द्रकिरणसमानोज्ज्वलमध्यभागमिति पुनश्चतुर्गमन' प्रवर्धमानजलसञ्चयम् पुनश्चपलचञ्चलोच्चात्मप्रमाण कल्लोललोलत्तीयम्-पुनः paTupavanAhatacAlitacapalaprakaTataraGgaraGgabhaGgAti'kSubhyamANazobhamAnanimalotkaTormisahasambandhAvamAnApanivartamAnabhAsuratarAbhirAmam, (अमन्दपवनाहतोच्छलिततरङ्गैस्त्वरितं तीराभिमुखं प्रसर्पन्-तटात्पश्चादागच्छन् सन् अतीवरमणीयमिति-पुनर्महामकरमत्स्यतिमितिमिङ्गिलनिरुद्धतिलितिलिकामिघात कर्पूरफेनप्रसरम्,-समुद्रान्तर्गतजलजन्तुविशेषाणां पुच्छाच्छोटनेन कर्पूरवदुज्वलः फेनप्रचारो यस्य तं तादृशमिति-पुनर्महा नदीत्वरितवेग समागतभ्रमगङ्गावर्तव्याकुलीभवदुच्छलत्प्रत्यवनिवृत्त भ्रममाण लोलसलिलम् एवम्भूतं क्षीरोदसागरं शरदजनीकर सौम्यवदना त्रिशलादेवी पश्यति ॥ 11 ॥ 43 ॥ ___ मूलपाठः-तओ पुणो तरुणमूरमंडलसमप्पह, दिप्पमाणसोहं, उत्तमकंचणमहमणिसमूहपवरतेयाद्वसहम्स दिप्तनहप्पईवं, कणगपयर लंबमाणमुत्तासमुज्जलं, जलंतदिव्यदामं, ईहामिगउसभतुरगनहमगरविहगवालगकिंनररुरुसरभचमरसंसत्तकुंजरवणलयपउमलयभत्ति चित्तं, गंधव्योपवज्जमाण संपुन्नघोस, निच्चं, सजलघणविउलजलहर गज्जिय सदाणुनाइणा देवदंदहि महारवेणं सयलभविजीवलोयं, पूरयंतं, कालागुरुपवरकुंदुरुक्कतुरुकडझंत धववासंग उत्तममघमवंतगंधुध्धुयाभिरामं निच्चालोयं सेयं सेयप्पमं मुरवराभिरामं, पिच्छइ सा सातोव भोगं, वरविमाण पुंडरीयं ॥ 12-14 ॥ ॥ व्याख्या ॥ ततः क्षीरोदसागर दर्शनान्तरं सा त्रिशलादेवी द्वादशे स्वप्ने विमानवर पुण्डरीकं प्रेक्षते-कीदृश1 चतुर्पादिङमार्गेष्विति 2 कल्लोलविशेषाः 3 ऊर्ध्वगत्वा पुनस्तत्रैव पतितमिति Page #122 -------------------------------------------------------------------------- ________________ श्री कल्पमुः क्तावल्यां चतुर्दशस्वनाधिकारः ॥ 92 ॥ मित्याह-तरुण सूर्यमण्डल समप्रभं पुनर्दीप्यमान शोभम्-पुनरुत्तमकाञ्चनमहामणिसमूह प्रवराष्टाधिक सहस्रस्तम्भ दीप्यन्नभः प्रदीपम्-पुनः कनकपत्रलम्बमानमुक्तासमुज्ज्वलमू पुनवलदिव्यदामं प्रकाशमानलम्बमानदेवसम्बन्धिमाल्य मिति-पुनः इहामृग' ऋषभ तुरगनरमकरविहगव्यालक किन्नररुरु' शरभ चमरीससक्त कुञ्जर वनलता पद्मलता भक्ति-चित्रम् एतजीवानामशोकपद्मलतानाञ्चरचनामिराश्चर्यकारकमिति पुनर्गन्धर्वोपवाद्यमान सम्पूर्ण घोषम् गीतवाद्य घोषयुक्तमिति पुनर्नित्यं सकलमपि जीवलोकं पूरयदिव केन पूरयदेवदुन्दुभिमहारवेण-कथम्भूतेन सजलधनविपुल जलधरगर्जितसदानुनादिना-सजलमेघगर्जारवसदृशेनेति पुनः कालागुरुप्रवरकुन्दुरुष्कतुरुष्कदह्यमानधूपवासाङ्गोत्तममघमघायमानोध्धुतगन्धाभिरामम्-एतद्रूपसुगन्धिभिरतिसुन्दरमिति पुनर्नित्यालोकं सदा प्रकाशं पुनः श्वेतं पुनः श्वेत प्रभम् पुनः सुरावराभिराम पुनः सातोपभोगं सातवेदनीयकपिभोगयुक्तमिति ईदृश विमानवरपुण्डरीकं त्रिशलादेवी पश्यतीति योजना अत्र पुण्डरीकमुपमानं सर्वविमान श्रेष्ठमिति ॥ 12 ॥ 44 ॥ मूलपाठः-तओ पुणो पुलगवेरिंदनीलसासगकक्कयणलोहियक्खमरगयमसारगल्लपवालफलिहसोगंधियहंसगम्भ अंजणचंदप्पहवररयणेहिं महियलपइट्ठियं गगनमण्डलं तं पभासयंतं तुंग मेरुगिरिसन्निकासं पिच्छइ सा रयणनिकररासि ॥ 13 ॥ 45 ॥ // व्याख्या ॥ ततो विमान दर्शनानन्तरं सा त्रिशलादेवी त्रयोदशे स्वप्ने रत्ननिकरराशिं पश्यति किम्विशिष्ट मित्याह-पुलक 1 वज्र 2 इन्द्रनील 3 सस्यक 4 कर्केतन 5 लोहिताक्ष 6 मरकत 7 मसार गल्ल 8 प्रवाल 9स्फटिक 10 सोगन्धिक 11 हंसंगर्भ 12 अञ्जन 13 चन्द्रप्रभवररत्नम्-अर्थादेतच्चतुर्दशनामकविविधवर्णविशिष्टमहारत्नै 1 वृकाः 2 वृषभाः 3 सर्पाः 4 मृगाः 5 अष्टापदाः 6 वन्यजीवाः 7 अशोकादि लताः 8 रचना ATION ॥ 92 ॥ D Page #123 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां चतुर्दशस्व. नाधिकार ॥ 93 ॥ महीतलप्रतिष्ठितमपि गगनमण्डलान्तं भासयन्तम् गगनशिखरमपि स्वदीमा शोभयन्तमिति पुन स्तुङ्गमतएव मेरुगिरिसदृशमीदृशरत्ननिकरराशिं सा प्रेक्षते ॥ 13-45 ॥ मूलपाठः-सिहिं च सा विउलुज्जलपिंगलमहुघयपरिसिच्चमाणनिध्धूम धगधगाइयजलंतजालुश्2जलाभिरामं, तरतमजोगजुत्तेहिं जालपयरेहिं अन्ननमिव अणुप्पइन्नं पिच्छइ सा जालुश्2जलणग अंबरं व कत्थइ पयंतं ऐवेगचंचलं सिहि ॥ 14-16 ॥ ॥ व्याख्या ॥ ततो रत्नराशि दर्शनान्तरं सा त्रिशला क्षत्रियाणी चतुर्दशे स्वप्ने ईदृशम् शिखिनम् अग्निम् पश्यति किम्भूतम् विपुलोज्ज्वलपिंगलमधुघृतपरिषिच्यमान निधूमधगधगेतिज्वलज्ज्वालोज्ज्वलाभिरामम् अर्थात् प्रभूतोज्ज्वलघृतेन प्रभूत पिङ्गल मधुना च परिषिच्यमाना-अतएव धूमरहिता दीप्यमाना या ज्वाला स्तामिः सुन्दर मिति पुनरन्योऽन्यम् मिथोऽनुप्रकीर्णमिवासनेनिखिला अपि ज्वालाः परस्परं प्रविष्टा इव सन्तीति दृश्यन्ते कैरित्याह ज्वालाप्रकरै ज्वाला संमूहैः कीदृशैस्तरतमयोगयुक्तै-र्मन्ये परस्परस्पर्धामि न्यूनाधिकारयुक्तैः पुनः क्वचित्प्रदेशे अम्बरम् आकाशं पचन्तमिव केन ज्वालोज्ज्वलनकेन ऊर्ध्वङ्गतयाज्वालयेति अतएवातिवेगचञ्चलम् इत्थम्भूतमरिन सा पश्यति ॥ 14 ॥ 46 ॥ मूलपाठः-इमे एयारिसे सुभे सोमे पिय दंसणे सुरुवे सुमिगे दट्टण सयणमज्झे प्द्दिबुद्धा। अरविंद लोयणा, हरिसपुलइअंगी, एए चौदस सुविणे सव्वा पासेइ तित्थयरमाया । जं रयणि वक्कमई कुच्छिसि महायसो अरहा । / 1 ॥ 47 ॥ // 93 // Page #124 -------------------------------------------------------------------------- ________________ श्री कल्पमु चतुर्दशस्व कावल्या नाधिकारः ॥ 94 ॥ ॥ व्याख्या ॥ इमान्-एतादृशान् शुभान् कीर्ति सहितान् प्रियदर्शनानू सुरूपान् स्वप्नान् शयनमध्ये दृष्ट्वा तदनु प्रतिबुद्धा जागरिता सती-अरविन्दलोचना त्रिशला हर्षपुलकिताङ्गी-आनन्दोद्रेकरोमाञ्चितगात्री-पतांश्चतुर्दशस्वप्नान् सर्वाः पश्यन्ति तीर्थकर मातरः-यस्यां रजन्यामुत्पद्यन्ते कुक्षौ महायशसोऽर्हन्तः 47 ॥ मूलपाठः-तएणं सा त्रिसला खत्तियाणी इमे एआरूवे उराले चउद्दश महासुमिणे पासित्ताण पडिबुद्धा समाणी हट्ठतुट्ट जाव हय हियया धाराहयकयंबप्पुफगंधि व समस्स सियरोमकूवा, सुमिणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुट्टेइ, अब्भुठित्ता पायपीढाओ पच्चोरुहै, पच्चोरुहिता अतुरियमचवलमसंभंताए अविलंबियाए रायहंस सरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तियं ताहि इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणाभाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहि हिययगमाणिज्जाहिं हिअयपल्हायणिज्जाहि मियमहरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेइ ॥ 48 ॥ ॥ व्याख्या ॥ ततः सा त्रिशला क्षत्रियाणी इमान् एतद्रूपान् चतुर्दशमहास्वप्नान् दृष्ट्वा जागरिता सती यावत् हृष्टतुष्ट हृदया (हर्षोत्फुल्लचेताः) मेघधाराहत कदम्ब पुष्पवत् समुल्लसितरोमकूपा विकसितरोमाञ्चा स्वप्नावग्रहं करोति स्वप्नस्मरणं करोति तथा शय्याया अभ्युत्तिष्ठति तदनु अभ्युत्थाय पादपीठादवतरति च प्रत्यवतीर्यध-अत्वरितया गम्भीरतया-अचपलतया असम्भ्रान्तया स्खलनारहितया विलम्वरहितया राजहंसगति सदृशतया-एबम्भूतया गत्या गमनेन यत्रैव शयनीये यत्रैव सिद्धार्थः क्षत्रियः-आसीत् तत्रैवोपागच्छति-उपागत्य च सिद्धार्थ नामानं क्षत्रियं ताभिरतिमधुराभिर्गीर्भि बोघयतीत्याह ॥ किम्विशिष्टाभिर्वाग्भिरित्याह ताभि विशिष्टगुणयुक्ताभिः पुनरिष्टाभिः पुनः कान्ताभिः पुनः प्रियाभिः पुनमनोज्ञाभिः--पुनर्मनोऽमाभिः ( अतिशय हृदयङ्गमाभिः ) पुनरुदारामिः-(अशुद्धादिदोषरहिताभिः) पुनः ॥ 94 ॥ Page #125 -------------------------------------------------------------------------- ________________ चतुर्दशस्व श्री कल्पमुकावल्यां नाधिकारः कल्याणाभिः समृद्धकारिणीभिः पुनः शिवाभिर्विघ्नादिदोपरहिताभिः-पुनर्धन्याभिः पुनर्मङ्गलकारिणीभिः पुनः सश्रीकाभिः अलङ्कारभूषिताभिः-पुनर्हृदयङ्गमाभिः-पुनर्हृदयप्रहलादनीयाभिः-पुनर्मित मधुर मज्जुलाभिः अल्पशब्दवह्वर्थजनकाभिः एवाम्विधाभिर्गीभिः संलपन्ती जागरयति ॥ 48 ॥ | मूलपाठः--तएणं सा तिसला खत्तियाणी सिद्धत्थेणं रन्ना अब्भुणुण्णाया समाणी नाणामणिकरगरययभत्ति चित्तसि भद्दासणंसि निसीयै, निसीइत्ता आसत्था वीसत्था मुहासण वरगया सिद्धत्थं खत्तियं ताहिं इटाहिं जाव संलवमागी संलवमाणी एवं वयासी ॥ 19 ॥ ॥ व्याख्या ॥ ततो जागरणानन्तरं सा त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती भद्रासने निषीदति-किम्विशिष्टे भद्रासने नानामणिकनकरत्नर्भक्तिचित्रे, पुनर्निषद्य च-आश्वस्ततामुपगता-मार्गजनितखेदापनयादिति अतएव विश्वस्ता शान्तचित्ता सुखासनवरगता-सिद्धार्थ क्षत्रियं ताभिः-पूर्वोक्तेष्टाभिरनुकूलाभिर्वाणीभिरेवमवादीत् । 49 / मूलपाठः--एवं खलु अहं सामी अज तंसि तारिसगंसि सयणिज्जसि वाण्णओ जाव पडिबुध्धा, तं जहागयवसह गाहा । तं एएसि सामी उरालाणं चौदसण्णा महा मुमिहाणं के भन्ते कल्लाणेफल वित्तिविसेसे भ्विस्सि॥50॥ ॥ व्याख्या ॥ एवं निश्चयेन अहं स्वामिन् अथ तस्मिस्तादृशे पर्यङ्के पूर्ववर्णितो यावज्जागरिता तावद्गजवृषभ इत्यादि गाथोक्ताश्चतुर्दशस्वप्नाः स्मृताः-तस्मादेतेपां स्वप्नानां हे स्वामिन् उदाराणाच्चतुर्दशमहास्वमानां कल्याणकारी कश्चित्फलवृत्तिविशेषो भविष्यति-इति मन्ये वितर्कयामि ॥ 50 ॥ मूलपाठः--तएणंसे सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयम मुच्चा निसम्म हटतुट्ठ जाव हियए Page #126 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या चतुर्दशस्वनाधिकारः धाराहयनीवसुरहिकुसुम QcumAla इयरोमकूवे ते सुमिणे ओगिण्हइ ते सुमिणे ओगिहित्ता ईहं अणुपविसइ अणुपविसित्ता अप्पणो साहाविएणं मैपुब्बएण बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुम्गहं करेइ; करित्ता तिसलंखत्तियाणि ताहि इटाहिं जाव मंगल्लाहिं मियमहरसस्सिरीयाहिं वग्गृहि संलवमाणे एवं वयासी ॥ 51 ॥ ॥ व्याख्या ॥ ततः स सिद्धार्थो राजा त्रिशलायाः क्षत्रियाण्या अन्तिके तन्मुखादेनमर्थ श्रुत्वा तदनु हृदयेन निशम्य-अवधार्य च हृष्टतुटो यावन्महाहर्षभरितहृदयो धाराहतनीपवृक्षसुरभिकुसुमोल्लसितरोमकूपो मेघधारा सिक्तनीवपादपकुसुमयत्-रामाञ्चित शरीरः सन्-तान् पूर्वोक्तान् स्वप्नान् अवगृह्णाति चेतसि निर्धारयति अवगृह्य च ईहामनुप्रविशति अर्थात्तेषां स्वप्नानां तत्त्वार्थविचारणामनुकरोति अनुप्रविश्य च आत्मनः स्वस्य स्वाभाविकेन मति पूर्वेण बुद्धिविज्ञानेन तेषां स्वप्नानामावग्रहं तदथं निश्चयं करोतिं कृत्वाचार्थावधारणां श्री त्रिशलां क्षत्रियाणी प्रति ताभिरिष्टाभिर्यावन्मङ्गलाभिर्मितमधुरसश्रीकाभिरेवम्विधाभिर्वाग्भिः संलपन् सन् एवमवादीत् 51 किमित्याह मूलपाठः-उरालाणं तुमे देवाणुप्पिए सुमिणा दिट्ठा, कल्लाणाणं तुमे देवाणुप्पिए सुमिणा दिहा, एवं सिवा धन्ना । मंगल्ला, सस्सिरीया आरुग्गतुटि देहाउ कल्लाणाणं णु 300 मंगलकारगाणं तुमे देवाणुप्पिए सुमिणा दिठा, अस्थलाभो देवाणुप्पिए ? भोगलाभो देवाणुप्पिए ? पुत्तलाभो देवाणुप्पिए ? सुखलामो देवाणुप्पिए ? रज्जलाभो देवाणुप्पिए ? एवं खलु तुमे देवाणुप्पिए ? नवण्हं मासाणं वहुपडिपुन्नाणं अट्ठमाणराइदियाणं, वीकंताणं, अम्हं कुलके, अम्हं कुलदीवं, कुलपवयं कुलवडिंसयं, कुलतिलयं, कुलकित्तिफरं, कुलवित्तिकरं. कुलदिणयरं, कुल आधारं, कुल नदिकरं, कुल जसकर, कुलपायवं, कुलविविध्वणकरं सुकुमाल पागिपायं, अहीण संपुन्नपंचिं दिय सरीरं, लक्खणवंजण गुणोववेयं, माणुम्माणप्पमाण पडिपुन्न सुजायसव्वंगसुन्दरंगं, ससिसोभाकारं कंतं पियदंसणं सुरुवं दारयं पयाहिसि ॥ 52 ॥ Page #127 -------------------------------------------------------------------------- ________________ श्री कल्पमु क्तावल्यां स्वप्नदर्शन पृच्छादि. ॥ व्याख्या ॥ हे सरलस्वभावे? देवानुप्रिये? उदाराः प्रशस्ताः खलु स्वया स्वप्ना दृष्टाः-तथा हे देवानुप्रिये? सर्वतो भावेन कल्याणकारिणस्त्वया स्वप्नादृष्टाः-हे देवानुप्रिये? एवङ्कथनेन सर्वथा शिवा उपद्रवरहिता धनप्रापकाःमङ्गलकारकाः सश्रीकाः अतिशोभासहितास्तथाऽऽरोग्यतुष्टि दीर्घायुः कल्याणमङ्गलकारकास्त्वया स्वप्ना दृष्टाः, अधुना तेषां स्वप्नानां फलङ्कथयति तद्यथा तथा हे देवानुप्रिये? क्रमश एते लाभा भविष्यन्ति ? तथाहि अर्थलाभो मणिरत्नकनकादीनां लाभ:-तथा भोगलाभः-शब्दादि विषयाणां लाभ पुत्र लाभः सुखलाभोराज्यलाभः सप्ताङ्गसहितराज्य लाभःसप्ताङ्गानि चेत्थम् स्वामी 1 अमात्य 2, मित्र 3, कोश 4, राष्ट्र 5, दुर्ग 6, सैन्य 7, लक्षणानि प्रथम सामान्य फलानि कथयित्वा विशेष फलानि आहः । ____ पवं निश्चयेन पूर्णेन्दुवदने ? त्रिशले ? देवानुप्रिये ? त्वम्-नवसु मासेषु-प्रतिपूर्णेषु सत्सु-तथा सार्द्धशतरात्रि दिवसेषुव्यतिक्रान्तेषु-सत्सु ईदृशं दारकं पुत्ररत्नं प्रजनिष्यसि कीदृशमित्याह अस्माकं कुले ध्वजसदृशम्-अत्यद्भुतमिति पुनरस्माकं कुलदीपं दीप इव प्रकाशकम् पुनः कुलपर्वतम् पर्वत इव धीरः अतएव कुलाधारम् पुनः कुलावतंसम् कुल भूषणमिति पुनः कुल तिलकम्-तिलकमिव सर्वमस्तकधार्यत्वात् तथा कुल कीर्तिकरम् शुभाचारहेतुत्वात् कुलयशोवर्द्धकमिति । पुनः कुलवृत्तिकरम् अस्मत्कुलनिर्वाहकमिति रक्षणशीलत्वात् पुनः कुलदिनकरम् अस्मकुलप्रकाशकत्वात् सूपिममिति पुनः कुलाधारम् पृथिवीवत्कुलस्थितिकारकमिति पुनः कुलनन्दिकरम् कुलवृद्धि कारकम् पुनः कुलयशस्करम् पुनः कुलपादपम् कुले वृक्ष इव छायाकरत्वात् पुनः कुल विवर्धनकरम् सर्वतो भावेन कुलस्यवृद्धिकारकमिति-पुनरतिसुकुमालपाणिपादम्-पुनरहीनपरिपूर्णपञ्चेन्द्रियशरीरम् परिपूर्णशरीरावयवमिति-पुनर्लक्षणव्यञ्जनगुणोपेतम्-अर्थात् छत्रचामरादिलक्षणैः तथा मसतिलादिव्यञ्जनैः सहितम् पुनर्मानोत्मानपरिमाण परिपूर्णसुजातसर्वाङ्गसुन्दराङ्गम् पुनः शशि सौम्याकार-पूर्णचन्द्राकृतिमिति पुनः कान्तं स्पृहणीयम् पुनः प्रियदर्शनम् सुरूपं दारक पवम्भूतं पुत्र त्वम्प्रजनयिष्यसि ॥ 52 ॥ Page #128 -------------------------------------------------------------------------- ________________ स्वप्नदर्शन श्री कल्पमुतावल्यां पृच्छादि मूलपाठः-से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुब्बणगमणुप्पत्ते-सूरे वीरे विकंते वित्थिण्ण । विउलबलवाहणे रज्जवई राया भविस्सइ ॥ 53 ॥ ॥व्याख्या ॥ सोऽपि च बालकः-उन्मुक्तबालभावः सन् विज्ञातपरिणतमात्रः परिपक्वविज्ञानवान् तथा यौवनमनुप्राप्तः सन् दाने शूरः-अङ्गीकृतकार्यनिर्वाहे समर्थ:-पुनर्वीरः तथा विक्रान्तोऽत्यन्त पराक्रमवान्-परमण्डल विदारण शक्तिमान्, तथा विस्तीर्णविपुलबलवाहनः सन् राज्यस्यापि स्वामी भवन्-तव पुत्रो राजा भविष्यति ॥ 53 ॥ मूलपाठः-तं उराला णं तुमे जाव दुच्चंपितच्चपि अणुवहै, तए णं सा तिसला खत्तियाणी सिध्धत्थस्स रन्नो अंतिए एयमढे सुच्चा निसम्म हतु जाव हयहिययाकरयलपरिग्गहिय दसनहं सिरसावत्तं मत्थए अंजलि कटूटु एवं वयासी ॥ 5 ॥ ॥ व्याख्या ॥ हे देवानुप्रिये त्वया तस्मादुदाराः स्वप्ना दृष्टाः ततस्तान् स्वप्नान् द्विवारं त्रिवारं प्रशंसतिअत्यन्तकल्याणहेतुत्वादिति तदनन्तरं महा भाग्यवती सा त्रिशला क्षत्रियाणी सिद्धार्थराजस्यान्तिके-एतमर्थ श्रुत्वा तथा निशम्य अवधार्य हृष्टा तुष्टा यावत् महाहर्षधारिणी मस्तकावर्तसहित दशनखोपेतं करतल परिकृतम् एवम्भूतमञ्जलि कृत्वाऽवादीत् ॥ 54 ॥ ___ मूलपाठः-एवमेयं साम्मी 1 तहमेयं सामी ? अवितहमेयं सामी ? असंदिध्धमेयं सामी ? इच्छिअमेयं सामी ? पडिच्छियमेयं सामी ? इच्छियपडिच्छयमेयं सामी ? सच्चे णं एसमढे से जहेयं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिध्धत्थेणं रन्ना अभगुन्नाया समाणी नाणा मणिकणगरयणभत्तिचित्ताओ भदासणाओ ॥ 98 ॥ Page #129 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या स्वप्नदर्शन पृच्छादि ॥ 99 ॥ | अब्भुठेइ, अब्भुष्ठित्ता अतुरियमचवलमसंभंताए अविलंबियाए, रायहंस सरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ उवागच्छित्ता एवं वयासी ॥ 55 ॥ ॥ व्याख्या॥ हे स्वामिन् यास्माभिरुक्तं तत्तथैव सत्यमेवास्ति दर्शयति एवमेतत्तथैतत्तथा हे स्वामिन् यथास्थितमेतत्तथा सर्वथा सन्देहरहितमेतत्तथावाञ्छितमेवैतत् स्वामिन् तथा भवन्मुखात्पतदेवगृहीतमेवेतत् स्वामिस्तथा वाञ्छितं सत्पुनर्वाञ्छितमेवैतत्-एषोऽर्थः सत्य एव स यथा येन प्रकारेण यूयं वदथ-एवमुक्त्वा त्रिशला महामहिषी तान् स्वप्नान् प्रतीच्छति यथास्थितमङ्गीकरोति-अङ्गीकृत्य च सिद्धार्थेनराशाऽभ्यनुज्ञाता स्वस्थानम्प्रति गम्तुमनुमता सती नानामणिकनकरत्नभक्ति' चित्रितात् भद्रासनात्-अभ्युत्तिष्ठति-अभ्युत्थाय चात्वरितयाऽचपलयाऽसम्भ्रान्तया विलम्बरहितया राजहंससदृशगत्या गमनेन यत्रैवस्वकं शयनीयं तत्रैवोपागच्छति-उपागत्य चैवमवादीत् ॥ 55 ॥ / मूलपाठः-मा मे ते उत्तमा पहागा मंगल्ला सुमिगा दिद्या, अन्नेहिं पावसुमणेहि पडिहम्मिस्संति त्ति कटूटु देवगुरुजण संबद्धाहि पसत्थाहिं मंगल्लाहिं धम्मियाहि लहाहि कहाहिं सुमिग जागरियं जागरमाणी पडिजागरमाणी विह्र्ह्॥56॥ ॥ व्याख्या ॥ स्वरुपतः सुन्दराः शुभफलप्रदानात् प्रधानाः-मङ्गलकारिणः इत्थम्भूताः-ये स्वप्ना मया दृष्टा स्तेऽन्यैः पापस्वप्नै मर्मा प्रतिहन्यताम् अर्थात्मा विफलीक्रियतामिति इति कृत्वा च कथाभिः स्वप्नजागरिकाम् स्वप्नरक्षणार्थम् जाग्रती सती-आस्ते कथम्भूताभिः कथाभिरित्याह देवगुरुजनसंबंन्धाभिः-पुनः प्रशस्ताभिः पुनर्मङ्गलकारिणीभिः पुनर्धामिकाभिः-एतादृशीभिः कथाभि स्तेषां स्वप्नानामर्थमवधारयन्ती जाग्रती-आस्ते मूलपाठः-तएणं सिध्धत्थे खत्तिए पच्चूसकाल समयंसि कोडुम्बिय पुरिसे सदावेइ, सदावित्ता एवं वयासी ॥ 50 ॥ 1 रचना Page #130 -------------------------------------------------------------------------- ________________ स्वप्नदर्शन श्री कल्पमुक्तावल्यां पृच्छादि ॥ 10 ॥ ॥ व्याख्या ॥ ततः सिद्धार्थ क्षत्रियः प्रभातकाल समये कौटुम्बिक पुरुषान् स्वसेवकान् आकारयति-आह्वयतिआकार्य चैवमवादीत् ॥ 57 ॥ मूलपाठ:--खिप्पामेव भो ? देवाणुप्पिया ! अज्ज सविसे संबाहिरिय उवठ्ठाणसालं गंधोदगसित सुइअसंमज्जिओवलित्तं सुगंधवरपंचवन्नपुष्कोवयारकलियं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतधुध्धु आभिरामं सुगंध वरगंधियं गंधवट्टिभूयं करेह, कारवेह, करित्ता य कारवित्ता य सीहासणं रयावेह, रयावित्ता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणह ॥ 58 ॥ ॥ व्याख्या ॥ सेवकान्प्रत्याह सिद्धार्थभूपः-भो देवानुप्रियाः सेवका:-क्षिप्रमेव शीघ्रमेव ? अद्यानन्दमयोत्सववासरत्वाद्बाह्यमुपस्थान-शाला (राजकचेरीति लोके) एवम्विधाङ्कुरुत इत्यग्रेऽन्वयः-किदृशीमुपस्थानशालाम् सुगन्धोदकेन सिक्ताम् पुनः-शुचिम् पवित्राम् तथा (सम्मार्जिताम् ( कचवरादिदूरीकरणेन स्वच्छीकृताम् ) तथोपलिप्ताम् पुनः सुगन्धवरपञ्चवर्णपुष्पोपचारकलिताम् पुनः कालागुरुप्रवरकुन्दरुष्कतुरुष्कदह्यमानधूपमघमघायमानगन्धोद्भूताभिरामाम् पुनः सुगन्धवरगन्धाम् (चूर्णादिगन्धविशिष्टामिति ) पुनर्गन्धद्रव्यगुटिका समानाम् न्यायशालाङ्कुरुत-अन्यैश्च कारयत-तथा कृत्वा कारयित्वा च ममैतामाशां शीघ्रमेव प्रत्यर्पयत ॥ 58 ॥ मूलपाठः-तए णं ते कोडुंबिय पुरिसा सिध्धत्थेणं रण्णा एवं वुत्ता समाणा इतुट्ट जाव हयहियया करयल जाव । कटु एवं सामित्ति आगाए विणएणं वयणं पडिमुणंति पडिसुणित्ता सिध्धत्थस्य खत्तियस्स अंतियाओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव बाहिरिया उवठ्ठाण साला तेणेव उवागच्छंति उवागच्छित्ता खिप्पामेव सविसेसं बाहरियं उवट्ठाण PYA Page #131 -------------------------------------------------------------------------- ________________ श्री कल्पमुतावल्यां स्वप्नदर्शन फल पृच्छादि ॥ 101 ॥ सालं गंधोदयसित्त सुइअ जाव सीहासगं रयाविति, रयावित्ता जेणेव सिध्धत्थे खत्तिए, तेणेव उवागच्छंति उवागच्छित्ता करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु सिध्धत्थस्स खत्तियस्स तमाणतिय पच्चप्पिणंति ॥ 59 ॥ ॥ अथ व्याख्या॥ तदनन्तरं ते कौटुम्बिक पुरुषाः सिद्धार्थेन राज्ञा-इत्थमुक्ताः सन्तस्ते च सेवका हृष्टास्तुष्टाः पूर्वप्रकारेण यावत्प्रसन्नहृदयामस्तकेऽञ्जलिङ्कृत्वा हे स्वामिन् यथा यूयमादिशथ तत्तथैवास्माभिरवश्यमेवकर्तव्यमित्युक्त्वाऽऽक्षया विनयेन च वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य च सिद्धार्थस्य क्षत्रियस्य पार्वाहिस्तान्निष्कामन्ति तथा कृत्वा यत्र बाह्योपस्थानशालाऽऽसीत्त त्रैवोपागच्छन्ति-उपागत्य शीघ्रमेव विशेषेण विशिष्ट प्रकारेण बाह्यामुपस्थानशालाङ्गन्धोदकेन सुगन्धमिश्रित जलेन सिक्तां तथा शुचिश्च कृत्वा यावत्तत्र सिंहासनं रचयन्ति रचयित्वा यत्रैव सिध्धार्थः क्षत्रियस्तत्रवोपागच्छन्ति-उपागत्य च करतलाभ्यां यावन्मस्तकेऽऽञ्जलिङ्कृत्वा । सिध्धार्थस्य तामाज्ञां प्रत्यर्पयन्ति भवदाज्ञानुसारेणास्माभिर्भवदाशा पालितेति निवेदयन्ति ॥ 59 ॥ मूलपाठः--तए ण सिध्वत्थे खत्तिए कल्लंपाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मीलियंमि अहा पंडुरे पभाए रतासोगप्पगासकिंसुयसुगमुहगुंजध्धरागबंधुजीवगपारावयचलणनयणपरहु असुरत्तलोअणजामुअणकुसुमरासि हिंगुलयनिअराइरेगरेहंतसरिसे कमलायरसंडविवोहए उवठियंभि सूरे सहस्सरसिमि दिणयरे तेयसा जलंते तस्स य करपहरा परध्धभि अंधयारे बालायवकुंकुमेणं खचियव जीवलोए सयणिज्जाओ अब्भुटेइ अब्भुद्वित्ता॥60॥ ॥ व्याख्या ॥ ततः स सिद्धार्थः क्षत्रियः कल्ये-आगामिदिने प्रकाशार्थे ततः प्रकटप्रभातायां रजन्यां जातायां सत्यां तथा प्रभाते जाते सति कीदृशे प्रभाते फुल्लोत्पलकमलकोमलोन्मिलिते तथा पाण्डुरे प्रभाते सति उद्गते च सूर्ये कीदृशे सूर्ये रक्ताशोकप्रकाश किसुक शुकमुख गुजार्द्ध रक्तबन्धू जीवक पारावत चरण नयन परमृत सुरक्तलोचन ॥ 101 ॥ Page #132 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां स्वप्नदर्शन फल पृच्छादि ॥ 102 ॥ जपापुष्पराशिहिंगुलनिकरातिरेक राजमान सदृशे एतेषां रक्तवर्णत्वेन-सूर्ये उपमानम् अर्थादेतत्सदृशे सूर्ये रक्ते सति पुनः कमलाकर खण्ड विकाशके-कमल समुदाय विकाशनशीले पुनरित्थम्भूते सूर्येऽभ्युदिते सति पुनः सहस्ररश्मौ सहस्र क्विरणे पुनर्दिनकरे पुनस्तेजसा दीप्यमाने तथा तस्य सूर्यस्य किरणैरन्धकारे विगते सति तथा बालातपकुङ्कुमेन जीवलोके खचिते व्याप्ते सति-शयनात्-अभ्युत्तिष्ठति सिद्धार्थभूपः ॥ 10 ॥ मूलपाठः-सयणिज्जाओ अब्भुद्वित्ता पायपीढाओ पच्चोरुहै, पच्चोरुहित्ता जेणेव अट्टणसाला तेणेव उवागच्छइ उवागच्छित्ता-अट्टणसालं अणुपविसइ, अणुपविसित्ता अणेगवायामजोग्गवग्गणवामद्दणमलजुद्धकरणेहिं संते परिस्संते, सयपागसहस्सपागेहिं सुगंधवरतिल्लमाइएहिं पीणणिज्जहिं दीवणिज्जेहिं मयणिज्जेहिं विहणिज्जेहिं दप्पणिज्जेहिं सविंदिगायपल्हायणिज्जेहिं अभंगिए समाणे, तिल्लचम्मंसि निउणेहि पडिपुन्नपाणिपायासुकुमालकोमलतलेहि अब्भंगग परिमहणुव्वलणकरणगुणनिम्माएहिं छेएहिं दक्खेहिं पठेहिं कुसलेहिं मेहावीहिं जियपरिस्समेहिं पुरिसेहिं अठिसुहाए मंससुहाए तया सुहाए रोममुहाए चउव्विहाए मुहपरिकमणाए संवाहणाए संवाहिए समाणे, अवगयपरिस्समे अट्टणसालाओ पडिनिक्खमै पडिनिक्खमित्ता ॥ 61 ॥ ॥ व्याख्या ॥ स सिद्धार्थः शयनीयादुत्थाय तदनु पादपीठादवतरति प्रत्यवतीयं च यत्रैवाहनशाला ( परिश्रमव्यायामशालाऽऽसीत्तत्रैवोपागच्छति-उपागत्य चाट्टनशालामनुप्रविशति-अनुप्रविश्य च-नानाविधव्यायामादीनि चक्रेतदेवाह अनेक व्यायामयोग्या नानाविधपरिश्रमयोग्या-तत्राभ्यासः (खुरली तु श्रमो योग्याभ्यास इति वचनात्-वल्गनव्यामर्दनमल्लयुध्धकरणैः तत्र-वल्गनं मिथः-एकस्योपरि कलया पतनम्-व्यामर्दनम् परस्परबाहाद्यङ्गमोटनक्रियामलयुद्धानि प्रसिद्धानि करणानि मल्लशास्त्रकथिता अङ्गप्रत्यङ्गभिनयाः-एतै व्यायामैः परिश्रान्तः सन्-ततःशतपाकादितैलै Page #133 -------------------------------------------------------------------------- ________________ स्वप्नदर्शन पृच्छादि. श्री कल्पमुक रभ्यङ्गनञ्चकार कीदृशशतपाकतैलैरित्याह नूतननूतनौषधप्रक्षेपेण शतवारं यानि पच्यन्ते वा शतं सौवर्णा यत्र लगन्ति इति क्तावल्यां तैःशतपाकैस्तथा सहस्रपाकैस्तथा सुगन्धवरतैलादिभित्रादि शब्देन कपूरपानीयादि ग्राह्याणि-पुनःप्रीणनीयैः-शरीरान्तर रसरुधिरादि धातुसमताकारिभिः पुनः र्दीपनीयै रग्निवर्द्धकैः पुनर्मदनीयैः कामवृद्धिकारिभिः पुन्र्वृह्न्नीयैः-shriiraavyv॥103|| मांसपुष्टिकारकैः पुनर्दपणीये विशेषबलदायकैः पुनः सर्वेन्द्रियगात्र प्रहलादनीयैः पीनादिहेतोरानन्ददायकैस्तैलैः सम्यक् सेवकादिभिः-अभ्यङ्गितः सन् तिलचर्मणि तैलाभ्यंगानन्तरम् वक्ष्यमाण पुरुषैः सम्वाहितः सन्-व्यपगतपरिश्रमो बभूवनृपः कीदृशैः पुरुषैनिपुणैः सर्वोपायकुशलैः पुनः प्रतिपूर्णपाणिपादसुकुमालकोमलतलैः अतिस्निग्धहस्तचरणतलोपेतैः पुनरभ्यङ्गनपरिमर्दनोद्वलनकरणगुणनिर्मातैः तैलादिमर्दनविधिषुनिष्णातैः पुनः-छेकैः कुशलैः पुनः-दक्षैः पुनः प्रष्ठैःमर्दनकर्मणिप्रधानैः पुनः कुशलैः-पुनमें धाविभिः कर्तव्याकर्तव्यविचारसमथैः पुनर्जितपरिश्रमै रतिकार्यकरणेऽपि सर्वथाश्रमरहितैः-ईदृशैः पुरुषैः रभ्यङ्किगतः सन् परिश्रमरहितो बभूव पुनः सम्बाधन क्रियया सम्वाहितः सन् कथम्भूतया सम्बाधन क्रियया-अस्थिसुखकारिण्या-पुनर्मा ससुखकारिण्या पुनस्त्वक सुखकारिण्या पुना रोम सुखकारिण्या इत्येवञ्चतुप्रकारया सुख परिकर्मणया-संबाधनया सम्वाहितः सन्-तथाऽपगत परिश्रमः सन् राजा अट्टनशालायाः प्रतिनिष्कामति ॥ 61 ॥ मूलपाठः-अट्टणसालाओ पडि निक्खमित्ता जेणेव मज्जणघरे तेणेव-उवागच्छइ, उवागच्छित्ता मज्जणघरं अणुपविसइ, अणुपविसित्ता समुत्तजालाकुलाभिरामे विचितमणिरयणकुट्टिमतले रमणिज्जे न्हाणमंडवंसि नाणामणिरयगभत्तिचितंसि न्हाणपीहंसि सुहनिसण्णे, पुप्फोदएहि अगंधोदएहि अ उण्होदएहि अ सुहोदएहि अ सुद्धोदएहि a, कल्लाणकरणयवरमजणविहीए मजिए, तत्थ कौअसएहिं बहुविहेहिं कल्लाणगपवरमज्जणावसाणे पम्हलमुकुमालगंधकासाइअलूहिअंगे अहय मुमहग्धदूसरयणसुसंवुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविले ॥ 103 ॥ Page #134 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां स्वप्नदर्शन फल पृच्छादि वणे आविद्रमणिसुवन्ने कप्पियहारहारतिसरयपालवपलबमाणकडिसुत्तसुकयसोहे णिणद्धगेविज्जे अंगुलिज्जगललियकयाभरणे करकडगतुडियर्थभियभूए अहियख्वसस्सिरीए कुंडलौज्जोइआणणे मौडदित्तसिरए हारुत्थय सुकयरैयवच्छे मुदियापिंगलंगुलिए पालंब पलंवमाणसुकयपडउत्तरिज्जे नानामणिरयणकणगविमलमहरिहनिउणोवचियमिसिमिसि तवरैयसुसिलिट्ठ विसिठ्ठलठ्ठ आविद्धवीरवलए कि बहुणा-कप्परुक्खएविव अलंकिय विभूसिए नरिंदे, सकोरिंट मल्लदामेणं छत्तेणं धरिज्जमाणेणं सेअवरचामराहिं उध्धुवमाणीहिं मंगलजयजयसद्दकयालोए अणेगगणनायगदंडनायग राईसर तलवर मांडविय कोडुंबिय मंति महामति गणग दोवारिय अमच्चचेडपीढमदनगरनिगमसेडिसेणावइसत्थवाह दूय संधिवालसद्धि संपरिवुडे धवलमहामेहनिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिब्ब पिय दंसणे नरवई नरिंदे नरवसहे नरसीहे अब्भ हियराय तेयलच्छीए दिप्पमाणे मज्जणघराओ पडिनिकखमै पडिनिकखमित्ता ॥ 62 ॥ ॥ व्याख्या ॥ ततो राजाऽट्टनशालायाः प्रतिनिष्क्रम्य यत्रैव मज्जनगृहमासीत्तत्रैवोपागच्छति उपागत्य च मज्जनगृहमनुविशति-अनुप्रविश्य समुक्ताजालाकुलाभिरामे मुक्ताजालमण्डितगवाक्षसुन्दरे पुनर्विचित्रमणिरत्नकुट्टिमतले-अतएव रमणीये-एवम्विधे स्नानमण्डपे तथा नानामणिरत्नभक्तिचित्रिते स्नानपीठे सुखनिषण्णः सन्नुपविष्टः सन् विविध जलैः पूर्वक्तिलक्षणैः पुरुषै 'ज्जितः कथम्भूतै लैः पुष्पोदकैः पुनर्गन्धोदकै पुनरुष्णोदकैः पुनः शुभोदकैः तीर्थजलैरिति पुनः शुद्धोदकैर्मज्जितः केन कल्याणकरणप्रवरमज्जनविधिना (शास्रोक्त स्नान विधिना ) तथा तदा तत्र स्नानकाले बहुविधैः कौतुकशतैः संयुक्ते राजा मज्जनगृहान्निष्कामति-इति दूरेणान्वयः कीदृशो राजेत्याह-पक्ष्मलसुकुमालगन्धकाषायिकालूक्षितांगः (अर्थादतिकोमलवस्त्रनिर्जलीकृतशरीरः) व सति-कल्याणकारिप्रवरमज्जनावसाने स्नानान्ते पुनरहत सुमहर्धदूष्यरत्नसंवृतः-नूतनबहुमूल्यवस्त्रमेवरत्नं तेन मण्डित:-पुनः सरससुरभिगोशीर्षचन्दनानुलिप्तगात्रः पुनः शुचि ॥ 104 ॥ Page #135 -------------------------------------------------------------------------- ________________ स्वप्नदर्शन श्रो कल्पमु कावल्या ॥ :105 ॥ पृच्छादि. मालावर्णविलेपनोऽर्थात्पवित्रमालाकुमादिचन्दनविलेपनः पुनराविद्धमणिसुवर्णः-अर्थात्तत्तत्स्थानेषु परिघृतमणिसुवर्ण भूषणः पुनः कल्पितहाराव हारत्रिसरिकप्रलंबमानप्रालंबकटिसूत्रकृतशोभः (यथास्थानस्थापितहारदिरचितशोभः) पुनः पिनद्धौवेयः-(कण्ठीकृताभरण इति )पुनरङ्गलीयकललितचाभरणः-(हस्ताङ्गुलिधृतमुद्रिकाभिः केशशोभावर्द्धकपुष्पालकारेश्वशोभित इति-पुनर्वरकटकत्रुटिकस्तम्भितभुजः(प्रधानकङ्कणकेयूरस्तब्धभुजः) पुनरधिकरूपसश्रीकः पुनःकुण्डलोद्योति. ताननः-(कर्णस्थापितकुण्डलशोभया रश्चितमुखः) पुनर्मुकुटदीप्तशिरास्तथाहारावस्तृतसुकृतरतिकवक्षाः-(वक्षस्थलस्थितहारेण पश्यत्सर्वजनानन्ददायीति ) पुनर्मुद्रिकापिंगलाङ्गुलिकः पुना प्रालम्ब प्रलम्बमानसुकृतपटोत्तरासङ्गोदीर्घलम्बायमान वस्त्रेण कृतोत्तरासङ्गः पुनर्नानामणिकनकरत्नविमलमहाहनिपुणोपचितदेदीप्यमानविरचितसुश्लिष्ठविशिष्टोलष्टाविद्धवीरवलयः-अर्थात् (निपुणशिल्पिरचितैतद्गुणविशिष्टवीरत्वदर्पसूचककङ्कणधारीति ) अत्र वीरवलयधारणेनायमभिप्रायो यदि कश्चिद्धरायामपरो वीरः स्या त्तहि माञ्जित्वा मोचयत्विमानि वीरवलयानि-बुध्येति परिहितवीरवलय इति ) अथवा किम्बहूक्तेन कोदशो राजा-अलवृतो विभूषितः कैव कल्पवृक्ष इव-यथा च कल्पपादपः पत्रादिभिरलतः पुष्पादिभिश्च शोभितः-एवं राजाऽपि मुकुटादिभिरलङ्कतो वस्त्रादिभिर्विभूषितश्च-इत्थं नरेन्द्रोऽतिशोभितोऽस्ति केन कैः-छत्रेण चामरैश्च कीदृशेन छत्रेण कथम्भूतै श्चामरै श्चेत्याह-कोरिटवृक्षमाल्यदाम्ना-एतद्वृक्ष पुष्पमालोपशोभितेन छत्रेण तथोध्धूयमानैः राजोपरि सेवकादिभिः परिचाल्यमानै श्वेतवरचामरैः पुनः कीदृशो नृपो मङ्गलजयशब्दकृतालोकः-नृपदर्शन समये लोकैर्जयजयशब्दः क्रियमाणोऽस्ति पुनः-अनेक गणनायक, दण्डनायक, राजराजेश्वर, तलवर, माण्डविक, कौटुम्बिक, मन्त्रि, महामन्त्रि, गणक, दौवारिका,-मात्य, चेट, पीठमद, नागर, निगम, श्रेष्ठि, सेनापति, सार्थवाह, दूत, सन्धिपालैःअर्थादेतै राज्याधिकारिभिः सार्ड सम्परिवृत्तः सन् राजा मज्जनगृहान्निर्गच्छति तदा कीदृशोऽयं नृपः शोभते इत्युपमानेनाह पूर्व धवलमहामेघनिर्गत इव-पुनर्ग्रहगणदीप्यमानऋक्षतारागणानां मध्ये शशीव राजाजनैरुत्प्रेक्ष्यते साक्षाच्चन्द्र एवायं नृगोऽतरत्र पूर्वोक्त पुरुषैः परिवृतो नृपः प्रियदर्शनो भवति पुनः कीदृशः प्रजापालकः पुनर्नरेन्द्रः पुनर्नरवृषभः ॥ 105 ॥ Page #136 -------------------------------------------------------------------------- ________________ श्री कल्पमु स्वप्नदर्शन पर क्तावल्यां पृच्छादि ॥ 106 ॥ धराभारधारणसमर्थतया नरेषु वृषभ इव पुननरसिंहो नरेषु सिंह इव कस्मात्-दुःसह पराक्रमत्वात् पुन र्दीप्यमानो नृपोऽस्ति कयाऽभ्यधिकराजतेजोलक्ष्म्या-पवाम्बिधो नृपतिर्मज्जनगृहात् स्नानमन्दिरात् निष्कामति ॥ 2 ॥ मूलपाठः-मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवठाणसाला तेणेव उवागच्छइ । उवागच्छित्ता सीहासणंति पुरत्याभिमुहे निसीयै ॥ 63 ॥ ॥ व्याख्या ॥ ततो नृपति मज्जनगृहात्-प्रतिनिष्क्रम्य यत्रैव-बाह्या उपस्थानशाला-तत्रैव उपागच्छति-उपागत्य सिंहासने पूर्वाभिमुखः सन् निषीदति-उपविशति ॥ 63 ॥ सीहासणंसि पुरत्थाभिमुहे निसीइत्ता अप्पणो उत्तर पुरत्थिमे दिसीभाए अझ भद्दासणाई सेयवत्थपच्चुत्थयाई सिध्धत्ययकयमंगलोवयाराई रयावेइ । रयावित्ता अप्पणो अदूरसामन्ते नानामणिरयणमंडियं अहियपिच्छणिज्ज महग्ध वरपट्टणुग्गयं सह पट्ट भत्तिसयचित्ताणं ईहामिय-उसम-तुरग-नर-मगर विहग-वालग-किन्नर-रुरु-कुंजर वणलयपउमलयभत्तिचित्तं अभितरियं जवणियं अंछावेइ । अछावित्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगुत्थयं सेयवत्थपच्चुत्थयं सुमौयं अंगसुहफरिसगं विसिह तिसलाए खत्तियाणीए भद्दासणं रयावेइ । रयावित्ता कोडुबियपुरिसे सद्दावेइ । सद्दावित्ता एवं वयासी ॥ 64 ॥ ॥ व्याख्या ॥ ततो नृपः सिंहासने पूर्वाभिमुखः-निषद्य-उपविश्य-आत्मनः सकाशात्-ईशानकोणे दिग्भागे-अष्ट भद्रासनानि सन्ति कीदृशानि श्वेतवस्त्रेण आच्छादितानि पुनः सिद्धार्थकृत' मङ्गलोपचाराणि-रचयति रचयित्वा च 1 श्वेतसर्षपैः ॥ 106 ॥ Page #137 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां स्वप्नदर्शन । फल पृच्छादि ॥ 107 ॥ आत्मनो नातिसमीपे यवनिका रचयति-इति योजना-कीदृशी यवनिकाम्-नानामणिरत्नमण्डिताम्-सुशोभितामितिअतएव अधिकप्रेक्षणीयाम्-पुनः महर्षवरपत्तनोत्पन्नाम् अर्थात् बहुमूल्यां-श्रेष्ठनगरोत्पन्नाम्-नगररचितामिति । पुनःश्लक्ष्णपटभक्तिशतचित्रितानाम्-अर्थात्-अतिस्निग्धसूत्ररचनाचित्रविचित्रविस्ताराम्-पुनः-इहामृग, वृषभ, तुरग, नर, मकर, विहङ्ग, व्यालक, किन्नर, रुरु, सरभ, चमरी, कुञ्जर वनलतापमलताभक्तिचित्राम्-(पतज्जीवविशिष्टःलतादिभिश्च-आश्चर्यकारिणीम् । एवम्भूताम्-अभ्यन्तरां यवनिकां रचयति रचयित्वा च भद्रासनं रचर्यात । कीदृशमित्याह नानामणिरत्नभक्तिचित्रम्-पुनः आस्तरकमसूरकाच्छादितम्-अर्थात्-अतिनिर्मलसुन्दरगादी इति भाषायाम्तेन अवस्तृतम्-आच्छादितम्-पुनः श्वेतवस्त्रप्रत्यवस्तृत-उपरि शुक्लवस्त्रसहितम्-पुनः सुमृदुकम्-अतिकोमलमिति पुनः-अङ्गसुखस्पर्शमिति पतएव विशिष्टं शोभनं त्रिशलायै क्षत्रियाण्यै-ईदृशं भद्रासनं रचयति-रचयित्वा च कौटम्बिक पुरुषान् शब्दयति-शब्दयित्वा च एवम् अवादीत् ॥ 64 ॥ किमित्याह मूलपाठः-खिप्पामेव-भो देवाणुप्पिया ? अटुंग mahAnimittasutta'tthadhArae विविहसत्य कुसले सुविणलक्खणपाढए, सदावेह । ॥ व्याख्या ॥ भो देवाणुप्रियाः-सेवकाः-शीघ्रमेव स्वप्नलक्षणपाठकान्-शब्दयत-आह्वयत । कीदृशानू लक्षणज्ञान-आह्वयत-अष्टांगमहानिमित्त सूत्रार्थधारकान्-स्वप्नादिफलसूचकग्रन्थसूत्रार्थ बोधनानिति-निमित्तशास्त्रस्य च अष्टाङ्गानि इत्थम् ॥ 1 म्वप्नं 2 स्वरं 3 चैव भौम 4 व्यञ्जन 5 लक्षणे 6 उत्पात 7 मन्तरिक्षश्च 8 निमित्तं स्मतमष्टया ॥ 2 ॥ ॥ तेषां स्वरूपश्चेत्थम् ॥ 1 ॥ 107 ॥ Page #138 -------------------------------------------------------------------------- ________________ स्वप्नदर्शन श्री कल्पमुतावल्यां पृच्छादि ॥ 108 ॥ दक्षिणाने नराणां हि स्फुरणम्प्रोक्तमुत्तमम् ॥ तथा स्त्रीणाश्च वामाङ्गे विधेयमङ्गपूर्विका ॥ 1 ॥ उत्तमोऽयं मध्यमश्च स्वप्नोऽयमधम स्तथा ॥ विचार स्त्वीदृशो यत्र स्वप्न विधेय मुच्यते ॥ 2 ॥ गरुड घूककाकादि स्वराणाश्च फलं यया ॥ शुभाशुभं हि बुध्येत स्वरविषेय मुत्तमा ॥ 3 ॥ भूमि कम्पादि विज्ञानं पूर्वमेव यया ध्रुवम् ॥ ज्ञायते भौमविद्याऽसौ कथ्यते पूर्व्सूरिभिः॥4॥ शरीरे विद्यमाना ये मषीक तिलकादयः ॥ तेषां ज्ञानं यया सम्यग् विधेयं व्यञ्जनामिका ॥ 5 ॥ पाणिपादादि विज्ञानं सामुद्रोक्तं ययाऽखिलम् ॥ ज्ञायते सा च विज्ञेया विद्या लक्षण स्ण्ज्ञ्य्काः॥6॥ उत्पातो धूमकेत्वादि बबनर्थकरो यया ॥ ज्ञायते सा च विज्ञेया विद्योत्पातादि बोधिका ॥ 7 ॥ उदयास्तादि विज्ञानं ग्रहाणाञ्च यया स्फुटम् ॥ ज्ञायते साऽन्तरिक्षाख्या विद्या परम सुन्दरा ॥ 8 ॥ पुनः कीदृशान् स्वप्नपाठकान् विविधशास्त्र कुशलान् इत्थम्भूतान् स्वप्नलक्षण पाठकान् आकारयत ॥ मूलपाठः-त एणं ते कोडुंबिय पुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हतु? जाव हियया करयल जाव पडिसुणन्ति । / 65 ॥ ॥ व्याख्या ॥ ततस्ते कौंटुम्बिकाः पुरुषाः सिद्धार्थेन राज्ञा-एवमुक्ताः सन्तः हष्टतुष्टाः यावत्: हर्षपूर्णहृदयाः करतलाभ्यम्-शिरसि-अजञ्जि कृत्वा यथा देवो विशपयति तथा कुर्मः इति प्रतिशृण्वंति-अथां विनयेन सिद्धार्थ भूपाशां स्वीकुर्वन्ति ॥ 5 ॥ ॥ 108 // Page #139 -------------------------------------------------------------------------- ________________ श्री कल्पमु. कावल्यां स्वप्नदर्शन फल पृच्छादि ॥ 109 ॥ पडिमुणित्ता सिद्धत्थस्स खत्तियस्स अंतियाओ पडिनिखमन्ति । पडि निक्खमित्ता कुंडग्गामं नयरं मज्झं मझेणं जेणेव सुविणलक्खणपाढगाणं गेहाई तेणेव उवागच्छन्ति । उवागच्छित्ता सुविणलक्षण पाढए सदाविन्ति ॥ 66 ॥ ॥ व्याख्या ॥ प्रतिश्रुत्य-सिद्धार्थस्य क्षत्रियस्य पाश्र्थात्-बहिनिस्सरन्ति-प्रति निष्क्रम्य क्षत्रियकुण्डग्रामस्य नगरस्य मध्य मध्यभागेन-यत्रैव स्वप्नलक्षणपाठकानां गृहाणि सन्ति तत्रैवोपागन्ति -उपागत्य च स्वप्नलक्षणपाठकान् शब्दयन्ति ॥ 66 ॥ मूलपाठः-त एण ते सुविणलक्खणपाढगाः सिध्धत्थस्स खत्तियस्त कोडुंबिय पुरिसेहिं सदाविया समाणा हतजाव हियया, पहाया कयवलिकम्मा कयकौय-मंगलपायच्छित्ता सुध्धप्पावेसाई मंगल्लाई वत्थाई पवराई परिहियाअप्पमहग्याभरणालंकियसरीरा सिध्धत्थय हरियालियाकयमंगलमुध्धाणा सरहिं सएहिं गेहेहितो निग्गच्छन्ति । निग्गच्छित्ता खत्तियकुण्डग्गामं नयरं मझं मज्ण जेणेव सिध्धत्थस्स रणो भवणबरवडिंसगपडिद्वारे तेणेव उवागच्छन्ति । उवागच्छित्ता भवणवरवडिंसगपडिदुवारे एगओ मिलन्ति मिलित्ता जेणेव बाहिरिया उवठाणसाला जेणेव सिध्धत्थे खत्तिए तेणेव उवागच्छन्ति-उवागच्छिता करयलपरिग्गहियं जाव कटु सिध्धत्यं खत्तिय जएणं विजएणं वधावेन्ति ॥ 67 ॥ ॥ व्याख्या ॥ ततः-अनन्तरं ते स्वप्नलक्षणपाठकाः सिद्धार्थस्य क्षत्रियस्य कौटुम्बिकपुरुषैः-आकारिताः सन्त:हृष्टाःतुष्टाः-यावत्-हृदया:-तथा स्नाताः पुनः कृतबलिकर्माणः-कृतपूजा इति तथा कृतकौतुकमङ्गलप्रायश्चित्ताः-अर्थात्दुःखादिनाशाय-कृततिलकदधिदूर्वाक्षतादिमङ्गला इति-पुन्:-shuddhprveshyogymNglprvrvstrdhaarkaaH-अर्थातू-raajsbhaaprveshyogyvstropetaaH|| पुनः-अल्पमर्धाभरणालंकृतशरीरा:-पुनः-सिद्धार्थहरितालिकाकृतमङ्गलमूर्धान:-अर्थातू-मङ्गलनि ॥ 109 ॥ Page #140 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां पंचशत सुभट दृष्टांतः ॥ 110 ॥ मित्तं शिरोधृतश्वेतसर्षपहरितालिका-इति-पवम्विधाः सन्तः-स्वकेभ्यः स्वकेभ्यो गेहेभ्यो निर्गच्छन्ति-निर्गत्य च क्षत्रियकुण्डग्रामस्य नगरस्य मध्यं मध्येन सिद्धार्थस्य राज्ञो-भवनवरावतंसकप्रतिद्वारं-मुकुटवत्-श्रेष्ठभवनद्वारमितिमूलद्वारमिति तत्रैव-उपागच्छन्ति-उपागत्य च भवनवरावतंसकप्रतिद्वारे-एकत्र मिलन्ति च सर्वे ऐक्यभाजिनो भवन्तीति भावः । तथाहि ऐक्यमन्तरा न च कार्यसिद्धिः-यतःसर्वेऽपि यत्र नेतारः, सर्वे पण्डितमानिनः । सर्वे महत्वमिच्छन्ति तदवृन्दमवसीदति ॥ ॥अत्र् दृष्टान्तः । पञ्चशत सुभटानामिति ॥ एकदा च क्चित्काचित्सुभ्त्तानामित्स्त्त्ः॥ आगत्य मिलिता स्वैरं पथि पञ्चशती मिथ्ः॥1॥ सर्वे ते सुभटाः किश्च परस्पर विरोधिन्ः। अहंयद' स्तथा चासन्-विवेक प्थ्व्र्जिताः॥2॥ जीविकार्थश्च ते सर्वे सुभटा म्न्द्बुद्ध्य्ः॥ सविधेः कस्यचित्य राज्ञः snniitishaalinH||3|| अमात्यवचनाद्राज्ञा त्त्प्रीक्स्स्न्न्हेत्वे। शय्यका प्रेषिता किश्च वरनिर्मिति सुन्दरा ॥ 4 ॥ अहमिन्द्राश्च ते सर्वे पूज्यापूज्य्भिमुखाः॥ शय्याशयनमित्तमका: कलहम्परम् ॥ 5 ॥ विवादे सति चैकेन प्रोक्तं तत्र च सद्धिया ॥ मध्ये कार्या च शय्यैषासर्वेषामिति मे मतम् ॥ 6 ॥ तदभिमुखमात्मीयान् कृत्वा पादांश्च सर्वतः । / शयितव्यं तदा नैव विवादोऽत्र विविच्यताम् ॥ 7 ॥ ओमित्युक्त्वा च ते सर्वे शेरतेस्म यथा सुखम् ॥राज्ञ्याऽपि प्रेषिता स्तत्र स्वकीय गृढमानवाः ॥ 8 ॥ 1 अमिमानिनः - ॥ 11 ॥ Page #141 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां पंचशत सुभट दृष्टांतः ॥ 11 ॥ म प्रातः स्तेषाश्च तद्वृत्तं श्रुत्वा तन्मुखतो नृपः ॥ निश्शेषं मनसि दध्यौ धिङ् मूर्खानिति संवदन् ॥ 9 ॥ असम्बध्धा इमे मूढाः सर्वथा स्थिति वर्जिताः ॥ करिष्यन्ति कथं हन्त ! युध्धादिकार्य मात्मना ॥ 10 ॥ निर्भत्स्याय ते सर्वे नृपेणाऽपि महाधिया ॥ निष्कासिता स्ततः कार्य कार्यमत्र विचारतः ॥ 11 ॥ इति बुध्या-इति दृष्टाम्तेन ततस्ते स्वप्नपाठकाः-एकत्र मिलित्वा यत्रैव बाह्या उपस्थानशाला यत्रैव सिद्धार्थः क्षत्रियः-तत्रैव उपागच्छंति उपागत्य च करतलाभ्यां यावतू-अञ्जलिं कृत्वा सिद्धार्थ क्षत्रिय प्रति जयेन विजयेन त्वं वद्धस्व-इत्याशीर्वाद द्दुरिति-॥ तथाहि ॥ दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भव ॥ प्रज्ञावान् भव भूरिसत्त्वकरुणादानैकशौण्डो भव ॥ भोगाढयो भव भाग्यवान् भव महासौभाग्यशाली भव । प्रौढश्रीभव कीर्तिमान् भव सदा विश्वोपजीव्यो भव ॥ 1 ॥ कल्याणमस्तु शिवमस्तु धनागमोऽस्तु दीर्घायुरस्तु सुतजन्म समृद्धिरस्तु वैरिक्षयोऽस्तु नरनाथ सदा जयोऽस्तु युस्मत्कुले च सततं जिनभक्तिरस्तु ॥ 2 ॥ 67 ॥ इति श्री तपागच्छनभो नभोमणि शासनसम्राजङ्गमयुगप्रधान कनकाचलतीर्थषोडशीयोद्धारक, क्रियोद्धारक, सकलभट्टारकाचार्य, श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागत तपोनिष्ठ सकलसम्वेगिशिरोमणि पंन्यास दयाविमल गणि शिष्यरत्न पण्डितशिरोमणि शिष्यरत्न पंन्यास सौभाग्यविमल गणिवरपादारविन्दचञ्चरीकायमाणविनेय सकल सिद्धान्त वाचस्पति, अनेक संस्कृत ग्रन्थप्रणेता पंन्यास मुक्तिविमल गणिवर रचित मुक्तावलिब्याख्यायां तृतीयं व्याख्यान समाप्तम् 1 वित्तवान्या ॥ 111 ॥ Page #142 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां ॥ 112 ॥ ॥अथ् चतुर्थं व्याख्यानं मारभ्यते ॥ स्वप्नशास्त्र वर्णनं ___ मूलपाठः-त ए णं ते सुविणलवखणपाढगा सिध्धत्थेणं रण्णा वंदिय पूइय-सकारिय-सम्माणिवा समाणा पत्तेयं । पत्तेयं पुन्वन्नत्थेसु भद्दासणेसु निसीयन्ति ॥ 68 ॥ ॥ व्याख्या ॥ ततस्ते स्वप्नलक्षणपाठकाः सिद्धार्थेन राक्षा वन्दिताः-गुणस्तुतिपूर्वकम् ? पूजिताः तथा पुष्पादिभिः सत्कृताः-तथा विविधफलवस्त्रादिप्रदानेन सन्मानिताः सन्तः प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति ॥ 6 ॥ मूलपाठः-त एणं सिध्धत्थे खत्तिय तिसलं खत्तियाणि जवणियंतरियं ठावेइ-ठावित्ता पुप्फ-फलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी ॥ 69 ॥ ॥ व्याख्या ॥ ततः सिद्धार्थः क्षत्रियः त्रिशलां क्षत्रियाणी यवनिकान्तरितां स्थापयति स्थापयित्वाच पुष्प-फलप्रतिपूर्णहस्त-परेण-उत्कृष्टेन विनयेन तान् स्वप्नलक्षणपाठकान्-एवमवादीत् ॥ 9 ॥ अर्थात्-करे पुष्पफलादीनि-आदाय स्वप्नपाठकान् राजा पृच्छति रिक्तपाणि न पश्येच्च राजनं दैवतं गुरुम् ॥ निमित्तझं विशेषेण फलेन फलमादिशेत् ॥ 1 ॥ मूलपाठः-एवं खलु देवाणुप्पिया ? अज्ज तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणीओहीरमाणी इमे एयारूवे उराले चउद्दसमहासुमिणे पासित्ता णं पडिबुध्धा; ॥ 70 ॥ ॥ व्याख्या ॥ एवं निश्चयेन भो देवानुप्रियाः । अद्य त्रिशला क्षत्रियाणी तस्मिन्-तादृशे शयनीये यावत्-सुप्त ॥ 112 ॥ Page #143 -------------------------------------------------------------------------- ________________ 30 स्वप्नशाख श्री कल्पमुक्तावल्यां । वर्णनं ॥ 113 ॥ जागरा-अल्पनिद्रां कुर्वती इमान्-पतद्पान्-उदारान् चतुर्दश महास्वप्नान् दृष्ट्वा जागरिता ॥ 70 ॥ तं जहा" गय वसह" गाहा तं एएसिं चउद्दशहं महासुमिणाणं देवाणुप्पिया? उरालाणं के मन्ने कल्लाणे फल-वित्तिविसेसे भविस्सइ ? ॥ 71 / / ॥ व्याख्या । / तद्यथा गयवसह-इति गाथा-चात्र वाच्या-तस्मात्-एतेषां चतुर्दशानां महा स्वप्नानाम् हे, देवानुप्रियाः-अहं मन्ये प्रशस्तानां स्वप्नानाम् कः कल्याणकारी फलवृत्तिविशेषो भविष्यति ॥ 71 ॥ मूलपाठ:-तए णं ते सुमिणलखणपाढगा सिध्धत्थस्स खत्तियस्स अंतिए एयमई सुच्चा निसम्म हत जाब हिंयया ते सुमिणे ओगिण्हन्ति ओगिण्हित्ता ईहं अणुपविसन्ति अणुपवि सित्ता अन्नमन्नेणं सद्धिं संचालेन्ति--संचालित्ता तेसिं सुमिणाणं लट्ठा गहियठा पुच्छियपटा विणिच्छियट्ठा अहिगयठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा सिध्धत्थं खत्तियं एवं वयासी ॥ 72 ॥ ॥व्याख्या ॥ तत:-ते स्वप्नलक्षणपाठकाः । सिद्धार्थस्य क्षत्रियस्य-अंतिके-एन-अर्थ श्रुत्वा निशम्य च दृष्टाः तुष्टाःयावत् हृदयाः सन्तः तान् स्वप्नान् सम्यक् पूर्व हृदि धरन्ति विचार्य सर्वे हृदये धारयन्तीति । हृदि धृत्वा-अर्थविचारणाम्-अनुप्रविशन्ति-अनुप्रविश्य च-अन्योऽन्येन-सार्द्ध परस्परेण सह संचालयन्ति-सम्वादयन्ति-पर्यालोचयन्तीत्यर्थः-सञ्चाल्य च तेषां स्वप्नानां-लब्धार्थाः-तथा मिथो गृहीतार्थाः-तथा सति संशये परस्परं पृष्टार्थाः-ततः एव विनिश्चितार्थाः-अत एव अभिगतार्थाः अर्थात् निश्चयपूर्वकम्-निर्णीतार्थाः सन्तः सिद्धार्थस्य राज्ञः पुरतः स्वप्नशास्त्राणि उच्चारयन्तः सिद्धार्थ क्षत्रिय-एवम् अवादिषुः ॥ 113 ॥ Page #144 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां स्वप्नशास्त्र वर्णनं ॥ 114 ॥ ॥ तथा च स्वप्नशास्त्राणि पुनरित्थम् ॥ अनुभूतः 1 श्रुतो 2 दृष्टः 3 प्रकृतेश्च विकारजः 4 ॥ स्वभावतः समुद्भूत 5 श्चिन्तासन्तति सम्भवः 6 ॥ 1 ॥ देवताद्युपदेशोत्थो 7 धर्मकर्म प्रभावजः 8 ॥ पापोद्रेक समुत्थश्च, 9 स्वप्नः स्यान्नवधा नृणाम् ॥ 2 ॥ प्रकार रादिमः षड्भि, रशुभश्च शुभोऽपि वा ॥ दृष्टो निरथेकः स्वप्नः, सत्यस्तु त्रिभिरुत्त्र्ः॥3॥ रात्रेश्चतुर्यु यामेषु, दृष्टः स्वप्नः फ्ल्प्र्द्ः॥ मासइ दिशभिः पइइभ स्त्रिभि रेकेन च क्रमात ॥ 4 ॥ निशाऽन्त्यघटिका युग्मे, दशाहात्फलति ध्रुवम् ॥ दृष्टः सूर्योदये स्वप्नः सद्यः फलति निश्चितम् ॥ 5 ॥ माला स्वप्नोऽह्नि दृष्टश्च तथाऽऽधिव्याधि स्म्भ्व्ः॥ मलमूत्रादि पीडोत्थः स्वप्नः सो निर्र्थ्क्ः॥6॥ धर्मरतः समधातुर्यः स्थिरचित्तो जितेन्द्रिय्ः॥ दयावाश्च भवेत्तस्य प्रायः स्वप्नो न निष्फलः ॥ 7 ॥ न श्राव्यः कुस्वप्नो गुआदे स्तदितरः पुनः shraavyH॥yogy श्राव्याभावे गोरपि कर्णे प्रविश्य वदेत ॥ 8 ॥ इष्टं दृष्टवा स्वप्नं न सुप्यते नाप्यते फलन्तस्य । नेया निशाऽपि सुधिया जिनराज स्तवन संस्तवतः ॥ 9 ॥ स्वप्नमनिष्टं दृष्टवा सुप्यात्पुनरपि निशामवाप्यापि ॥ नायङ्कथ्यः कथमपि केषांश्चित्फलति न स यस्मात् ॥ 10 ॥ पूर्वमनिष्टं दृष्टवा स्वप्नं यः प्रेक्षते शुभं पश्चात् ॥ सतु फलद स्तस्य भवेद् द्रष्टव्यं तद्वदिष्टेऽपि ॥ 11 ॥ स्वप्ने मानव मृगपति तुरङ्ग मातङ्ग वृषभ सिण्हीभिः॥ युक्तं रथमारूढो यो गच्छति भूपतिः स भवेत् ॥ 13 ॥ अपहारो हयवारणयानासनसदननिवसनादीनाम ॥ नृपशङ्काशोककरो बन्धु विरोधार्थ हानिक्र्ः॥13॥ ॥ 114 ॥ Page #145 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां स्वप्नशास्त्र वर्णनं यः सूर्याचन्द्रमसोविम्ब असते समग्रमपि पुरुस्स्ः॥ कलयति दीनोऽपि महीं ससुवर्णा सार्णवां नियतम् ॥ 14 ॥ हरणं प्रहरणभूषणमणिमौक्तिककनकरूप्यकुप्यानाम् ॥ धनमान म्लानिकरं दारुणमरणाबह bhushH॥ 15 ॥ आरूढः शुभ्रमिभं नदीतटे शालिभोजनं कुरुते ॥ भुक्त भूमिमखिलां स जातिहीनोऽपि धर्मधनः ॥ 16 ॥ निजभाया हरणे वसुनासः परिभवे च sNkleshH॥ गोत्र स्त्रीणां तु नृणां जायेते बन्धुवधवन्धौ ॥ 17 ॥ शुभ्रेण दक्षिणस्यां यः फणिना दृश्यते निज भुजायाम् ॥ आसादयति सहस्रं कनकस्य स पञ्चरात्रेण ॥ 18 ॥ जायेत यस्य हरणं नजशयनोपानहां पुनः स्वप्ने ॥ तस्य म्रियते दयिता निविडा स्वशरीर पीडा च ॥ 19 ॥ यो मानुषस्य मस्तकचरणभुजानां च भक्षणं कुरुते ॥ राज्यं कनकसहस्रं तदर्धमाप्नोत्यसौ क्रमशः ॥ 20 ॥ द्वारपरिघस्य शयनपेढोलनपादुकानिकेतानाम् । / भञ्जनमपि यः पश्यति तस्यापि कलत्र नाशः स्यात ॥ 21 ॥ कमलाकर रत्नाकर जलसम्पूर्णापगाः सुहृन्मरणम् ॥ य पश्यति लभतेऽसावनिमित्तं वित्तमतिविपुलम् ॥ 22 ॥ अतितप्तं पानीयं सगोमयं गडुलमौषधेन युतम् ॥ य पिबति सोऽपि नियतं म्रियतेऽतीसाररोगेण ॥ 23 ॥ देवस्य प्रतिमाया यात्रास्नपनोपहारपूजादीन् । यो विदधाति स्वप्ने तस्य भवेत् सर्वतो वृद्धिः॥25॥ स्वप्ने हृदयसरस्यां यस्य प्रादुर्भवन्ति पद्मानि ॥ कुष्ठविनष्ठ शरीरो यमवसतिं याति स त्वरितम् ॥ 25 ॥ आज्यं प्राज्यं स्वप्ने यो विन्दति वीक्ष्यते यश स्तस्य ॥ तस्याभ्यवहरणं वा क्षीरान्नेनैव सह शस्तम् ॥ 26 ॥ हसने शोचनमचिरात-प्रवर्तते नर्तनेऽपि व्ध्ब्न्धौ॥ पठने कलहश्च नृणामेतत प्राज्ञेन विज्ञेयम् ॥ 27 ॥ कृष्णं कृत्स्नमशस्तं भुक्त्वा गोवाजिराजगजदेवान् ॥ सकलं शुक्लश्च शुभं त्यक्त्वा कर्पासलवणादीन् ॥ 28 ॥ ॥ 115 // Page #146 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां स्वप्नशास्त्र वर्णनं ॥ 116 ॥ ARTOTRACTMerouTORRBACOM दृष्टाः स्वमाः ये स्वं प्रति शुभाशुभा नृणाम स्वस्य ॥ ये प्रत्यपरं तस्य ज्ञेयास्ते स्वस्य नो किञ्चित् ॥ 29 ॥ दुःस्वप्ने देवगुरून् पूजयति karoti zaktitazca tpH|| सततं धर्मरतानां दुःस्वमो भवति सुस्वमः ॥ 30 ॥ ॥ तथा सिद्धान्तेऽपि ॥ इत्थी वा परिसो वा मविणन्ते पगं महन्तं खीरकुम्भ वा दाहकुम्भ वा धयकुम्भ वा । महुकुम्भ वा पासमाणे पासइ उप्पाडेमाणे उत्पाडेइ उप्पाडिअमिति अप्पाणं मन्नै तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं सिज्झइ जाव अन्तं करेइ ॥ इत्थी वा पूरिसो वा मुमिणन्ते एग महन्तं हिरण्णराआस वा रयणरासि वा सुवण्णरासि वा वयररासि वा पासमाणे पासइ दुरुहमाणे दुरूहै दरुदमिति अप्पाणं मन्नै तक्खणामव बुज्झइ तेणेव भवग्गहणणं जाव अन्तं करेइ-एवमेव अयरासिं तम्बरासिं सीसगरासिति सत्राणि वाच्यानि नवरं दुच्चेणं सिझै । / भ 581 ॥ ॥ व्याख्या ॥ स्त्री पुरुषो वा स्वप्ने एक महान्तं दुग्धपरिपूर्णकलशं घतकुम्भ वा मधुकुम्भ वा पश्यति उत्पाटयतिउत्पाटितं ज्ञात्वा तत्क्षणमेव प्रतिबुध्य तितदा तद्भवे एव-अष्टकर्मक्षयं कृत्वा मोक्ष य तथा स्त्री पुरुषो वा स्वप्नमध्ये एक महान्तं हिरण्यराशि सवर्णराशि राराशि वा वज्ररत्नराशि वा पश्यति दुःखेनोत्पाटयति-च दुःखेनोत्पाटितं मयेति दृष्टवा तत्क्षणमेव जाग्रति सोऽपि तस्मिन्नेव भवे सिद्धगतिमवाप्नोतीति स्व्प्न्विचार्ः॥ मूलपाठ:-एवं खलु देवान्नुप्पिया। अम्हं सुमिणसत्थे बायालीसं समिणा तीसं महासुमिणा-बावत्तरि सव्वसुमिणा दित्था। तत्थ णं देवाणुप्पिया ? अरहंतमायरो वा चक्कवट्टि मायरो वा अरहंतंसि वा चकहरसि वा गर्भ वक्कममाणसि एएसि तीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ताणं पडिबुज्झन्ति ॥ 73 ॥ Page #147 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्यां ॥ व्याख्या ॥ एवं निश्चयेन हे देवानुप्रिय-हे सिद्धार्थराजन् ? अस्माकं स्वप्नशास्त्रे द्विचत्वारिंशत्-स्वप्नाः कथिताः-तत्र च हे देवानुप्रिय ? अर्हन्मातरो वा चक्रवर्ति मातरो वा अर्हति वा चक्रधरे वा गर्भ व्युत्क्रामति-प्रविशति सति एतेषां त्रिंशन्महास्वप्नानां मध्ये-इमान्-चतुर्दश महास्वप्नान्-दृष्टवा प्रतिवुध्यन्ते जाग्रति ॥ 73 ॥ ते जहागयवसह गाहा ॥ 74 ॥ स्वप्नशास्त्र वर्णनं ॥ 117 ॥ ॥ते चत्वारिंशत्स्वमाश्च । / इत्थम् ॥ गन्धर्वः 1 राक्षसः 2 भूतः 3 पिशाचः 4 बुकसः 5 महिषः 6 सर्पः 7 कपिः 8 कण्टकवृक्षः 9 नदी 10 खजूरः 11 श्मशानं 12 उष्ट्रः 13 गर्दभः 14 मार्जारः 15 श्वानः 16 दौस्थ्यं 17 कूपः 18 सङ्गीतम् 19 अग्नि प्रवेशादि द्वीजः 20 रक्षा 21 अस्थि 22 वमनं 23 नमनं 24 कुस्त्री 25 चर्मदर्शनं 26 भङ्गः 27 भूमिमज्जनं 28 तारापतन 29 सूर्यचन्द्रस्फोटनं 30 कल्पान्तकालसम्बन्धि महावायुः 31 रुधिरं 32 पाषाणः 33 वामनः 34 कलहः 35 वक्रदृष्टिः 36 जलशोषणं 37 भूमिकम्पः 38 ग्रहयुध्ध 39 निर्धातः 40 महातपः 41 दुर्वाक्य 42 ॥ एते द्विचत्वारिंशत् स्वप्नाः सामान्यफलाः प्रोक्ताः तथा त्रिशन्महास्वप्नाः उत्तमफलदायकाः प्रोक्तास्तथा अर्हन्-1 बौध्धः 2 कृष्णः 3 शम्भूः 4 ब्रह्मा 5 स्कन्दः 6 गणेशः 7 लक्ष्मीः 8 गौरी 9 राजा 10 हस्ती 11 गौः 12 वृषभः 13 चन्द्रः 14 सूर्यः 15 विमानं 16 गृहम् 17 अग्निः 18 स्वर्गः 19 समुद्रः 20 सरोवरं 21 सिंहः 22 रत्नराशिः 23 पर्वतः 24 ध्वजः 25 जलपरिपूर्णो घटः 26 पुरीषं 27 मांसः 28 मत्स्यः 29 कल्पवृक्षः 30 इति त्रिशन्महास्वप्नाः-सर्वमिलने सर्वेऽपि द्वासप्ततिः स्वप्नाः प्रोक्ताःते च श्री वर्द्धमानसूरिकृतस्वप्नप्रदीपग्रन्थानुसारतो ज्ञेयाः ॥ ॥ 117 ॥ Page #148 -------------------------------------------------------------------------- ________________ श्री कल्पमु. कावल्यां ॥ 118 ॥ मूलपाठः-वासुदेवमायरो वा वासुदेवंसि गम्भं वकमाणंसि एएसिं चउद्दसणं महासुमिणाणं अन्नयरे सत्त महा- स्वप्नशास्त्र सुमिणे पासित्ताणं पडिबुज्झन्ति । / 75 ॥ वर्णन ॥ व्याख्या ॥ वासुदेवमातरो वा वासुदेवे गर्भ व्युत्क्रामति सति-एतेषां चतुर्दश महास्वप्नानां मध्ये अन्यतरान् सप्तस्वमान् दृष्ट्वा प्रतिबुध्यन्ते ॥ 75 ॥ मूलपाठः-बलदेवमायरो वा बलदेवंसि गम्भं वकमाणंसि एएसिं चौदद्दसण्हं महासुमिणाणं अन्नयरे चत्तारि महासुमिणे पासित्ताणं पडिबुज्झन्ति ॥ 76 ॥ ॥ व्याख्या ॥ बलदेवमातरो वा बलदेवे गर्भ व्युत्क्रामति सति-एतेषां चतुर्दश महास्वमानां मध्ये अन्यतरान्चतुरान् महास्वप्नान् दृष्ट्वा प्रतिबुध्यन्ते ॥ 76 ॥ मूलपाठः-मंडलियमायरो वा मंडलियंसि गभं वकमाणंसि एएसिं चउद्दशहं महामुमिणाणं अन्नयरं एगं महासुमिग पासित्ताणं पडिबुज्झन्ति ॥ 77 ॥ ॥ व्याख्या॥ माण्डलिकमातरो वा माण्डलिके गर्भ व्युकामति सति-एतेषां चतुर्दश महास्वप्नानां मध्ये अन्यतरंएकं महास्वप्नं दृष्ट्वा प्रतिबुध्यन्ते ॥ 77 ॥ मूलपाठः--i मे य णं देवाणुप्पिया ? तिसलाए खत्तियाणीये-चउद्दश महामुमिणा दिद्वा, तं उरालाणं देवाणुप्पिया ? तिसलाए खत्तियाणीए सुमिणा दिट्टा.जाव मंगल्लकारगा णं देवाणुप्पिया ? तिसलाए खत्तियाणीए सुमिणा दिट्ठा-तं जहा-अत्यलाभो देवाणुप्पिया ? भोगलाभो देवाणुप्पिया ? पुत्तलाभो देवाणुप्पिया ? मुक्खलाभो देवाणु- 11: ॥ 118 ॥ Page #149 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां स्वप्नशास्त्र । वर्णनं ॥ 119 ॥ प्पिया ? रज्जलामो देवाणुप्पिया ? एवं खलु देवाणुप्पिया ? तिसला खत्तियाणी नवण्डं मासाणं बहुपडिपुण्णाणं अद्धठमाणं राइंदिणाणं वक्ताणं तुम्हें कुलकेउ, कुलदीव, कुलपव्यय, कुलवडिंसयं, कुलतिलयं, कुलकित्तिकरं, कुलवित्तिकरं, कुलदिणयरं, कुलाधारं, कुलनंदिकरं, कुलजसकर, कुलपायचं, कुलतंतुसंताणविवद्धणकर, सुकुमालपाणिपायं,अहीणपडिपुण्णपश्चिदियसरीरं, लक्खणवंजणगुणोववेयं-माणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुन्दरंगं, ससिसोमागारं, कंत, पियदंसणं सुरूवं दारयं पयाहिसि ॥ 78 ॥ ॥ व्याख्या ॥ इमे च हे देवानुप्रिय-त्रिशलया क्षत्रियाण्या चतुर्दश महास्वप्नाः दृष्टाः-तस्मात्-प्रशस्ताः-हे देवानुप्रिय? त्रिशलया क्षत्रियाण्या स्वप्नाः दृष्टाः-यावत्-मङ्गलकारकाः त्रिशलया क्षत्रियाण्याः स्वप्नाः दृष्टाः (त्रिशलादृष्ट स्वप्नानां महास्वप्नत्वात् तेषां महाफलत्वं दर्शयति । तस्मात्...हे देवानुप्रिय ? सिद्धार्थराजन् अर्थलाभो, भोगलाभः, पुत्रलाभः, सुखलाभः, राज्यलाभो भविष्यति एवं खलु-देवानुप्रिय ? त्रिशला क्षत्रियाणी-नवसु मासेषु बहुप्रतिपूर्णेषुसार्द्धसप्तसु च-अहोरात्रेषु-व्यतिक्रान्तेषु सत्सु युष्माकं कुले केतुसमान कुले दीपसमानं कुले मुकुटसमान-कुलस्य पर्वतसमानम् कुलावतंसकं-तथा कुलतिलकं तथा कुलकीर्तिकरं तथा कुलनिर्वाहकारकं तथा कुले सूर्यसमानं एवं कुलाधारं कुलयशस्करम्-तथा कुले वृक्ष समानम्-एवम् कुलतन्तुसन्तानविवर्द्धनकर, तथा सुकुमालपाणिपाद तथा-अहीनप्रतिपूर्णपञ्चेन्द्रियशरीरम्, तथा लक्षणव्यञ्जनगुणोपेतम्-मानोन्मानप्रमाणप्रतिपूर्णसुजातसर्वाङ्गसुन्दरांगं, शर्शि सौम्याकारं तथा कान्तं तथा प्रियदर्शन सुरूप एवम्भूतगुणविशिष्टं दारकं त्रिशलादेवी प्रजनिष्यति ॥ 78 ॥ मूलपाठः-से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते, जुव्वणगमणुप्पत्ते, सूरे वीरे विकंते विस्थिण्णविउलबल-वाहणे चाउरंतचक्कवट्टी-रज्जवई-राया भविस्सइ, जिणे वा तेलुक्कनायगे धम्मवर चाउरंत च्क्क्व्त्त्त्ती।79॥ ॥ 119 ॥ Page #150 -------------------------------------------------------------------------- ________________ श्री कल्पमुः कावल्यां स्वप्नशास्त्र वर्णनं ॥ 120 ॥ ॥ व्याख्या ॥ सोऽपि च दारकः-उन्मुक्तबालभावः सन् यदाऽष्टवार्षिको भविष्यति-तदाऽस्य सकलं विज्ञानं परिणमिष्यति-तदनु यौवनावस्थामनुप्राप्तः सन् तदा दाने-तथा च स्वीकृतकार्यनिर्वाहे शूरो भविष्यति तथा रणसङ्गामे परमण्डलाक्रमणसमर्थः सन् वीरो भविष्यति तथा विस्तीर्णविपुलवाहनः-अर्थात् बहुलसेनः-बहुलवाहनश्च भविष्यन्ति । चतुरत्नस्वामी, एवम्विधो दारकश्चक्रवर्ती राज्यस्वामी भविष्यति । तथा जिनो वा त्रैलोक्यनायकःधर्मवरचातुरन्तचक्रवर्ती-भविष्यति अर्थात् यथा च चक्रवर्ती राजा-चतुःसमुद्रवर्तिनीं सकलां महीं साधयति ततोऽन्यनृपापेक्षया-अधिकायते एवम् भो राजन् तव पुत्रोऽपि-अन्यधर्म मार्गप्रवर्तकापेक्षया-अतिशयविज्ञानवान-जिनो भविष्यति वा प्रभूतोत्तमधर्मचक्रेण नरकादिचतुर्गतीनामन्तकरो जिनो भविष्यति-इति तात्पर्यम् तत्र जिनत्वे चतुर्दशानां-अपि स्वप्नानां पृथक् पृथक् इमानि फलानि ॥ चतुर्दन्त महाहस्ति दर्शनाज्जिनराडू भुवि ॥ चतुर्धा श्रेयसे धर्म कथयिष्यति देहिनाम् ॥ 1 ॥ दर्शनावृषभस्यैष महतोऽतिलसद्युतेः ॥ क्षेत्रेऽत्र भरते रम्ये बोधिवीजञ्च वस्यति ॥ 2 ॥ सिंहस्य दर्शनादेष रक्षयिष्यति srvtH॥ भव्याटवीं भज्यमानां दुष्ट कामादि हस्तिभिः ॥ 3 ॥ रमाया दर्शनादत्त्वा दानं वार्षिक संज्ञकम् ॥ भोक्ष्यते तनयस्तेऽत्र तीर्थंकर रमाम्बराम् ॥ 4 ॥ कूजषट्पद राजन्त्या मालाया अपि दर्शनात ॥ त्रिलोकीमस्तक झुर्यों भविष्यति जिनो विभुः॥5॥ पूर्णेन्दु दर्शनादेष दिगन्त कीर्तिराजितः ॥ कुवलये' मुदं राजन् महतीं खलु दास्यति ॥ 6 ॥ 1 समस्तपृथिव्याम्-चन्द्रपक्षे-कुमुदसमुदाये ॥ ॥ 120 ॥ Page #151 -------------------------------------------------------------------------- ________________ श्री कल्पमुतावल्यां चतुर्दश स्वनाधिकारः ॥ 121 ॥ तमोवंसि रवेरेष दर्शनाल्लोक च्क्स्सुस्स्ः॥ दीप्यभामण्डलेनात्र भूषितोऽति भविष्यति ॥ 7 ॥ धजस्य दर्शनान्मन्ये बालकोऽयं ध्रात्ले॥ धर्मध्वजेन दिव्येन भूषिताङ्गो भविष्यति ॥ 8 ॥ सुवर्णाच्छ महाकुम्भ दर्शनाज्जिन नाय्क्ः॥ धर्मप्रासादसत्कूटे स्थास्यति खे यथा रविः ॥ 9 ॥ दर्शनात-विमलस्यात्र सत्पम सरसो जिन्ः॥ सुरसञ्चारि पदमेषु चरणौ स्थापयिष्यति ॥ 10 ॥ दर्शनादेष दिव्यात्मा सुर्त्नाक्र्वारिधेः॥ कैवल्यदिव्यरत्नानां स्थानश्चारु भविष्यति ॥ 11 ॥ अतिरम्य विमानस्य दर्शनादेष भूतले ॥ भविष्यति महापूज्यो विमानवासिनामपि ॥ 12 ॥ रत्नानाश्च महाराशे दर्शनाद्विश्वनायकः ॥ माकारै दिव्यरत्नीय भूषितोऽयम्भविष्यति ॥ 13 ॥ दर्शनाच्च विधमाग्नेः पुत्रोऽयन्तव भूपते ! ॥ भविष्यति धराभागे bhvysauvrnnshodhkH||14|| चतुर्दशानामपि महास्वप्नानां समुदित फलन्तु चतुर्दशरज्वात्मकलोकाग्रस्थायी भविष्यतीति ॥ 15 ॥ मूलपाठः-तं उराला णं देवाणुप्पिया ? तिसलाए खत्तियाणीए सुमिणा दिठा जाव आरुग्ग-तुट्ठि-दीहाउकल्लाणभंगल्लकारगाणं देवाणुप्पिया ? तिसलाए खतियाणीए सुमिणा दिवा ॥ 8 ॥ ॥ व्याख्या ॥ तस्मात्-उदाराः-हे देवानुप्रिय ? त्रिशलया क्षत्रियाण्या स्वप्ना दृष्टाः-यावत् मङ्गलकारकाःहे देवानुप्रिय ? त्रिशलया क्षत्रियाण्या स्वमा दृष्टाः ॥ 8 ॥ मूलपाठः-त एणं सिद्धत्थे राया तेसिं सुमिणलक्खणपाढगाणं अंतिए एवम सुच्चा निसम्म हठ-तुठे चित्तमाणं । ॥ 121 ॥ Page #152 -------------------------------------------------------------------------- ________________ चतुर्दश स्वनाधिकारः श्री कल्पमु-4 दिए पीइमणे परमसोमगसिए हरिसवसविसप्पमाणहियए करयल-जाव ते सुमिणलक्खण पाढए एवं वयासी ॥ 81 ॥ कावल्यां ॥ व्याख्या ॥ ततोऽनन्तरं सिद्धार्थों राजा तेषां स्वप्नलक्षणपाठकानां पार्वे एन-अर्थ श्रुत्वा-निशम्य च दृष्टः ॥ 122 ॥ तुष्टः-यावत्-हर्षपूर्णहृदयः-करतलाभ्यां यावत्-अञ्जलिं कृत्वा तान्-स्वप्नलक्षणपाठकान् एवम् अवादीत् ॥ 81 ॥ मूलपाठः-एवमेयं देवाणुप्पिया ? तहमेयं देवाणुप्पिया ? अवितहमेयं देवाणुप्पिया ? इच्छियमेयं देवाणुप्पिया ? पडिच्छियमेयं देवाणुप्पिया ? इच्छिय-पडिच्छियमेयं देवाणुप्पिया ? सच्चेणं एसमठे से जहेयं तुब्भे वयहत्ति कटु ते सुमिणे-सम्म पडिच्छइ । पडिच्छित्ता ते सुमिणलक्खणपाढए विउलेणं असपेणं पुप्फ-वत्थ-गंध-मल्लालंकारेणं सक्कारेइ सम्माणेइ । सकारिता सम्माणित्ता विउलं जीवियारिहं पीइदाणं दलै-दलैत्ता पडिविसज्जेइ ॥ 82 ॥ ॥ व्याख्या ॥ हे देवानुप्रियाः ? पाठकाः ? एवं-पतत्-तथा-एतत्-यथास्थित-पतत्-तथा-वाञ्छितं एतत्-तथा युष्मन्मुखात्-पतदेव गृहीतं-पतत्-तथा-वाञ्छितं सतू-पुनः पुनर्वाञ्छितं-एतत्-भोः पाठकाः-इति सर्वत्र-योज्यम्सत्यः-एपोऽर्थः-येन प्रकारेण-इमं -अर्थ यूयं वदथ-इति उक्त्वा तान्-स्वप्नान-सम्यक-प्रतीच्छति-तथा कृत्वा च तान्स्वप्नलक्षणपाठकान् विपुलेन-अशनेन-शालि आदि पवित्रान्नेन-सत्कारयति-तथाऽन्यैरपि बहुविधैरुपहारैः सत्कारयतितैः तथाहि-पुष्पवस्त्रगन्धमाल्यालंकारेश्चेति-तत्र पुष्पैः-(पृथक पृथक (जातिचम्पकपाटलादि विविधसुरभिपुष्पैः) तथा-वस्त्रैः-(कौशेयाद्युत्तमवस्त्रैः । तथा गन्धैः कस्तूरत्यादिवासचूर्णैः-माल्यैः-(सुग्रथितमनोहरमालाभिः) तथा-अलङ्कारैःअतिसुन्दरबहुमूल्यमुकुटादिभिः-अर्थात्-बहुमानपूर्वकविनयवचनादिभिः सत्कारयति-सत्कार्य-सन्मान्य च विपुलं जीविकाह-यावज्जीवननिर्वाहयोग्यमिति प्रीतिदानं ददाति तदनु प्रीति दान दत्वा च प्रतिविसर्जयति-तान् स्वप्नलक्षणपाठकानिति ॥ 82 ॥ ॥ 122 // Page #153 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां ॥ 123 ॥ मूलपाठः-त एणं से सिध्वत्थे खत्तिए सीहासणाओ अब्भुटेइ । अब्भुट्टित्ता जेणेव त्रिसला खत्तियाणी जवणि चतुर्दश स्वयंतरिया तेणेव उवागच्छइ । उवाच्छित्ता तिसलं खत्तियाणिं एवं वयासी ॥ 8 ॥ 1प्नाधिकारः व्याख्या-स्वप्नपाठकसत्कारानन्तरम्-ततः सिद्धार्थः क्षत्रियः सिंहासनात्-अभ्युत्तिष्ठति-अभ्युत्थाय यत्रैव श्रीत्रिशला क्षत्रियाणी विराजमाना-यवनिकान्तरिता-आसीत्- तत्रैव-उपागच्छति-उपागत्य च त्रिशलां क्षत्रियाणीम् - एवम् अवादीत् ॥ 83 ॥ मूलपाठः-एवं खलु देवाणुप्पिए ? सुमिणसत्थंसि बायालीसं सुमिणा तीसं महासुमिणा जाव एग महासुमिणं पासित्ताणं पडिबुज्झन्ति ॥ 85 ॥ व्याख्या-एवं खलु हे देवानुप्रिये त्रिशले स्वप्रशास्त्रेः द्विचत्वारिंशतू-स्वप्नाः तथा त्रिंशत्महास्वमा निर्दिष्टाः सन्तिः ततः-आरभ्य यावत् एकम् महास्वप्नं दृष्ट्वा प्रतिबुध्यन्ते-इति पूर्वपाठः-उक्तः ॥ 84 ॥ मूलपाठः- इमे यणं तुमे देवाणुप्पिए ? चउद्दश महासुमिणा दिद्या तं उरालाणं तुमे देवाणुप्पिए ? मुमिणा दिट्ठा जाव जिणे वा तेलुक्कनायगे धम्मवर चाउरंत चक्कवट्टी ॥ 85 ॥ ध्याख्या-हे महाभाग्ये त्रिशले-इमे च त्वया चतुर्दश महास्वप्ना दृष्टाः-तस्मात् हे देवानुप्रिये त्रिशले-त्वया उदाराः प्रशस्ताः-स्वप्नाः दृष्टाः अतः एतैः स्वप्नैः-यावत्-तीर्थङ्करो बा त्रैलोक्यनायकः धर्मवरचातुरन्तचक्रवर्ती भविष्यति ॥ 85 ॥ मूलपाठः-तए णं सा तिसला खत्तियाणी एयमद्रं सुच्चा निसम्म हर-तुह जाव हियया करयल-जाव ते सुमिणे सम्म पडिच्छइ ॥ 86 ॥ ॥ 123 // Page #154 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां सिद्धार्थ गृहे । धनवृद्धि अधिकारः ॥ 124 ॥ ___ व्याख्या-ततः सा भाग्यनिधिः त्रिशला क्षत्रियाणी पतिमुखात्-एनम्-अर्थ श्रुत्वा निशम्य सम्यक्-अवधार्यात्यन्त हृष्टतुष्ट हृदया सती करतलाभ्यां यावत् पूर्ववत् अञ्जलिं शिरसि कृत्वा तान् स्वप्नान् सम्यक् प्रतीच्छतिअर्थात्-दृदि धत्ते इति ॥ 86 ॥ मूलपाठ:--पडिच्छित्ता सिध्वत्थेणं रण्णा अब्भणुण्णाया समाणी नाणामणि-रयणभत्तिचित्ताओ भद्दासणाओ अब्भुइ । अब्भुठित्ता-अतुरियमचवल-मसंभंताए अविलंबियाए रायहंसस रिसीए गईए जेणेव सए भवणे तेणेव उवा। गच्छइ--उवागच्छित्ता सयं भवणं अणुपविठ्ठा ॥ 87 ॥ ___व्याख्या प्रतीच्छय च सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती नानामणिरत्नभक्तिविचित्रात्-भद्रासनात् अभ्युत्तिष्ठति-अभ्युत्थाय-अत्वरितया-अचपलया तथा असम्भ्रान्तया अविलंबितया राजहंससदृशया गत्या यत्रैव स्वक मन्दिरं तत्रैव उपामच्छति उपागत्य स्वकं मन्दिरं अनुप्रविष्टा ॥ 87 ॥ मूलपाठ-जप्पभिई च णं समणे भगवं महावीरे तंसि रायकुलंसि साहरिए तप्पभिई च णं बहवे वेसमणकुंडधारिणो तिरियजंभगादेवा सकवयणेणं से जाई इमाई पुरा पुराणाई महानिहाणाई भवन्ति, तं जहा-पहीणसामियाई पहीणसेउयाई पहीणगोत्तागाराइं उच्छिन्नसामियाइं उच्छिन्नसेउयाई, उच्छिन्नगोत्तागाराई, गामाऽऽगरनगरखेड - कब्बड--मंडब-दोणमुहपट्टणाऽऽसम--संवाहसन्निवेसेसु सिंघाडएसु वा, तिएसु वा, चउक्केसु वा, चच्चरेसु वा, चउम्मुहेसु वा महापहेसु वा, गामठ्ठाणेसु वा, नगरद्वाणेसु वा--गाम निध्धमणेसु वा, नगरनिध्धमणेसु वा, आवणेसु वा, देवकुलेसु वा, सभासु वा, पवासु वा, आरामे सु वा, उज्जाणेसु वा, वणेसु वा, वणसंडेसु वा सुसाणमुन्नागारगिरिकंदरसंति, selo ॥ 124 ॥ Page #155 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां सिद्धार्थ गृहे । धनवृद्धि वर्णनम् । वट्ठाण भवणगिहेसु वा, सिन्निक्खित्ताई चिठ्ठन्ति ताई सिध्वत्थरायभवणं सिसाहरन्ति ॥ 88 ॥ ___ व्याख्या-यतः प्रभृति-यस्मादिनात्-आरभ्य श्रमणो भगवान् महावीरः तस्मिन् राजकुले संहृतः-देवेनेति-ततः प्रभृति तहिनादारभ्य, बहवः वैश्रमण कुण्डधारिणः-अर्थात्-कुबेराज्ञाधारकाः-तियक्-जृम्भकाः-देवाः-अर्थात्-तिर्यग्लोकवासिजृम्भकजातीयदेवाः, शक्रवचनेन-अर्थात्-शक्रेण-पुरा कुबेराय प्रोक्तम् ततः-कुबेरेण तिर्यगलोकवासिबहुजृम्भकनामदेवेभ्यः-उक्तम् कुबेरद्वारा शक्राशया जम्भकदेवाः-इति अथ ते जम्भकदेवाः-यानि इमानि वक्ष्यमाणस्वरुपाणि पुरापुराणानि-चिरन्तननिक्षिप्तानि, महानिधानानि भवन्ति तद्यथा-तानि निधानानि कीदृशानि इल्याह प्रहीणस्वामिकानि अर्थात् स्वल्पीभूताधिपत्यानि पुनः प्रहीणसेक्तृकानि-अत्र-सेक्ता उपरि धन क्षेप्ताज्ञेयः स च स्वामी-एव भवति पुनः प्रहीणगोत्रागाराणि- एतद् धनसंबन्धीनि गोत्राणि अगाराणि च विरलीभूतानीतिभावः-पुनः-उच्छिन्नस्वामिकानि (सर्वथा नष्टस्वामिकानि, पुनः-उच्छिन्नसेक्तकाणि-पुनः-उच्छिन्नगोत्रागाराणि-अथ तानि च महानिधानानि केषु केषु स्थानेषु वर्तन्ते इत्याह ग्रामाकरनगरखेटखटमडम्बद्रोणमुखपत्तनाश्रमसम्वाहसन्निवेशेषु-इति तत्र ग्रामाः करवन्तः यत्र नृपादिभिः करो गृह्यते तथा आसमन्तात् कण्टकावरोधाश्च-ग्रामा उच्यन्ते-तेषु ग्रामेषु लोहताम्रारकूटादिधातूनां यत्रौत्पत्तयो भवन्ति-ते (आकराः इति कथ्यन्ते-(नगराणि) यत्र करो न गृह्यते तथा यत्र सुचारु राजमार्गाः दुर्गाश्च तानि नगराणि बोध्यानि (खेटकानि) यत्रासमन्तात् धूलिमहाप्राकाराः सन्ति तानि खेटकानि । कर्वटानि (सर्वथा धर्मादिसुखरहितानि कुनगराणीति) मडम्बानि येषाम्-चतुर्युदिक्षु क्रोशद्वयपरिमितासु भूमिषु ग्रामोपरिणामाः स्युः तानि मडम्बानि बोध्यानि, द्रोणमुखानि-यत्र-जलमार्गस्तथा स्थलमार्गश्च भवति तानि द्रोणमुखानि-पत्तनानि-जलस्थलमार्गयो मध्ये यत्रएकोऽपि-मार्ग स्यात् तानि पत्तनानि-तत्र पत्तनेषु यानि तीर्थस्थानानि तापसस्थानानि वा सन्ति ते आश्रमाः-बोध्याःसम्बाहाः-यत्र समभूमिषु कृषकाः कृर्षि कृत्वा रक्षार्थ धान्यं स्थापयन्ति-अर्थात्-यत्र केषामपि प्रवेशो न भवेत्-ते सम्वाहाः प्रोच्यन्ते सन्निवेशाः-यत्र-सार्थवाहानां समूहः-तथा कटकादीनाम् उत्तरणम् ते सन्निवेशाः-अर्थात्-ग्रामाकर 125 ॥ Page #156 -------------------------------------------------------------------------- ________________ ST सिद्धार्थ गृहे धनवृद्धि वर्णनम् श्री कल्पमु- नगरादिषु स्थापितानि यानि महानिधानानि सन्ति तानि जम्भकदेवा आदाय सिद्धार्थभूपगृहे निदधति इति कुत्र कुत्र कावल्यां निक्षिप्तानि तानि निधानानि-आदाय-जम्भकदेवाः सिद्धार्थभूपगृहे स्थापयन्ति तानि कथयन्ति-शृङ्गाटकेषु-अर्थात् - शृङ्गाटकाकार' त्रिकोणस्थानेषु-वा त्रिकेषु यत्र त्रयो मार्गाः मिलन्ति तेषु स्थानेषु इति तथा च्तुस्स्केस्सु-च्तुमार्ग्॥126॥ मिलनस्थानेषु--तथा चत्वरेषु बहुमार्गमिलनस्थानेषु वा तथा चतुर्मुखेषु चतुरयुक्त देवमन्दिरच्छत्रिकादिषु वा तथा महापथेषु वा (अतिमसृणराजमार्गेषु) तथा ग्रामस्थानेषु वसतिरहितग्रामस्थानेष्विति-तथा-नगरस्थानेषु वा (वसतिरहितनष्टप्रायनगरस्थानेप्विति ) तथा ग्रामनिर्धमनेषु' अर्थात् ग्रामस्य जलनिर्गमनस्थानेष्विति-तथा-नगरनिर्धमनेषु तथा आपणेषु वा तथा देवकुलेषु यक्षादिदेवमन्दिरेष्विति-तथा सभासु-सज्जनजनोपवेशनस्थानेषु तथा प्रपासु तथा आरामेषु कदल्यादिमनोहरलतादिभिः-आच्छादितेषु अत-एव-स्त्री पुंसां क्रीडास्थानेषु-इति तथा-उद्यानेषु (नानाविधपुष्पफलशोभितवृक्षप्रकरेषु अतएव बहुजनोपभोग्येषु-) तथा वनेषु-एकाकारतरुनिवहेषु-तथा वनखण्डेषु अनेकविधपादपराजिषु-तथा श्मशानशून्यागारगिरिकन्दराशान्तिशैलोपस्थानभवनगृहेषु तत्र शान्तिगृहेषु शैलगृहेषु उपस्थानगृहेषु भवनगृहेष्विति एतेषु पूक्तियामादिषु तथा शृङ्गाटकेषु यानि महानिधानानि पूर्व कृपणपुरुषैः संनिक्षिप्तानि तिष्ठन्ति तानि निधानानि जम्भकदेवाः सिद्धार्थराजभवने संहरन्ति मुन्य्च्न्तीत्य्र्थ्ः-॥ 88 ॥ मूलपाठः-जं रयणि च गं समणे भगवं महावीरे नायकुलंसि साहरिए तं रयणि च णं तं नायकुलं हिरण्णणं N वट्टित्था, धणेणं धन्नेणं रज्जेण-रटेणं, बलेणं, वाहणेणं कोसेणं कोढागारेणं पुरेणं, अंतेउरेणं जणवएणं जसवाएणं । विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं संतसारसावइज्जेणं पीइ-सक्कारसमुदएणं डित्था । तरगं समगस्स भगवओ महावीरस्स-अम्मा-पिऊणं अयमेयारूवे अज्ज्ञथिए चिंतिए पथिए 1 शिंगोडा 2 खाल-इति 3 जलप्याउ 4 सभास्थानेषु ॥ 126 ॥ Page #157 -------------------------------------------------------------------------- ________________ श्रो कल्पमुकावल्यां ॥ 127 ॥ मणोमए--संकप्पे समुप्पज्जित्या । / 89 ॥ मातापिता व्याख्या-तत्र णमिति वाक्यालङ्कारे तथा यस्याश्च रात्रौ भगवान् महावीरः-शातकुले संहृतः-तस्यां रात्रौ ततः ल्ल् संकल्पः प्रभृति इत्यर्थः-तत् प्रसिद्धं शातकुलं हिरण्येन-अवर्धत-हिरण्यं रूप्यं वा अघटितसुवर्ण वा-तथा सुवर्णेन अवर्धत तथा धनेन-अवर्धत तस्य च चत्वारो भेदाः-तद्यथा-( गणिम 1 धरिम 2 मेय 3 परिच्छेद्याः ॥ तदुक्तम् ॥ गणिमं जाइफलपुष्पलाई 1 धरिमन्तु कुंकुमगुडाई 2 मिजं (मेयं) चोप्पडलोणाई 3 रयणवत्थाइ परिच्छिज्जं 4 ॥ 1 ॥ तथा -धान्येन अवर्धत तत्र धान्यानि चतुर्विशति मेदवन्ति सन्ति तान भेदान क्रमशः आह ॥ यव 1 गोधूम2 शालि 3 ब्रीहिः 4 सट्टीअ 5 कुद्दव 6 अणुआ जुवार 7 कंगू 8 रायल 9तिल 10 मुद्ग 11 माषा 12 ॥ 1 ॥ अयसि 13 हरिमंथचणा 14 तिउडा (लांग) 15 निप्फाव (वाल) 16 सिलिंद (मठ) 17 रायमासा (चोला) 18 उच्छू (बरटी) 19 मसूर 20 तुवरी 21 कुलत्थ 22 तहधन्नय (धाणा) 23 कलाया (वटाणा) 24 ॥ 2 ॥ तथा राज्येन (सप्ताङ्गेन) अवर्धत तथा राष्ट्रेण (देशेन) अवर्धत, तथा बलेन (चतुरङ्गसैन्येन) अवर्धत तथा वाहनेन (गजाश्वौष्ट्रवृषभप्रमुखेन) अवर्धत तथा कोशेन (भाण्डागारेण) अवर्धत तथा कोष्ठागारेण ( धान्यगृहेण ) अवर्धत तथा पुरेण तथा अन्तःपुरेण तथा जनपदेन (तत् तत्-देशवासिलोकेन) तथा-यशोवादेन-सर्वत्र कीर्तिवादेन अवर्धत तथा विपुलधनकनकरत्नमणिमौक्तिकशशिला प्रवालरक्तरत्नादिना' अतीवाअवर्धत-तथा सत्सारस्वापतेयेन-(इन्द्रजालादिवत् मिथ्या न किञ्च स्वस्वरूपेण, विद्यमानप्रधानधनेनेत्यर्थः) अतीव अभ्यवर्धत तथा प्रीतिसत्कारसमुदयेन (अतीव अभ्यबर्धत तत्र प्रीतिः मनस्तुष्टिः-सत्कारश्च वस्त्रादीनां स्वजनेभ्योभक्तिपूर्वप्रदानम् । ततः श्रमणस्य भगवतो महावीरस्य मातापित्रोः-अयं-एतद्रूपः-आत्म विषयःयावत् सङ्कल्पः समुदपद्यत ॥ 89 ॥ 1 राजपट्टादिका 2 आदिशब्दात् वस्त्रकंबलादिपरिग्रहः ॥ 127 ॥ Page #158 -------------------------------------------------------------------------- ________________ नामाधि श्री कल्पमुकावल्यां करणः ॥ 128 ॥ संकल्पो द्विविधो ज्ञेयो ध्यानजश्चिन्तनात्मकः, तन्मध्ये चिन्तनाख्योऽयं ज्ञेयश्चिन्तितशब्दतः ॥ 1 ॥ स्मरणात्मकसङ्कल्पश्चच्छारूपो भवेन्नवा, सङ्कल्पोऽसौ भिलाषाख्यो ज्ञेयः praarthitshvdtH||2|| मनोगतश्च स ज्ञेयो मनसि स्थित एव च, प्रकाशो यस्य नो जातो वचनैरिति बुध्यताम् ॥ 3 ॥ मूलपाठः-जप्पभिई च णं अम्हं एस दारए कुच्छिसि गम्भत्ताए वकन्ते तप्पभिई च णं अम्हे हिरण्णेणं वडामो, सुवण्णेणं वडामो धणेणं धन्नेणं वडामो, जाव संतसारसावइज्जेणं पीइ-सकारेणं अईव अभिवट्टामो । तं जया णं अम्हं एस दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स एयाणुरूवं गुण्णं गुणनिष्फन्न नामधिज्जं करिस्सामो वद्धमाणु ति ॥ 9 ॥ व्याख्या यतः प्रभृति-अस्माकम् एषः-दारकः कुक्षौ गर्भतया समुत्पन्नः-ततः प्रभृति वयं हिरण्येन तथा सुवर्णेन वर्धमहे, तथा धनेन-धान्येन तथा विद्यमानसारस्वापतेयेन-प्रीति सत्कारेण च-अतीव-अतीव-abhiva'mahe-तस्मात्यदा-अस्माकम् एष दारकः-जातो भविष्यति-तदा धयं पतस्य दारकस्य-एतदनुरूप-धनादिवृद्धिदर्शनानुरूपं-गुणेभ्यआगतं तत एव गुणनिष्पन्ननामधेयं करिष्यामः-किं तन्नाम वर्द्धमान इति ॥ 90 ॥ मूलपाठः-त एणं समणे भगवं महावीरे मौ अणुकंपणटाए, निच्चले निष्फंदे निरयणे अल्लीण-पल्लीण--गुत्ते आवि होत्था ॥ 91 ॥ व्याख्या-ततः श्रमणो भगवान् महावीरः-इति विचार्य एवमभवदिति-यथा-मयि परिस्पन्दमाने मातुः कष्टं माभू ॥ 128 ॥ Page #159 -------------------------------------------------------------------------- ________________ त्रिशला श्रो कल्पमुकावल्यां ॥ 129 ॥ SUCC00 का दिति-हेतोः-मातुः-अनुकम्पनार्थः तथा भक्त्यर्थश्च अर्थात् मदतिरिक्तेन-अन्येनापि नरेण-एवम्बिधा भक्तिः कर्तव्येति 10 बोधनाय च । स्वयं निश्चल:-निष्पन्दः-ईषदपिचलनाभावात्-अतएव निरेजनः (निष्कम्पः तथा A--ईषत्-लीनः- माताखेर अङ्गगोपनादिति तथा प्रकर्षण-लीनः-उपाङ्गगोपनादिति ततः-गुप्तः-अर्थात् ईषल्लीनालीन गुप्तः-विशेषेण-अभवदिति- वर्णनम् अत्रोत्प्रेक्षते कविःगर्भस्थोऽपि जयाय मोहनृपते मन्त्रं प्रकुर्वन्निव, चैकान्ते विभुरेष गोचरपरं ध्यानं विधत्ते नु किम् । / किम्वा जेतुमनङ्गमेष भगवान् कुक्षौ जनन्याः स्वकम् , सङ्गोष्यात्मरसश्चिनोति भवतां सोऽयम्विभुःस्ताच्छ्रिये ॥ 1 ॥ 91 ॥ मूलपाठः-त ए णं तीसे तिसलाए खत्तियाणीए--अयमेयारूवे--जाव संकप्पे समुप्पज्जित्था-हडे मे से गम्भे ? मडे मे से गब्भे ? चुए मे से गम्भे ? गलिए मे से गब्भे? एस मे गब्भेपुचि एयै, एयाणि नो एयै त्ति कटु ओहयमणसंकप्पा चिंतासोगसागरं संपविट्ठा करयलपल्हत्थमुही अट्टज्झाणोवगया भूमीगयदिठिया क्षियायै ॥ ॥ व्याख्या ॥ ततो भगवतो निश्चलावस्थानन्तरम्-तस्याः-त्रिशलाक्षत्रियाण्याः-अयं पतपः-यावत् अध्यवसायः समुत्पन्नः-एवम्भूतः सङ्कल्पो जात इति कोऽसौ सङ्कल्पः-इत्याह-हृतः-मे मदीयः-गर्भः सः-केनचित् देवादिना किम् अथवा-सः-मे गर्भः किं मृतः-अथवा-सः-मे गर्भ:-कि च्युतः-परिभ्रष्ट इति अथवा स मे गर्भः किम् गलितः अर्थात्द्रवीभूय क्षरितः-यस्मात् हेतोः-एष मे गर्भः पूर्वम् एजते-कम्पमानोऽभवत्-इदानीञ्च तथा नैजते न कम्पते इति-इति कृत्वा इति कारणात् उपहतमनःसङ्कल्पा मलिनीभूतचित्ता सती चिन्ताशोकसागरे प्रविष्टा (गर्भहरणरूपचिन्तादुःखसमुद्रे निमग्नेति) अतएव करतलपर्यस्तमुखी अर्थात् पाणितलकृतानना सती अतएव आर्तध्यानोपगता तथा भूमिगतदृष्टिका-ध्यायति अथ तस्मिन् समये सा त्रिशलादेवी यद् ध्यायतिस्म तदेव लिख्यते ॥ CCCEBSISCCCIENCE Page #160 -------------------------------------------------------------------------- ________________ श्री कल्पम्कावल्या गर्भकीय लितिल् मनोवेदना ॥ 130 ॥ ॥ द्रुतविलम्बितेन ॥ ऋतमिदम्भविता! यदि मे विधे ?, हरणमस्य शिशो स्तदनु त्वहम् ॥ सुकृत हीनजनावलि मध्यगा, ह्यभवमेव हता त्रिशला ततः ॥ 1 ॥ नहि च भाति मणिः स्मरणात्मकोर, विधि विहीननरौकसि निर्म्ल्ः॥ नहि च तिष्ठति रत्ननिधिः क्वचि-दति दरिद्र गृहेषु सुखपदः ॥ 2 ॥ मरुधरेऽमृतपायितरुः कदा, nahi ca rohati hA hata bhaagytH|| विगतपुण्यतषाऽऽकुलदेहिनां, किमु च जातु सुधारस लब्धिका ॥ 3 ॥ सतत वक्रतमेन खलेन किङ्क-तमदो विधिना धिगिमं भृशम् । / मम मनोरथ सुन्दर भूरुहो, बत च येन किलाखनि मूल्त्ः॥ 4 ॥ विगत दोष युते नयने पुरा', 'दित पुनोऽपहृते सहसा विधे ? ॥ अपि निधिञ्च ददौ प्रथमम्पुनः, खल जहार विधे! sadRzanta'va ॥ 5 // सुरगिरेः शिखरं प्रथमम्बर-मियमनायि पुन लधु पातिता ॥ अपहृतम्वर भोजन भाजनं, सुपरिवेष्य पुरा खल रे त्वया ॥ 6 ॥ 1 सत्यम् 2 चिन्तामणीति 3 देवताः 4 आदितेति क्रियापदम् 5 खलत्वात्-योग्यमेव ॥ 130 ॥ Page #161 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां गर्भकीय 1| मनोवेदन ॥ 131 ॥ किमपराद्ध मये मयका विधे ?, परभवेऽत्र तथा शठ ! रे वद ॥ उचित मेत दलं न च वा ततो, नहि च धात रहो तन' वीक्षसे ॥ 7 ॥ अथ च किम्बिदधे कुत एभि च, धुरि च कस्य वदामि हितैस्सिन्न्ः॥ पृथुल शोक हुताशन पातिता, विदयदैव ! ततः परिभक्षिता ॥ 8 ॥ किममुना बहुराज्य धनेन च, विषयजन्य मुखः किमु वा क्षणैः ॥ किमु दुकूल सुखोत्तम शय्यया, किमु च हर्म्यललाम सुखैः परै ॥ 9 ॥ गजवृषादि विलोकन सूचितं', त्रितयलोक जनालिक' वन्दितम् ॥ निखिल बान्धव मक्षि सुखप्रदं, तनयरत्नमृते' जनवल्लभम् ॥ 10 ॥ युग्मम् धिगिमकं क्षय शील भवार्णव, स्विषय सौख्यकणानपि दुःखदान् । / मधुक लिप्त महासि सुखास्वदि, सदृश भाज इहाति चलान हो ॥ 11 ॥ परभवे मयका किमु दुष्कृतं, कृतममुष्य फलं खलु चेदृशम् ॥ समुदितश्च यथा मुनिपुङ्गवैः, सुकृत' शास्त्र चयेऽमलबुद्धिभिः ॥ 12 ॥ उक्त श्व-पशुपक्षि मानुषाणां, बालान् योऽपि च वियोजयति, पापः सोऽनपत्यो जायते, ह्यथ जायते ततो विपद्येत ॥ 2 ॥ 1 ईषदपि 2 स्वप्नसूचितम् 3 मस्तकम् 4 (ऋते विना) 5 धर्मशास्त्रे ॥ 11 ॥ Page #162 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां गर्भकीय मनोवेदना ॥ 132 ॥ परभवे महिषीतनयाः किमु, बत हता मयका च वियोजिताः॥ - लघुलघूत्तमगोवरवत्सका, स्तकप्रसूव्रजतश्च वियोजिताः ॥ 13 ॥ बहुललोभतया तक देहज, मधुर दुग्धविपान विघातकम् ॥ कृतवती परितः किमु कारितः, सशिशुकोन्दर गेहमथारुणत् ॥ 14 ॥ अपि च कीटकराशि पुराण्यहो, सुकृत बुध्धितयोष्णजलेन किम् ॥ परिगतानिकतानि तथाऽण्डकाः, परभृतां विदयश्च विभेदिताः ॥ 15 ॥ भुवि च वाऽथ मया खगनीडकं, सशिशुयुक्तमहो बहु पातितम् ॥ पिकशुकादि सुताः किल वा मया, तक प्रसूवर कुक्षि वियोजिताः॥16॥ शिशुवधोऽथ मया कृत एव किम्परसुता दिषु वा रिपुता कृता । अपि च कृत्यमचिन्त्य महो कृतं, स्ववश हेतुतया व्यभिचारिकम् ॥ 17 ॥ अपि च-गर्भविरोध विभेदने, परभवे च मया वत हा कृते ॥ अपि च मन्त्रमुखौषधयोगका, निजहिताय कृता खलया मया ॥ 18 ॥ विमलशील विखण्डनमात्मना, परभवे च मया विहितं नु किम् ॥ नहि च दुःखमिदं बहुलं क्षिती, भवति तेन विना मुनि वागियम् ॥ 19 ॥ यतः-कुरण्डत्वरण्डत्वदुर्भगत्वानि वन्ध्यत्वनिन्दु (मृतापत्यप्रसूः ) 1 काकानां 2 सपत्नी सुतादिषु वा ॥ 132 ॥ Page #163 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां विषकन्यकत्वादि । लभन्ते जन्मान्तरभग्नशीला ज्ञात्वा कुर्यात् दृढं शीलता ॥ 1 ॥ त्रिशलामैति च चिन्तनया मलिनानना, शशिमुखी त्रिशला परिवीक्षिता ॥ लितिल्नोगत खेदः निजसखीभिरतस्तककारणे; विनयपृष्टि' रकारि सखीगणैः ॥ 20 ॥ सजलनेत्रमुखी त्रिशला जगौ, विहतभाग्यरविः किमहम्ब्रुवे ॥ व च गतम्बत हा मम जीवित न्धुरि च येन मियाः ?' मुदिताऽभवम् ॥ 21 ॥ अनुजगुश्च तत खिशलाऽऽलयः', सखि च विघ्नचयो व्रजताल्लयम् ॥ अपि च गर्भमुखन्तव कीदृशं सपदि राज्ञि निवेदय कोविदे ॥ 22 ॥ तकमुखादसुका गिरमीदृशीं, श्रुतवती च जगावनु ताः प्रति ॥ यदि च गर्भसुखं सुखताऽखिला, स्विति निगद्य पपात विचेतना ॥ 23 ॥ सुरभिशीतलवारिसमीरणैः, झटिति सा महिषी मतिबोधित, करपयोजधृता च सखीजनै, स्तदनु सा विललाप शनै मैंशम् ॥ 24 ॥ यतः-गुरुकेऽनर्वाक् पारे रत्ननिधाने च सागरे माप्तः, छिद्रघटो न भ्रियते, तर्हि किं दोषो जलनिधेः ॥ 1 ॥ 1 पृच्छेति 2 हे सख्यः । त्रिशला सख्यः ॥ 133 ॥ Page #164 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां त्रिशला मनोगत खेदः ॥ 134 ॥ पाप्ते वसन्तमासे, ऋधि पामोति सकलवनराजी, यन्न करीरे पत्रं, तर्हि किं दोषो वसन्तस्य ॥ 2 ॥ उत्तुङ्गः सरलतरु, बहुलफलभारेण नतसर्वाङ्गः, कुब्जः फलं न प्राप्नोति, तर्हि किं दोषस्तरुवरस्य ॥ 3 ॥ यदि च वाञ्छितमत्र न वाऽऽप्यते, नहि च दृषणमा' ममकर्मणः ॥ अहनि घूकखगो यदि नेक्षते, नहि तु तत्र रवेरिह दोषता ॥ 25 ॥ अथ च मे मरणं शरणं ध्रुवम्, विफलमेव ततो मम जीवनम् । / ___ इति निशम्य सखीगणकादयो, रुरुदु रेव शुचा विफलोदयाः ॥ 26 ॥ विगतकारणवैरिविरिश्चिना, किमिह हर्षपथे विपरीतता ॥ क्व च ययुः किल ताः कुलमातरः, कथमुदासपथस्थितिमादधुः ॥ 27 ॥ विदधते विधुरे समये तथा, कुलमहापुरुषाः शिवहेतवे ॥ विविधशान्तिमयानि विधानतः, मुकृतकायततीनि विचारिणः ॥ 28 ॥ विविध दैवविदः परिपृच्छयते, ह्यपि च नाटककेलिनिवारणम् । / अपि च ताररवो जनतोदितः, प्रबलशोकतया हि निवार्यते ॥ 29 ॥ 1 आ इति कष्टे ते दूषणं न 2 ज्योतिष्काः ॥ 134 ॥ Page #165 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां राजभुवन शोकाकुलम् ॥ 135 ॥ अवनिपोऽपि जनाकुलशोकभा, गजनि हन्त ? सुधीर मुधीरपि । निखिलमन्त्रिगणोऽपि तदाऽभवत्, किमिह कार्यमितीति vishngkitH॥30॥ अस्मिन् समये श्री सिद्धार्थभूपतेर्भवनं यादशातं तत् सूत्रकारः स्वयमेव प्राह ॥ मूलपाठ:--तं पि य सिद्धत्थरायवरभवणं उवरयमुइंगतंतीतलताल-नाडइज्जजणमणुज्जं दीणविमणं विहरै । / 92 ॥ व्याख्या-तदपि सिद्धार्थराजभवनं-उपरतमृदङ्गतन्त्रीतलतालनाटकीयजनमनोज्ञत्वमिति । अर्थात् तदानीम् राजभवने कर्णसुखदमृदङ्गध्वनिः-हस्तकौशलपूर्वकं यथास्यात्तथा-निवृत्त एव-तथा मधुरस्वरेण मायमानाः गायकाःअपि च दर्शनीयनाटकादीनि-निवृत्ताः उपरतानि च-शून्यारण्यवदभूदिति-शोकाकुलत्वातू-अतएव-तद् राजभवनं दीनं सत् दुःखितमिध-विमनस्कम् उद्घान्तचित्तवृत्तिः-इव दृश्यते ॥ 92 ॥ मूलपाठः-त एणं से समणे भगवं महावीरे माऊए अयमेयारूवं अज्झत्थियं पत्थिवं.मणोगयं संकप्पं समुप्पन्न वियान्निता॥ व्याख्या-तादृशं पूर्वकथितवृतान्तं श्रमणो भगवान् महावीरः-अवधिज्ञानेन-निश्चयीकृत्य-इत्थञ्चिन्तयति ॥ तथाहि ॥ इन्द्रवज्रावृत्तेन कुर्मश्च किङ्कस्य पुरो वदामो, मोहस्य लोके गतिरीदृशी वै ॥ धातो दुषेन स्त्विव सदगुणोऽपि, दोषोदभवायाजनि चित्रमेतत ॥ 1 ॥ 1 अस्माकम्-इव ॥ 135 ॥ Page #166 -------------------------------------------------------------------------- ________________ कल्पमु त्रिशला कावल्यां ॥ 136 ॥ मातुः प्रमोदाय मयाऽन्वकारि, निष्पन्दभावो बत खेददोऽभूत् ॥ ____ मन्ये ततो लक्षगमेतदेव, संसूचकम्भावि कलेनितान्तम् ॥ 2 ॥ यस्माद् गुणः सोऽपि च पश्चमारे, भविष्यति मत्युत दोषकारी ॥ न्यस्तो यथा वारिणि नालिकेर-स्यात्मपणाशाय भवेच्च च्न्द्र्॥3॥ इत्थं स भगवान् महावीर:-मातुः 1 इम-पतपं आत्मविषयं प्रार्थितं मनोगतम् सकल्पं समुत्पन्नं अवधिना विज्ञाय मूलपाठः-एगदेसे णं एयै । तए णं सा तिसला खत्तियाणी हठ-तुट्ठ जाव हियया एवं वयासी ॥ 93 ॥ व्याख्या-एकदेशेन-अर्थात्-अगुल्यादि सञ्चालनेन एजते कम्पते ततः कम्पनान्तरम् सा पूर्णभाग्यवती त्रिशला क्षत्रियाणी हृष्टतुष्टादि परिपूर्णहृदया सती एवम् अवादीत् ॥ 93 ॥ मूलपाठः-नो खलु मे गम्भे हडे, जाव नो गलिए । एष मे गम्भे पुचि नो एयै-इयाणिं एयै त्ति कटु हट-तुट्ट जाव हियया एव वा विह्रि। ॥ व्याख्या ॥ किमवादीत् इत्याह नैव मे गर्मो हृतोऽस्ति इति मे निश्चयः-यावत्-नैव गलितश्च एव मे गर्भः पूर्व कम्पमानो नाऽभूत् इदानीन्तु कम्पत एव इति कृत्वा हर्षपूर्णहृदया सती सुखं यथा स्यात् तथा विहरति ॥ ॥ हर्षिता सती यथा त्रिशलादेवी चेष्टामकरोत्तथा कथ्यते ॥ 1 कर्पूरः Page #167 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां त्रिशला हर्ष: ॥ 137 ॥ मालिनीवृत्तम् ललितनयनयुग्मा स्मेरगण्डस्थलीया, विकसितमुखपद्मा झातगर्भोदयेद्धा' ॥ ___ समुदितकचराजि स्पैशलामिष्टवाणी, निजहृदयसखीनामग्रतो व्याजहार ॥ 1 ॥ स्फुरति विधिनियोगा, साम्प्रतं मे नु सख्यः?, त्रिभुवनशिवकारी गर्भ एषोऽतिशस्तः । / अनुचितमतिमोहाच्चिन्तितं धिङ् मया भोः, कमिह नहि हि मोहः पीडयत्यात्म वैरी ॥ 2 ॥ त्रिभुवनजनमान्या धन्यभाग्याऽहमत्र, विमलसुकृतगेहा शुध्धवंशाप्तदेहा ॥ अपि च मम सुसख्यो जीवनश्चापि शस्य, मत इह च कृतार्थीभूतमेतच्च जन्म ॥ 3 ॥ जिनवरकजप दाः साम्पतम्मे प्रसेदु, रपि प्रमुदितचित्ता गोत्रदेव्यो बभूवुः ॥ जिनवृषसुरशाख्या राधितो जन्मतो हि, फलित इह महीयान् स्वगमोक्षकहेतुः ॥ 4 ॥ इति दतमनस्कां देवीमालोक्य सर्वाः, कलकमलमुखेभ्य थाशिषो वृध्धनार्यः । जय जय वरभाग्ये नन्द नंदेति दीर्घ, द्वयकुलविधु कीर्ते! जीव जीवेह दधुः ॥ 5 ॥ तदनु च कुलनार्यो मङ्गलानि प्रतेनु, रतिवरधवलानि स्मेरवक्त्राः समन्तात् ॥ 1 दीप्ता 2 शाखीति पदच्छेदः 3 चन्द्रः ॥ 137 ॥ Page #168 -------------------------------------------------------------------------- ________________ प्रभू कल्पमुकावल्या अभिग्रहः ॥ 138 ॥ MORANSWAMANISHMEDNAGAPAN उदितबहुपताका सत्पुरी सा बभूवा, शिवप्रशमहेतोः स्वस्तिका मौक्तिकानाम् ॥ 6 ॥ नृपतिकुलमलीकक्लेशभावम्विहाय, कजवनमिव कल्ये हर्षमाभिश्चकाशे ॥ श्रुतिसुखपदनादै स्तूर्यवृन्दै स्तदानीम्, सुरपुरमिव भातं' नृत्यनाटयादिभिश्व ॥ 7 ॥ तनयकुशलहेतोभूरि वर्धापना हि, नगरवरजनेभ्य वागताः कोटिशो वै ॥ तकपरमितवित्तं यच्छताऽनेन राज्ञा, सुरतरुरपि जिग्ये मोदमानो बभूव । / 8 ॥ मूलपाठः-तए णं समणे भगवं महावीरे गब्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्डै-नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भवित्ता-अगाराओ अणगारियं पव्वैत्तए ॥ 94 ॥ ॥ व्याख्या ॥ ततः श्रमणो भगवान महावीरः-गर्भस्थ एव सार्द्धषण्मासके व्यतिक्रान्ते सति-इमं एतद्रूपम् अभिग्रहं गृह्णाति कं-इत्याह-खलु निश्चयेन मे (मम) न कल्पते ततः-मातापितृषु जीवत्सु मुण्डो भूत्वा अगारात्-स्वगृहात् निष्क्रम्य-अनागारितां- साधुतामिति) प्रवजितुं दीक्षामादातु-न कल्पते इति योजना ॥ गर्भस्थ एव प्रभु विचारयति गर्भस्थे सत्यपि मयि मातुरहो पतादृशः स्नेह सम्बन्धो विद्यते जाते तु मयि कीदृशो भविष्यति सर्वथा मनोऽतीत एव-इति हेतोरभिग्रहं करोति अथवा अन्येषामपि मातृषु पूज्यबुद्धि भवतु-इति बुध्या वा-॥ उक्तञ्च ॥ आस्तन्यपानाज्जननी पशूनाम्-आदारलाभाच्च नराधमानाम् ॥ आगेहकृत्याच्च विमध्यमाना, माजीवितात्तीर्थमिवोत्तमानाम् ॥ 1 ॥ 1 अशिव इति च्छेदः 2 न्यस्ताः-इति क्रियाऽध्याहारः 3 तद्राजकुलमिति. ॥ 138 ॥ Page #169 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां ॥ 139 ॥ मलपाठः-तए णं सा तिसला खत्तियागी व्हाया कयवलिकम्मा कय-कौय-मंगल पायच्छित्ता सव्वाऽलंकार विभू- | गर्भ पोषसिया तं गम्भं नाइसीएहिं नाइउण्हेहिं नाइतित्तेहिं नाइकडुएहिं नाइकसाएहिं नाइअंबिलेहिं नाइमहरेहिं नाइनिध्धेहिं KNAdhikAraH नाइलुक्खेहिं नाइउल्लेहिं नाइसुक्केहिं सव्वत्तुभयमाणसुहेहिं भोयणाऽऽच्छायण गंधमल्लेहिं ॥ व्याख्या-ततः सा त्रिशला क्षत्रियाणी स्नाता तथा कृतबलिकर्मा-कृतपूजा-इति कृतकौतुकमङ्गलप्रायश्चित्ताअतः-सर्वालंकारभूषिता सती तं गर्भम्-नातिशीतैः तथा नाति-उष्णैः-एवं नातितिक्कैः-तथा नातिकटुकैः-तथा-नातिकषायैः तथा नातिअम्लै:-तथा नातिमधुरैः नातिस्निग्धैः-नातिरुक्षैः-नात्याः -नातिशुष्कः-तथा सर्वर्तुभज्यमान सुखहेतुकैः तदुक्तं शार्दूल-वर्षौं लवणं सुधा शरदि वै शीतं जलं निमलम्, हेमन्ते बलपुष्टिदं मतिपदं शुध्धङ्गवां सत्पयः ॥ ___ आम्लीयः खलु शैशिरे गुणकरः सेव्योरसः प्रीतिद, थाज्यं स्वादु शरीरपुष्टिनिगमं काले वसन्ते गुडः ॥ 1 ॥ एवम्विधैः-भोजनाच्छादनगन्धमाल्यैः-गर्भ पोषयति इति-तथाहि-नातिशिताः-नात्युष्णाः-आहारादयो गर्भस्य हिता भवन्ति कुतः-वातपित्तश्लेष्महेतुत्वादिति. ॥ तथोक्तञ्च वाग्भटे ॥ वातलैश्च भवेदगर्भः कुब्जान्धजडवामनः पित्तलैः स्खलति पिङ्गः श्चित्री पाण्डुः क्फात्म्भिः॥1॥ तथा-अति लवणं नेत्रहरं अति शीतं मारुतं प्रकोपयति अत्युष्णं हरति बलं अतिकामं जीवितं हरति ॥ 2 ॥ 1 ग्रीष्मे गुडः इति। ॥ 139 ॥ Page #170 -------------------------------------------------------------------------- ________________ गर्भपोष श्री कल्पमुक्तावल्यां ईत्णाधिकार ॥ 140 ॥ अन्यञ्च-मैथुन 1 यान 2 वाहन 3 मार्गगमन 4 प्रस्खलन 5 प्रपातन 6 प्रपीडन 7 प्रधावना 8 अभिघात 9 विषमशयन 10 विसमासनो 11 पवास 12 वेगविघाता 13 'तिरुक्षा 14 तितिक्ता 15 तिकटुका 16 ति भोजना 17 तिरोगा 18 तिशोका 19 तिक्षारसेवा 20 तिसार 21 वमन 22 विरेचन 23 प्रेखोलना 24 जीर्ण 25 प्रभृतिभिः कारणैः गर्मो बन्धनान्मुच्यते इति हेतोः सा त्रिशला देवी नातिशीतलाद्यैराहारै स्तं गर्भ पोषयतीति-युक्तम् ॥ अथ सा त्रिशला कथम्भूताऽस्ति आह ॥ (ववगयरोग सोग मोह भय परिस्समा) व्याख्या-व्यपगत रोग शोक मोह भय परिश्रमा । प्रभौ गर्भस्थे सति duuriibhRtrogshokaadikaarnnaiH-सान्न्देति। यत इमे रोगशोकादयो गर्भस्याहितकारकाः सन्ति उक्तञ्च सुश्रुते-दिवसे शयनशीलायाः स्त्रियाः-गो निद्रालुः स्यात्-तथा नयनयोरञ्जनकरणात् अन्धो भवेत् तथा रोदनात् विकल दृष्टिमान्-भवेत् तथा स्नानानुलेपनात्-दुःशीलः-तथा-तैलमर्दनात्-कुष्ठी-नखच्छेदनात्-कुनखी प्रधावनाच्चञ्चलः तथा हसनात्-श्यामदन्तः-श्यामौष्ठः-श्यामतालुः श्यामजिह्वोगर्मो जायते-अतिजल्पनात्-निरर्थक बहुभाषी स्यात् तथाऽतिशब्दश्रवणात् बधिरः स्यात्-तथा लेखनात् खल्वाटो भवेत्-तथा व्यजनादिजन्यपवनसेवनेन-उन्मत्तः-स्यात् तथा च शिक्षयन्ति त्रिशलां कुलवृद्धाः स्त्रियः मन्दं सचर मन्दमेव निगद व्यामुश्च कोपक्रमम्, पथ्यं भुक्ष्व बधान नीविमनयां माऽट्टहासं कृथाः॥ आकाशे भव मा सुशेष्व शयने नीचैहि गच्छ मा, देवी गर्भभरालसा निजसखीवर्गेण सा शिक्ष्यते ॥ 11 ॥ 1 तिर्यग्द्रष्टेति 2 भवनोपरि इति ॥ 140 ॥ Page #171 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां त्रिशला दो हदाः ॥ 141 ॥ अथ सा त्रिशला पुनः किं कुर्वती ॥ मूलपाठः-जं तस्स गब्भस्स हियं मियं पत्थं गब्भपोसणं तं देसे अकाले अ आहारमाहारेमाणी विवित्त मौएहि' सयणाऽऽसणेहिं पैरिकसुहाए मणाणुक्लाए विहार्भूमीए॥ व्याख्या-यत्तस्य गर्भस्य हितं तदपि मितं न तु न्यूनं अधिकं वा पथ्य-आरोग्यकारणं-अतएव गर्भपोषकं तदपि देशे-उचितस्थाने-नत्वाकाशादौ-तदपि काले भोजनसमये नतु-अकाले आहारं आहारयन्ती तथा विविक्तमृदुकशयनासन:-अर्थात् दोषरहितकोमलैरिति तथा प्रतिरिक्तसुखया अर्थात् निर्जनत्वेन सुखकारकया तथा मनोऽनुकूलया (मनः प्रमोददायिन्या) एवम्विधया-विहारभूम्या-(भ्रमणासनादिभूम्येति) तथा सा त्रिशला किम्भूता सती गर्भ परिवहति (पसत्थदोहदा) व्याख्या -प्रशस्तदोहदा-अर्थात् गर्भप्रभावाद् अतिसुन्दरमनोरथा-जाता-तथाहि जानात्यमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून् परिपूजयामि ॥ तीर्थेश्वरार्चनमहं रचयामि सङ्क, वात्सल्यमुत्सवभृतां बहुधा करोमि ॥ 1 ॥ सिंहासने समुपविश्य वरातपत्रा, सम्वीज्यमानकरणा सितचामराभ्याम् ॥ आज्ञेश्वरत्वमुदिताऽनु भवामि सम्यग्र, भूपालमौलिमणिलालितपादपीठा ॥ 2 ॥ आरुह्य कुञ्जरशिरः प्रचलत्पताका, वादिन्नाद्प्रिपूरित्दिग्विभागा॥ लोकैः स्तुता जयजयेति रवैः प्रमोदा, दुद्यानकेलिमनघाङ्कलयामि जाने ॥ 3 ॥ ॥ 141 // Page #172 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां आ ॥ 142 ॥ प्रभो जन्माधिकारः मूलपाठः-संपुण्णदोहला सम्माणियदोहला अविमाणियदोहला वुच्छिन्नदोहला ववणीयदोहला मुहं सुहेणं आसइ सयै-चिट्टै-निसीयै-तुयट्टै, विहरै, सुहं सुहेणं तं गम्भ परिवहै ॥ 65 ॥ ___ व्याख्या-पुनः किम्विशिष्ठा त्रिशला सम्पूर्णदोहदा (सिद्धार्थराज्ञा सर्वाभिलाषापरिपूरकत्वादिति) तथा सन्मानितदोहदा-परिपूर्णहेतुत्वादिति ) तथा-अविमानितदोहदा-( न कस्यापि दोहदस्थावगणनाभावादिति-तथा व्युच्छिन्नदोहदा पूर्णवाञ्छितत्वादिति । अतएव व्यपनीतदोहदा अर्थात् सर्वदोहदानाम्परिपूर्णत्वात् अविद्यमानदोहदा-सुखं सुखेन-गर्भपीडाऽजनकत्वेन-आश्रयति गर्भभारालसतयास्तम्भादिकमवलम्बत इति-तथा-शेते निद्रां कुरुते तथा तिष्ठति ऊवं तिष्ठति-निषीदति-आसने उपविशति-तथा त्वग्वर्तयति-अर्थात् निद्रां विना शय्यायां शेते-इत्यर्थः तथा विहरति-सुबद्धभवनकुट्टिमतले सुखं विवरति-अनेन प्रकारेण त्रिशलादेवी सुखं सुखेन महाऽऽनन्देन तं गर्भ परिवहतीति तात्पर्यम् ॥ 95 ॥ मूलपाठः-तेणं कालेणं ते णं समएणं भगवं महावीरे, जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुध्धे । तस्स णं चित्तसुध्धस्स तेरसी दिवसे णं नवण्डं मासाणं बहुपडिपुण्णाणं अध्धठमाणं राइंदियाणं वीक्कंताणं ॥ व्याख्या--तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः-योऽसौ-उष्णकालस्य प्रथमो मासो द्वितीयपक्षःचैत्र मासस्य शुक्लपक्षः-तस्य चैत्र शुक्लस्य त्रयोदशी दिवसे नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टमरात्रिंदिवाधिकेषु सार्वसप्तदिनाधिकेषु नवसु मासेषु-व्यतिकान्तेषु इति भावः ॥ तदुक्तम् ॥ द्वयो वर महिलयो गर्भे उषित्वा गर्भसुकुमालः नव मासान् प्रतिपूर्णान् सप्त च दिवसान् समतिरेकान् 1 तत्र चतुर्विशति तीर्थङ्कराणां गर्भस्थितिकालः सप्ततिशतकस्थाने श्री सोमतिलकसूरिभि कथितः ॥ 142 ॥ Page #173 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां ॥ सोऽयङ्कालो यन्त्रण बोध्यः ॥ प्रभो जन्माधिकार ॥ 143 ॥ 25 10i-E जिन नाम ऋषभ अजित अभिनन्दन । सुमति । पद्मप्रभ । सुपार्श्व चन्द्र प्रभ मासप्रमाण उपरि दिवसाः 4 जिननाम । सुविधि । शीतल । श्रेयांस । वासुपूज्य । विमल : अनंत । धर्म शांति उपरि दिव्साः। / 25 / 26 20 / 21 | 6 / 26 | कुंथु । अर । मल्लि । मुनि । नमि । नेमि । पार्श्व । वीर । जिन नाम 1 . मास प्रमाण । उपरि दिवसाः ॥ सम्प्रति वीरप्रभुजन्मकाले ग्रहाणां स्थिति रुच्यते ॥ उच्चट्ठाणगएसु, गहेसु, पढमे चंदजोगे सोमासु दिसासु वितिमिरासु विसुध्धासु, जइएमु सव्वसौणेमु पयाहिणाऽणकलंसि भूमिसपिसि मारुयंसि पवायंसि, निप्फन्नमेइणीयंसि कालंसि, पमुइय-पक्कीलिएसु जणवएमु, पुचरत्तावरत्तकालसमयंसि-हत्युत्तराहिं नक्खत्तेणं जोगमुवागएणं आरुग्गा आरुग्गं दारयं पयाया ॥ 99 ॥ 5 Page #174 -------------------------------------------------------------------------- ________________ कल्पमुक्त.वल्यां प्रभो जन्माधिकारः ॥ 144 ॥ व्याख्या--तदानीं प्रभुजन्मसमये ग्रहेषु उच्चस्थानस्थितेषु-सत्सु ग्रहाणामुञ्चत्वञ्चेत्थम् अजवृषभगाङ्गना कुलीराःक्ष्मखवणिजोऽच दिवाकरादितुङ्गाः दश शिखि मनुयुगतिथि पन्द्रियांशै27 विंशतिदेग्भिश्च भवन्ति चोच्चनीचाः-इतिवृहज्जातकप्रमाणेन शेयम् अयम्भावः-मेष वृष मकर कन्या कर्क मीन तुलाराशिषु स्थिताः सूर्य चन्द्र मङ्गल बुध गुरु शनयो ग्रहाः-क्रमशो दशादि संख्यया परमोच्चा भवन्तिः ॥ एषां फलन्तु क्रमशः-इत्थम् ॥ उच्चे सूर्ये सुखी चन्द्रे भोगी चोच्चे कुजे धनी, उच्चे बुधे महानेता देवेज्ये मण्डलाधिपः ॥ 1 ॥ भार्गवे नृपतिः चक्री शनावुच्चे च बुध्यताम्, उच्चेषु सप्तऋक्षेषु जायते तीर्थनायकः ॥ 2 ॥ ॥ उक्तञ्च सिद्धान्तेऽपि ॥ तिहिं उच्चेहिं नरिंदो, पञ्चहिं तह होइ अध्धचक्की, अछहिं होइ चक्कवट्टी, सत्तहिं तित्थङ्करो होइ ॥ 1 ॥ ॥ अथ ग्रहाणामुच्चयन्त्रम् ॥ | मेख । वृष । मकर । कन्या । कर्क । मीन । तुला । राशिः । सूर्य । चन्द्र । मंगल । बुध । गुरु । शुक्र । शनि । ग्रहाः । 3 । 28 | 15 / 5 | 27 / 20 / अंशाः प्रथमे प्रधाने चन्द्रयोगे सति सौम्यासु-(रजोवृष्टिरहितत्वात् अतिसुन्दरासु) दिशासु विद्यमानासु सती-षु ॥ 144 ॥ Page #175 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां प्रमुजन्माधिकार ॥ 145 ॥ किम्भूतासु विक्षु अन्धकाररहितासु अर्थात्- प्रभुझन्मकाले सर्वत्र प्रकाशमयत्वात् । पुनः विशुवासु-दिग्दाहा युपद्रवरहितत्वात्-तथा जयिकेषु सर्वेषु-शकुनेषु सत्सु-अर्थात्-भरद्वाजनीलकण्ठमयूरादि पक्षिषु जय जय शब्दान् उच्चरत्सु] सत्सु-तथा एवम्बिधे वायौ चलति सति-कीरशे [मारुति) पायौ-इत्याह-प्रदक्षिणानुकले अर्थात् दक्षिणावर्तत्वात् शीतलसुगन्धहेतुत्वात-सुखजनके, पुनः-भूमिसपिणि-मन्दसञ्चारत्वात्-पवम्विधे मारूति वायो-प्रधातुम् आरब्धे सति तथा निष्पन्नसर्वशस्यमेदिनी-सर्वधान्यपूरिता यत्र काले पृथिवी वर्तते तादृशे काले-सति तथा प्रमुदितपक्रोडितेषु जनपदेषु-सत्सु-अर्थात् सुभिक्षसत्सम्पत्त्या-वसन्तादिमनोहरोत्सवादिना रन्तुमारग्धमानेषु जनेविति । एवम्विधेषु जनपदवासिलोकेषु सत्सु-तथा पूर्वरात्रापररात्राकालसमये-उत्तराफालगुनोनक्षत्रेण समं योगमुपागते'-चन्द्रे सतिसर्वथा पुण्योदयेन-आरोग्या पीडारहिता-सा त्रिशला-आरोग्यम्-भावाधारहितं यथा स्यात्तथा दारक त्रिभुवननायकम् पुत्र प्रजाता सुषुवे-इति भावः ॥ 6 ॥ इति श्रीतपागच्छनभोनभोमणि शासनसम्राट्जङ्गमयुगप्रधान कनकाचलतीर्थ षोडशीयोद्धारकक्रियोद्धारक सकल भट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठ सकलसम्वेगि शिरोमणिपन्यासयाविमलगणि शिष्यरत्न पण्डित शिरोमणिपन्यास सौभाग्यविमल गणिवर पादारविन्द चञ्चरीकायमोणविनेय सकलसिद्धान्तवाचस्पति अनेक संस्कृतग्रन्थप्रणेता पन्यासमुक्तिविमलगणिविरचत कल्पमुक्तावलिब्यारव्या, चतुर्थं व्यारव्यानं समाप्तम् "इति शुभम्" Page #176 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां दिक ॥ 146 ॥ कुमारीकृत महोत्सवः ॥ अथ पञ्चमं व्याख्यानं प्रारभ्यते ॥ mU0 pA0-जं रयणि च णं समणे भगवं महावीरे जाए सा णं रयणी बहहिं देवेहिं देवीहि य ओवयंतेहिं उप्पयंतेहि य उपिजलमाणभूया कहकहगभूया आवि हुत्था । / 57 ॥ व्याख्या-यस्यां च रात्रौ श्रमणो भगवान्-महावीरो जातः-सा रजनी बहुभि देवैः शक्रादिभिः तथा बहीभि देवीभिः-दिक्कुमार्यादिभिश्च-अवपतद्भिः अर्थात् प्रभुजन्मोत्सवहेतवे स्वर्गात्-भुवम्-आगच्छद्भिःतथा उत्पतद्भिः-मेरुशिखरगमनाय ऊर्ध्व गच्छद्रिः-इति कृत्वा भृशम् आकुला इव । अर्थात् हर्षवशाथासपूर्वम् अव्यक्तशब्दैः कहकहकभूता इव-कोलाहलमयीब सा रात्रिरभूत्-इति ॥ 58 ॥ देव देवीभिः विस्तारेण प्रभुजन्ममहोत्सवः कृतः-इत्यनेन सूत्रेण सूचितम् तथाहि-श्रीप्रभुजन्मसमयेअचेतना अपि दिशो निर्मला बभूवुः तथा । अति शीतलसुगन्धहेतुत्वात्-वायुरपि सुखस्पर्शः सन् मन्दं मन्दं ववौ-तथा त्रयो लोकाः उद्योतमया इव आसन् तथा गगने कर्णप्रियाः दुन्दुभयो द्ध्व्न्ः। तथा पृथिवी-उच्छ्वासिता इव बभूव-तथा सततदुःखपीडिताः नारकीया अपि जीवा गतदुःखा इव बभूवु रतो ननन्दुः ॥ तथा प्रतितीर्थङ्कराणाञ्जन्मकाले सूतिकर्मणि प्रथमं षट्पञ्चाशत् दिक्कुमार्यः-आगत्य svkiiyshaashvtaacaarmaacrnti-|| तथाहि ॥ ॥ 146 ॥ Page #177 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्यां ॥ 17 ॥ षट्पश्चाशत् दिक कुमारीकृत महोत्सव श्री महावीरप्रभुजन्मसमये-कम्पितासनाः षट्पञ्चाशददिक्कुमार्यः-अवधिज्ञानेन-श्रीमदहज्जन्मज्ञात्वा सहर्ष सूतिकागृहमलञ्चक्रुः-आजग्मुरिति तासां मध्ये-यथा ____ भोगङ्करा 1 भोगवती 2 सुभोगा 3 भोगमालिनी 4 सुवत्सा 5 वत्समित्रा च 6 पुष्पमाला 7 त्वनिन्दिता 8 ॥ 1 ॥ तथा रूपा 1 रूपासिका 2 सुरूपा 3 रूपकावती 4-56 एता श्चतस्रो दिककुमार्यों रूचकद्वीपगिरेः सकासादागत्य नमस्कृत्य तत्र भगवतश्चतुरङ्गुलपरमितं नालं छित्वा खाते (गर्ने) निक्षिप्य तथा तद्गत वैडूर्यरत्नैः परिपूर्य तदुपरि पीठं रचयामासुः--तथा दूर्वाङ्कुरैश्च बबन्धुः-इति ॥ 56 ॥ षट्पश्चाशदिक्कुमाय: ॥ अधुना तासां कर्त्तव्यम्वर्ण्यते ॥ ततः कुमार्यः प्रभुजन्मगेहात् , प्राचीप्रतीच्युत्तरदिग्विभागे ॥ गृहाणि रम्याणि विलक्षणानि, त्रीणि व्यधुः शङ्कदलीमयानि ॥ 1 ॥ सिंहासने याम्यगृहे प्रभुन्ता-स्तन्मातरश्चापि सुखं निधाय ॥ सौगन्धतैलेन तयोः पुरस्ता-दभ्यङ्गमच्छा विदधुः कुमार्यः ॥ 2 ॥ ॥ 147. Page #178 -------------------------------------------------------------------------- ________________ श्री कल्पमु. कावल्या ॥ 158 ॥ रम्भागृहे पूर्व दिशो मनोज्ञे, नीत्वा :प्रभुन्ताजननीञ्जनेशम् ॥ पट्पञ्चाशत् दिक स्नानप्रलेपाशुकभूषणानि, सन्धारयामासुरथक्रमेण ॥ 3 ॥ आण्कुमारीकृतदिश्युत्तरस्यामरणीन्धनाभ्या-मुत्पाद्य वहिम्वरचन्दनै वै ॥ | महोत्सवः होमम्विधायैव बबन्धु रेता, रक्षाश्चिताम्पोट्टलिकान्द्वयोश्च ॥ 4 ॥ रत्नस्य ता द्वौ प्रथमञ्च गोलका-वास्फाल्य चोचुभवशैलकायुः ॥ नीत्वाऽनु तौ जन्मगृहे पवित्रे, स्वाशासु तस्थु जंगु रित्थ्मेताः॥5॥ सामानिकास्तुर्यसहस्रसक्या-माहात्तराश्चापि सुरास्तथैव ॥ अङ्गाभिरक्षा रसचन्द्रमानाः, सेनास्तकेशा अपि सप्त सप्त ॥ 6 ॥ नत्वा प्रभु तदम्बां चेशाने सूतिगृहं व्यधः, सवनाशोधयन् क्ष्मामायोजनमितो गृहात् ॥ 7 ॥ अर्थात्-सवर्तनामवायुना सूतिकागृहात् आरभ्य एकयोजनपरिमितां भूमि शोधयन्ति स्मेति भावः ॥ मेघकरा 1 मेघवती 2 सुमेघा 3 मेघमालिनी 4 तोयधारा 5 विचित्रा च 6 वारिषेणा 9 बलाहका 8 ॥ 16 एतनाम्न्योऽष्टदिक्कुमार्यः-ऊर्ध्वलोकादागत्य प्रभु तथा प्रभुजननीश्च नमस्कृत्य हर्षात् सुगन्ध जलम् पुष्पवृष्टिश्च चक्रुः-16-तथा । 16 षोडशसहसाणीति ॥ 148 ॥ Page #179 -------------------------------------------------------------------------- ________________ श्री कल्पमु. कावल्या षट्पञ्चाशत् दिक कुमारीकृत महोत्सवः ॥ 149 ॥ नन्दा 1 उत्तरानंदा 2 आनन्दा 3 नन्दिवर्धना 4 विजया 5 वैजयन्ती 6 जयन्ती 7 अपराजिता 8-24 एताः--अष्टदिक्कुमार्यः पूर्वस्याः दिशो रुचकनामपर्वतादागत्य मुखविलोकनाय पुरो दर्पणं धारयन्ति मङ्गलहेतुत्वादिति ॥ 24 तथा समाहारा 1 सुप्रदत्ता 2 सुप्रबुद्धा 3 यशोधरा 4 लक्ष्मीवती 5 शेषवती 6 चित्रगुप्ता 7 वसुन्धरा 8-32 एताः-अष्टदिक्कुमार्यों दक्षिणदिशो रुचकपर्वतादागत्य नमस्कृत्य स्नानार्थम् सम्पूर्णकलशान् करे कृत्वा गृहीत्वेति गीतगानं विदधति 32 ॥ तथा इलादेवी 1 सुरादेवी 2 पृथ्वी 3 पद्मावती 4 एकनासा 5 नवमिका 6 भद्रा 7 शीता 8- ॥ 40 ॥ एता:-अष्टदिक्कुमार्यः पश्चिमदिशो रुचकपर्वतादागत्य नमस्कृत्य-प्रभोस्तन्मातुश्च पवनार्थ सव्यजनहस्ताः पुरस्तिष्टन्ति ॥ 40 ॥ तथा अलम्बुसा 1 मितकेशी 2 पुण्डरीका 3 वारूणी 4 हासा 5 सर्वप्रभा 6 श्री 7 ही 8 ॥ 48 ॥ एताः-दिक्कुमार्यः-उत्तरदिशो रूचकपर्वतादागत्य नमस्कृत्य चामराणि बीजयन्ति ॥ 48 ॥ तथा चित्रा 1 चित्रकनका 2 शतोरा 3 वमुदामिनी 4 ॥ 52 ॥ एताश्चतस्रो दिक्कुमार्यों रूचकगिरेविदिग्भ्य आगत्य नमस्कृत्य धृतहस्तदीपाः-ईशानादिविदिक्षु हर्षादास्थुः ॥ 19 ॥ Page #180 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां षटूपश्चाशत् कुमारीकृत । महोत्सवः प्रत्येकमेताभिरिमे भवन्ति, सत्पुण्यसन्दोहविभाविताभिः ॥ देवा स्तथाऽन्येऽपि महर्दिसंज्ञाः, सत्राऽऽभिरत्रप्रतिभान्ति बोध्यम् ॥ 7 ॥ एवकुमार्यों रचितेषु साधु, नाम्नाऽऽभियोग्युत्तमनिर्जरीयैः ॥ स्थित्वा विमानेष्वतिशोभनेषु, प्रोद्धार्थमायान्तिर कृतोऽयमाभिः3 ॥ 8 ॥ भूयो व्यकम्पि त्रिदशेश्वरस्य, (इति दिक्कुमारिकाकृतमहोत्सवः सम्पूर्णः) सिंहासनं निश्चलशैलकल्पम् ॥ शक्राभिधं ज्ञातमतोऽवधीया, जन्मान्तिमस्यात्र जिनेश्वरस्य ॥ 9 ॥ इन्द्र स्ततो योजनमानरम्यां, धण्टा सुघोषां हरिणेगमेषिणा ॥ प्रावादयद्वल्गु ततः परेऽपि, वैमानिकाः स्वां परिदध्मु रूत्काः ॥ 10 ॥ घण्टास्वनेनामरनाथकस्य, स्थिता विमानेषु निजेषु देवाः ॥ इन्द्रस्य कार्य मिलिता विबोध्य, देवेन चाज्ञाऽस्य ततो न्यगादि ॥ 11 ॥ तीर्थङ्कराणाम्भुवि शङ्कराणा-अन्मोत्सवङ्कर्तुमिमे निशम्य ॥ आज्ञां शचीशस्य प्रमोदमानाः, सज्जा बभूवुश्च प्रयातुकामाः ॥ 12 ॥ संनिर्मितम्पालकनामदेवै-स्तन्नामकं लक्षकयोजनीयम् ॥ 1 एकयोजन प्रमाणेषु 2 जन्ममहोत्सवार्थ 3 महोत्सवः स्वकीय घण्टामिति ॥ 15 ॥ Page #181 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्यां षटूपश्चाशत् दिकू कुमारीकृत महोत्सवः सुधाशनाथोऽपि विमानमेत--दारुहय सिंहासनमध्यतिष्ठत् ॥ 13 ॥ तत्पालकारव्ये विमले विमाने, देवेन्द्रसिंहासनसन्मुखोहि ॥ भद्रासनान्यष्टकसंख्यकानि, चासन् सुरेशाष्टपुरन्ध्रिकाणाम् ॥ 14 ॥ वामे विभागे च पयोध्यशीति साहस्रसामानिकदेवकानाम् ॥ पूर्वोक्तसङ्ख्यानि84 शिवासनानि,2 चासंस्तथैवोत्तमभक्तिभाञ्जि ॥ 15 ॥ याम्ये तथाऽभ्यन्तरपर्षदो हि, नेत्रेन्दुसाहस्रसुधाऽशनानाम् ॥ तत्सङ्ख्यभद्रासनराजिरासीत्12 पंक्तीव मन्ये गगने रवीणाम् ॥ 16 ॥ एवं लसन्मध्यमपर्षदोऽत्र त्वब्धीन्दुसाहस्रदिवौकसाम्बै ॥ तन्मानभद्रासनकानि चासन् , मन्ये च किन्तुर्यदशा हि लोकाः ॥ 17 ॥ एवन्तदा बाह्यकपर्षदो वै, षट्चन्द्रसाहस्रसुलेखकानाम् ॥ तन्मानभद्रासनराजिकाऽऽसी-चश्चन्मणिस्तोमप्रकाशमाना ॥ 18 ॥ पृष्ठे विभागे गिरिसैनिकानाम् , सप्तैव भद्रासनकानि चासन् ॥ मन्ये च सप्ताद्रिककूटकानि, नानामणिस्तोमविभाञ्जि भान्ति ॥ 19 ॥ 1 चतुरशीतिम् 2 भद्र 3 द्वादश 4 चतुर्दश 5 षोडश 6 सप्त 784 * रचना ॥ 15 ॥ Page #182 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्यां शकेन्द्रकृत जन्माभिषेकाधि कारः ॥ 152 ॥ SEDAOTOAAAAAAAADIAyeenADAR प्रत्येककाष्ठासु चतु:ककुप्सु, तुर्याष्टसाहस्रवरामराणाम् ॥ तन्मानभद्रासनकानि तत्र, मन्ये विभेदाय च जीवयोनेः ॥ 20 ॥ एवं स्वकीयाभिकदेववर्ग--रन्यैस्तथा कोटिमितैः सुरौधैः ॥ सङ्गीयमान स्त्वपि वार्यमाणः, शक्रस्ततोऽगाच्च ययुः परे च ॥ 21 ॥ इन्द्राज्ञया केऽपि च मित्रवाचा, कान्तोक्तिभिः केऽपि च भव्यभावात् ॥ प्रेयुः सुराः केऽपि च कौतुकेन, प्राश्चर्यतः केऽपि च चारूभक्त्या ॥ 22 ॥ आरुह्य देवा निजवाहनेषु, चेलुस्ततो ह्र्स्स्त्तिम्व्ह्न्त्ः॥ नानाऽऽहवाद्यामरचारुनादै,1 र्जाता तदा शब्दमयी त्रिलोकी ॥ 23 ॥ ॥अथ् स्व्वाह्न्स्थ्देवानामुक्त्य्ः॥ सिंहासनाधिरुढो करिवाहनस्थम् , वावक्ति रे दरमपेहि भद्र ॥ नो चेद्गजन्ते निहनिष्यतीति, चण्डास्य पश्चास्य उदारवीर्यः ॥ 24 ॥ एवं लुलायीर तुरगाधिरूढं, तार्क्ष्यस्थ3 एवम्भुजगाधिरूढम् ॥ व्याघ्रस्थितोऽजस्थमिति ब्रवीति, दूरं नयस्वोत्तम ! वाहनं स्वम् ॥ 25 ॥ 1 नाम 2 महिषवाहनः-3 गरुडवाहनः ॥ 152 ॥ Page #183 -------------------------------------------------------------------------- ________________ श्री कल्पमु. कावल्यां शक्रेन्द्रकृत जन्माभिवेकाधिकारः ॥ 153 / / दीप्यद्विमानैर्बहुकोटिसङ्गयै- नाप्रकारैरपि वाहनैश्च ॥ वैशालमाकाशमहो तदानीं, सङ्कीर्णभावं नितराम्बिभेजे ॥ 26 ॥ सङ्कीर्णमार्गे बहवः प्रवीणा मित्राणि' देवा परितो विहाय ॥ कृत्वा धुरि स्वोत्तमवाहनानि, चेलुर्मुदा जन्ममहार्थमेते ॥ 27 ॥ ईष्याकुला एवमिमे सुधाशाः, प्रातस्थिरे सत्वरमुत्कभावाः ॥ कश्चिच्च मित्रं प्रति सम्बभाण, विश्रम्यतां मित्र ! मदीयहेतोः ॥ 28 ॥ प्रत्युत्तरं सोऽपि जगाद दक्षः, काले सुपुण्ये किल को विलम्बम् ॥ कुर्यादतो यामि यतः प्रभूणां, सदर्शनश्चारु भवेत् सुखेन ॥ 29 ॥ हेतोरमुष्मान च मित्र,1 ईषत् , स्थातुं समर्थः प्रभुदर्शनेह ॥ इत्यं निगद्यैष सुरस्त्वराऽतो, मित्रम्विनाऽपि प्रययौ पुरस्तात् ॥ 30 ॥ सद्वेगशालिस्थिरवाहनीया, वायोजवाश्चापि विडम्बयन्तः ॥ सङ्कीर्णमार्गेऽपि विलासगत्या, शीघ्रातिशीघश्च डुढौकिरे ते ॥ 31 ॥ ग्लानिम्परे प्रापुरवेगवाहा-स्तान् बोधयामासुरतुच्छबाहाः । पर्वीयकाले खलु वासराणि, सङ्कीर्णवन्ति प्रभवन्ति मित्राः ॥ 32 ॥ ॥ 153 // Page #184 -------------------------------------------------------------------------- ________________ श्री कल्पमु कापल्या शकेन्द्रकृत जन्माभिषेकाधिकारः आगच्छतां मूर्धसु खे सुराणाम् , कान्तैः स्थितैश्चन्द्रगभस्तिजालैः ॥ ते निर्जराः सन्त उ लक्षिता वै, कामञ्जराभिः सहिताः समन्तात् ॥ 33 ॥ तारा च शीर्षे कलशोपमीया, ग्रैवेयकल्पाश्च बभुः सुकण्ठे ॥ देहे तथा स्वेदकबिन्दुवच्च, क्षोणीतलेऽवातरतां हि एषाम् ॥ 34 ॥ प्रादक्षिणां त्रिः प्रथमं विधाय, भक्त्या जिनस्याथ तदीय मातुः॥ कृत्वा विनम्रो वरवंदनादि-मित्थं जगादेष शुचिः शचीशः ॥ 35 ॥ सद्रत्नकुक्षि धरिके त्रिदीपे ते मे नमो मातरिहाऽस्तु भद्रे ॥ शक्रेन्द्रनामा सुरराजिनाथ, श्चास्मीति कल्पात्प्रथमादिहैम ॥ 36 ॥ मातस्त्वदीयान्तिमतीर्थनाथस्याहम्वरञ्जन्ममहम्विधातुम् ॥ अत्रागमभीतिरतो न कार्या निद्रान्ददौ स्वापिनिकान्ततोऽसौ ॥ 37 ॥ कृत्वाऽतिरम्यम्प्रतिबिम्बमादौ भक्त्या विभोर्मात्र्धात्स्मीपे॥ धृत्वा प्रभुम्पाणिपयोजकोषे रूपाणि पञ्चैष ततोऽभिचक्रे ॥ 38 ॥ सम्पूर्णलाभोऽत्र ममैत्र yAbhUjanmAbhi'Seke च जिनेश्वरस्य । रूपाणि पश्चैष ततोऽभिचक्रे भाग्येन लभ्यो महतैषकालः ॥ 39 / / 1 त्रिलोक प्रकाशित ॥ 154 ॥ Page #185 -------------------------------------------------------------------------- ________________ श्री कल्पमु. कावल्यां जा शक्रन्द्रकृत जम्माभिषेकाधिकारः एकेन जग्राह प्रभुन्द्वयेन सम्वीजयामास च चामराणि ॥ छत्रन्तथाऽन्येन विभोः स मूनि, वज्रन्तथैकेन दधार शक्रः ॥ 40 ॥ पञ्चाकृतिश्चैष ततः प्रतस्थे, सार्द्धन्ततस्तेन परेऽमराश्च ॥ जग्मुः पुरस्तादपि केऽपि पश्चात् , समायमाना जयराववक्त्राः ॥ 41 ॥ अग्रेगताः पृष्टगदेववर्गान, पृष्ठस्थिताश्चापि पुरो गतांश्च ॥ सद्भाग्यबुध्येति मिथः स्तुवन्ति, जानन्ति तान् धन्यतमांस्तथैव ॥ 42 ॥ अग्रस्थिता लेखततिः प्रभुणां, कोटयर्कभाजित्वररूपराशिम् ॥ दृष्टं स्वपपष्ठादपि नेत्रकाणि, प्रोद्वाञ्च्छति प्रीतिविकाशभाञ्जि ॥ 43 ॥ सद्भावनाभावितदेववन्दै,युक्तः सुरेन्द्रः शिखरे सुमेरोः ॥ स्थितं वनम्वान्यविशिष्टशोभ, सञ्जिग्मिवान् पाण्डुकनामसिद्धम् ॥ 44 ॥ याम्ये सुमेरोः शिखराद्विभाति, रम्या शिला पाण्डुककम्बलाख्या ॥ तत्रस्थितोऽसौ निजके निधाय, क्रोडे जिनं प्राग्वदनो विरेजे ॥ 45 ॥ वैमानिका dig1 भवनेशशक्राः, शून्याक्षि2 संरव्याः प्रबलप्रतापाः ॥ द्वात्रिंशसंख्या वरऋद्धिमाज, इन्द्रास्तथा व्यन्तरसंज्ञकाश्च ॥ 46 ॥ - 1 चित्रलोकप्रकाशिके । / 155 ॥ Page #186 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्यां शकेन्द्रकृत जन्माभिवेकाधिकारः ॥ 156 ॥ ज्योतिष्कसंज्ञौ सुरपो तथा द्वौ चैवं भिलित्वोद्धिस्स्स्स्त्तिस्ण्ख्याः॥ इन्द्राः समस्ताः प्रभपादमूल,-अग्मु मुरारेरिव भक्तवर्गाः ॥ 47 ॥ युग्मम् ॥ जन्माभिषेकाय जिनेश्वरस्य, शास्त्रोक्तरात्याविविध प्रकारम् ॥ . नाम्नाऽऽभियोगीतिसुरैस्तदानी-मानाययद्वस्तुकमच्युतेन्द्रः ॥ 48 ॥ 1सौवर्ण रौप्योत्तमरात्न 3कुम्भाः सौवर्ण रौप्या आपि रात्नरौक्माः5 ॥ एवश्च रूप्योत्तमरत्न दृब्धा,6 वैधातुदृदब्धा' अपि मार्तिकाश्च ॥ 49 ॥ प्रत्येकमष्टाधिककं सहस्र, कुम्भावरा योज्ञ्व्क्त्र्व्न्त्ः॥ भृङ्गारकादर्शकरत्नकण्ड, स्थालादिपात्राणि तथा सुमानाम् ॥ चङ्गेरिका-पूजनवस्तुजात, मष्टप्रकारङ्कलशोपमानम् ॥ 50 ॥ प्रत्येकमष्टोत्तरकं सहस्रं, तत्रानयामास म्हाऽच्युतेन्द्र्ः॥ सन्मागध्याधुत्तमतीर्थकानां, सन्मृत्तिकां वारि प्रशंसनीयम् ॥ 51 युग्मम् ॥ गङ्गादिसंज्ञीयमहानदीना-मेवम्पयोजानि जलानि चापि ॥ पग्रहदानामपद्मनीरे, स्वान्ताक्षिप्रमोदप्रदेऽमराणाम् ॥ 52 ॥ 1 पुष्पाणम् 2 कलशवत् अष्टप्रकारकमिति । Page #187 -------------------------------------------------------------------------- ________________ श्री कल्पमा कावल्या जम्मामिवे. काधिकार ॥ 157 ॥ वैतादयवक्षस्करवैजयेभ्य, धैवगिरिभ्यो विविधप्रकारान् ॥ सिद्धार्थपुष्पोत्तमगन्धकांश्च, सर्वोषधीश्चापि विचित्ररूपाः ॥ 53 ॥ युग्मम् ॥ दिव्याभियोग्युत्तमदेववारैः, स्नानाय लोकत्रयनाथकस्य ॥ क्षीरोदधेः स्वच्छजलेन पूर्णाः, संस्थापितास्तत्र पुरैव कुम्भाः ॥ 54 ॥ नानेडयतीर्थोत्तमनीरपूर्णान् , वक्षस्थले साधु निधाय कुम्भान् । संरेजिरेऽपारभवाब्धिमेते, मन्ये तरीतुश्च सुराः सकुम्भाः ॥ 55 ॥ सिञ्चन्त एते वरभाववृक्ष, पापं क्षिपन्तोऽथ निजं हि मूलात् ॥ कुम्भान्दधानाः सुतराम्विरेजु, र्धमालये ते च तदा सुरौधाः ॥ 56 ॥ काले तदा भक्तिललामचेता, इन्द्रः शशके च मृदुस्वभावः ॥ कथम्प्रभुः सूक्ष्मशरीरधारी, सोढा जलस्यास्य प्रभूतभारम् ॥ 57 / / ज्ञानी प्रभुः संशयमस्य हर्तु, म्वामांघ्रिकांगुष्ठमुखेन सद्यः ॥ प्राचीचलद्देवगिरि समन्ताद, बालो यथा शाखिनमल्पशाखम् ॥ 58 ॥ प्राकम्पमाने च गिरौ सुमेरौ, क्षोणी च कम्पेऽथ निपेतुरस्य ॥ कूटानि दिव्यानि तथा समुद्रा, मुक्तस्वभावाः क्षुभिता बभूवुः ॥ 59 / / Page #188 -------------------------------------------------------------------------- ________________ श्री कल्पमुह तायल्यां शकेन्द्रका जन्माभिषेकाधिकारः ब्रह्माण्डभेदोपमशब्दताने, चाशामुखेष्वाशु विजृम्भमाणे ॥ बिभ्युश्च देवा सुरपोऽपि मन्यु, चक्रे बली प्रेतपतीव भीमः ॥ 60 ॥ काले प्रशान्ते किलकेन चक्रे, विघ्नोऽवधेर्विज्ञतमोऽधिगम्य ॥ क्षन्तव्य एषोऽतुलवीर्यशालिन् ? सम्प्रोचिवान् तीर्थपलोकनाथम् ॥ 6 ॥ सङ्ख्याऽतिगानाञ्जिनपुङ्गवाना, म्मध्ये न केनापि पदा सुमेरुः ॥ सम्पीडितो हर्षवशेन शक्रो, नृत्यंचकारातिप्रभोः पुरस्तात् ॥ 62 / / शैलेषु मे राज्यमभूद्विशिष्टम् , स्नात्रीय नीरात्यभिषेककेण ॥ तेनास्य हारा अमरा बभूवुः, सामाज्जिनः स्वर्णविभूषणश्च ॥ 6 ॥ दुर्दान्तवीर्या इह तीर्थनाथा, शान्तस्वभावा जगतीत्रयेशाः ॥ एतर्हि मे ज्ञातमहो भवन्ति, याचे क्षमा भो जिनराड् भवन्तम् ॥ 64 ॥ तत्राभिषेकम्विदधाति पूर्व, नाम्नाऽच्युतेन्द्रः क्रमशस्ततोऽन्ये ॥ भक्त्याऽभिषेकम्विदधुजिनस्य, इन्द्रा स्तथेन्द्रर्कमुखाः सुरौघाः ॥ 65 ॥ 1तुर्येक्षरूपाणि मनोहराणि कृत्वाऽभिषेकम्विदधे च शक्रः ॥ शृङ्गाष्टकैः क्षीरप्रवाहसौम्य, रानन्दहृच्चान्तिमतीर्थपस्य ॥ 66 ॥ 1 चतुर्वृषभरूपाणि ॥ 158 Page #189 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यां शकेन्द्रकृत जन्माभिवेकाधिकार ॥ 159 ॥ वैबुध्यमेषां सफलत्वमार्च्छत् ,स्नानञ्जिनस्याचरतां सुनीरैः ॥ माल्यं निधायाङ्गमथामराणा, जातम्पवित्रं सुकृतौघभाजाम ॥ 67 / / उन्मृज्य देहं सुतरां सुरेन्द्रो, गन्धादिकाषायवराम्बरेण ॥ सच्चन्दनैश्चर्चितमङ्गमेव, छकृत्वा प्रसनैजिनदेवमार्चत् ॥ 68 ॥ अग्रे प्रभो रत्नमयेऽच्छपाटे, रूप्याक्षतैरष्टकमङ्गलानि ॥ आलिख्य भावाच्च मनो मुदन्ति, प्रातुष्टुवत्तीर्थपमेवमिन्द्रः ॥ 69 / / ॥ तत्राष्ट मङ्गलानि चेत्थम् ॥ दर्पणो1 वर्द्धमानश्च,2 कलशो3 मीनयोर्युगम्4 श्रीवत्सः5 स्वस्तिको नन्द्यावर्त्त7 भद्रासने8 इति ॥ 1 ॥ स्तुतिः-अट्ठसयविसुद्धगंथजुत्तेहिं महावित्तेहिं अपुणरुत्तेहि अत्थजुत्तेहिं संथुणैत्ता वामं जाणुं जाव एवं वयासी-णमोऽत्थु ते सिद्धबुद्धणीरस्य समणसामाहिअ समत्तसमजोगि सल्लगत्तण णिम्भय वीरागदोस णिम्ममणीसंग निस्सल्लमाणमूरणगुणरयण-सील सागरमणन्तमप्पमेय भविअधम्मवरचाउरन्तचक्कवट्टी । णमोऽत्थु ते अरहो । हे ईश ! ईशेश ! महामहेश !, त्यक्ताखिलैश्वर्यजगज्जनेश ॥ शान्तोऽसि-मुक्तोऽसि-गतारिकोऽसि, तुभ्यं नमो नाथ नमस्त्रिधा मे ॥ 7 ॥ Page #190 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्या शकेन्द्रकृत जन्माभिषेकाधिकार ॥ 16 ॥ स्तुत्वा जिनेशञ्जननीसमीपे, पश्चान्न्यधाद्धर्षसमुत्थरोमा ॥ शक्त्याऽस्य बिम्बश्च जहार निद्रां, मातुः सुरेशो विलसत्सुभक्तिः ॥ 7 ॥ उच्छीर्षभागे वरकुण्डले द्वे, क्षोमस्य युग्मश्च तथा निधाय ॥ उल्लोचके स्वर्णककन्दकम्वै, श्रीदामरत्नाढयमसौ व्यधाच्च ॥ 72 ॥ द्वात्रिंशचामीकररत्नरूप्य, 2वृष्टिम्विधायैष महामहेन्द्रः ॥ सङ्कारयामास तदाऽऽभियोगि, देवः समन्ताद्वरघोषणाञ्च ॥ 73 ॥ श्रीमज्जिनस्याथ तदीयमातु, मनोऽशुभं यस्य विधास्यतीह ॥ मूर्धाऽर्जुनद्रौम इवास्य सद्यः, स्फुटिष्यतीति स्वपि सप्तधाऽलम् ॥ 74 ॥ अक्गुष्ठमूले च सुधां निधाय, नन्दीश्वरे चाष्टकवासरीयम् ॥ कृत्वा महश्चारु ययुनिजानि, धामानि देवा मुदमावहन्तः । / 75 ॥ ॥ इति देवकृतः श्रीमहावीरजन्मोत्सवः ॥ प्रियम्बदा नाम तदा भुजिष्या, गत्वा च राज्ञे सुतजन्म मंक्षु ॥ अचीकथद्धर्षमुखी नियोज्य, पाणी महानन्दकरञ्जगत्याः ॥ 76 ॥ 1 अवस्वापिनीमिति 2 सिद्धार्थराजमन्दिरे इति Page #191 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्या सिद्धार्थकृत जन्माभिवेकाधिकारः ॥ 161 ॥ वर्धापनाम्पुत्रमयीं निशम्य, राजाऽपि देहोत्तमभूषणानि ॥ मुक्त्वा किरीटश्च ददौ हि तस्यै, दासीपदाच्चापि सका विमुक्ता ॥ 77 ॥ मूलपाठ:- जं रयणि च णं समणे भगवं महावीरे जाए तं रयणि च णं बहवे वेसमणकुंडधारी तिरियजदेवा सिद्धत्थरायभवणंसि हिरण्णवासं च सुवण्णवासं च वयरवासं च वत्थवासं च आभरणवासं च पत्तवासं च पुप्फवासं च फलवासं च बीअवासं च मल्लवासं च गंधवासं च चुण्णवासं च वण्णवासं च वसुहारवासं च वासिंसु ॥ 98 ॥ व्याख्या-यस्यां च रजन्यां भगवान् महावीरः-जातः तस्यां रजन्यां बहवः वैश्रमणस्य-आज्ञाधारिणः एवम्विधाः-तिर्यग्जृम्भकाः देवाः सिद्धार्थराजभवने रूप्यवृष्टिं तथा सुवर्गवृष्टिं बनवृष्टिं-अर्थात्-(हीरकवृष्टिमिति) वस्त्रवृष्टि तथा-आभरणवृष्टि तथा पत्रवृष्टि-(नागवल्लीप्रमुखप्रशस्तपर्णवृष्टिमिति) पुष्पवृष्टिं तथा फलवृष्टिम् तथा बीजवृष्टिम् (शाल्याद्युत्तमधान्यवृष्टिमिति) तथा प्रशस्तसुरभिकुसुममालावृष्टिम् तथा गन्धवृष्टिम्(कोष्ठपुटकर्पूरचन्दनादिसुगन्धपदार्थवृष्टिमिति) तथा चूर्णवृष्टिं (सुगन्धमयचूर्णवृष्टिमिति) तथा वर्णवृष्टिश्च(हिगुलादिप्रमुखप्रशस्तवर्णवृष्टिमिति) तथा वसुधारावृष्टिश्च (निन्तरधनवृष्टिमिति) ते देवाः अवर्षभिति ॥ 98 ॥ मूलपाठः- तए णं से सिद्धत्थे खत्तिए भवणवै-वाणमंतर-जोइस वेमाणिएहिं तित्थयरजम्मणाभिसेय महिमाए कयाए समाणीए-पच्चूसकालसमयसि नगरगुत्तिए सद्दावेइ सहावित्ता, एवं वयासी ॥ 19 ॥ EPTET // 16 // Page #192 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्या सिद्धार्थकत l जन्मोत्सवः ॥ 162 ॥ व्याख्या-ततोऽनन्तरं स सिद्धार्थः क्षत्रियः भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवैः तीर्थङ्करजन्माभिषेक- महिम्नि कृते सति-(जन्माभिषेकमहोत्सवे कृते सतीति प्रभातकालसमये-नगरगोप्तृकान्-आरक्षकानिति-शब्दयति तदनु-शब्दयित्वा च एवम् अवादीत् ॥ 19 ॥ मूलपाठः- खिप्पामेव भो देवाणुप्पिया । कुंडग्गामे नगरे चारग सोहणं करेह-करिता माणु-म्माणवद्धणं करेह । करिता कुंडपुरं नगरं सम्भितरबाहिरियं आसिय-संमज्जिवलितं सिंघाडग-तिय-चउक्क-चच्चर चउम्मुहमहापह-पहेसु :सित्त-सुइ-संमट्ठर-त्यंतरावण-वीहियं मंचाइ-मंच-कलिय नाणाविहरागभूसियज्झय-पडागमंडियंलाउल्लोइयमहियं-गोसीस-सर सरत्तचंदण-दद्दरदिन्नपंच-गुलितलं, उवचिय-चंदण-कलसं, चंदणघड-मुकयतोरणपडिदुवारदेसभागं आसत्तोसत्त-विपुलवट्टवग्धारियमल्लदामकलावं, पंचवण्ण-सरस-सुरहिमुक्क-पुप्फपुंजोवयारकलियं, कालागुरु-पवरकुंदुरुक्क तुरुक्क-डझंतधूवमघमघंतगंधुदुआभिरामं सुगंधवर-गंधियं, गंधवटि-भूयं, नट-नट्टग-जल्लमल्ल-मुट्ठिय--वलंबग-पवग-कहग-पाढग-लासग-आरक्खग - लंख-मंख-तूणइल्ल-तुंबवीणिय-अणेगतालायराणुचरियं करेह- कार वेह । करिता-कारवित्ता य- जय-सहस्सं मुसल-सहस्सं च उस्सवेह-उस्सवित्ता मम एयमाणत्तियं पञ्चप्पिणह ॥ 10 ॥ व्याख्या-कथयति सिद्धार्थः-भो देवानुप्रियाः-सेवकाः-क्षिप्रमेव (शीघ्रमेव) क्षत्रियकुण्डग्रामे नगरे चारकशोधनं कुरुत-- अर्थात् (कारागारबद्धबन्दिमोचनं कुरुत इति) यतः ॥ 162 / / Page #193 -------------------------------------------------------------------------- ________________ श्री कल्पमु. कावल्यां सिद्धार्थकृत जन्मोत्सवः मुदितनृपनृचित्ते, यौवराजाभिषेके, त्वपरनृपतिदेशा-मर्दने कीर्तिधाम्नि ॥ अपि च तनयजन्मप्रोत्सवे चारूदृश्ये । भवति झटिति मोक्षो बन्धनात्तस्करादेः ॥ 15 ॥ तथा मानोन्मानवर्धनं कुरुत (रसधान्यतोलनादिवस्तुवर्धनं कुरुत इति । कृत्वा च अभ्यन्तरे तथा बहिश्च ययोक्तविशेषणविशिष्टं कुण्डपुरनगरं शीघ्रमेव यूयं कुरुत-अन्येभ्यश्च कारयत-इति किम्विशिष्ट नगरं कुरुत-इत्याह प्रथमम्-आसिक्तम् अर्थात् सर्वत्र प्रधानमार्गेषु सुगन्धजलसिञ्चनेन भूमि दर्शनीयां सुखदाश्च कुरुत तथा सम्मार्जितोपलिप्तञ्च कुरुत-कचवरापनयनेन गोमयलेपनेन च विशुद्धं कुरुत इति । पुनः-शुक्राटक-त्रिक-चतुष्क-चत्वर-चतुर्मुखमहापथेषु सिक्तानि-सिश्चितानि तथा शुचीनि वेत्राणि तथा संमृष्टानि (कचवरापनयनेन-समीकृतानि रथ्यान्तरापगवीथयः-मार्गमध्वानि । हट्टमार्गाच एवम्-सिक्तशुचिसंमृष्टरथ्यान्तरापणवीथिकम् इति सामूहिकोऽर्थः पुनः- मश्चातिमश्च-कलितम् अर्थात् तत्रागतजनोपवेशनार्थकृतमञ्चोपरिमञ्चयुक्तमिति) पुनः- नानाविधरागभूषितध्वजपताकामण्डितम् (स्पष्टमेव) पुनः-छगणखडिकादिमहितम् । अर्थात् छगणादिलेपकरणेन तथा खट्टिकादिभिः-भीत्यादौ धवलीकरणेन च अतीव रमणीयं नगरं कुरुत इति । पुनः-गोशीर्षसरसरक्तचन्दनदर्दददत्तपश्चागुलितलम्(चन्दनरक्तचन्दनपर्वतजायमानचन्दनैः- भीत्यादौ दत्ता-हस्तपश्चाङ्गुलिचिर्3हा यस्मिंस्तत् तादृशं नगरं कुरुतैति । पुनः- उपनिहितचन्दनकलशम् अर्थात् गृहान्तरेषु गृहाङ्गणेषु मङ्गल-कलश-विशिष्टनगरं कुरुत ॥ 163 ॥ Page #194 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्यां सिद्धार्थकृत जन्माभिषे काधिकार ॥ 164 ॥ आ पुनः-- चन्दनघटमुकृततोरगप्रतिद्वारदेशभागम् अर्थात् चन्दनघटसहितम् रमणीयतोरगसहितश्च प्रतिजनद्वारदेशभागं कुरुत-इति पुन:- आसक्तोसक्तर्विपुलवलप्रलम्बितमाल्यदामकलापम्- अर्थात् तोरणोपरि भागादारभ्य भूमिपर्यन्तलम्बमानविशालवर्तुलाकारलम्बितपुष्पमालासमूहयुक्तं कुरुत इति । पुनः पञ्चवर्णसरससुरभिमुक्तापुष्पपुञ्जोपचारकलितम्-अर्थात् पञ्चप्रकारास्तथा सरसाः सुन्दराः तथा सुगन्धिमया:- ये मुक्ताः- पुष्पसमूहाः तैः पूजा यत्र एवंविध नगरं कुरुत इति- पुन:- कालागुरुपवरकुन्दुरुक्कतुरुष्कदह्यमानमघमघायमानगंधधूपोदधुयाभिरामम्- अर्थात् एतन्नामधूपसुगन्धिमिः- मनोहरं कुरुत- पुनः- सुगन्धवरगन्धम्- पुनः- गन्धवृत्तिभूतं- गन्धद्रव्यगुटिकातुल्यम्- पुनः- नटर नर्तकर जल्ल3 मल्लष्ट मौष्टिक विडम्बक6 प्लवक कथकट पाठक9 लासकारक्षक10लङ्घ 11 मङ्ख1तूणाभिवादक13 तुम्बवीणिका14 नेकतालचारा15 नु-चरितम्-अयमभिप्रायः- अन्यान् नाटयितारः1 तथा स्वयं नृत्यकर्तारः2 तथा- रज्जूपरिखेलकाः3 मल्लयुद्धकर्तारः परस्परमुष्टिभिः प्रहरणशीला: दर्शकजनानां स्वविचित्रलीलाभिः परिहासकाः विदुषका अथवा स्वमुख विकारपूर्वकम् उत्प्लुत्य-उत्प्लुत्य ये नृत्यन्ति भाटप्रतभ्यः - ते वा। गजोष्ट्रवत् उन्नतवंशदण्डोल्लङ्घकाः7 तथा गर्तनद्यादिकं उत्प्लवनेन- उलङ्गयितारः- नदीतरणकुशलाश्च तथा आख्यायिकादिसरसकथावक्तार:8 तथा काव्यवक्तारः9 तथा रासकर्तारः10 आरक्षकाः11 तलवराः कोहवाला वंशाग्रलेखकाः12 हस्तेचित्रफलकं कृत्वा भीक्षाजीविनः भिक्षुका:- गौरीपुत्रार3 इति प्रसिद्धाः- चर्मभस्त्रिका ॥ 164 ॥ Page #195 -------------------------------------------------------------------------- ________________ श्री कल्पमुतावल्या सिद्धार्थकृत जन्माभिषे काधिकार SMA वायुनापरिपूर्य तद्वादका:-15 वीणावादकाः15 तथा नानाविधतालकुशला16नर्तकादिविशिष्टैः युक्तम् नगरं कुरुत इति-अर्थात् पूर्वोक्त नटनाटकादिकुशलपुरषैः क्षत्रियकुण्डनगरं युक्ताः सन्तः यूयं कुरुत कारयत कृत्वा कारयित्वा च तदनु यूपसहस्त्रम् तथा मुसलसहस्त्रञ्च-U/कुरुत तथा यूपमुसलानामूद्धर्वीकरणेन तत्र नगरे उत्सवे प्रवर्तमाने च शकटखेटनकण्डनादिनिषेधः प्रतीयते इति- वृद्धाः-यपादीन उच्चैः कृत्वा च मम एताम् आज्ञां प्रत्यर्पयत कार्य कृत्वा अस्माभिः कार्य कृतमेवेति कथयत ॥ 10 ॥ मूलपाठ:- त एणं ते कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्ट-तुट्ट जाव हियया करयल जाव पडिमुणित्ता खिप्पामेव कुण्डपुरे नगरे चारगसोहणं जाव उस्सवित्ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छन्तिउवाईच्छता-करयल जावकटु सिद्धत्थस्स खत्तियस्स रप्णो तमाणत्तिय पञ्चप्पिणन्ति ॥ 1.1 ॥ व्याख्या-ततः ते कौटुम्बिक पुरुषाः सिद्धार्थेन राज्ञा- एवम्- उक्ताः सन्त:- हृष्टा:- तुष्टाःयावत्-हर्षपूर्णहृदया:- करतलाभ्याम् शिरसि अञ्जलिं कृत्वा-प्रतिश्रुत्य (अङ्गीकृत्य) क्षिप्रमेव - शीघ्रमेवक्षत्रियकुण्डग्रामे नगरे चारकशोधनम् बन्दिगृहात् बद्धानां मोचनं कृत्वा तथा मुसलसहस्त्रश्च ऊर्कीकृत्य यत्रैव सिद्धार्थः क्षत्रियः तत्रैव उपागच्छन्ति-उपागत्य च-आज्ञा प्रत्यर्पयन्ति निवेदयन्ति ॥ 101 ॥ मूलपाठः- तए णं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ । उवागच्छित्ता जावसवोरोहेणं सव्वपुप्फगं धवत्थ-मल्ला-लंकारविभूसाए-सव्वतुडियसद- निनाएणं महया-इड्दीए महया-जुईए, महया annKRERA ॥ 165 // Page #196 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्या सिद्धार्थकृत जन्माभिषेकाधिकार ॥ 166 ॥ बलेणं, महयावाहणेणं. महयासमुदएणं, महयावरतुडिय-जमग-समग-प्पवाइएणं, संख-पणव-मैरि-झल्लरिखरमुहि-हुडुक्क-मुरज-मुइंग-दुंदुहि निघोसनाइयरवेणं उसमुक्कं उक्करं उकिर्ट-अदिज्जं अमिजं abha'ppavesaM अदंडकोदंडिमं अधरिमं गणियावरनाडइज्जकलियं अणेगतालायराणुचरियं अणु यमुइंगं [ग्रंथाग्रं 5...] अमिलायमल्लदाम पमुइयपक्कीलियसपुरजणजाणवयं दस दिवसं ठीवडियं करेइ ॥ 102 ॥ व्याख्या-ततोऽनन्तरं सिद्धार्थों राजा यत्रैव अट्टनशाला तत्रैव उपागच्छति उपागत्य-अत्र-यावतशब्दात सव्विड्ढीय सव्वजुइए सव्वबलेणं सव्ववाहणेणं सव्वसमुदाएणं इत्येतानि पदानि वाच्यानि- तेषाञ्चायमर्थःसर्वया-ऋद्धया युक्तः आभरणाआदिकान्त्या युक्त्ः। तथा सर्वबलेन-(सेन्येन) युक्तः तथा शिविकातुरगादिसर्ववाहनेन युक्तः-तथा परिवारादिसर्वसमूहेन युक्तः-इति यावत् शब्दार्थमुक्त्वा तत:- सव्वोरोहेणेति पदं वाच्यम्-सर्वावरोधेनसर्वान्तःपुरेणेति तथा सर्वपुष्पगन्धवस्त्रमाल्यालङ्कारविभूषया युक्तः- तथा सर्ववादित्रनिनादेन-युक्तः-तथा महत्या ऋद्धया राजचिह्नच्छत्रचामारादिरूपया युक्तः-तथा महत्या-युक्त्या राजयोग्योचिताडम्बरेण युक्तः तथा महता बलेन चतुरङ्गसैन्येन युक्तः-तथा महता-वाहनेन शिविकादिना युक्तः तथा महता समुदायेन निजपरिवारादिसमूहेन युक्तः तथा महता-वरत्रुटितजमगसमगप्रवादितेन (प्रधानवादित्राणां युगपत्-महताशब्देनेति-तथा शङ्ख-पणव! भेश्रीझल्लरीखर:मुखीहुडु4कमुरुजमृदङ्ग दुन्दुभिनिर्घोषनादिरवेण-युक्तम्-तथा एतद्वाद्यविशेषैर्युक्तः इति 1 मृत्पटहः 2 टक्का 3 काहलाः 4 वाद्यविशेषः MES Page #197 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्या सिद्धार्थकत जम्माभिषे काधिकारः S ॥ 167 ॥ अर्थात्-पूर्वोक्तसकलसामग्रया संहितः सिद्धार्थों राजा दशदिवसान् यावत् क्रमादागतां कुलमर्यादाम्- महोत्सवरूपाम् करोतीति योजना कार्या-कीदृशीम् कुलमर्यादाम् उच्छुल्काम् नगरान्तर्गतागतानां व्यवहारिणां कृते तदानीम् सर्वथा क्रयाणकवस्तुग्राहयद्रव्यरहिताम्-दाण इतिलोके तेन रहिताम् तथा पुनः उत्कराम्-यस्य पुरुषस्य , यद्वस्तुनः-आवश्यकता स्यात् गोमहिषादिग्राहयकररहिताम्-पुनः उत्कृष्टामसर्वप्राणिहर्षहेतुत्वात्-इलाध्यामिति तथा अदेयाम् राजाज्ञा-इयमासीत् यस्य पुरुषस्य यद्वस्तुनः आवश्यकता स्यात् तत् आपणतः-हट्टतः- ग्राहयम् तस्य । मूल्यश्च न केनाऽपि देयम् दास्यति स्वयं राजा इति हेतोः-अदेयाम्-पुनः-अमेयाम्-बहुवस्तु सद्भावातपरिच्छिन्नाम् अथवा क्रयविक्रयनिषेधात्-तत्रैव सर्ववस्तुप्रापकत्वाच्च अमेयामिति पुनः-अभटप्रवेशाम्राज्याधिकारिणामपि तदानीमन्यगृहेप्रवेशाभावात् पुनः अदण्डकोदण्डिमाम-अल्पापराधे सति वा बहपराधेसति राज्ञे यो दण्डः प्रदीयते-तद्वयप्रकारदण्डरहितामिति । पुन:-अधरिमाम्-सर्वथा- ऋणरहिताम् सर्वेषामृणिनां राज्ञा दत्त ऋणत्वात्-पुनः-गणिकावरनाटकपात्रकलिताम्-मणीयगणिकासहित नाटकीयपात्रोपलक्षिताम् । पुनः-अनेकतालाचरानुचरिताम् अर्थात् नानाविधतालमर्मज्ञप्रेक्षकजनादिसेवितामिति पुन:-अनुद्धृत- मृदङ्गाम् मृदङ्गवाद्यसहिताम्-निरन्तरमृदङ्गवादनकुशलपुरुषोपयुक्तामिति-पुन:-अम्लान-माल्य-दामाम् सर्वत्रविकसितमालासहितामिति । पुनः-प्रमुदित-प्रक्रीडित-सपुरजन-जानपदाम्-अर्थात् आनन्देन क्रीडमानाः नगरवासिनो जना. अन्यदेशागतजनाश्च यस्यां तादृशीम् दशदिवसान्-यावत्-एवम्विधां कुलक्रमादागताम् उत्सवरूपां मर्यादाम क्रोति-राजा-॥102॥ INT Page #198 -------------------------------------------------------------------------- ________________ श्री कल्पमु कावल्यां ॥ 168 ॥ मूलपाठः- तए णं से सिद्धत्थे राया दसाहियाए ठीवडिवाए वट्टमाणिए saie a साहस्सिए अ सयसाहस्सिए अ जाए दाए अभाए अ दलमाणे अ दवावेमाणे a saie a साहस्सिए अ सयसाहस्सिए अलंभे पडिच्छमाणे अपडिच्छवेमाणे अ एवं वा विहरै ॥ 103 ॥ सिद्धार्थकृत जन्माभिषेकाधिकार व्याख्या-ततः स सिद्धार्थों राजा दशाहिकायाम् दशवासरप्रमाणायां स्थितिपतितायां कुलमर्यादायां वर्तमानायां- शतपरिमाणान् तथा सहस्रपरिमाणान् तथा लक्षपरिमाणान् यागान् अर्हत्प्रतिमापूजाः कुर्वन कारयंञ्च अत्र यागशब्देन जिनप्रतिमापूजा एव ग्राह्या कुतः महावीर स्वामिमातापितरौ पार्श्वनाथप्रभो सन्तानीय श्रावको-आस्ताम् इति आचाराङ्गसूत्रे प्रतिपादितत्वात् अत - तयोः श्रावकत्वनिश्चयात्-श्रावकस्यान्ययोगस्यासम्भवात् यागशब्दस्य जिन प्रतिमापूजारूपोऽर्थों ग्राह्यः-तथा यजधातोः पूजार्थकत्वात् । पूजार्थएवश्रेयानिति-दायान् पर्वादिवासरेषु दानार्थगृहीतद्रव्यस्य दानानि तथा लब्धद्रव्यविभागांश्च स्वयं ददत-उथा दापयंच सेवकैःशतप्रमाणान् तथा सहस्रप्रमाणान लक्षप्रमाणान् एवम्विधान् लाभान् वर्धापना इति लोके पतीच्छन् स्वयं गृहन् सेवकादिद्वारा प्रतिग्राहयंश्च- राजा-अनेन-प्रकारेण विहरति- आस्ते ॥ 1.3 ॥ मूलपाठ:-तए णं समणस्स भगवओ महावीरस्य अम्मा पियरो पढमे दिवसे ठिश्वडियं karenti Page #199 -------------------------------------------------------------------------- ________________ श्री कल्पमुकवल्या सिद्धार्थ कत जन्माभिषेकाधिकारः ॥ 169 ॥ व्याख्या-ततः श्रमणस्य भगवतो महावीरस्य माता पितरौ प्रथमे दिवसे स्थितिपतितां कुलमर्यादाम् कुरुतःमूलपाठः-तइए दिवसे चंद सूर दंसपियं करेन्ति । व्याख्या-तथा तृतीये दिवसे चन्द्रसूर्यदर्शनिकां कुरुतः तस्यायम्बिधिः--पुत्रजन्मदिवसात-दिनद्वये व्यतिक्रान्ते सति तृतीये दिवसे गृहस्थ गुरु:-अईत्प्रसुप्रतिमायाः पुरस्ताद् रजतमयीं स्फटिकमयीं वा भव्यां चन्द्रमूर्ति प्रतिष्ठाप्य पूजयित्वा च विधिपूर्वकं स्थापयेत् तदनन्तरं सस्नातां सदस्वाचिताम् सदाभूषणभूषितां सपुत्रां मातरं चन्द्रोदये सति प्रत्यक्षं चन्द्रसन्मुखं नीत्वा चन्द्रमन्त्रमुच्चारयेत् तद्यथा 'OM अर्ह चन्द्रोऽसि-निशाकरोऽसि नक्षत्रपतिरसि सुधाकरोऽसि औषधिगर्भोऽसि, अतः अस्य कुलस्य वृद्धिं कुरु कुरु स्वाहा इत्यादि चन्द्रमन्त्र मुचारयश्चंद्र दर्शयेत् मातापुत्रयोरिति वदनु सपुत्रा-जननी गुरुं प्रणमति तदनु गुरुः आशीर्वादं दद्यात तद्यथाकान्तैः स्वैरमृतोपमैः मुकिरणैः सर्वोषधीजीवनम्, लोकस्यास्य विपद्धरः सुखकरः सन्मङ्गलः सत्फलः, सदृष्ट्युत्तम विम्बविश्वमहितः शालिकाकल्पको, वंशे वः सकलेऽपि वृद्धिमतुलां कुर्याच्छिवे सर्वदा ॥ 1 ॥ ततः स्थापितां चन्द्रमूर्ति विसर्जयेत् ततः एवम् पूर्वोक्तरीत्या सूर्यस्यापि दर्शनं कुर्यात् विशेषश्वायम् सूर्यस्यमूर्तिः स्वर्णमयी का ताम्रमयी कार्य तदनु सपुत्रां मातरं सूर्यसन्मुखं नीत्वा अनेन प्रकारेण सूर्यमन्त्रमुच्चारयेत् तद्यथा 'OM अई सूर्योऽसि दिनकरोऽसि तमोपहोऽसि सहस्रकिरणोऽसि जगच्चक्षुरसि Page #200 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्या ॥ 170 ॥ सिद्धार्थ कृत जन्माभिषेकाधिकार प्रसीद अस्य कुलस्य तुष्टिं पुष्टिं प्रमोदं कुरु कुरु स्वाहा' इति मन्त्रमुच्चारयन् गृहस्थगुरुर्मातापुत्रयोदर्शनं कारयेत् तथा सपुत्रा माता गुरुं प्रणमेत् गुरुश्चाशीर्वाद दद्यात् तद्यथा देवासुरैरपि नरैः शिरसाऽभिवन्द्यः, सर्वाङ्गिनां निखिलकार्यप्रदर्शकः कौ लोकत्रयीनयन एष सहस्ररश्मि-भूयाच्छिवाय सततं तव ते सुतस्य ॥ 2 ॥ इत्थमाशीर्वाद प्रदाय तदनु स्थापितसूर्यमूर्ति विसर्जयेत्-इति कुलक्रमागर्नामर्यादाऽसीत् अधुना तु तत्स्थाने दर्पणं दर्शयंति मूलपाठ--छठे दिवसे धम्मजागरियं जागरेन्ति । एक्कारसमे दिवसे वीक्कते ॥ व्याख्या-ततः षष्ठे दिवसे मातापितरौ कुलधर्मानुसारेण षष्ठयां रात्रौ धर्मजागरिकां-जागृतः षष्टिका जागरण-महोत्सवं कुरुतः तथा एकादशे दिवसे व्यतिक्रान्ते सति क्रमशः, एकादशदिवसावधि कुलमर्यादायां कृतायां सत्यां मूलपाठः-निव्वत्तिए असुइजम्मकम्मकरणे, संपत्ते वारसाहे दिवसे विउलं असण-पाण-खाइम-साइमं उवक्खडावेन्ति । उवक्खडावित्ता मित्त-नाई-नियग-सयण-संबंधि-परिजणं नाए अ खत्तिए अ आमंतेन्ति । आमंतित्ता तओ पच्छा न्हाया कयबलिकम्मा, कयकौय-मंगलपायच्छित्ता, सुद्धप्पावेसाई मंगल्लाई पवराई वत्थाई परिहिया-अप्पमहग्या भरणालंकियसरीरा,भोअणवेलाए भोअणमंडवंसि सुहासणवरगया, तेणं मित्तनाइ ॥ 17 ॥ Page #201 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्यं ॥ 17 ॥ नियग-सयण-संबंधि-परिजणेणं नाएहिं खत्तिएहिं सद्धिं तं विउलं असणं पाणं खाइमं साइमं आसाएमाणा सिद्धार्थकृत विसाएमाणा, परिमुंजेमाणा-परिभाएमाणा-एवं वा विहरन्ति ॥ 104 ॥ जन्माभिषेव्याख्या-ततः-नालच्छेदनाद्यशुचिजन्मकर्मणां निर्वर्तिते समापिते सति तथा द्वादशे दिवसे ईईतिकाधकिआरः सम्प्राप्ते सति प्रभुमातापितरौ विपुल बहु-अशनं पानं खादिम स्वादिम इति चतुर्विधमाहारम् उपस्कारयतःसज्जीकारयत इति-उपस्कारयित्वा च मित्रज्ञाति-निजकस्वजन-सम्बन्धि-परिजनज्ञातक्षत्रियान् आमन्त्रयति । तत्र मित्रा णि स्वजातीयांस्तथा पुत्रपौत्रादि स्वकीयपरिवारवर्गान् तथा स्वगृहादिसम्बन्धिनःदासदासीप्रभृतीन् ज्ञातजातीयान् क्षत्रियांश्च भोजनार्थ तदानीम् आमन्त्रयतीति आमन्त्र्य च ततः पश्चात् मातापितरौ स्नातौ तथा कृतबलिकर्माणौ ( कृतप्रभुपूजौ ) तथा कृतकौतुकमङ्गल प्रायश्चित्तौ तथा शुद्धप्रवेशार्हाणि मङ्गलानि मङ्गलसूचकानि अत एव प्रवराणि श्रेष्ठानि परिहितों धारयन्तौ तथा अल्पमहामूल्याभरणालंकृतशरीरौ । एवंविधौ भगवन्मातापितरौ-भोजनवेलायां भोजन मण्डपे सुखासनवराणि गतौ सुखासीनौ इति तेन पूर्वोक्तमित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनेन ज्ञातजातीयैः क्षत्रियैः साई विपुलं अशनं पानं खादिमं स्वादिमं च A-ईषत् स्वादयन्तौ बहु-त्यजन्तौ यथा इक्ष्वादेखि केवलं रसग्राहित्वात्-तथा विशेषेण स्वादयन्तौ अल्पं त्यजन्तौ खजूरादेखि अंतर्बीजपरित्यागादिति । सर्वमपि भुञ्जानौ अल्पं अपि त्यजन्तौ भोज्यादेवि समग्रभक्ष्यत्वात्-तथा परिभाजयन्तौ परस्परं यच्छन्तौ अनेन ॥ 17 ॥ प्रकारेण भुञ्जानौ तिष्ठत iti ॥ 104 ॥ Page #202 -------------------------------------------------------------------------- ________________ N श्री कल्पमुक्तावल्यां सद्धार्थ कृत जन्माभिषेकाधिकार ॥ 172 ॥ PASSE मूलपाठः-जिमियमुत्तुतरामया वि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्त-नाइ-नियग- सयण-सम्बन्धिपरिजणं नाए अ खत्तिए अविउलेणं पुप्फ-वत्थ-गंध-मल्ला-'लंकारेण सकारेन्ति-सम्माणेन्तिसकारिता सम्माणित्ता तस्सेव मित-नाइ-नियम-सयण-सम्बन्धि-परिजणस्स नायाणं खत्तियाणं य पुरओ एवं वयासी ॥ 105 ॥ ___व्याख्या-ततः जिमितभुक्त्युतरामती अर्थात् एवम् प्रकारेण भुक्त्वा-उपवेशनस्थानमागतौ सन्तौततः आचान्तौ-शुद्धजलेन आचमनं कृत्वा ततश्च दन्तान्तर्गत सिक्थापनयनेन चोक्षौ अतएव परमपवित्रीभूतो सन्तौ तं मित्रज्ञातिनिजकस्वजनसम्बन्धिपरिजनं ज्ञातजातीयक्षत्रिया विपुलेन पुष्पवस्त्रगंधमालाऽलंकारादिना सत्कार यतः सन्मानयतः सत्कार्य सन्मान्य च तस्यैव मित्रज्ञाति-निजक-स्वजन-सम्बन्धि-परिजनस्य-ज्ञातजातीयाना क्षत्रियाणां च पुरत एवम् अवादिष्टाम् ॥ 105 ॥ मूलपाठः--पुवि पि णं देवाणुप्पिया ! अम्हं एयंसि दारगंसि गमं वक्रतसि समाणंसि इमे एयारूवे अज्ज्ञथिए जावसमुपज्जित्था-जप्पभिई च णं अहं एस दारए कुच्छिसि गब्भताए वक्ते तप्पभिई च णं अम्हे-हिरण्णेणं वड्ढामो, सुवण्णेणं धणेणं धनेणं रज्जेणं जाव सावइज्जेणं पीइ सक्कारेणं अईव-अईव अभिवैढामो सामंतरायाणो वसमागया य ॥ 106 ॥ व्याख्या-पूर्वमपि भोः देवानुप्रियाः स्वजनाः अस्माकं एतस्मिन् दारके गर्भे उत्पन्ने सति अयं एत द्रूपः ॥ 17 ॥ - Page #203 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या सिद्धार्थकत प्रभुनाम ॥ 173 ॥ आत्मविषयो यावत् सङ्कल्पः समुत्पन्नः कोऽसौ सङ्कल्पः ? इत्याह यतः प्रभृति अस्माकं एषः-दारकः कुक्षौ गर्भतया उत्पन्नः तत्प्रभृति वयं हिरण्येन रूप्येन व महे तथा सुवर्णन वर्धामहे, तथा धनेन धान्येन राज्येन यावत् स्वापतयेन (द्रव्येण) प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे त वश्यं स्वाधीनताम् आगताः ॥ 106 ॥ मूलपाठः-तं जया णं अम्हं एष दारए जाए भविस्सइ तया णं अम्हे एयस्स दारगस्स इमं एयाणुरूवं गुण्णं गुणनिप्फन्नं नामधिज्जं करिस्सामो वद्धमाणुति । ता अज्ज अम्हं मणोरहसंपत्ती जाया, ते हो उ णं अम्हं कुमारे बद्धमाणे नामेणं ॥ 107 ॥ व्याख्या-तस्मात्-यदा-अस्माकं-एष दारको जातो भविष्यति तदा वयं एतस्य दारकस्य इमं एतदनुरूपं गुणनिष्पन्न (गुणानुकूलमिति) एवविधम् अभिधानं करिष्यामः बर्द्धमान इति नामतः इति सा पूर्वोक्ता पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य सम्पत्तिः जाता तस्माद्भवतु अस्माकं कुमारः वर्द्धमान नाम्ना ॥ 107 ॥ मूलपाठः-समणे भगवं महावीरे कासवगुत्ते गं तस्स णं तओ नामधिज्जा एवमाहिज्जन्ति । तं जहा अम्मा पिउसंतिए वद्धमाणे । सहसमुइयाए समणे अयले भयमेवाणं परीसहोऽवसग्गाणं खतिखमे पडिमाणं पालए-धीमं अरतिरतिसहे दविए वीरियसम्पन्ने देवेहि से नामकयं समणे भगवं महावीरे ॥ 3 ॥ 108 ॥ व्याख्या-श्रमणो भगवान् महावीर-काश्यपगोत्रः अस्ति-तथा तस्य च भगवतः त्रीणि अभिधानानि एवमाख्यायन्ते तद्यथा मातापितृसत्कम् मातृपितृभ्यां दत्तम् वर्द्धमान इति प्रथम नाम 1 तथा सह ॥ 13 ॥ Page #204 -------------------------------------------------------------------------- ________________ श्रीकल्प- मुक्तावल्या देवकृत IFA प्रभुनामः ॥ 174 ॥ समुदिता सहभाविनी या तपश्चर्यादिशक्तिः तथा शक्त्या श्रमणः इति द्वितीयं नाम 2 अथवा श्राम्यन्ते शिथिसारित लीजायन्ते रागादि विषया यस्मिन्निति श्रमणः तथा भयभैरवयोः अचलः तत्र भयम् सहसा विद्युदादिजातम् भैरवं सिंहादिजन्यं तयोर्विषये निष्कम्पः तथा परीषहोपसर्गाणाम् विषये शान्ति क्षमः तत्र परीषहाः क्षुत्पिपासादयो द्वाविंशतिः22-तथा-उपसर्गाश्च दिव्यादयश्चत्वार सभेदास्तु षोडश एवम् द्वाविंशति परीषहाणाम् षोडशो पसर्गाणां च क्षमापूर्वकसहनशीलत्वात् क्षमः समर्थ इति नत्वसमर्थतयेति तथा प्रतिमानाम् पालकः तत्र प्रतिमाः भद्रादयः एकरात्रिक्यादयश्च तथा अभिग्रह विशेषाश्च तासां तेषां च परिपालकः-सम्यक् रक्षकः अतएव धीमान् प्रशस्तबुद्धिः कुतः ज्ञानत्रयाभिरामत्वात् पुनः अरतिरतिसहः-अरति तथा रचि सहते इति तादृशः नतु हर्षविषादकारकः-तथा द्रव्यवीर्य सम्पन्न:- तत्र द्रव्यं तत्तद्गुणानां भाजनम् वा रागद्वेषरहितता इति वृद्धानांपन्थाः तथा वीर्य महापराक्रमः- ताभ्यां द्रव्यवीर्याभ्यां सम्पन्नः युक्तः यतः भगवान् एतादृशः समर्थः तत एव देवैः तस्य भगवतः श्रमणो भगवान् महावीर इति तृतीयं नाम ॥ 3 ॥ 108 ॥ तत् इदं नाम देवैः कृतं कथं कृतमित्याह इत्यत्र वृद्धसम्प्रदायश्चेत्थम् देवासुरनरै यस्य महेन महता मुदा, जन्मोत्सवो जगत्तोषी चक्रे सद्भक्ति निर्भरैः ॥ 1 ॥ दासदासीगणैः श्रेष्टैः सेवकै विनयाश्चितैः, परिवृत्तः प्रभु श्चैवं सेवितो हि निरन्तरम् ॥ 2 ॥ सिद्धार्थराजसद्गेहे सर्वानन्दमयो विभुः ववृधे कल्पशाखीव द्वितीयेन्दु रिबार्चितः ॥ 3 ॥ ॥ 17 ॥ Page #205 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां 110 देवकृत प्रभुनाम: ॥ 175 ॥ बाल्येऽपि भगवानासी, तेजस्वी रविमाजयी, सर्वासुमन्मनोहारी, पूर्णेन्दुसदृशाननः ॥ 4 ॥ श्रुति मूलपयोजाक्षो, भ्रमरावलिमूर्धजः, बिम्बप्रवालरक्तौष्टो, गजगामी लसद्युतिः ॥ 5 ॥ कमलोपमसत्पाणि, कुन्द पुष्परदावलिः, सुरभिश्च सदिव्यात्मा, देवसौन्दर्य जित्वरः ॥ 6 ॥ जातिस्मरण पूतात्मा ज्ञानत्रय विभूषितः गतरुप धैर्य गाम्भीर्य, कान्त्यादिगुण सन्निधिः ॥ 7 ॥ तिलक इव सर्वाङ्गि, शिरोधार्यों विभुः क्षितौ, शुशुभे ज्ञानतृप्तात्मा, श्रेयो धाम दयो द्धिः॥8॥ एकदा ज्ञानवान् स्वामी, कौतुकाध्वपराङ्मुखः संश्चापि दैवयोगेन समानायुः कुमारकैः ॥ 9 ॥ आमलकी कलाकेल्यै, तेषां समुपरोधतः क्रीडां कुर्वन् ह्यनासक्तो बहिमि ययौ सुखम् ॥ 10 ॥ वृक्षेषु वृक्षशाखासु कूहमानाश्च चञ्चलाः, चिक्रीडुस्तत्र ते सर्वे, कुमाराः प्रीतिमानसाः ॥ 11 ॥ तदानीमेव देवेन्द्रः सभायां देवसन्मुखम् , वीरस्य वर्णयनासीद्वैयौदार्यगुणोत्करम् ॥ 12 ॥ साम्प्रतं नरलोके भो, देवाः पश्यत, पश्यत वर्द्धमानो विभुलिः संश्वापि बहुविक्रमी ॥ 13 ॥ शक्रादिभिः पौ देंवेरघृष्यो मनसाऽप्यसौ, धन्योऽयं जगतीमान्यो, ज्ञानवान् बलवान विभुः ॥ 14 ॥ मिथ्यादृष्टि सुरः कश्चित्सौधर्मेन्द्रस्य भारती, स्वान्ते दध्यौ निजे श्रुत्वा, स्ववीर्योत्कर्ष गर्वितः ॥ 15 ॥ निर्जराणामहं स्वामी, मन्ये बुध्येति नाकिपः, निरंकुशां गिरं ब्रूते, दर्शय चातुरी पराम् ॥ 16 ॥ तूलराशिनिपातेन नगराक्रमणांत्विव, कस्कोऽस्य वचने श्रद्धा, कुर्यान्मूर्खत्वलक्षणे ॥ 17 ॥ 75 Page #206 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां देवेन्कृतः प्रभुनाम: 176 ॥ सामान्यकीटदेहाभ मनुष्यं क्षणभंगुरम, उत्कर्ष प्रापयत्येष देवेभ्योऽपि विमूढधीः ॥ 18 ॥ मनुष्यबालकस्याहो धैर्य प्रबलनिर्जराः भक्तुं सक्ता न कि केन, मंन्तव्येन्द्रोक्तिरीदृशी ॥ 19 ॥ अद्यैव तत्र गच्छामि, भीषयित्वा च तं शिशं, शक्तितो विदधे वाणीमिन्द्रस्य विफलामहम् ॥ 20 ॥ मर्त्यलोकमुपागत्य, विचिन्त्येति तदा सुरः, कुमारारममाणाश्च यत्रासंस्तत्र संययौ ॥ 21 ॥ शिंशपामुशलस्थूलं, लोलजिहायुगाननम्, भीमफूत्कारभीमास्य, चञ्जन्मणिलसत्तनुम् ॥ 22 ॥ कृतान्तोपमकृष्णाङ्गं कूराक्षितारकान्वितम् , प्रवृद्धमन्युजाकम्पं फणाटोपभयङ्करम् ॥ 23 ॥ भजऊं रचयामास. मायावी स सुधाऽशनः, क्रीडातरं च तेनासौ वेष्टयामास सर्वतः ॥ 24 ॥ पन्नगं वीक्ष्य तादृशं, असन्तमिव भैरवं, कम्पमाना भयाक्रान्ताः, कुनारा दुद्रुआस्ततः ॥ 25 ॥ धैर्यशाली परं वीरो, वीरशब्दार्थभाइ महान् , आदाय पाणिना दूरं, चिक्षेप तमहिं त्त्ः॥26॥ दूरीकृतमहाव्यालं, वीक्ष्य तं बालका विभुम् , निर्भयं चाययुस्तत्र, पूर्ववमिरे पुनः ॥ 27 ॥ वर्द्धमाने महावीरे, होपायोऽयं मुधा गतः, उपायान्तरमाश्रित्य, भापयाम्येनमुद्भटम् ॥ 28 ॥ ध्यात्वेति कन्दुकक्रीडाकुशलैः शं कुमारकैः, विकुळ तादृशं वेष, चिक्रीडैषोऽपि तैः समम् ॥ 29 ॥ क्रीडमानैश्च तैः सर्वैः, पणोयं निश्चयीकृतः, हारयेद्यश्च तं जेता, स्वस्कन्धे स्थापयेन्मुदा ॥ 30 ॥ क्रीडमानः क्षणेनैष, कूटवेषी सुधाऽशनः, प्रोवाच वर्द्धमानेन, जितोऽहं बुद्धिशालिना ॥ 31 ॥ ॥ 17 // Page #207 -------------------------------------------------------------------------- ________________ श्रीकर मुक्तावल्या प्रमो पाठशाला प्रेषणम् वीरमारोप्य शिघ्रं स स्वस्कन्धे बालकाकृत्तिः, सप्ततालप्रमाणाङ्गो, ववृधे मायया सुरः ॥ 32 ॥ भगवानपि विश्वात्मा, विज्ञाय तकचेष्ठितम् , दम्भोलिकल्पमुष्टयाशु, जघ्निवांस्तस्य पृष्ठकम् ॥ 33 ॥ सत्प्रहारवेदनाखिनो, मशकाकृतिमाभजत् , सौधर्मेन्द्रवचं सत्यं, मेनेऽसौ स्खलितोदयः ॥ 34 ॥ स्वस्वरूपं ततः कृत्वा, निवेद्योदन्तमादितः, क्षमयामास नम्रात्मा, स्वापराध पुनः पुनः ॥ 35 ॥ जगाम धाम देवोऽपि, तुष्टिमाप शचीपतिः, श्रीवीर इति शक्रेण, कृतं नाम ततो मुदा ॥ 36 / / यतः-बालत्तणेऽपि सूरो, पयईए गुरुपरक्कमो भय । वीरुत्ति कयं नाम, शक्केणं तुद्वचित्तेणं ॥ 37 ॥ ॥ इत्यामलकी क्रीडा ॥ अष्टवर्षाधिकावस्थस्त्रिज्ञानसमलङ्गकृतः, जज्ञेऽथ, श्रीमहावीरः, परमोदयपावनः ॥ 1 ॥ माताऽथ जनकः पश्चाद्, दध्यतुश्च मिथः कदा, योग्योऽयं लेखशालायां, अधुना नौ हि नन्दनः ॥ 2 ॥ हर्षितौ पितरौ मोहाज्ज्ञानवन्तमपि प्रभुम् , सामान्यं खलु मन्वानौ, लेखशालार्थहेतवे ॥ 3 ॥ विचार्य शुभयोगार्3हये, सल्लग्ने सम्भाशके, सज्जयामासतुः प्रीत्या, सामग्री सकलामपि ॥ 4 ॥ प्रसन्नवदनौ पूर्व, सुमुहूर्ते वितेनतुः, धनद्रव्यव्ययेनाशु, श्लाघनीयमहोत्सवान् ॥ 5 ॥ गजवाजिसमूहैश्च, स्फारकेयूरहारकैः, स्वर्णनिर्मित मुद्राभिः, कुण्डलैः कङ्कणैस्तथा ॥ 6 ॥ ॥ 177 // Page #208 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या ॥ 178 ॥ प्रभो पाठशाला प्रेषणमू दुकूलै रुचि रर्दिव्यैः, पञ्चवर्णोपशोभितैः, चक्रतुः स्वजनानां हि, सत्कारमतिभक्तितः ॥ 7 ॥ उपाध्यायस्य योग्यानि, महामूल्यानि तौ तदा, भुषणानि च वासांसि, नारिकेल फलादिकम् ॥ 8 ॥ सज्जीकृत्य तथा प्रीतौ, छात्रेभ्योपि विशेषतः, दानार्थ लेखशालायां, वस्तून्येतानि द्ध्तुः॥9॥ पूगीफलानि दिव्यानि, नानाऽपरफलानि च, खजूरखण्डशृङ्गा-टद्राक्षेक्षुकचरोलिकाः ॥ 10 ॥ अम्बराणि विचित्राणि, खाद्यानि विविधानि च, रत्नरोक्मादि मिश्राणि, ग्रन्थोपकरणानि च ॥ 11 ॥ कमनीयमषीपात्रं, पट्टिका लेखिनीस्तथा, वाग्देवीपूजनायैवं, स्वर्णरत्नादि भूषणम् ॥ 12 ॥ सज्जयामासतुर्मोदात्, तदानीं जनकः प्रसूः, सामान्येऽपि सुते रागः, प्रभुस्तु जगतीपतिः ॥ 13 ॥ समग्राधीतिसामग्र्या, सहितं स्नपितं तथा, नारीभिः कुलवृद्धाभिः, पवित्रतीर्थवारिभिः ॥ 14 ॥ दिव्यचन्दनकर्पूर-सुगन्धवरलेपनैः, लिप्ताङ्गं वरवासोभि-भूषणैश्च विभूषितम् ॥ 15 ॥ पुष्पमालालसत्कण्ठं, जयन्तमिव वासवः, आरोपयन्महावीरं, सुन्दराकृतिदन्तिनि ॥ 16 ॥ धृतच्छत्रशिरा ज्ञानी, वीजितश्चामरैस्तथा, वादित्रनृत्यगीतादि,रम्यघोषपुरस्सरम् ॥ 17 ॥ दीयमाने घने रिक्थे, याचकेभ्यो यथेच्छितम् , गीयमाने यशोलोकै-ईन्दिभिश्च निरन्तरम् ॥ 18 ॥ चतुरङ्गीमहासेना-परिवृतो विभुस्तदा, जगाम पण्डितस्यौको, महेन महता वरम् ॥ 19 ॥ स्वर्णयज्ञोपवीतादि-केसरतिलकाञ्चिताम् , पाउनोत्तमसामग्री, भूपसूनूपयोगिनीम् ॥ 20 ॥ ॥ 1780 Page #209 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या प्रभो पाठशाला प्रेषण ॥ 179 ॥ सज्जीकृत्य विधानेन, नयनानन्द दायिनीम्, / कृतचन्दनशृङ्गारो, धौतवस्त्रविराजितः ॥ 21 ॥ पण्डितोऽपि महाधीमान् , स्वकीयाचार पूर्वकम् , प्रतीक्षमाण एवासी-प्रभोरागमनं शुभम् ॥ 22 ॥ उपाध्यायोऽपि तं वीक्ष्य, मुमुदे हृदि निर्मले, आगत्य पाठशालायां कुमारोऽपि न्यवीविशत् ॥ 23 ॥ यथास्थाने स्थिते वीरे, पवित्रे शान्तचेतसि, शक्रासनं प्रभावेण, प्रभोरेवश्च कम्पत ॥ 24 ॥ पवनोत्थपताकेव, चन्द्रबिम्बमिवोदधौ, कर्णवत्करिणश्चैवं, चित्तवच्च तथा स्त्रियः ॥ 25 ॥ अश्वत्थपर्णवच्चैवं, दाम्भिकध्यानवत्तथा, नृपतिमानव त्सद्य-श्चचाल सुरपासनम् ॥ 26 ॥ अकम्पमपि हा चाद्य, चासनश्चलितं मम, ज्ञात्वा चावधिना शक्रः प्रत्युवाच सुरान्द्ः॥27॥ आश्चर्यम्महदाश्चर्य, भो भो देवाश्च पश्यत, विचित्रः खलु संसारो, तत्त्वं च नावगच्छति ॥ 28 ॥ त्रितयज्ञानसम्पन्नः, सर्वशास्त्रार्थपारगः, तीर्थक्करोपि पुण्यात्मा, जनकाभ्यां हि मोहतः ॥ 29 ॥ प्रेष्यते पाठशालायां, पठितुमन्दबालवत-सामान्यज्ञातुं पार्श्वे, विचित्रं किमतः परम् ॥ 30 ॥ भगवतोऽपि लेखशालायां मोचनं न योग्यमित्याहआने तोरणबन्धनं, मधुरिमक्षेपः सुधाभाजने । वाग्देव्या अपि पाठनं, शशधरे शुभ्रस्य निक्षेपणम् । यदवत् व्यर्थमहो तथैव विफलस्तीर्थङ्कर स्याह्तो। यत्नोऽध्यापयितुं हि लेखभवने मन्ये च पित्रोरहम् ॥ 31 ॥ मातुः पुरो मातुल वर्णनं तत्, लङ्कानगा लहरीयकं तत् तत्प्राभृतं लावणमम्बुराशेःप्रभोः पुरो यद्वचसां विलास्ः॥32॥ ॥ 179 / / Page #210 -------------------------------------------------------------------------- ________________ प्रभो पाठशाला प्रेषणम् श्रीकल्प-15 यतः-अनध्ययनविद्वांसो निद्रव्यपरमेश्वराः, अनलङ्कारोसुभगाः, पान्तु युष्मान् जिनेश्वराः ॥ 33 ॥ मुक्तावल्या कर्तव्यो मामकश्चैष, भूयानोऽविनयः प्रभोः, वदन्नेवं सभायां स, देवानां धुरि वासवः ॥ 34 ॥ ॥ 18 // तदा कृत्वा निजं रूपं, ब्राह्मणस्य मनोहरम् , पण्डितस्य गृहं मंक्षु, ययौ वीरजिनाञ्चितम् ॥ 35 ॥ आगत्य विष्टरे रम्ये, पण्डिताहे जिनेश्वरम् , उपवेश्य च सन्देहान् , पप्रच्छ बुधहृद्गतान् ॥ 36 ॥ प्रश्नान् पप्रच्छ दुर्जेयान् , शब्दशास्त्रविलक्षणः, श्रुत्वा यान् पण्डित श्चान्ये, भेजिरे विस्मयं परम् ॥ 37 ॥ संशयान् पण्डितस्यापि, ज्ञात्वा चावधिनाऽखिलान् श्रूयमाणेषु सर्वेषु, भगवन्तं शचीपतिः ॥ 38 ॥ तीर्थङ्करोऽप्यस्य ददौ यथार्थम् छेत्तोत्तराणि प्रतिसंशयानाम् ॥ आश्चर्यमापुः सकला बुधोऽपि ॥ जातं ततो व्याकरणं जिनेन्द्रम् ॥ 39 ॥ यतः सको अ तस्समक्खं, भगवन्तं आसणे निवेसित्ता । सदस्स लक्खणं पुच्छि, वागरणं अवयवा इदं ॥ 40 ॥ बालेनापि कुमारेण, वर्द्धमानेन धीमता, एता विद्याः कुतोऽधीता, इत्याश्चर्यमधुर्हदि ॥ 41 ॥ प्रश्नोत्तरंददानस्य, धिया गम्भीरया प्रभोः, वीक्ष्य शक्तिं च निश्चिक्ये, पण्डितोऽपि महानयम् ॥ 41 ॥ संशया मामकीनाच, न केनापि निवारिताः, बालेन निखिला भिन्ताः, पविनेव गिरिव्रजाः ॥ 42 ॥ युक्तमेवाथवा कृत्यमेतस्य शास्त्रवारिधेः, स्वल्पोऽप्यग्निकणोऽरण्यं, भस्मसात्कुरुते न किम् ॥ 43 ॥ ॥ अथवा ॥ गर्जन्ति मेघाः शरदि प्रभूता, मुश्चन्ति नो नीरमहो तथापि, वर्षन्ति वर्षासु धना विशब्दाः, श्रेष्टाधमानामयमेव भेदः ॥ 44 ॥ OnePAAABISHA SARALASS // 18 // Page #211 -------------------------------------------------------------------------- ________________ श्री कल्पमुकवल्यां विवाहसम्बन्धः ॥ 18 ॥ आडम्बरोऽसारपदार्थकस्य, जाजायतेऽपूर्वैहातिचित्रम् रावो यथा कर्णकुटीरगामी, कांस्ये तथा नोऽमलहेमराशौ ॥ 45 ॥ इति चिन्तापरं विप्रं, प्रोवाच विबुधाधिपः, केवलं नरबुध्याऽसौ, त्वया शङ्कयो न भूसुर ! ॥ 46 ॥ त्रिलोकीनायकश्चैष, सर्वशास्त्र विशारदः, तीर्थनाथोऽन्तिमो ज्ञेयो, महावीर इति श्रुतः ॥ 47 ॥ स्तुत्वैवञ्जिननायक, सुरपतिर्विप्राकृतिः स्वयंयौ, शालायां विविधागमार्थनिपुणं सम्भूषितायाञ्जनः श्रीमद्वीरजिनोऽपि गीतसुयशा ज्ञातान्वयैः क्षत्रिय, भइजे धाम निजीयमच्छमतुलं संसेव्यमानो मुदा ॥ 48 ॥ ॥ इति लेखशाला प्रकरणम् ॥ ॥ अथ विवाह सम्बन्धः ॥ बाल्यावस्थां निखिलसुखदां यापयित्वा जिनेन्द्रः, क्रमाल्लेभे मदननिलयं यौवनं खं यथाऽर्कः । पित्रोश्चिन्ता परिणयविधौ वीक्ष्य भोगादियोग्य, श्रीमद्वीरं समजनि सुताऽन्वेषिता शीघ्रमेव ॥ 49 ॥ पुत्री चासीत्समरनृपतेराख्यया यशोदा, दिव्याकारा गुणगणखनिश्चैतया सार्द्धमस्य पित्रा चक्रे परिणयमहो भूरिवित्तव्ययेन, योग्यस्थाने कृतपरिणय-श्रेयसे कस्य न स्यात् ? ॥ 50 ॥ सुखं संसारिकं सत्रा, भुञ्जानस्य तया सह, कन्यैका विमला जाता, नाम्ना या प्रियदर्शना ॥ 51 ॥ प्रणायिता च सा स्वस्य, भाग्नेयेन जमालिना, तस्या अपि च सञ्जज्ञे, नाम्ना शेषवती सुता ॥ 52 ॥ Page #212 -------------------------------------------------------------------------- ________________ श्री कल्पमु वत्परिवार कावल्या ॥ 182 ॥ ॥ अथ भगवत्परिवार सूत्रकारो वर्णयति ॥ मूलपाठः-समणस्स णं भगवओ महावीरस्स पिया कासवगुत्ते णं तस्स णं तओ नामधिज्जा एवमाहिज्जंति, तं जहा-सिद्धत्थे इवा, सिज्जंसे इवा जसंसे इवा । समणस्स णं भगवओ महावीरस्स माया वासिट्ठी गुत्तेणं, तीसे तओं नामधिज्जा एवमाहिज्जंति, तं जहा तिसला इवा विदेहदिना इवा पीइकारिणी. इवा । समणस्स ण भगवओ महावीरस्य पित्तिज्जे सुपासे जिढे भाया नंदिवद्धणे भगिणी सुदंसणा भारिया जसोया कोडिना गुत्तेणं समणस्सणं भगवओ महावीरस्स धूआ कासवीगुत्तणं-तीसे-दो नामधिज्जा एवमा हिज्जन्ति तं जहा अणोज्जा इवा पियदंसणा इवा । समणस्स णं भगवो महावीरस्स नत्तुई कोसियागुत्तेणं तीसेणं दो नामधिज्मा एवमाहिज्जन्ति तं जहा सेसवई इ वा जसवई इ वा ॥ 109 ॥ व्याख्या-श्रमणस्य भगवतो महावीरस्य पिता काश्यपः आसीत गोत्रेणेति तथा तस्य च त्रीणि नामधेयानि आसन् एषमाख्यायन्ते तद्यथा सिद्धार्थ इति वा 1 श्रेयांस इति वा 2 यशस्वी इति वा 3 तथा श्रमणस्य भगवतो महावीरस्य माता वाशिष्ठगोत्रेण तस्या अपि त्रीगि नामधेयानि एषम आख्यायन्ते तद्यथा त्रिशला इति वा 1 विदेहदिना इति वा 2 प्रीतिकारिणीति वा 3 श्रमणस्य भगवतो महावीरस्य पितृव्यः काको इति सुपार्श्वः तथा ज्येष्टो भ्राता नन्दिवर्धनः तथा भगिनी सुदर्शना तथा भार्या यशोदा सा च कीदृशा इत्याह गोत्रेण कौण्डिन्या तथा अमणस्य भगवतो महावीरस्य पुत्री काश्यपगोत्रेण तथा तस्या द्वे नामधेये 4 ॥ 18 ॥ Page #213 -------------------------------------------------------------------------- ________________ मग-. श्री कल्पमुकावणं ॥ 18 ॥ वत्परिवारः S एवमाख्यायेते तद्यथा अणोज्ञाः इति वा 1 प्रियदर्शना इति वा 2 श्रमणस्य भगवतो महावीरस्य पुत्र्याः पुत्री दौहित्री काश्यपगोत्रेण-तस्या द्वे नामधेये एवमाख्यायेते तद्यथा शेषक्ती इति वा यशस्वती इति वा ॥ 105 ॥ मूलपाठः-समणे भगवं महावीरे दक्खे दक्खपइण्णे, पडिरूवे आलीणे भदए, विणीए, नाए-नायपुत्ते नायकुलचन्दे विदेहे विदेहदिन्ने विदेहजचे, विदेहम्माले तीए संवासाई विदेइंसि कट्टु अम्मापिऊहि देवत्तगएहि गुरुमहत्तरएहिं अब्भणुग्णाए समत्तपइण्णे व्याख्या-श्रमणो भगवान् महावीरः लोकोत्तरोऽस्तीत्याह कीदृशः दक्षः सर्वकलाकुशलत्वात् अथवा कृतप्रतिज्ञा निर्वाहकत्वात् दक्षः तथा प्रतिरूपः लोकोत्तरकमनीयकान्तिः अतएव ज्ञातः सूर्यवत् जगति विख्यातः पुनः ज्ञातपुत्र:-श्रीसिद्धार्थ राजसूनुरिति तत्रापि ज्ञातकुलचन्द्रः ज्ञातचन्द्रः ज्ञातकुले चन्द्र इव प्रकाशमान इति । पुनः विदेहः विशिष्टदृढशरीरः वज्रऋषभनाराचसंहननसमचतुरस्त्रसंस्थान-मनोहरत्वादिति ॥ पुनः वैदेहदिन्नः त्रिशलादेवीतनयः पुनः विदेहार्चः त्रिशलाक्षत्रियाणी कुक्षिजात शरीर इति अर्चा शब्देनात्र शरीरं ग्राह्यम् पुनः विदेह सुकुमाल:-गृहस्थावाससुकुमालः विदेहशब्देन गृहावासो ग्राह्यः दीक्षाकाले तु. उपसर्गादिपरीषहादिसहने प्रभुरतिकठोरप्रकृतिकोऽभूत् इदमेव महतां महत्त्वम् ततः त्रिंशद्वर्षाणि गृहवासे कृत्वा त्रिंशद्वर्षावधि गृहस्थी सन् तदन मातापित्रोदेवत्वं गतयोः सतोः तदनु गुरुमहत्तरैः नन्दिवर्द्धनादिभिः अभ्यनुज्ञातः अर्थात् समाप्तप्रतिज्ञो जातः मातपित्रोर्जीवतो नहि प्रवजिष्यामि इति गर्मगृहीतप्रतिज्ञापूरणत्वादिति 183 ॥ Page #214 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या विवाह सम्बन्धः ॥ 18 ॥ ॥ अयं सम्बन्धश्चेदृशः ॥ अष्टाविंशतिवर्षाणां, व्यतिक्रमे यथासुखम् माहेन्द्राख्यङ्गतौ स्वर्ग, प्रभुवीरजनिप्रदौ ॥ 1 ॥ आवश्यकमहासूत्र, प्रथयेति च बुध्यताम् । आचारङ्गसूत्रस्य, कथनाद् द्वादशाभिधम् ॥ 2 ॥ गर्भकृता प्रतिज्ञा मे, जाता पूर्णा च साम्प्रतम् । दीक्षायै बान्धवं ज्येष्ठं, प्रष्टवान् भगवांस्ततः ॥ 3 ॥ तादृशीङ्गिरमाकर्ण्य, संसारावासमोचिनीम् । नन्दिवर्द्धन इत्येवं, भ्रातरं प्रोचिवान् शुचा ॥ 4 ॥ मातापितृवियोगेन, दुःखितस्य च मेऽनया । वार्तया क्षिपसि क्षार, क्षते भ्रातरहोऽधुना ॥ 5 ॥ श्रुत्वेति भगवान्याह, वैराग्य्र्ण्ग्र्न्य्जित्ः। माता पित्र्यादयो भ्रात, जर्जाता जीवस्य भूरिशः ॥ 6 ॥ तथाहि-पितृमातृ भ्रातृभागिनी-भार्यापुत्रत्वेन सर्वेऽपि । जीवा जाता बहुशो, जीवस्य एकैकस्य ॥ 7 ॥ प्रतिबन्धस्ततो भ्रातः, कुत्र कुत्र विधीयते । आज्ञामतश्च मे देहि, प्रव्रजिष्यामि केवलम् ॥ 7 ॥ निशम्येति ततो ज्येष्ठो, व्याजहार जिन प्रति । जानाम्यईपरं भ्रात, विरहः पीडयत्यमुम् ॥ 8 ॥ मदाग्रहेण भो भ्रात, स्तिष्ठ वर्षद्वयीं गृहम् । भवत्वेवं च वीरोऽपि, प्राह नीतिविशारदः ॥ 9 ॥ मदर्थ किश्च भो बन्धो, प्रारम्भो नो विधीयताम् । प्राशुकाशनपानेन, स्थास्यामि सदनेऽप्यहम् ॥ 10 ॥ नन्दिवर्द्धनभूपोऽपि, स्वीचकार विभोर्व्च्ः। अशिश्रियच्च वीरोऽपि, गृहं वर्षद्वयावधि ॥ 11 वस्त्रालङ्कारयुक्तोऽपि, प्रामुकैपण भोजनः । अपिबन् वारि सच्चितं, स्थितो गेहेऽन्तिम प्रभुः ॥ 12 ॥ ॥ 18 // Page #215 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां। ॥ 185 ॥ दीक्षाग्रहणम् प्रप्ति गेहेऽप्यचित्तनीरेण, सर्वाङ्गमज्जनं नहि । कृतं वीरेण वीरेण, पाणिपादास्य वर्जनम् ॥ 13 ॥ पालयामास स ब्रह्म, यावज्जीवं च धीनिधिः । दीक्षोत्सवे कृतं स्नानं, सच्चित्तवारिणा विधेः ॥ 14 ॥ चतुर्दशमहास्वम, सूचितत्वेन भूभुजः । चक्रवर्तिधिया सर्वे, सेवमाना निरन्तरम् ॥ 15 ॥ भगवन्तं विलोक्यैवं, वैराग्याध्वप्रवर्तिनम् । श्रेणिकचण्डप्रद्योतप्रमुखोः स्वं गृहं ययुः ॥ 16 / / एकतः समाप्तप्रतिज्ञः स्वयमेव भगवान् दीक्षार्थमुद्यतः अपरतः लोकान्तिकदेवैरेकोनत्रिंशद्वर्षे सति स्वकाचारेण दीक्षार्थ प्रभुर्विज्ञप्तः इति-कथयति सूत्रकारः । ___ मूलपाठः-पुणरवि लोअंतिएहिं जीअकप्पिएहिं देवेहिं ताहिं इटाहिं जाव वहि अणवरयं अभिनंदमाणा य अभिथुव्वमाणा य एवं वयासी ॥ 110 व्याख्या-पुनरपि लोकान्तिकदेव बोंधित इति विशेषो द्योत्यते लोकान्ते संसारान्ते भवाः लोकान्तिकाः एकावतारत्वात् अन्यथा ब्रह्म लोकवासिनां तेषां लोकान्तभवत्वं विरुध्यत्ते ते च लोकान्तिका नवविधाः । यदुक्तम् ॥ . सारस्सय 1 माइच्चा 2 वण्ही 3 वरुणाय 4 गद्दतोयाय5 / तुडिआ 6 अव्वाबाहा 7 अग्गिच्चा 8 चेव रिट्ठाय ॥ 1 ॥ एए देवनिकाया भयवं बोहिन्ति जिणवरिदं तु । सव्वजगज्जीवहियं भय । तित्थं पवत्तेहि ॥ 2 ॥ यद्यपि स्वयम्बुद्धो भगवानुपदेशं नापेक्षते तथापि तेषामयमाचारः वर्तते तदेवाह जितकल्पिकाः देवाः अवश्यम् आचारवन्त इत्यर्थः ताभिः इष्टाभिः यावत् यावच्छब्देन कंताहि मणुनाहिं इत्यादि पूर्वोक्ताभिः वाग्भिः kA O Page #216 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या दीक्षाप्रहणम् ॥ 186 ॥ निरन्तरं भगवन्तं अभिनंदमाणाय- अभिनन्दयन्तः समृद्धिमन्तं आचक्षाणाः तथा अभिष्टुवन्तः स्तुति कुर्वन्तः सन्त एवम् अवादीषुः ॥ 110 मूलपाठः-जय जय नंदा ? जय जय भद्दा ? भैते, जय जय खत्तियवरवसहा! बुज्ज्ञाहि भगवं! लोगनाहा ! सयल जगज्जीवहियं पवत्तेहि धम्मतित्थं, हिअ मुह निस्सेयकरं सव्वलोए सव्वजीवाणं भविस्सइत्ति कटु जय जय सदं पौंजन्ति ॥ 111 ॥ ___व्याख्या-हे नन्द हे समृद्धिशील जय जय सम्भ्रमत्वात् द्विवचनम् प्राकृतत्वाद् दीर्घत्वम् नन्देत्यत्रेति एवं हे भद्र कल्याणवन् जय जय । ते तव-भद्रं भवतु तथा हे भद्र क्षत्रियवर वृषभ ! जय जय हे भगवन् हे लोकनाथ बुद्धचस्व सकलजगज्जीवहितम् धर्मतीर्थ प्रवर्तय-यतः इदम् हितसुखनिःश्रेयस्करं हितपूर्वकमुखमोक्षकरमिति सर्वलोके सर्वजीवानाम् भविष्यतीति कृत्वा जय जय शब्दं प्रयुञ्जन्ति ॥ 111 ॥ मूलपाठः-पुब्बिं पिणं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थघम्माओ अणुत्तरे आहोइए अप्पडिवाई नाणदसणे होत्था । तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आहोइएणं नाण दसणेणं अप्पणो निक्खमणकालं आभोएइ । आभोइत्ता चिच्चा हिरणं, चिच्चा सुवणं चिच्चा धणं चिच्चा रज्जं चिच्चा रट्टं एवं बलं वाहणं कोसं कोट्ठागारं चिच्चा पुरं-चिच्चा अंतेपर, चिच्चा जणवयं चिच्चा विपुलधणकणग-रयण-मणि-मोत्तियसंखसिलप्पवाल-रत्तरयणमाइयं संतसारसावइज्ज, विच्छडइत्ता विगोवैत्ता-दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता ॥ 112 ॥ ॥ 186 // Page #217 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या ग्रहणः ॥ 187 ॥ व्याख्या-इदं पदं गिहत्यधम्माओ इत्यतोऽग्रे योज्यम् अर्थात् श्रमणस्य भगवतो महावीरस्य मनुष्ययोग्यात्--गृहस्थधर्मात विवाहादेः पूर्वमपि अनुत्तराभोगिकम् लोकोत्तरप्रयोजनशालि, अप्रतिपाति-अपतनशीलम् ज्ञानदर्शनम् । अवधिज्ञानं अवधिदर्शनञ्च अभूदिति ततः श्रमणो भगवान् महावीरः तेन-अनुत्तरेण आभोगिकेन ज्ञानदर्शन । आत्मनो दीक्षाकालं आभोगयति--विलोकयति आभोग्य च त्यक्त्वा हिरण्यं रूप्यं त्यक्त्वा सुवर्णं त्यक्त्वा धनं त्यक्त्वा राज्यं त्यक्त्वा राष्ट्र (देशम्) एवं सैन्यं वाहनं कोर्ष कोष्ठागारं तथा त्यक्त्वा नगरं त्यक्त्वा अन्तःपुरं त्यक्त्वा जानपदं देशवासिलोकं त्यक्त्वा विपुलधनकनकरत्नमणिमौक्तिकशङ्खशिलाप्रवाल रक्तरत्नप्रमुखं तथा सत्सारस्वापतेयं एतत् सर्व त्यक्त्वा पुनः किं कृत्वा विच्छद्य विशेषेण त्यक्त्वा पुनः किं कृत्वा विगोप्य तदेव गुप्तं सद्दानातिशयात् प्रकटीकृत्येति भावः अथवा विगोप्य एतत्सर्व दृश्यवस्तुधनकनकादि निन्दनीयम् अस्थिरत्वात् इत्युक्त्वा पुनः किं कृत्वा दानं धनम् दायारेभ्यः दानार्थमागतेभ्यः याचकेम्यः परिभाज्य अर्थात् विभागैः पृथक्-दत्वा अथवा इदं अस्य देयम् इदम् अमुकस्य देयं इति विचार्य सम्यक्-विभागीकृत्य पुनः किं कृत्वा दानं धनं दायिकम्यः (गोत्रिकेभ्यः--परिभाज्य विभागशो दत्वा- ॥ 112 ॥ अनेन सूत्रेण भगवता वार्षिकदानं दत्तमिति सूचितम्दीक्षावासरतः पूर्व, वर्षावधि प्रभुः स्वयम् । प्रावर्तत महानन्दी, दातुं दानं च वार्षिकम् ॥ 1 ॥ सूर्योदयात्समारभ्य, प्रातराशावधि प्रभुः । अष्टलक्षाधिकामेकां, कोटिरौक्मी ददौ सदा ॥ 2 ॥ ॥ 187n Page #218 -------------------------------------------------------------------------- ________________ श्री कल्प - मुक्तावल्या RAMANAN प्रहणम् चत्वरं प्रति वीथिं च, प्रतिमार्ग तथैव च । घोषणा कारिता सम्यग, दानप्रदानहेतवे ॥ 3 ॥ यस्मै यद्रोचते वस्तु, ग्राह्य तं च यथेच्छया । आगतेभ्यस्तदा दत्तं, प्रभुणाऽपि महद्धनम् ॥ 4 ॥ शक्रादेशेन तत्सर्व, पूरयन्ति सुरोत्त्माः। वर्षेण यद्धनं दत्तं, तस्य मानमथोच्यते ॥ 5 ॥ त्रीण्येव च कोटिशतानि, अष्टाशीतिश्च भवन्ति कोट्यः अशीतिं च शतसहस्राणि, एतत् संम्वत्सरे दत्तम् ॥ 6 ॥ | ॥ तत्र कविघटना ॥ तत्तद्वार्षिकदानवर्षविरमदारिद्यदावानलाः, सद्यः सज्जितवाजिराजिवसनालंकारदुर्लक्ष्यभाः ॥ सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽङ्गनाः । स्वामिन् पिङ्गजनैर्निरुद्धहसितैः के यूयमित्युचिरे ॥ 1 ॥ दत्वा दानं पुनः पृष्टो, नन्दिवर्द्धन भूमिपः । प्रभुणा तव सत्कोऽपि, पूर्णों राजन् सकोऽवधिः ॥ 7 ॥ गृहाम्यहं ततो दीक्षां, श्रुत्वा तेनापि भूभुजा। ओमित्युक्त्वा च तदेतोः, प्रारम्भि कार्यमुत्तमम् ॥ 8 ॥ ध्वजैहट्टैः पताकाभि-स्तोरणैर्भूषणैस्तथा । सुरलोकोपमं सद्यः, कृतं कुण्डपुरं तदा ॥ 9 ॥ नन्दिराजोऽथ शक्राद्याः, प्रफुल्लवारिजाननाः कारयन्ति महाकुम्भांश्चाष्टोत्तरसहस्रकम् ॥ 10 ॥ स्वर्णमयान् रूप्यमयान् , मणिमयांस्तथैव च । स्वर्णरूप्यमयानेवं, स्वर्णमणिमयांस्तथा ॥ 11 ॥ रूप्यमणिमयानेवं, स्वर्णरूप्यमणिप्रथान् । मृन्मयान् दर्शनीयांश्च, प्रत्येकमिति सुन्दरान् ॥ 12 ॥ दीक्षान्योग्यां पराश्चापि, सामग्री सकलामपि । महानन्दभरणेते, कारयन्तीति योजना ॥ 13 ॥ ॥ 18 // Page #219 -------------------------------------------------------------------------- ________________ श्रीकल्प दीक्षाग्रहणम् मुक्तावल्यां ॥ 189 ॥ अच्युतेन्द्रादिदेवेन्द्र-श्चतुःषष्ठिप्रमाणकैः । अभिषेके कृते रम्ये, श्रीमद्वीरजिनेशितुः ॥ 14 ॥ नृपकृतेषु कुम्भेषु, कुम्भा देवकृतास्तदा । बभुर्दिव्यानुभावेन, प्रविष्टाः सन्त उत्तमाः ॥ 15 ॥ प्राचीमुखं निवेश्याथ, प्रभुं न्न्दिम्हीप्तिः। वारिभिः क्षीरसामुद्र-र्देवानीतैः सुनिर्मलैः ॥ 16 ॥ सर्वतीर्थीयमृत्स्नाभिः, कषायैरखिलैस्तथा । अभिषेकं करोत्येव, मिन्द्राधा अमरा अपि ॥ 17 ॥ भृङ्गारादर्शसद्धस्ता, जयशब्दं मुहुर्मुहुः । कुर्वाणा उपतिष्ठन्ति, प्रभोरग्रेऽतिहर्षिताः ॥ 18 ॥ एवकृत्वा शुभस्नानं, वीतरागो jineshvrH। गन्धकाषाय्यवस्त्रेण, प्रोक्षितांगः समन्ततः ॥ 19 ॥ देवचन्दनसद्रावैश्वानुलिप्त शरीरकः । कल्पप्रसूनमालाभि-विलसत्कम्बुकण्ठकः ॥ 20 ॥ स्वर्णयुक्तां चलस्वच्छलक्षमूल्याईसदृशैः । आवृताङ्गोऽम्बरैः शुक्लै-राजद्वारभुजान्तरः ॥ 21 ॥ केयूरकङ्कणैरेवं, म्न्न्द्दितोभ्य्स्द्भुज्ः। दिव्यकुण्डलशोभाभि-लसद्गण्डतलोऽमलः ॥ 22 ॥ कारितां नन्दिराजेन, पश्चाशद्धनुरायताम् । धनुभिः पञ्चविंशैश्च, विस्तीर्णामतिमजुलाम् ॥ 23 ॥ षटत्रिंशधनुरुत्तुङ्गा, स्वर्णस्तम्भशताश्चिताम् । विचित्रां मणिसौवर्णे-नद्यामिव यथा नदीम् ॥ 24 ॥ शिबिकाममरैर्दब्धां, प्रबिष्टां शिविकां प्र्भुः। आरुह्य चन्द्रप्रभाख्यां, दीक्षार्थ च ततोऽचलत् ॥ 25 ॥ ॥ 189 // Page #220 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां । ॥ 190 ॥ दीक्षाग्रहणम् ॥ शेषं च सूत्रकृत स्वयं वक्ष्यति ॥ मूलपाठः-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे जे से । हेमंताणं पठमे मासे पढमे पक्खे मग्गसिरबहुले तस्स ण मग्गसिरबहुलस्स दशमीपक्खणं पाईणगामिणीए छायाए पोरिसीए अभिनिविट्टाए पमाणपत्ताए सुब्बएणंदिवसेणं विजएण मुहुत्तेणं चंदप्पभाए सीयाए ॥ __ व्याख्या--तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः-योऽसौ शीतकालस्य प्रथमो मासः प्रथमः पक्षः मार्गशीर्षमासस्य कृष्णपक्षः तस्य मार्गशीर्षबहुलस्य दशमीदिवसे पूर्व दिग्गामिन्यां छायायां पौरुष्यां पाश्चात्यपौरुष्यां अभिनिवृतायां जातायां कथम्भूतायां प्रमाणप्राप्तायां नतु न्यूनाधिकायां सुव्रताख्ये दिवसे विजयाख्ये मुहर्ते चन्द्रप्रभायां पूर्वोक्तायां शिबिकायाम् कृतषष्ठतपाः विशुद्धमानलेश्याकः पूर्वाभिमुखः सन् रत्नखचितसुवर्णसिंहासने निषीदति ॥ शिबिकास्थप्रभोर्याम्ये, चादाय हंसलक्षणम् । पटशाटकमेका स्त्री, तदन्वयमहत्तरा ॥ 1 ॥ वामपार्श्वे विभोरेव-मम्बधात्री लसन्मुखी । दीक्षोपकरमादाय, भद्रासनमुपाविशत ॥ 2 ॥ स्फारशङ्गारसद्धारा, ध्व्ल्च्छ्त्र्पान्निका। तरुणीपृष्ठतश्चैका सौम्यभावा न्यषीदत ॥ 3 ॥ पूर्णकुम्भकरा चैका, सुभव्येशानकोणके । मणिव्यजनसद्धस्ता, चाग्निकोणे तथाऽपरा ॥ 4 ॥ स्वस्वकार्यपरा भक्त्या, प्र्भुपादाब्ज्वृत्त्य्ः। भद्रासनानि रम्याणि, समलश्चक्रुरुत्सुकाः ॥ 5 ॥ ॥ 190 // Page #221 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या प्रहणम् ततो नन्दिमहीशेन, चादिष्टाः पुरुषाः स्व्काः। उत्पाटयन्ति यावद्धि, शिबिकाम्प्रभुपाविताम् ॥ 6 ॥ तावच्छक ईशानेन्द्र-श्चमरेन्द्रबलीन्द्रको । उपर्यधस्तनीं वाहां, दक्षिणोत्तरवतिनीम् ॥ 7 ॥ भवनेशा व्यन्तरा श्चैव-मिन्द्रा वैमानिकास्तथा । ज्योतिष्का कुण्डलाकल्प, किरणोत्तमदीप्तयः ॥ 8 ॥ पुष्पवृष्टिं पञ्चवर्णाङ्कर्वन्तो मोद्मेदुराः। दुन्दुभीस्ताऽयन्तश्च, प्रोत्पाटयन्ति शैबिकाम् ॥ 9 ॥ ततः शक्र ईशानेन्द्रः, शिबिकायाश्च वाहिकाम् । त्यक्त्वा वीजयतः प्रीत्या, चामराणि प्रभोः पुरः ॥ 10 ॥ प्रस्थिते शिविकारूढे, वर्द्धमाने जिनेश्वरे । प्रफुल्लकमलैर्वापी, शरदीव मनोहरैः ॥ 11 ॥ अतसीकणिकाराणांश्चम्पकानान्तथैव च । तिलकानाञ्च सत्पुष्पैर्वनराजीव विश्वतः ॥ 12 ॥ गच्छद्भिरमरैरेवं, सदारैश्वारुभूषणैः । शुशुभे गगनाभोगो, दधत् सौन्दर्यमुत्तमम् ॥ 13 ॥ भम्भाभेरीमृदङ्गीय, shngkhdundubhijdhvniH| व्यापयन् रोदसी चेतः, इलादयन् प्रससार च ॥ 14 ॥ अश्रुतापूर्वनादेन, नगरी र्म्न्नीग्न्न्ः। स्वानि कार्याणि सन्त्यज्य, प्रचेलुर्भवनात्त्वरा ॥ 15 ॥ आगच्छन्त्यश्च ता नार्यों, vividhottmshcessttyaa| जनान् विस्मापयामासु-मनोमोहनचञ्चवः ॥ 16 ॥ यतः-तिनिवि थी वल्लहां, कलि कज्जलसिंदूर । ए पुण अतिहिवल्लहा~ दुध जमाई तूर ॥ 1 ॥ ॥ अथ तासांश्चेष्टा वर्णनम् ॥ गेहे स्थिताः का अपराः प्रयान्त्यः, प्रौत्कण्ठयभाजः सकला बभूवुः ॥ चक्रुः विलोम्ना च निजीयमेताः, शृङ्गारमाहास्यकरम्विचित्रम् ॥ 1 ॥ HT191 ॥ Page #222 -------------------------------------------------------------------------- ________________ दाक्षा श्रीकल्पमुक्तावल्या ॥ 192 / प्रहणम् काचिच्चला स्रस्ततमं हि मूर्ध्नि, दधे न माल्यं स्खलिताङ्गयष्टिः ॥ काचिल्लाटे तिलकन्तथाऽध, चक्रे च बाला प्रथमेन्दुरेखाम् ॥ 2 ॥ काचिद्विलोला श्रतिकुण्डले स्वे, क्षोण्यां न जज्ञे पतिते (अपीह) ॥ विस्तीर्णवक्त्रान्तर केशराजिः, पूर्णेन्दुमेघावलिवद दधाव ॥ 3 ॥ आनञ्ज काऽपि नयनं स्ववाम-मुद्वेगचित्ता कलकज्जलेन, काचिन्मृगाक्षी निंजगण्डमेकं, कस्तूरिकाभिविलिलेप नान्यम् ॥ 4 ॥ काचिन्मनोज्ञा वरनागबल्लया, स्त्यक्त्वा च पत्राणि चखाद हर्षात, / अम्भोजपत्राणि किलेययाऽहं, मन्ये च वक्त्रेण निजेन सत्रा ॥ 5 ॥ कण्ठस्थले काऽपि दधौ च काञ्चीम् , रौक्मी कणकिङ्किणिकाऽभिरामाम् । सन्मौक्तिकानां रभसेन काऽपि, हारश्च कटयामधृतातिलोला ॥ 6 ॥ काचिद्दधाना कवरीङ्करेण, विखस्तकौचान्तरकञ्चुकाऽपि, नष्टत्रपेवाभिजगाम मार्गे, दिव्योत्सवालोकनचित्तवृत्तिः ॥ 7 ॥ काचिभुजे नूपुरमादधार, मन्ये भ्रमेणामलकङ्कणस्य, केयूरयुग्मं खलु पादयोश्च, दधे च काचिन्मृगशावनेत्रा ॥ 8 ॥ ररञ्ज चांघ्रि महदर्शनोत्का, गोशीर्षपकेन तदा च काचित् ॥ Page #223 -------------------------------------------------------------------------- ________________ वाशा महोत्सवः श्री कल्पमुक्तावल्या ॥ 19 ॥ वपुस्तथाऽलक्तरसेन काचि, मुग्धालिलेपातिमनोहराङ्गी ॥ 9 ॥ काचिच्च नीविं शिथिलां न बुध्वा, काञ्चीन्दधाना करपङ्कजेन, यान्ती ललज्जे न विचित्रमेतद्, दृष्टाऽपि लोकैर्मुदितान्तरात्मा ॥ 10 ॥ काचिन्मृगाक्षी चपला कृतार्ध, स्नाना क्षरन्नीरसुकेशमाला, मार्गे प्रयान्ती नटिनीव जाता, हास्याय मन्ये जनु न केषाम् ॥ 11 ॥ काचिद्वहन्ती मुकुरं करेण, काचिच्छलाको नयनाञ्जनीयाम् , काचिद्रुदन्तं तनयम्विहाय, सञ्जग्मिवानुत्सवदर्शनोत्का ॥ 12 ॥ श्रीवीरलोकेश्वरदर्शनेन, चात्मानमन्या बहुमन्यमाना, वेगेन यान्ती पथि भूषणानि, स्रस्तान्यपि नैव तदाऽग्रहीच्च ॥ 13 ॥ ओजश्च तेजो विमलं सुरूपम् , सौभाग्यमेवं वचनातिगं च, संवीक्ष्य काचिज्जिननायकस्य, मेने महाश्चर्यमहो विधातुः ॥ 14 ॥ पाण्यम्बुजाभ्यां शुचिमौक्तिकौघे, रवाकिरन् काञ्चनचञ्चलाक्ष्यः, काश्चिज्जगुमन्जुलमङ्गलानि, प्रमोदपूर्णा ननृतुश्च काश्चित् ॥ 15 ॥ / ॥ 19 // Page #224 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या ॥ 19 ॥ ॥ अथ महोत्सव प्रकारः ॥ पश्यन्त्येवं नरा नार्यों, वैभवं च जिनेशितुः, चित्रार्पिता इवात्यन्त, प्र्मोद्भ्र्मेदुराः॥16॥ ततः प्रथमं प्रभुपुरस्तात् स्वस्तिक1 श्रीवत्सर नन्द्यावर्त3 वर्द्धमानकं4 भद्रासनं5 कलशो6 मत्स्ययुग्मं7 दर्पणं8 इति रत्नमयाष्टमङ्गलानि क्रमशः प्र्चेलुः। तदनन्तरं पूर्णकलशाः भृङ्गाराः चामराणि महती वैजयन्ती तथा वैडूर्यरत्नखचितदण्डस्थितं श्वेतच्छत्रम् । तथा मणिसुवर्णमय सपादपीठं सिंहासनं च प्रचचाल तदनन्तरं आरोहरहिता अष्टोत्तरशतवर तुरङ्गमाः एवमष्टोत्तरशतवरगजाश्च चेलुः तदनन्तरम् दीप्यत्प्रचलत्पताकामनोहरास्तथा घण्टावादित्रनादरमणीयाः तथा नानाविधशस्त्रपरिपूर्णाः एवं दृढवर्मभरिताः अष्टोतरशतरथाः प्रचलिताः तदनु सुन्दरवस्त्रधारिणः अष्टोत्तरशतवीरपुरुषा डुढौकिरे ततः क्रमशः हयाः 1 गजाः 2 रथाः 3 पदातिसैन्यानि जग्मुः ततः कमनीयपताकासहस्रमण्डितः तथा सहस्रयोजनोच्छायो महेन्द्रध्वजः चचाल । तदनन्तरं खड्गधारिणः कुन्तधारिणः पीठफलकधारिणः क्रमेण प्रचेलुः तदनु हास्यकारकाः नृत्यकारकाः कान्दर्पिकाः जय जयशब्दं कुर्वाणाः प्रचेलुः तदनन्तरं बहवः उग्राः भोगाः राजन्याः क्षत्रियास्तलवराः माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः देवाः देव्यश्च श्रीस्वामिनः पुरस्तात् प्रतस्थिरे तदनन्तरम् । Page #225 -------------------------------------------------------------------------- ________________ दीक्षा PROLARSHAS महोत्सवः श्रीकल्प मूलपाठः-सदेवमणुयामुराए परिसाए समणुगम्ममाणं अग्गे संखिय चक्किय लंगलिय मुहमंगलिय मुक्तावल्यां वद्धमाण-पूसमाण घंटियगणेहिं ताहि जाव वग्गृहिं अभिनंदमाणा य अभिथुव्यमाणा य एवं वयासी ॥ 113 ॥ व्याख्या--देवमनुजासुरसहितया पर्षदा सम्यक अनुगम्यमानं तथा अग्रतः शङ्खिकाः शङ्खबादकाः, तदनु चाक्रिकाः चक्रायुधधारिणः ततः लाङ्गलिकाः हलाकारसुवर्णमयालङ्कारैः शोभितगलाः भट्टविशेषाः, तदनु मुखप्रियवक्तार:- चाटुभाषणशीलाः, तदनु वर्दमानाः सालङ्कारभूषितलघुलघुकुमारान् स्कन्धेषु आरोग्य तद्गमनशीला: पुरुषाः पुष्पमाणवाः मागधाः, तदनु घाण्टिका:- राउलिया लोके प्रसिद्धाः, एतेषां गणैश्च परिवृतं भगवन्तं क्रमशः कुलमहत्तराः स्वजनादयः ताभिः इष्टाभिः वाग्भिः अभिनन्दन्तः अभिष्टुवन्तश्च एवमवादिषुः ॥ 113 ॥ मूलपाठः-जय जय नंदा ! जय जय भद्दा ! भदं ते अभग्गेहिं नाणदसणचरित्तेहिं अजिआई जिणाहि इंदियाई जिरं च पालेहि समणधम्मं, जियविग्यो वि य वसाहि तं देव ! सिद्धिमज्ञ, निहणाहि रागदोसमल्ले तवेणं, घीधणिअबद्धकच्छे माहि अट्ठकम्मसत्तूज्ञांणणं, उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुक्करंगमज्झे पावयवितिमिरमणुत्तरं केवलवरनाणं गच्छ य मुक्खं परं पयं जिणवरोवैटेण मग्गेण अकुडिलेण हंता परीसहचमुं जय जय खत्तियबरवसहा । बहूई दिवसाई बहूई पक्खाई बहूई मासाई बहूई उऊई बहूई अयणाई बहूई संवच्छराई अभीए परीसहोवसग्गाणं खतिखमे ML भयभेरवाणं धम्मे ते अविग्धं भवौ तिकटु जय जय सई पौंजन्ति ॥ 114 ॥ 195 ॥ Page #226 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां महोत्सवः ॥ 1960 व्याख्या--जय जयवान् भव, हे समृद्धिमन् ! जय-जयवान् भव, हे भद्र ! भद्रकारक ! ते तुभ्यं भद्रं अस्तु, किश्च अभग्नः निरतिचारैः ज्ञानदर्शनचारित्रैः अजितानि इन्द्रियाणि जय वशीकुरु जितं च स्ववशीकृतं च पालय श्रमणधर्म जितविघ्नोऽपि च हे देव ! प्रभो! त्वं वस, कुत्र वस आह सिद्धिमध्ये अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्य लक्षणश्चाप्रकर्षस्तत्र त्वं निरन्तरायं तिस्स्त्थेत्य्र्थ्ः। तथा रागद्वेषमल्लौ निजहि नितरां निगृहाण तयोनिग्रहं कुरु इति, केन तपसा बाह्याभ्यन्तरवर्तितपसा तथा धृतिधैर्यबद्धकक्षः (सन्तोषधैर्यादियुक्तः सन्) अष्टकर्मशत्रून् मर्दय केन मर्दयेत्याह उत्तमेन शुक्लेन ध्यानेन इति । तथा हे वीर ! अप्रमत्तः सन् त्रैलोक्यरङ्गमध्ये आराधनपताकाम् आहर गृहाणेति यथा कश्चिन्मल्लः प्रतिमल्लं विजित्य सर्वेषां समक्षम् जयरावपूर्वकम् जयपताकामादत्ते, तथा त्वमपि महादुष्टकर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भावः । तथा प्राप्नुहि च वितिमिरम् अन्धकाररहितम् अनुत्तरम् अनुपमं केवलवरज्ञानं तथा गच्छ च मोक्षं परमं पदं केन गच्छेत्याह जिनवरोपदिष्टेनाकुटिलेन मार्गेण । अथ किं कृत्वेत्याह हत्वा काम् परीषहसेनाम् तदनु जय जय क्षत्रियवरवृषभ ! तथा बहून् दिवसान् बहून् पक्षान् , बहून् मासान् , बहून् ऋतून मासद्वयप्रतिमान् हेमन्तादीन् तथा बहूनि आयनानि पाण्मासिकानि दक्षिणोचरायणलक्षणानि, बहून् सम्वत्सरान् यावत् तथा परीषहोपसर्गेभ्योऽभीतःसन् भयभैरवाणां विद्युतत्सिहादिकानां क्षान्त्या क्षमो न त्वसामर्थ्यादिना एवंविधः सन् त्वं जय अपरं च ते तव धर्मे अविघ्नं विघ्नाभावोऽस्तु इति कृत्वा इत्युक्त्वा जय जय शब्द प्रयुञ्जन्ति ॥ 114 ॥ .196 // Page #227 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या दीक्षा महोत्सवः ॥ 197 ॥ मूलपाठः-तए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे अभिथुब्वमाणे हिययमालासहस्सेहिं उन्नंदिज्जमाणे उभंदिजमाणे मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे कतिख्वगुणेहिं पत्थिजमाणे पत्थिज्जमाणे अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे दाहिणहत्येणं बहूणं नरनारीसहस्साणं अंजलिमालासहस्साणं पडिच्छमाणे पडिच्छमाणे भवणपंतिसहस्साई समैच्छमाणे समैच्छमाणे तंती-तलताल-तुडिय गीयवाइयरवेणं महुरेण यमणहरेणं जय जय सदं घोसमीसिएणं मंजुमंजुणा घोषेण य पडिबुज्झमाणे पडिबुज्ज्ञमाणे सव्विड्डीए सव्वजुईए सव्ववलणं सव्ववाहणेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सव्वविभूसाए, सव्वसंभमेणं सव्वसंगमेणं सब्वपगईहिं सव्वनाडएहिं सव्वतालायरेहिं सव्वावरोहेणं सवपुप्फवत्थगंधमल्लाऽलंकारविभूसाए सव्वतुडियसहसचिनाएणं महयाइढीए, महयाजुईए महयाबलेणं महयावाहणेणं महयासमुदएणं महयावरतुडियजमगसमप्पवाइए संखपणवपडहभेरिजल्लरिखरमुहिहुड्डुक्क दुंदुहिनिग्घोसनाइयरवेणं कुंड पुरं नगरं मज्ज्ञं मज्ज्ञेणं निग्गच्छइ । निगच्छित्ता जेणेव नायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेब उवागच्छइ ॥ 115 ॥ व्याख्या-ततः श्रमणो भगवान् महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञातखण्डवनं यत्राशोकपादपस्तत्र उपागच्छतीति योजना-अथ कि विशिष्टः सन् नयनमालासहस्त्रैः प्रेक्षमाणः अर्थात् पुनः पुनः विलोक्यमानसौन्दर्यः, ॥ 19 ॥ Page #228 -------------------------------------------------------------------------- ________________ दोक्षा महोत्सवः पुनः कीदृशः वदनमालासहवैः पंक्तिस्थितलोकानां मुखपंक्तिसहखैः पुनः पुनः अभिष्ट्रयमानः पुनः हृदयमालासहवैः उन्नन्द्यमानः अर्थात् जयतु चिरं जीवतु इति विशुद्धहृदयोद्गारैः समृद्धि प्राप्यमाणः-- पुनः मनोरथमालासहस्रैः विशेषेण स्पृश्यमानः अर्थात् दर्शका इति मनसि विचारयन्ति यदि वयं अस्य सेवका भवामस्तदा वरमिति चिन्त्यमानः पुनः कान्तिरूपगुणैः प्रार्थ्यमानः स्वामित्वेन भर्तृत्वेन वाञ्छ्यमानः पुनः अंगुलिमालासहस्त्रै दर्यमानः 2 पुनः दक्षिणहस्तेन बहूनां नरनारीसहस्राणां अञ्जलिमालासहस्राणि नमस्कारानिति प्रतीच्छन् प्रतीच्छन् गृहणन् पुनः भवनपंक्तिसहस्राणि समतिक्रमन् 2 पुनः तंत्री तलतालत्रुटितगीतवाद्यरवेण कीदृशेन मधुरेण अतएव मनोहरेण पुनः किंविशिष्टेन जयजयशब्दघोषमिश्रितेन, पुनः कीदृशेन मजुमजुना घोषेण अतिकोमलेन जनस्वरेण सावधानीभवन 2 तथा सर्वद्धर्या सम्पूर्णच्छत्रचामरादिराजचिह्नरूपया तथा सर्वद्युत्या आभरणसम्बन्धिकान्त्या सर्ववलेन हस्तितुरगादिरूपकटकेन सर्ववाहनेन करभवेसरशिबिकादिरूपेण-सर्वसमुदयेन महाजनमेलापकेन, सर्वादरेण सर्वांचित्यकरणेन सर्वविभूत्या सर्वसम्पदा; सर्वविभूषया समस्तशोभया तथा-सर्वसम्भ्रमेण प्रमोदजनितौत्सुक्येन सर्वसङ्गमेन सर्वस्वजनमेलापकेन, सर्वप्रकृतिभिः अष्टादशभिर्नेगमादिभिः नगरवास्तव्यप्रजाभिः सर्वनाटकैः सर्वतालाचरैः सर्वावरोधेन सर्वान्तःपुरेण सर्वपुष्पगंधमाल्यालङ्कारक्भूइपया प्रसिद्धया-तथा सर्वत्रुटितशब्दनिनादेन सर्ववादित्रशब्देनेति तथा महत्या ऋद्धया महत्या धुत्या महता बलेन महता समुदयेन महता वरत्रुटितजमगसमगप्रवादितेन ( युगपत् उत्तमवाधघोषेणेति) Page #229 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां दीक्षा महोत्सव तथा शङ्खपणवपटहभेरीझल्लरीखरमुखीहुडुक्कदुन्दुभिनिर्घोषनादितरवेण एवम्भूतया ऋद्ध्या। व्रताय दीक्षाग्रहणाय वजन्तं भगवन्तं पृष्ठतश्चतुरङ्गसैन्यपरिकलितो ललितच्छत्रचामरविराजितो नन्दिवर्धननृपतिरनुगच्छति पूर्वोक्ताडम्बरेण युक्तो भगवान् क्षत्रियकुण्डनगरस्य मध्यभागेन निर्गच्छति निर्गत्य यत्रैव ज्ञातखण्डवनं इति नामकं उद्यानं अस्ति यत्रैव अशोकनामा वर पादपः श्रेष्ठतरुः अस्ति तत्रैव उपागच्छति । ॥ 115 ॥ ___मूलपाठः-उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ, ठावित्ता सीयाओ पच्चोरुहै, पच्चोरुहित्ता सयमेव आभरण-मल्लालंकारं ओमुयै, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करित्ता छ?णं भत्तेणं अपाणएणं हत्थुत्तराहि नक्खत्तण जोगमुवागरण एगं देवदूसमादाय एगे अबीए मुंडे भवित्ता आगाराओ अणगारियं पव्वइए ॥ 116 ॥ व्याख्या-उपागत्य अशोकवरपादपस्य अधस्तात् शिबिकां स्थापयति स्थापयित्वा च शिविकातः प्रत्यवतरति प्रत्यवतीर्य स्वयमेवाभरणालङ्कारान् उत्तारयति, उत्तार्य तच्चैवं दीक्षाग्रहणसमुत्सुकः स्वयमेव श्री जिनेश्वरप्रभुः प्रथमं कोमलाङ्गुलीभ्यः मुद्रापंक्तिम् हस्ताच्च वीरवलयं अनुपमभुजाभ्यां त्वरितमेव अङ्गदे तथा कम्बुकण्ठतः रमणीयहारं तथा कर्णाभ्याम् कुण्डले तथा शोभमानमस्तकात् मुकुटम् उत्तारयति इति सर्वत्र क्रियासम्बन्धः । एतत्समस्तभूषणानि कुलमहत्तराः हंसलक्षणपटशाटकेन, गृह्णन्ति गृहीत्वा च कुलमहत्तरा स्त्रियः भगवन्तं एवमवादिषुः ॥ 199 ॥ Page #230 -------------------------------------------------------------------------- ________________ श्रीकलामुक्तावल्या दोक्षा महात्सवः ॥ 20 ॥ इक्ष्वाकुकुलसम्भूत-स्तथा गोत्रेण काश्यपः, ज्ञातान्वयमहाकाशे, पूर्णेन्दुविमलघुते ! ॥ 1 ॥ श्रेष्ठक्षत्रिय सिद्धार्थ, भूपतेस्त्वं हि भो जिन !, त्रिशलाक्षत्रियाण्याश्च, पुत्रोऽसि विश्ववल्लभः ॥ 2 ॥ देवेन्द्रमनुजेन्द्रास्य-स्तुत्योऽसि विमलैर्गुणैः, अतः पुत्र ! कुलाब्जार्कः, संयमाघ्वनियन्त्रितः ॥ 3 ॥ सावधानेन पन्थानं, मुन्याचरितमाभज, असिधारासमानस्त्वं, पालयालं महाव्रतम् ॥ 4 ॥ श्रमणोत्तमधर्मे त्वं, मा कार्षीच्च प्रमादकम् , इत्युक्त्वा बन्दनं कृत्वा, चापकामन्ति-एकतः ॥ 4 ॥ ततश्च भगवान् एकया मुष्टया कूर्च तथा चतसृभिः मुष्टिभिः शिरोजान् शिरःस्थकेशान् स्वयमेवपश्चमौष्टिकं लोचं करोति तथा कृत्वा च षष्ठेन भक्तेन अपानकेन उत्तराफाल्गुन्यां चन्द्रयोगे सतिएक देवदृष्यम् आदाय शक्रेण वामस्कन्धे स्थापितं तथा एकः एकाकी रागद्वेषसहायविरहात अतएव अद्वितीयः तथाहि-- श्री ऋषभ जिनेश्वरः चतुःसहस्रगजभिः सह तथा श्रीमल्लिनाथपार्श्वनाथौ त्रिशतभूपालैः सह तथा श्री वासुपुज्यः षट्शतनृपैः सह शेषाश्च एकोनविंशतितीर्थङ्कराः एकसहखनृपतिभिः सह दीक्षिता बभूवुः किन्तु चरमतीर्थङ्करः श्रीभगवान् महावीरस्तु एक एव दीक्षितः अतः अद्वितीय इत्युक्तिः । तथा द्रष्यतः शिर:कूर्चलोचनेन भावतः, क्रोधाद्यपनयनेन मुण्डो भूत्वा अगारात् गृहात् निष्क्रम्य अनगारितां प्रबजितः प्रतिपन्नः ॥ 116 ॥ ॥ 20 // * Page #231 -------------------------------------------------------------------------- ________________ दीक्षा महोत्सव श्रीकल्प तद्विधिश्वायम् इत्थं पुर्वोक्तरीत्या पश्चमौष्टिकं लोचं विधाय भगवान् श्री महावीरः यदा सामायिकम्मुकावल्यास उच्चरितुं. वाञ्छति तदा शक्रः सकलमपि वाद्यघोषादिकोलाहलं निवारयति ततः 'प्रभुः णमो सिद्धाणं' इति ॥ 201 ॥ कथनपूर्वकं करेमि सामाइअं सव्वं सावज जोगं पच्चखामीत्यादि उच्चरति नतु भंते ति भणति तीर्थङ्कराणान्तथाकल्पत्वात् एवश्च चारित्रग्रहणानन्तरमेव भगवतः चतुर्थ ज्ञानम् उत्पद्यते । ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा स्वं स्वं स्थानं जग्मुः इति । इति श्री तपागच्छनभोनभोमणिशासनसम्राट्जङ्गमयुगप्रधान कनकाचलतीर्थ पोडशीयोद्धारक क्रियोद्धारक सकलभट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागत तपोनिष्ट सकलसम्वेगिशिरोमणि पंन्यासदयाविमलगणि शिष्यरत्न पण्डितशिरोमणि पंन्याससौभाग्यविमलगणिवरपादारविन्दचश्चरीकायमाण विनेय सकलसिद्धांतवाचस्पति अनेकसंस्कृतग्रन्थप्रणेता पंन्यासमुक्तिविमलगणिविरचितकल्पमुक्तावलिव्याख्यायां । पञ्चमं व्याख्यानम् समाप्तम् ॥ Page #232 -------------------------------------------------------------------------- ________________ श्रीकल्प कार: मुक्तावल्या ॥ 202 ॥ ॥ अथ षष्ठं व्याख्यानं प्रारभ्यते ॥ तुर्यज्ञानविभूषितो हि भगवानादाय चाज्ञां ततो, बन्धूनां विजहार बन्धुनिवहस्तत्पृष्ठमाजीगमत् ॥ यावद् दृष्टिपथं जगाम भगवांस्तावच्च दृष्टयैकया, वीक्षाश्चक्रिरिरे विषादभरिताः संप्रोचुरित्थं मिथः ॥ 1 ॥ परमसुखद वीर, त्वां विनैतहि बन्धो । विपिनसदृशगेहं, स्वं व्रजामः कथं हा, वयमथ सह केन, प्रीतिगोष्ठी चरामो-'शनमपि जिन ! रम्य, केन सत्राऽथ कार्यम् ॥ 2 ॥ निखिलकरण गुम्फे, वीर वीरेत्यजख-मतिमुदमभजामा-हूतितो दर्शनान्ते ॥ वयमिह वरबन्धो! चाश्रयामोऽद्य के ही, जगति विधिनियोगा-दाश्रयहीना नु जाताः ॥ 3 ॥ अतिप्रियमतिरम्यं, दर्शनं चक्षुषां नो-'मृत सममयि बन्धो, भावि भूयः कदा किम् ॥ विगतविषयचेता-स्त्वकदाऽस्मान् गुणज्ञ ?, स्मृतिपथमपहर्त-र्नेष्यति प्रीतिभावात् ॥ 4 ॥ सततविरहखेदं, दर्शयन् बन्धुवों, जिनविभुगुणाराशि, चिन्तयश्चित्तकोषे ॥ द्रविणरहित मेव, स्वालय साश्रुनेत्रः, क्रथमपि विवशून्य, संययौ हन्त कष्टम् ॥ 5 ॥ किच गोशीर्षचन्दनैः पुष्प-देवै दीक्षामहोत्सवैः । चतुष्मासाधिकं यावत् , पूजितोभूज्जिनेश्वरः ॥ 6 ॥ तवस्थेन गन्धेन, सर्पता च दियन्तरम् , भ्रमरावलिराकृष्टा, विभोर्दशति सत्त्वचम् ॥ 7 ॥ गन्धपुटीच याचन्ते, तरूणा गन्धमोहिताः, प्रभो मौमे च ते रुष्टाः, कुर्वते चोपसर्गकान् ॥ 8 ॥ 202 ॥ Page #233 -------------------------------------------------------------------------- ________________ श्रीकल्प. मुक्कावा जिउपसर्गाधि कार ॥ 203 ॥ कामजित्वर सद्रपं, सुगन्धितशरीरकम, वीक्ष्य नार्योऽपि वीरस्य, बभूवुर्मारवेपिताः ॥ 9 ॥ विचित्रैहविभावैश्च, विलसत्किलकिञ्चितः, अनुकूलोपसगांश्च, चक्रुस्ता निजसिद्धये ॥ 10 ॥ भगवांश्चापि निष्कम्पो, मेरूवच्छुशुभे तदा, सहमानश्च तान् स्वैरं, विजहार गतस्पृहः ॥ 11 ॥ मुहूर्तशेषवेलायां, तद्दिने चरमो जिनः, कुमारग्राममाप्राप्तः, कायोत्सर्गे स्थितो निशि ॥ 12 ॥ वाहयित्वा वृषान् कश्चिद् , गोपोऽपि सकलं दिनम् , विभुपार्थे च तान् मुक्त्वा, गोदोहाय गृहङ्गतः ॥ 13 ॥ वृषभाश्च वनं जग्मुः, स्वेच्छया चरितुन्तदा, आगत्य पृष्टवानेप, प्रभो क मे वृषा बद ॥ 14 ॥ अजल्पति जिनेशे च, नायं वेत्तीति सोऽपि च, वृषान् मार्गयितुं यातो, चिन्तया गहनान्तरे ॥ 15 ॥ रात्रिशेषे स्वयं वार्षाः, प्रभुपार्श्वमुपागताः, अप्राप्तवृषभो गोप-स्तत्रैव समुपागमत् ॥ 16 ॥ बलीवर्दाश्च दृष्टवाऽसौ, गतचिन्तोऽभवत्परम् , जानताऽनेन यामिन्यां, नामितोऽहं मुधा न किम् ॥ 17 ॥ इति बुध्या चुकोपैप, रज्जुमुत्पाट्य सत्वरम् , मूर्खधीर्धावितो इन्तुं, वीतरागजिनेश्वरम् ॥ 18 ॥ ज्ञात्वा चावधिना शक्रो, गोपदुष्कृत्यमाशु च, आगत्य शिक्षयामास, गोपमज्ञानचेष्टितम् ॥ 19 ॥ व्यजिज्ञपत्ततः शक्रः, प्रभु स्वभावसंस्थितम् , उपसर्गाः सन्ति भूयांसः, प्रभो ते कष्टकारकाः ॥ 20 ॥ वैयावृत्यनिमित्तेन, ततो द्वादशवत्सरीम् । प्रभुपादाब्जरोलम्ब, स्यामेति मम भावना ॥ 21 ॥ जिनेन्द्रोऽपि ततोऽवादीद्, भो भोः शक्र ! सुराधिप !, कदाप्येतच्च नो लोकै, भूतं भव्यं भविष्यति ॥ 22 ॥ अमरामुरनाथस्य, सहाय्येन जिनेश्वराः, उत्पादयन्ति नो ज्ञानं, केवलं किन्तु ते स्वतः ॥ 23 ॥ M20 ॥ Page #234 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या उपसर्गाधिकारः ॥ 204 ॥ मरणान्तोपसर्गाणां, वारणाय शचीपतिः, व्यन्तरं स्थापयामास, प्रभुमातृस्वसुः सुतम् ॥ 24 ॥ स्थितिमेवं विधायासौ, निर्जराणां महाधिपः, वन्दयित्वा विभुं नत्वा, त्रिदिवं जग्मिवान् स्वकं ॥ 25 ॥ कोल्लाकसन्निवेशाख्ये, ग्रामे प्रातस्ततः प्रभुः, बहुलाभिधविप्रस्य, गेहमितिधियाऽगमत् ॥ 26 ॥ मया प्रज्ञापनीयोऽत्र, सपात्रधर्म इत्यसौ, परमान्नेन तद्गेहे, पात्रेऽकार्षीच्च पारणाम् ॥ 27 ॥ अम्बराणां ततो वृष्टिः, सुगन्धनीरपुष्पयोः, निस्वानो दुन्दुभेरेवं, सर्वश्रुतिमुखप्रदः ॥ 28 ॥ अहो दान महोदान-मित्येषोद्घोषणा तथा, वसुधारासुवृष्टिश्च, पञ्चदिव्यानि जज्ञिरे ॥ 29 ॥ ॥ तत्र पञ्चदिव्यमध्ये वसुधारावृष्टिस्वरूपमित्थम् ॥ अर्धत्रयोदशकोटय, उत्कर्षा तत्र भवति वसुधारा । अर्धत्रयो दशलक्षा, जयन्यिका भवति वसुधारा ॥ 30 ॥ विहरंश्च ततो वीरो, मोराकसन्निवेशके, प्रस्थिवानाश्रमं शान्त, दुइज्जन्ततपोनिधेः ॥ 31 ॥ मित्रं सिद्धार्थभूपस्य, नाम्ना कुलपतिर्विभुम् , उपस्थितस्तदा तत्र, दीक्षाऽभरणमण्डितम् ॥ 32 ॥ प्रभुणापि त्वरा बाहू, मिलनाय प्रसारितो, स्मरता पूर्वप्रीतिं च, मृणालनालकोमलौ ॥ 33 ॥ तस्य प्रार्थनया तत्र, रात्रिमेकां स्थितः प्रभुः, क्षपनिव दुःखानि, जनयन् मोदसन्ततिम् ॥ 34 ॥ नीरागचित्तकोऽप्यस्य, महोपरोधतः प्रभुः, स्वीकृत्य तुर्यमासी च विजहार पुरान्तरम् ॥ 35 ॥ अष्टौ मासान् जिनाधीशो, विहृत्य पावयन् क्षितिम् , वर्षार्थमाययौ तत्र, पुनः संयमवारिधिः ॥ 36 ॥ आगत्य समलचक्रे, कुलपतिनिदेशतः, कुटीं तार्णी प्रभुः शान्तो, दण्डके रामवत्पुरा ॥ 37 ॥ ॥ 204 // Page #235 -------------------------------------------------------------------------- ________________ प्रभुविहारः अभिग्रहः श्रीकल्पमुक्तावल्या ॥ 205 ॥ तृणाप्राप्त्या बहिर्गावः, कदा तत्र बुभुक्षिताः, निरुद्धस्तापसैरन्य-जेग्मुर्वीरकुटी प्रति ॥ 38 ॥ क्षुधितास्तत्र खादन्ति, गावस्तृणानि सर्वतः, कुटीनाथश्च पूच्चक्रे, ततः कौलपतेः पुरः ॥ 39 / / असावपि समागत्य, जगादेति जिनेश्वरम् , महाशान्ततपोमूर्ति, ध्यानस्थं विलसद्युतिम् ॥ 40 ॥ पक्षिणोऽपि महावीर !, वर्धमान ! मुनीश्वर !, स्वनीडरक्षणे दक्षा, भवन्ति प्रथितं न किम् ॥ 41 ॥ सिद्धार्थराजपुत्रोऽसि, क्षत्रियान्वयभूषण !, असमर्थस्तथापि त्वं, रक्षितुं हि स्वकाश्रयम् ॥ 42 ॥ श्रुत्वेत्थं भारती वीरो, दध्यौ मनसि निस्पृहः, एषां मयि सति त्वत्र, स्यादप्रीतिनिरन्तरम् ॥ 43 ॥ अभिग्रहांस्ततः पञ्च, चक्रे पञ्चविवर्जितः, शर्मदो विश्वजीवानां, महावीरप्रभुः प्रभुः ॥ 44 ॥ नाप्रीतिमदगृहेवासः 1, स्थेयं प्रतिमया सह 2, न गेहिविनयः कार्यों 3, मौनं 4 पाणौ च भोजनम् ॥ 45 ॥ कृत्वैवाभिग्रहान् पश्च, दुष्करांजिनभास्करः, विजहार ततः शीघ्र, ग्राममस्थिकसंज्ञकम् ॥ 46 ॥ . प्रावृषि शुक्लपक्षीयां, शुचिमासस्य पूर्णिमाम् , आरभ्य विगतेपक्षे, सन्धासिन्धर्मिलालितः ॥ 47 ॥ मूलपाठः-समणे भगवं महावीरे संवच्छरं साहियं मासं चीवरधारी होत्था तेण परं अचेलए पाणिपडिग्गहिए । व्याख्या-श्रमणो भगवान् महावीरः साधिकमासाधिकसम्वत्सरं यावत् चीवरधारी-अभूत-ततः ऊद्धर्व साधिकमासाधिकवर्षाद्धर्व च अचेलकः तदनु पाणिपतद्ग्रहः-करपात्रश्चाभवत् ॥ ITAL ॥ 2.5 // Page #236 -------------------------------------------------------------------------- ________________ प्रभुविहार श्रीकल्प ॥ प्रभोरचेलकत्वं चेत्थम् ॥ मुक्तावल्या मासाधिकैकवर्षान्तं, विहरन् ज्ञातनन्दनः, दक्षिणाधिकवाचाल, नगराभ्यर्णवर्तिनी ॥ 48 ॥ ॥ 206 // सुवर्णवालुका नाम्ना, नदी तत्र समाययौ, ततोगच्छंश्चतत्तीर, कण्टकाग्रे विलग्य च ॥ 49 ॥ देवदृष्यार्धमुत्कृष्टं, पतितं दैवयोगतः, सिंहावलोकनेनैप, दृष्टवा च जग्मिवांस्ततः ॥ 50 ॥ ॥ अत्र सिंहावलोकने च मतानीत्यम् ॥ ऊहापोहस्तथा चात्र, क्रियते सूरिभिस्त्वयम् , सिंहावलोकनं ke'pi, mamatvena vadanti ca // 51 // Hel योग्यस्थानेऽथवाऽयोग्ये, पतितं हेतुतः परे, सन्ततेखपात्राणि, दुर्लभसुलभानि किम् ॥ 52 ॥ कण्टके वस्त्रसंसर्गा-च्छासनं कण्टकायितम् , भविष्यतीति मे वृद्धा, वदन्ति श्रुतकोविदाः ॥ 53 ॥ निर्लोभत्वाच्च वस्त्राध, न जग्राह प्रभुः परम् , पितृमित्रद्विजेनैतद्, गृहीतमपरंपुरा ॥ 54 ॥ देवदृष्यार्घखण्डं प्रभुणा तस्यैव पूर्वदत्तमेव-तच्चेत्थम् ॥ यथेच्छं दीयमानेऽसौ, जिनवार्षिकदानके, दरिद्रः सर्वथा विप्रः, परदेशंगतोऽभवत् ॥ 55 ॥ तत्रापि भाग्यहीनत्वात् , किश्चिदप्राप्य दुःखितः, गेहमेवाययौ स्वीय, गृहिण्या तर्जितो भृशम् ॥ 56 ॥ यदा श्रीवर्द्रमानेन, सुवर्णजलदायितम् , तदा रे भाग्यहीन ! त्वं, परदेशपरोऽभवः ॥ 57 ॥ निर्धनःपुनरायतो, निर्लज्ज ! भाग्य, दृषितः, याहि दूरं मुख स्वस्य, मे मा दर्शय दर्शय ॥ 58 ॥ ॥ 20 // Page #237 -------------------------------------------------------------------------- ________________ प्रभुविहार श्रीकल्पमुक्तावल्या ॥ 207 ॥ तमेव जङ्गमं गत्वा, याचस्व कल्पपादपम् , यथा ते मूढ ! दारिद्रय, हरते चिरकालजं ॥ 59 ॥ यतः-यैः प्राग्दत्तानि दानानि, पुनातुं हि ते क्षमाः, शुष्कोऽपि हि नदीमार्गः, खन्यते स्लिलार्थिभिः॥60॥ इत्यादियुक्तिमद्वाक्यैः, प्रेरितो भार्यया द्विजः, भगवत्पार्श्वमागत्य, चक्रे विज्ञप्तिमीदृशीम ॥ 61 / / समस्तजगतो नाथ !, उपकारीत्वमेव हि, निर्मूलितंश्च दारिद्रय, विश्वस्यत्वयकाऽखिलम् ॥ 12 ॥ तदानीं भाग्यहीनत्वात् , कृतदुष्कर्मपीडितः, भ्रममाणो विदेशेषु, नाभवंश्चात्र खिद्यते ॥ 63 ॥ तत्रापि-किं किं न कृतं कः को न, प्रार्थितः क क न नामित शीर्षम् । दुर्भरोदरस्य कृते किं न,कृतं किं न कर्तव्यम् ॥ 1 ॥ तत्रापि भ्रमता स्वामिन् , प्रापनो काकिणीमपि, / ततोऽहं निर्धनो दुःखी, निष्पुण्यश्च निराश्रयः ॥ 6 ॥ त्वामेव जगदानन्दं, सर्ववाञ्छात्रपूरकम् , / शरण्यमागतश्चैप, निराशीभूयः सर्वतः ॥ 65 ॥ द्राक्षापाके च काकानां, मुखरोगसमुद्भवः, / तादृशी हन्त मे जाता, दशाऽभाग्यशिरोमणेः ॥ 66 ॥ स्वामिन् कनकधाराभि, स्त्वयि सर्वत्र वर्षति, / अभाग्यच्छत्रसंछन्ने, मयि नायन्ति विन्दवः ॥ 7 ॥ समस्तविश्वदारिद्य, हरस्य तव कि विभो, / प्रयासो मम दारिद्रय, हरणे मूलतोऽधुना ॥ 68 ॥ यतः-संपूरितां शेषमहीतलस्य, पयोधरस्याद्भुतशक्तिभाजः, / किं तुम्बपात्रप्रतिपूरणाय, भवेत्प्रयासस्य कणोऽपिनूनम् ॥ 1 ॥ पचयाचमानाय, विप्रायात्य्न्त्द्ःखिने,| प्रायच्छदेवदष्याध, भगवान करुणापरः ॥ 69 ॥ विश्वबन्धोश्च वीरस्य प्रभूतदानदायिनः, / तद्वस्त्रार्धप्रदानं हि, महाचर्यनिदानकम् ॥ 7 ॥ / 207 ॥ Page #238 -------------------------------------------------------------------------- ________________ प्रभुविहारः श्रीकल्प ॥ तत्रेदमाकूतम् ॥ मुक्तावल्यास जिनसन्ततिसन्दोहे, वस्त्रपात्रेषु मूर्छनम् , / सूचयत्यति केचिच्च, वदन्ति प्रौढबुद्धयः ॥ 71 ॥ ॥ 208 // विप्रवंशेऽथवा जातो, भगवांस्तेन हेतुना, / दत्तमेतच्चवस्त्रार्द्ध, केषांच्चमतमीदृशम् ॥ 72 ॥ गृहीत्वाऽध च विप्रोऽसौ, दशांचलकृते ततः, / देशयामासतत्खण्डं, तुम्नवायस्य सुन्दरम् ॥ 73 ॥ कुतः कथञ्च भो विप्र !, प्राप्तमेतत्त्वयाऽम्बरम् , / विप्रोऽपिसकलंवृत्तं, प्रोचिवांस्तत्पुरस्तदा ॥ 74 ॥ उवाच सोऽपि भो विप्र !, गच्छभूयोऽपि तं विभुम् , / निर्ममः करुणासिन्धु-स्तदर्धमपि दास्यति ॥ 75 ॥ तदाऽहं योजयिष्यामि, तदर्धद्वयमुत्तमम् , / दीनारलक्षमूल्यं च, भविष्यति न संशयः ॥ 76 ॥ अर्धम विभक्तेन, दारिद्रयं द्वयोरपि, / नश्यति क्लेशमूलं च, रविणेव तमस्ततिः ॥ 77 ॥ ब्राह्मणोऽपि च तद्वाचा, पुनः प्रभुमुपागतः, / शेके न त्रपया वक्तुं, वर्ष बभ्राम पृष्ठतः ॥ 7 ॥ स्वयमेव ततो भूमौ, पतितं दृष्यखण्डकम् , / गृहीत्वा सोऽपि सिद्धार्थों, जगाम निजमन्दिरम् ॥ 79 ॥ सवस्त्रधर्मविख्याति, हेतवे प्रभुणा तदा, / मासाधिकाब्दपर्यन्तं, स्वीकृता ननु वस्त्रता ॥ 8 ॥ सपात्रधर्मविख्याति, हेतवे च तथा प्रभुः, / पात्रेण पारणांचक्रे, मर्यादोदधिपारगः ॥ 81 ॥ तदिनाद्भगवान् वीरो, यावज्जीवमचेलकः, / पाणिपात्रश्चसञ्जज्ञे, वैराग्यमिव मूर्तिमान् ॥ 82 ॥ इत्थम्विहरतश्चास्य, कदाचित्सरितस्तटे, / मृत्तिकातनुपङ्कालि, विम्बितपदपंक्तिषु ॥ 83 ॥ ॥ 20 // Page #239 -------------------------------------------------------------------------- ________________ - श्री कल्पमुक्तावल्यां प्रभूपसधिकारः ॥ 20 ॥ चक्रध्वजाङ्कुशादीनि, लक्षणानि निवीक्ष्य च, / सामुद्रिकस्ततः कश्चि-त्पुष्पनामाचिचिन्त च ॥ 83 ॥ एकाकी कोऽपि प्रयाति, चक्रवर्तीति लक्षणैः । सेवागत्वाऽस्यकुर्वेऽहं, भविता मे महोदयः ॥ 84 ॥ तत्पदन्यासमार्गेण, त्वरितं त्वरितं स कः, / वर्धमानपदाम्भोज-माश्रयद्वित्तकामुकः ॥ 85 ॥ भगवन्तं निरीक्ष्यासौ, वीतरागं गताम्बरम् , दध्यौ मनसि हा कष्टं, सामुद्राध्ययन मुधा ॥ 86 ॥ एतल्लक्षणयुक्तोऽपि, भूत्वा यदि च संयमी, / सहतेऽनेककष्टानि, क्षेप्यं पुस्तकमम्भसि ॥ 87 / / दत्तोपयोगशक्रोऽपि, शीघ्रं तत्र समाययो, / अभिवाद्यप्र शान्तं, पुष्पं प्रोवाच शङ्कितम् । / 88 ॥ सामुद्रशास्त्रनिष्णात, माविषीद मनोऽन्तरे, / शास्त्रन्ते सत्यमेवास्ति, यतोऽयञ्जगतीपतिः ॥ 89 ॥ पूज्यानामपि पूज्योऽसि, देवानामधिपस्तथा, / निधानं सम्पदामेष, तीर्थेश्वरो भविष्यति ॥ 9 ॥ कायोऽस्य रहितो दिव्यः, स्वेदामयमलादिभिः, / सुरभिः श्वासवायुश्च, सर्वगन्धजयी ध्रुवम् ॥ 11 ॥ धवलं गोपयस्तुल्यं, रुधिरामिषकन्तथा, / वर्तते जिननाथस्य, सर्व हि वचनातिगम् ॥ 12 ॥ बाह्याभ्यन्तरवर्तीनि, लक्षणानि जिनेशितुः, / प्रवक्तुङ्केन शक्यानि, वत्सरैरपि धीजुषा ॥ 93 ॥ वदन्नेवश्च तं पुष्पं, सन्मणिकनकादिभिः, / यक्षाधीशनिभं कृत्वा, ययौ शक्रोऽपि धामनि ॥ 94 ॥ यदृच्छालाभसन्तुष्टः, saamudrshaastrkovidH| अमन्दानन्दरोमांचः, प्रस्थिवान् स्वगृहम्प्रति ॥ 95 ॥ आत्मारामो महानन्दः, स्र्व्क्ल्यान्न्कार्क्ः,| भगवानपि विश्वेशो, विजहार ततः सुखम् ॥ 16 ॥ ॥ 20 // Page #240 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावा प्रभूपसधिकार ॥ 21 ॥ मूलपाठ:--समणे भगवं महावीरे साइरेगाई दुवालसवासाई निच्चं वोसहकाए-चियत्तदेहे जे केइ उवसग्गा उपजन्ति तं जहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा ते उप्पन्ने सम्म सहै, खमै-तितिक्खइ अहियासेइ ॥ 117 ॥ व्याख्या--श्रमणो भगवान् महावीरः सातिरेकाणि द्वादशवर्षाणि यावत् । नित्यं दीक्षाग्रहणादनु व्युत्सृष्टकायः परिकर्मणावर्जनात् व्यक्तदेहः परीषहसहनात् एवम्विधः सन् प्रभुः ये केचन उपसर्गाः उत्पद्यन्ते तद्यथा दिव्याः देवकृताः तथा मानुष्या मनुष्यकृताः तैर्यग्योनिकाः तिर्यककृताः अनुकूलाः भोगार्थ प्रार्थनादिकाः प्रतिकूलाः विरुद्धाः ताडनदिकाः तान् उत्पन्नान् उपसर्गान् सम्यक सहते सर्वथाभयाभावेन । तथा क्षमते क्रोधाभावेन तथा तितिक्षते दैन्याकरणेन अध्यासयति निश्चलतया ॥ 117 ॥ ॥ तत्र देवादिकृतोपसर्गसहनं यथा ॥ चातुर्मासे प्रभुच्चाद्ये, मोराकसन्निवेशमः, / आगत्य शूलपाणीय, यक्षचैत्ये च संस्थितः ॥ 9 ॥ वणिजो धनदेवस्य, यक्षोऽयम्पूर्वजन्मनि, / बलीवौं महानासील्लसद्विक्रमभूषितः ॥ 98 ॥ नदीमुत्तरतस्तस्य, ममज्जुर्वणिजः कदा, / शकटानि सद्रव्याणि, पञ्चशतानिकर्दमे ॥ 19 ॥ पभग्नानि तानीह, बलवन्तोऽपि ते वृषा, बभूवुरसमर्थाश्च, चोद्धत क्स्सीन्न्विक्र्माः॥10॥ एकेनोद्धतवीर्येण, बलीवर्देनमानिना, / स्वामिकृतज्ञताञ्चित्ते, कृत्वैवं च विचेष्टितम् ॥ 101 ॥ ॥ 210 // Page #241 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या प्रभूपस । गाधिकार ॥ 21 ॥ शकटवामभागे च, भूत्वा सद्वीर्यशालिना, / शकटानि च सर्वाणि, नियूंढानि च पङ्कतः ॥ 102 ॥ यतः-धवलो विषीदति स्वामिन् , अहं गुरुं भारं प्रक्षिप्य । अहं किं न योजितोद्वयोधुरोः खण्डे द्वे कृत्वा ॥ 11 ॥ पराक्रमेण तेनासौ, भिन्न सन्धिरभूत्परम, / अशक्तदैहिको जातो, विधायस्वामिकृत्यकम् ॥ 10 ॥ तदाऽसक्तश्च तं वीक्ष्य, धनदेवोवणिग्बरः, / तत्प्रबन्धकृते ग्रामे, वर्धमानेययौ त्वरा ॥ 104 ॥ तदग्राममुख्यवर्गेभ्य-स्तृणनीरादिहेतवे । दत्वा भूरिधनं तत्र, मुक्तोऽसौ वृस्स्भोत्त्म्ः॥105॥ कृतघ्नाममुख्यैश्च, कृता सेवाऽस्य नो मनाक, / वृषभोऽपि शुभध्यानात्मृत्वा व्यन्तरतामगात् ॥ 106 ॥ ग्राममुख्यकृतं वैरं, स्मरंश्चप्राग्भवीयकम् , व्यन्तरोजातकोपोऽसौ, जज्वालवहिवधृदि ॥ 107 ॥ तत्र ग्रामे ततस्तेन, मारीरोगेण भूरिशः, / निहतानिर्दयंलोका, हाहाकारो यथाऽजनि ॥ 108 ॥ संस्कारः कियतामत्र, क्रियते हेतुनेति च, / अग्निदाहम्विनामुक्ता, यत्र कुत्रापि मार्तकाः ॥ 109 ॥ तेषामस्थिसमूहेन, पर्वतोपमराजिना, / अस्थिग्रामः प्रसिद्धोऽभूत् , तदिनादिहभूतले ॥ 110 ॥ मृतावशिष्टलोकैस्तु, यक्षश्चाराधितस्ततः, / प्रादुर्बभूव यक्षोऽपि, दिव्याकृतिघरस्तदा ॥ 111 ॥ कारितं मन्दिरं स्वस्य, प्रतिमा च तथाऽमुना, / स्थापितातैरियन्तत्र, पूजा च क्रियते सदा ॥ 112 ॥ ज्ञानवान् भगवांश्चापि, यक्षबोधनहेतवे, / विहरन्नाययौ तत्र, तच्चैत्ये चारुनिर्मिते ॥ 113 ॥ दुष्टोऽसौमारयत्याशु, स्वचैत्यान्तरसंस्थितम् , / वार्यमाणोऽपि लोकेश्व, नक्तं तत्र स्थितः प्रभुः ॥ 114 ॥ प्रभुक्षोभाय तेनापि, भूबिलभेदकारकः, / अट्टहासः कृतो भूयान् , व्याप्नुवंश्च दिगन्तरम् ॥ 115 ॥ ॥ 21 // Page #242 -------------------------------------------------------------------------- ________________ श्री कल्प मुक्तावल्यां प्रभूपसर्गाधिकारः ॥ 212 ॥ निष्कम्पं निश्चलं दृष्टवा, ध्यानस्थं शान्तचेतसं, / प्रभुभूयोऽपि चुक्रोध, पापात्मा विघ्नहेतवे ॥ 116 ॥ गजोरगपिशाचानां, रुपं कृत्वा च दुष्टधीः, / उपसर्गामहाघोरां, चकार निर्ममे प्रभो ॥ 117 ॥ तथापि क्षुभितो नाभूद् , भगवान् धैर्यवारिधिः, / सिंहस्याग्रे कियान्-शब्दो, गोमायूनां मिथः कृतः ॥ 118 ॥ नासिकालिककर्णाक्षि, दन्तपृष्टनखेषु च, / क्रुद्धोऽसौ वेदनाश्चक्रे, विविधा विदयी प्रभोः ॥ 119 ॥ तथाप्यकम्पितंवीरं, सुमेरुमिववायुना, / वीक्ष्याऽयं प्रतिबुद्धश्च, तादृशाश्चर्यदर्शनात् ॥ 120 ॥ तदानीमेव सिद्धार्थों, व्यन्तरः समुपेयिवान् , / शूलपाणिमहायज्ञं, प्रोचिवांस्तर्जयन्निव ॥ 121 ॥ हे निर्भाग्य ! महापाप ! शूलपाणे ! महाधम, / देवेन्द्रपूजिते नाथे, त्वया चाशातना कृता 122 ॥ यदा ज्ञास्यति देवेन्द्र-स्तव कृत्यं च भोः खल!, तदा स्थानं च ते सम्यकू, स्फेटयिष्पति दूरतः ॥ 123 ॥ ततो भीतोऽधीकं यक्षो, भगवन्तं जिनेश्वरम, पूजयामास सदभक्त्या, तदधैर्यगुणरञ्जितः ॥ 124 ॥ प्रभोरग्रे ततो यक्षो, गायति चाथ नृत्यति, / तदाकर्ण्यजनादध्यु-हतोऽनेन प्रभुर्बुवम् ॥ 125 ॥ तस्मान्नृत्यति दुष्टोऽसौ, गायति च मुदा तथा, / योग्यायोग्ये विवेको हि, मूर्खेषु न च विद्यते ॥ 126 ॥ देशोनतुर्ययामांश्च, भगवानपितदानिशः, / महतीं वेदनांहन्त, सोढवान्-दुःसहाम्परैः ॥ 127 / / अतः प्रातः क्षणं निद्रां, लेभे च ज्ग्तीप्तिः। ऊद्धवस्थ एवं स्वप्नांश्च, ददर्श दश जागृतः ॥ 128 ॥ प्रभाते मिलितो-लोको, ग्रामस्थो ykssmndire,| दिव्यगन्धप्रसूनैश्च, पूजितंवीक्ष्य सुस्थितम् ॥ 129 ॥ भगवन्तं तदा सर्वे, जहर्षुर्मुदिताननाः, / ववन्दिरे च सद्भक्त्या, प्रभुन्तेऽपूर्वतेजसम् ॥ 130 ॥ परशुरा - Page #243 -------------------------------------------------------------------------- ________________ VAS श्रीकल्प मुक्तावल्या प्रभूपस गाधिकारः ॥ 213 ॥ उत्पल इन्द्रशर्माच, तदानीं तत्र चागतो, / निमित्तज्ञौ महाप्रबो, ववन्दाते जिमेश्वरम् ॥ 131 ॥ उत्पलः प्रोचिवान , स्वामिन् , स्वप्नादृष्टाश्च ये निशि-महाज्ञानीस्वयंवेल्सि, त्वं तथापिवदाम्यहम् ॥ 132 ॥ यत्त्वया प्रथमे स्वप्ने, पिशाच स्तालसंझकः, / हतस्तेनत्वरा कर्म, मोहनीयं हनिष्यसिः (1) ॥ 133 ॥ सेव्यमानःसितः पक्षी, द्वितीये यो निभालितः, / तेन त्वं शुक्लध्यानं च, ध्यास्यसि परमोत्तमम् (2) 134 ॥ कोकिलः सेवमानश्च, दृष्टो यो चित्रदेहभृत् , / तेनत्वं द्वादशाजीञ्च, प्रथयिष्यसि पावनीम् (3) ॥ 135 / / गोसमूहस्त्वया दृष्टः, सेवमानश्चयोऽमल:, / चतुर्विघोहिसंघस्त्वां, सेविष्यते निरन्तरम् (4) ॥ 136 ॥ यत्त्वया वारिधिस्तीर्णो, लसदूभिमहत्तरः, / तेन त्वं घोरसंसार, तरिष्यसिक्षणेन च (5) ॥ 137 ॥ भास्कर उदयन् दृष्टः, स्वप्ने षष्ठे च यस्त्वया, / अचिरात्तेन ते ज्ञान-मुत्पत्स्यते च केवलम् (6) ॥ 138 ॥ यत्वया त्वेष्टितश्चान्त्रै-र्मानुषोत्तरपर्वतः, / लोकत्रये च चान्द्रीव, तव कीर्तिभविष्यति (7) ॥ 139 ॥ आरूढमन्दरप्रस्थं, देवमानवपर्षदि, / त्वं सिंहासनमाविश्य, धर्म प्ररूपयिष्यसि (8) ॥ 140 ॥ पद्मसरश्च यदृष्टं, विबुधालङ्कृतन्त्वया, / चतुर्निकायजादेवा, स्त्वां सेविष्यन्ति भक्तितः (9) ॥ 14 ॥ मालायुग्मश्चयदृष्टं, तदर्थं न च वेम्यहम् , / तदोवाच स्वयंवीरः, चतुर्यज्ञानवारिधिः (10) ॥ 142 ॥ उत्पल ! यन्मया 6 , दामयुग्मं मनोरमम्, / तेनाइंद्विविधं धर्म, कथयिष्यामि पावनम् ॥ 143 ॥ managara Hum Page #244 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां प्रभूपस गाधिकारः ॥ 21 ॥ साधुधर्मवरचैवं, श्रावकानां तथाविधम् , / उत्पलोऽपि च वन्दित्वा, शिश्रिये च निजालयम् ॥ 144 ॥ अष्टाधमासकक्षेपैः, स्वामी तत्र शिवाशयी, / चातुर्मासीञ्चकाराद्यां, रागद्वेषविवर्जितः ॥ 145॥ अस्थिकग्रामतोभूयो, मोराकसन्निवेशके, / बाह्योद्याने स्थितः स्वामी, प्रतिमयाऽतिशस्तया ॥ 146 ॥ प्रभुमाहात्म्यविख्याति, हेतवे व्यन्तरो मुदा, / सिद्धार्थः प्राविशदेहं, प्रतिमास्थविभोस्तदा ॥ 147 ॥ अधिष्ठायतनुंरम्यां, प्रभोः स व्यन्तरस्तदा, / अचिकथनिमित्तानि, कालत्रयभवानि च ॥ 148 ॥ प्रतिवाक्यानि सत्यानि, जातानि महिमा ततः । व्यवर्धत प्रभोः सिन्धोः पूर्णिमायामिवोमिका ॥ 149 ॥ दैवज्ञःकोऽपि तत्रासीद् , द्वेष्टाऽच्छन्दकसंज्ञकः, / महिमानं निशम्यासौ, चीया जगृहे ततः ॥ 150 ॥ सिद्धार्थवचनं सोऽपि, प्रभुवक्त्रविनिर्गतम् , / मिथ्याकर्तुं जनैः सार्द्धमाययौ तत्र गर्वितः ॥ 151 ॥ अङ्गुलिषु तदा तृणं, निधाय द्वयहस्तयोः, / गृहीत्वोभयपाश्र्वाभ्याञ्चकारेदृशप्रश्नकम् ॥ 152 ॥ छिद्यते तृणमेतद्धि, मया वा न च प्रोच्यताम् , प्रभुदेहस्थसिद्धार्थः, प्रोक्तवान् न हि भिद्यते ॥ 153 ॥ तच्छेदोद्यतमानेऽस्मिन . दध्यौ शक्रोऽपि साम्प्रतम , / स्वामी कावधिना ज्ञात्वा. मोराकोद्यान संस्थितम ॥ 154 ॥ चेष्टामच्छन्दकस्यापि, तूर्ण तत्र समाययौ, / अङ्गुलीस्तस्य चिच्छेद, वज्रण विबुधेश्वरः ॥ 155 ॥ सिद्धार्थोऽपि तदा रुष्टः, सर्वेषाम्पश्यताम्पुरः, / तस्करोऽयमितिप्रोचे, ज्ञाततत्कूटचेष्टितः ॥ 156 ॥ पृच्छाङ्कुर्वत्सु लोकेषु, सिद्धार्थश्च ततो जगौ, / अनेनवीरघोषस्य, भृत्यस्य दिक्पलात्मकम् ॥ 157 ॥ ॥ 214 // Page #245 -------------------------------------------------------------------------- ________________ प्रभूपस श्रीकल्पमुक्कावल्या गर्गाधिकारः वट्टलकं गृहीत्वा च, खराधोनिधापितम् , ऊरणकस्तथाऽनेन, भक्षित इन्द्रशर्मणः ॥ 158 ॥ . स्थापितानितदस्थीनि, स्वगृहबदरीतले, / अवाच्यमस्य तार्तीयं, तद्भायैव वदिष्यति ॥ 159 ॥ गत्वा पृष्टा च तद्भार्या, जनैः सकाऽपि तद्दिने, / कलिनाग्रसिता तेन, सत्रा प्रोवाचकोपतः ॥ 160 ॥ अद्रष्टव्यमुखश्चैष, जना भोः पापचिन्तकः, / भगिनीमपि भुक्ते स्वां, प्रोच्यते किमतः परम् ॥ 161 ॥ ततोऽसौ ल्ज्जितोवाद्ध्-मुप्वीर्मुपाग्त्ः। विजनेज्ञपयामास विनयानतमस्तकः ॥ 162 ॥ . स्वामिस्त्वं विश्वपूज्योऽसि, सर्वत्र पूज्यसे त्त्ः,| अहन्त्वत्रैवजीवामि, क्षम्यतामेष भोः प्रभो ॥ 16 ॥ विज्ञायाप्रीतिमस्यापि, विहरंश्च ततः प्र्भुः। श्वेताम्बीपथमाश्रित्य, प्राचलद्विश्ववत्सलः ॥ 164 ॥ गोपाला मिलिता मार्गे, प्रोक्तं तैः स्वामिनं प्रति, / मार्गोऽयं विकटः स्वामिन् , श्वेताम्ब्या येन गम्यते ॥ 165 ॥ कनकखलसंज्ञानां, तापसानां प्रभो पथि, / आयाति स्थान मेतर्हि, वर्तते च भयान्वितम् ॥ 166 / / चण्डकौशिकसंज्ञोऽत्र, सर्पो दष्टिविषोऽस्ति वै, / पञ्चत्वं प्रापिता स्तेन, खलेन बहवो जनाः ॥ 167 ॥ अयं पन्था स्ततस्त्याज्यो, गम्यतामितरेण c,| भगवान् वार्यमाणोऽपि, विनयिगोपबालकैः ॥ 168 ॥ चण्डकौशिकसर्पस्य, प्रतिबोधार्थमध्वना, / तेनैवनिर्भयङ्गच्छं-स्तापसाश्रममभ्यगात् ॥ 169 / / . . चण्डकौशिकनागोऽपि, चासीत्पूर्वभवे मुनिः, / तपस्वीति महाख्याति, यस्याभूच जनान्तरे ॥ 170 ॥ एकदा सहशिष्येण, तपः पार्न्न्हेत्वे,| मार्गे गच्छंश्च पादाघ-स्तस्यैका विधियोगतः ॥ 17 ॥ ॥ 21 // - Page #246 -------------------------------------------------------------------------- ________________ श्रीकरमुक्तावल्या । 216 ॥ गाधिकार इतस्ततश्च प्रयान्ती, मण्डूकी समुपागता, / स्वल्पाऽसौ मरणम्प्राप, गतायुष्का क्षणेन च ॥ 17 ॥ विराधनानिरासार्थ, प्रायश्चित्तपुरस्सरम , / हितचिन्तक शिष्येण, स्वगुरो पुरतस्तदा ॥ 17 ॥ ईरियावहीपडिकमतां-गोचरीपडिकमतां सायंप्रतिक्रमणे च इत्युक्त्वा मुरुः स्मारितः ॥ किश्चकोपात्या हन्त स शिष्यं, हन्तुं हि लघु धावितः, / स्तम्भेनास्काल्य मृत्वा च ज्योतिष्के मिर्जरोऽभवत् ॥ 174 ॥ ततश्च्युत्वाऽऽश्रमे चास्मिन् , पञ्चशततपस्विनाम् , बभूवाधिष एषोऽत्र, चण्डकौशिफनामतः ॥ 175 ॥ फलानि गृह्नतस्तत्र, वीक्ष्यासौ भूपबालकान् , / कुद्धः परशुमादाय, तानिहन्तुमथोद्यतः ॥ 176 / / घावंश्च पतितः कूपे, क्रोधी मृत्वातदाश्रमे, / चण्डकौशिकनाम्नैव जातो दृष्टिविषोरगः ॥ 177 ॥ प्रतिमास्थं विभुं वीक्ष्य, जज्वाल मन्युना भृशम् , / दृष्ट्वा दृष्ट्वा दिवानार्थ, दृष्टिज्वालाः मुमोच स्ः॥178॥ नीरधारेव तददृष्टि, ज्वाला जाता विभौ तदा, / त्रिवारं धितो भूयो, दृष्टिज्वालाः प्रयुक्तवान् ॥ 179 ॥ मूच्छेया विषवेगस्य, पतिष्यति म्मोप्रि। भीत्याचापसरत्येष, मृत्योः कस्य न वा भयम् ॥ 180 ॥ तथापि भगवांस्तस्थौ, तथैव निश्चलाकृतिः, / भगवन्तन्तथा दृष्ट्वा, ददंशेषखलाशयः ॥ 18 ॥ यत्र यत्र ददंशासौ, पादे वीरप्रभोः ख्ल्ः,| रुधिरं क्षीरधाराभ, जातं तच समुज्ज्वलम् ॥ 182 ॥ क्षीरधारां विलोक्याहि, स्तदवस्थं प्रभु त्था,| चिचिन्त मयका दष्टो, नहि कश्चिञ्च जीवति ॥ 18 ॥ वैधरीत्थङ्कतश्चाध, प्रभुं यावच्च वीक्षते, / चण्डकौशिक ! भो बुज्झ, बुज्झेति भगवचः ॥ 184 ॥ 216 ॥ Page #247 -------------------------------------------------------------------------- ________________ ish | prabhuupasa गाधिकार श्रीकल्पमुक्तावल्यां । / ॥ 217 ॥ शान्तकोपः समाकर्ण्य, जातजातिस्मृतिः फणी, चक्रे प्रदक्षिणा स्तिस्रः प्रभोः स्वकृत्यलज्जितः ॥ 185 ॥ काहं दृष्टिविषः पापी, कायम्प्रभु नरोत्तमः, करुणासिन्धुनानेनो-द्धृतो दुर्गतिकूपतः ॥ 187 / / इत्यादि भावनाम्भव्यां-भावयंश्चण्डकौशिकः, अनशनप्रतिज्ञोऽसौ, बिले वक्त्रमचिक्षिपत् ॥ 187 ॥ निश्चेष्टं तादृशं नागं, वीक्ष्य दीर्घतनुं पथि, घृतदुग्धादिविक्रेत्र्यो, नार्य स्तत्र गतागतैः ॥ 18 ॥ घृतदुग्धादिभिः पूजां, चक्रुश्च तस्य भक्तितः तद्गन्धकर्षितास्तत्र, चाययुः कीटिका बहु- ॥ 189 ॥ प्रभुदृष्टिसुधावृष्टया, सिक्तोऽसौ पुण्यकर्मणा, ताभिश्च पीडयमानोऽपि, शुभध्यानस्थ एव च ॥ 19 ॥ वेदनां सहमानश्व, निन्दयन् पापकर्म च, मृत्वा च निर्जरो जातः, सहखारे गतव्यथः ॥ 19 ॥ कौशिकं तारयित्वा च, विजहार ततः प्रभुः, ग्राममुत्तरवाचाल, समलञ्चकृवान् प्र्भुः॥192॥ पारणे चाईमासीये, नागसेनाभिधः प्रभु, श्रावकः परमानेन, प्रतिलम्भितवान् मुदा ॥ 193 ॥ अहो दानमहोदानं, ब्रुवाणा इति निर्जराः, पञ्च दिव्यानि दिव्यानि, चक्रु स्तत्र च हर्षिताः ॥ 194 ॥ श्वेताम्ब्याम्प्रतियातस्य, महिमानंजिनेशितुः, महान्तमकरोद्भक्त्या, प्रदेशी-नृपसत्तमः ॥ 195 / / स्वामिनो वन्दनं चक्रु, व्रजतः सुरभिम्प्रति, नैयकगोत्रिराजानः, पश्चस्यन्दनसंवृताः ॥ 196 ॥ . ततः स्वामी जगामार्यः, सुरभिपुरमुत्तमम् , तत्र गङ्गानदीतीरे, सिद्धयात्रिकनाविकः ॥ 197 / / आरोहयति नावं स्वां, तदा लोकांश्च कश्चन, भगवानपि तां नाव, मारूढः पावयन्निव ॥ 198 ॥ ॥ 217 Page #248 -------------------------------------------------------------------------- ________________ श्रीकल्प प्रभूपस गांधिकार मुक्तावल्यां 218 ॥ तदैवारटितं श्रुत्वा, कौशिकस्य भयावहम् , नैमित्तिक स्ततः प्राह, क्षेमिलाख्यो जनान्प्रति ॥ 199 ॥ मरगान्तमहाकष्ट-मद्यास्माकम्भविष्यति, यास्यति किश्च नाशत्वं, प्रभावादस्य सन्मुनेः ॥ 20 ॥ एवमुत्तरतो नावं, प्रभो नौमज्जनादिकम् , सुदंष्टाख्यः सुरो वैरी, विनकर्तुं समुद्यतः ॥ 201 ॥ त्रिपृष्ठवासुदेवाख्ये, भवे यः प्रभुणा हतः, सिंहोऽस्य जीव 'एवासी, सुदंष्ठाभिधनिर्जरः ॥ 202 ॥ कम्बलशम्बलाख्या नौ, किश्च नागकुमारको, तत्कृतविनमागत्य रुरुन्धाते च सत्त्वरम् ॥ 203 ॥ उपाख्यानं तयो रित्यं, सुरयो भद्रभाविनोः, मथुरायां महाश्राद्धो, जिनदासोऽस्ति कश्चन ॥ 204 ॥ साधुदासी प्रिया तस्य, नाम्नैव गुणमन्दिरम्, आस्तां तौ दम्पती ख्यातौ, श्राद्धत्वेन तदा पुरि ॥ 205 ॥ प्रत्याख्यानङ्कदा तौ च, चक्रतुश्च चतुष्पदाम् , पश्चमत्रतमार्गेग, सर्वथा शुद्वमानसौ ॥ 206 ॥ आभीरी तत्र चैकाऽऽसीद्, गोरसं साऽपि नित्यशः, आनीय साधुदास्यै च, ददाति योग्यमूल्यतः ॥ 207 ॥ मिथः कालेन सत्प्रीति, स्तयो र्जाताति मुन्दरा, विवाहे तयका कापि, दम्पति तो निमन्त्रितौ ॥ 208 ॥ दम्पती प्रोचतु स्ताच, तत्रागन्तुं न शक्यते, विवाहे युज्यते किश्च, वस्तु तद् गृह्यतां सुखम् ॥ 209 ॥ वितानानि सुरम्याणि, वस्त्राणि भूषणानि च, धूपादि दिव्यसामग्री, गृहीत्वा जग्मिवान् सका ॥ 210 ॥ धनिनामिव चाभीर्याः, सामग्रया तयका तदा, महो वैवाहिको जज्ञे, श्लाघनीयो जनान्तरे ॥ 211 ॥ आभीरी तत्पतिश्चापि, मुन्मुदाते भृशं हृदि, तहत्तवस्तुभिदृष्टवा, विवाहोत्सवमुत्तमम् ॥ 212 ॥ ॥ 21 // Page #249 -------------------------------------------------------------------------- ________________ श्रीकलामुक्कावल्या प्रभूपसगर्माधिकार ॥ 219 ॥ मुदिताभ्यां तत स्ताभ्यां, तयो द्वौ चालवार्षभौ, अनिच्छतो परं दत्तौ, समानवयसौ वरौ ॥ 213 ॥ श्रेष्ठिगेहे बलाद्वध्वा, तौ गतौ स्वगृहं ततः, व्यवहारी तदा दध्यो, यदीमौ प्रेष्यते ततः ॥ 214 ॥ पण्डीकरणभाराद्यै-दुखिनौ च भविष्यतः, तिष्ठतां सुखिनौ तस्मा-दत्रैव वृषभाविमौ ॥ 215 / / प्रासुकतृणनीराद्यैः, पोष्यमाणौ निरन्तरम्, श्रमादिरहितौ तत्र, तिष्टतो वृषभौ सुखम् ॥ 216 ॥ पर्वसु पौषधस्थेन, जिनदासेन पुस्तकम् , वाच्यमानं निशम्यैतौ, जातौभद्रस्वभाविनौ ॥ 217 / / उपवासं करोत्येष, जिनदासो यदा कदा, तावपि नैव भुञ्जाते, तृणादि शुचिमानसौ ॥ 218 / / भाण्डीरवनयक्षस्य, कदा यात्रोत्सवो महान् , चागत स्तरुणैः स्वीया, योजिता शाकटी तदा ॥ 219 ॥ जिनदासवयस्योऽपि, दृष्टवा तौ बलिनौ वृषौ, अनापृच्छयैव यात्रोत्को, निन्ये तो सुखजीविनौ ॥ 220 ॥ अनादृष्टधुरौ तौ च, कोमलौ वाहिती बलात् , अनभ्यासाच तो जातो, त्रुटितस्कन्धभागको ॥ 221 ॥ जिनदासवयस्योऽपि, यात्राकार्य विधाय च, तद्गेहे वृषभौ बद्धवा निजागारमशिश्रियत् ॥ 222 ॥ तदवस्थौ च तो ज्ञात्वा, जिनदासोऽपि धार्मिकः, चक्रे भक्तप्रतिख्यानं, साश्रुनेत्रो द्यान्वित्ः॥223॥ नमस्कारमहामन्त्रं, श्रावयामास कर्णयोः, धर्मक्रियादिभिश्चैवं, निर्यामणमचीकरत् ॥ 224 ॥ मृत्वा तौ च ततो जातौ, नागकुमारदेवकी, उत्तमैः संह संसर्गा-दुत्तमैव गति भवेत् ॥ 225 ॥ नूतनोत्पन्नदेवौ तौ, ज्ञात्वा चावधिना ततः, उपसर्गम्प्रभो स्तत्र, प्रागतौ तूर्णमेव च ॥ 226 ॥ इआर Page #250 -------------------------------------------------------------------------- ________________ गाधिका श्रीकल्पमा एको ररक्ष तां नावं, जलमध्ये निमजतीम् , युयुधे चापरः साकं, सुदंष्ट्रेण सुरेण च ॥ 227 ॥ मुक्तावल्या तं निर्जित्य प्रभोः सत्त्वं, रूपश्चानुपम सुरौ, गायन्तावपि नृत्यन्तौ, महोत्सवपुरस्सरम् ॥ 228 ॥ 1220 // सुरभिनीर पुष्पाणां, कृत्वा वृष्टिं मनोरमाम, कृतकृत्यौ लसद्वक्त्री, स्वधाम जग्मतुः सुखम् ॥ 229 ॥ उत्तीर्य तरितः शान्तो, निर्विघ्नं विहरंस्ततः, पुरं राजगृहं रम्यं, ययौ ज्ञाननिधिः प्रभुः ॥ 230 ॥ नालान्दायाश्च वर्षार्थ, तन्तुवायस्य कस्यचित्, शालैकदेशमाश्रित्य, तनिदेशात् स्थितः प्रभुः ॥ 231 ॥ मासक्षपणमुद्दिश्य, तस्थौ तत्र निरामयः, आययौ तत्र गोशालो, मंखपुत्र इति श्रुतः ॥ 232 ॥ मलिनाममङ्खोऽस्ति, कश्चिच्चित्रकला पटुः, सुभद्रा तस्य भार्याऽऽसीद् भद्रभावा मनोरमा ॥ 233 ॥ चित्रपटमिषेणैतौ, भ्रमन्तौ नगरादिषु, क्रमाच्छरवणग्राम, भिक्षाशीलौ समागतौ ॥ 234 ॥ बहुगोधनविप्रस्य, शालायां तत्र सा सुत, जनयामास गोशाल, इति नाम कृतन्ततः ॥ 235 ॥ मासक्षपणके पूर्णे, श्रेष्टी श्री विजयाभिधः, कूरादिबहुसद्भकत्या, प्रतिलम्भितवान् प्रभुम् ॥ 236 ॥ पञ्चदिव्यानि जातानि, महिमानं निरीक्ष्य च, त्वच्छिष्योऽस्मीति गोशालः, प्रोवाच स्वामिनम्प्रति ॥ 237 ॥ स्वबुध्या जातशिष्योऽसौ, प्राणवृत्तिश्च भिक्षया, कुर्व स्तस्थौ च तत्रैव, स्वामिपादाश्रयीभवन् ॥ 238 ॥ द्वितीयपारणायां च, पक्वान्नेन सुलम्भितः, नन्देन श्रेष्ठिना भक्त्या, स्वामी विश्वाङ्गितारकः ॥ 239 ॥ तृतीयपारणायां च, सुनन्देन जगत्पतिः, परमान्नेन सद्भकत्या, लम्भितो भाग्यशालिना ॥ 24 ॥ / 220 // Page #251 -------------------------------------------------------------------------- ________________ श्री कल्प मुक्कावल्या प्रभूपसगाधिकारः ॥ 221 ॥ मासक्षपणके तुर्ये, सितोपूर्णिमादिने, विहृत्य भगवान् प्राप, कोलाकसन्निवेशके ॥ 241 ॥ बहुलाहो द्विजः कश्चि-तत्र चातुर्थपारणे, प्रतिलम्भितवान् वीरं, पायसेन शुभाशयः ॥ 242 / / पश्चदिव्यानि जातानि, मोदहेतूनि तदगृहे, तन्तुवायस्य शालायां, गोशालोऽपि ततो विभुम् ॥ 243 ॥ अनिरीक्ष्य महाचिन्तः, कगतोऽजनि तत्क्षणम् , स्वामिनं मार्गयामास, समस्ते नगरान्तरे ॥ 244 ॥ अप्राप्य द्विज मुख्येभ्यो, दत्वोपकरणं दिकम् , मुण्डयित्वा मुखं शीर्ष, कोल्लाकाभिमुखं ययौ ॥ 245 ॥ तत्र दृष्ट्वा महावीरं, गोशाल उक्तवानिति, त्वत्प्रव्रज्या ममाप्यस्तु, पापसन्दोहनाशिनी ॥ 246 ॥ ततस्तेन च शिष्येण, गोशालेन जिनेश्वरः, सुवर्णादिखलग्नामं, प्रस्थित स्त्यागमूर्तिमान् ॥ 247 ॥ पथि गोपइ महास्थाल्यां, पच्यमानश्च पायसम् , निरीक्ष्य स्वामिनं प्राह, गोशालो विनयेन च ॥ 248 ॥ बुभुक्षा बाधते स्वामिन् , भुक्त्वा चेद् गम्यते वरम् , सिद्धार्थों व्यन्टरः प्राह, हण्डिकेयं स्फुटिष्यति ॥ 249 ॥ गोशालोऽपि चलङ्गत्वा गोपेभ्यः प्रोचिवांस्तथा, यत्नेन रक्षिता तैश्च, भग्ना किश्च तथापि सा ॥ 250 ॥ यद्भाव्यं तद भवत्येव, चान्यथा न च जायते, स्वीकृता नियति स्तेन, नियतिवाद भाजिना ॥ 251 / / ततः स्वामी निजानन्दो, ययौ ब्राह्मण ग्रामकम् , नन्दोपनन्दयो धोत्रो विद्यते द्वयपाटकौ ॥ 252 ॥ नन्दपाटे गतः स्वामी, भक्त्या तेन च लम्भितः, उपनन्दगृहे यातो, गोशालो नियतिस्थितिः ॥ 253 ॥ पर्युषिताभदानेन, तेनासौ प्रतिलम्भितः, रुष्टः शापं ददावित्थ, मुपनन्दाय दुर्म्नाः॥254॥ ॥ 221 ॥ Page #252 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या (222 'धर्माचार्यस्य चेदस्ति, तपस्तेजो हि मे तदा, समूलं दखतामस्य, गृहमद्य समन्ततः ॥ 255 ॥ प्रभुनाम्ना च शापोऽयं, माभून्मिध्येति बुद्धितः, आसत्रदेवता सद्यो, ददाह तस्य सदगृहम् ॥ 256 ॥ विहरंश्च ततः स्वामी, चम्पानगरमागतः, द्विमासक्षपणेनात्र, चातुर्मासीं व्यधात्प्रभुः ॥ 257 ॥ चातुर्मास स्तृतीयोऽयं, स्वामि नो विद्यतेऽमलः, चरमद्वयमासीय-पारणाञ्च प्रभु स्ततः ॥ 258 ॥ कृत्वा बहिश्च चम्पाया, ययौ कोल्लकसन्मुखम् , शून्यगेहे स्थितः स्वामी, कायोत्सर्गेग निर्भयः ॥ 259 ॥ तद्ग्रामाधीशपुत्रोऽपि, सिंह स्तत्र युवा तदा, विद्युन्मत्या कया दास्या, सह क्रीडार्थमागतः ॥ 26 ॥ गाढध्वान्तसमाच्छन्ने, तच्छून्यगृहभागके, चिक्रीड तयका साकं, हसितोऽनेन कुट्टितः ॥ 261 ॥ गोशालः स्वामिनम्बाह, कुट्टितोऽनेन निर्दयम् , निवारितः कथं नैष, युष्माभिः शक्तिशालिभिः ॥ 26 ॥ प्रभदेहस्थसिद्धार्थः, प्राह तम्प्रति बोधयन् , मा मैवं हीलनङ्कस्य, त्वया कार्य मतः परम् ॥ 26 ॥ ततः पात्रालकं ग्राम, विहृत्य जग्मिवान्प्रभुः, शून्यागारे च संतस्थौ, कायोत्सर्गेण संयमी ॥ 26 ॥ यामिन्याङ्किल तत्रापि, स्कन्धनामा महायुवा, रममाणश्च संदृष्टो, दास्या स्कन्दिलया सह ॥ 265 ॥ नर्मप्रगल्भ गोशालो, हासयामास तं तथा, गोशालः पूर्ववत् तेन, कुट्टितो मरगावधि ॥ 266 ॥ गुर्वाज्ञाभङ्ग हेतुत्वा, दृशेयजायते नृणाम् , ततः स्वामी कुमाराकं, सन्निवेशम्प्रचेलिवान् ॥ 267 / / कायोत्सर्गेण सन्तस्था-वुद्याने चम्पकाभिधे, भजयन् कर्मबीजानि, दर्शयन्मोक्षपद्धतिम् ॥ 268 ॥ - लिरररा Page #253 -------------------------------------------------------------------------- ________________ प्रभुविहार श्रीकल्पमुक्तावल्या ॥ 223 ॥ श्रीपार्श्वनाथ सच्छिष्यो, भूरि शिष्यसमावृतः, आचार्यमुनिचन्द्रो हि, तत्रासीद्विलसद्यशाः ॥ 269 ॥ शालायाङ्कुम्भकारस्य, भव्याम्भोजदिवाकरः, दृष्टवा साधूंश्च गोशाल:- के यूयमिति पृष्टवान् ॥ 27 ॥ निर्ग्रन्था वयमित्येते, प्रोचुश्च सत्यभाषिणः, पुनः प्राह च गोशालः, स्वभावाच्चपलाशयः ॥ 271 ॥ के यूयं कच मे ज्ञानी, धर्माचार्यः सुरार्चितः, यादृशस्त्वं तथाऽऽचार्य, उक्तन्तैरपि साधुभिः ॥ 272 ॥ ततोऽतिरूष्टगोशाल, उवाच युष्मदाश्रयः, दह्यतां तपसा शीघ्रं, धर्माचार्यस्य मेऽधुना ॥ 273 ॥ केयम्विभीषिका साधो? बालेष्विष नियोज्यते, न शापेन भयं नापि, दह्यते चास्मदाश्रयः ॥ 274 ॥ इति तैः साधुभिः प्रोक्तं, पार्श्वनायांध्रिषट्पदैः, अदग्धमाश्रयंदृष्टवा, गोशालोऽपि खलाशयः ॥ 275 ॥ गत्वा प्रोवाच वृत्तान्तं, स्वामिनम्प्रति मूलतः, सिद्धार्थः प्राह रे मूढ ? नैते सामान्यसाधवः ॥ 276 ॥ तुलनाञ्जिनकल्पस्य, विदधन्मुनिचन्द्रकः, उपाश्रयाहि नक्तं, स्थितः प्रतिमया तदा ॥ 277 ॥ पीत मैरेयमत्तश्च, कुम्भकारोऽपि सम्भ्रमन् , आययौ चौरबुद्धया त अघान प्रतिमास्थितम् ॥ 278 ॥ शुभध्यानेन मृत्वाऽसौ, मुनिचन्द्रोऽपि सूरिराट्, देवलोकं ययौ मंक्षु, चावधिज्ञान भूषितः ॥ 279 ॥ महिमाथ मुने देवै, रुद्योतोऽकारि चाश्रये, गोशालोऽपि बभाणाशु,. दह्यते पश्यताश्रमः ॥ 280 ॥ यथास्थितंश्च सिद्धार्थः, कथयामास तम्प्रति, निष्फलोद्योग गोशालो, ददाह हृदि भोगिवत ॥ 281 ॥ म्लानवक्त्र खपायुक्तो, गोशालोऽजनि कूटगीः, तत्र गत्वा च तच्छिष्यां, स्तयित्वा समागतः ॥ 282 ॥ Page #254 -------------------------------------------------------------------------- ________________ श्री कल्प मुक्तावल्यां प्रभूपसगाधिकार ॥ 224 ॥ सगोशालप्रभु स्तस्मा-चौराग्राममजीगमत् , राज्यगुप्तवृतान्तीय-चारिको हारिकामिमौ ॥ 283 ॥ इति कृत्वा च गोशालं, प्रभुश्चापि सुरक्षकाः, प्रक्षिपन्त्यगडे किश्च, क्षिप्तः गोशालकः पुरा ॥ 284 ॥ प्रभु द्यापि तावच्च, भगिन्या वुत्पलस्य च, जयन्ती चापरा सोमा, संयमपालनाक्षमे ॥ 285 / / संन्यासिन्यौ प्रभुं वीक्ष्य, चोपलक्ष्य च रक्षकान् , प्रोचतू रे किमाकारि, सिद्धार्थभूपभूरयम् ॥ 286 ॥ महाधीरो महावीरो, ज्ञात्वेति रक्षकै रपि, मुक्तः स्वामी ततः सद्यो, गोशालोऽपि पुनःस्तथा ॥ 287 ॥ पृष्ठचम्पां ततः प्राप्त, श्चातुर्मासतुश्चर्थकम् , चातुर्मासक्षपणेन, तत्रैव कृतवान् प्रभुः ॥ 288 ॥ पारणाञ्च बहिः कृत्वा, ययौ कायङ्गलभिधम्, सन्निवेशन्ततः स्वामी, श्रावस्त्याञ्जग्मिवान् पुनः ॥ 289 ॥ रम्यभागे बहिः पुर्याः, स्थितः प्रतिमया प्रभुः, गोशालं प्राह सिद्धार्थों, भोक्ष्यसे नरमांसकम् ॥ 29 ॥ त्वमद्य सोऽपि तच्छुत्वा, निषेधाय गत स्त्वरा, वणिग्गेहेषु भिक्षार्थ, बभ्राम हृदि shngkitH॥291॥ पितृदत्तो वणिक् कश्चि-दासी त्तत्र पुरान्तरे, मृतापत्यप्रसूस्तस्य, श्रीभद्रा प्रियगेहिनी ॥ 292 ॥ , अपत्यमृतिदुःखेन, दुःखिताऽऽसीनिरन्तरम् । पप्रच्छ निमित्तज्ञं सा, शिवदत्ताभिधं कदा ॥ 293 ॥ पुत्राणाजीवनोपाय-स्तेनापि खलु दर्शितः उत्पन्नमृतबालस्य, मांसभक्षणहेतुकः ॥ 294 ॥ मृतबालकमांसञ्चे-त्पायसेन विमिश्रितम् । दीयते कस्यचिद्भिक्षो-स्तदा जीवति पुत्रकः ॥ 295 ॥ तयाऽपि विधिनाऽनेन, पुत्रजीवितकामया । गोशालाय मुदा दत्तं, मांसमिश्रितपायसम् ॥ 296 ॥ RANDIYASADASEANHADARASWARAN 224 // Page #255 -------------------------------------------------------------------------- ________________ प्रभु विहारः श्रीकल्पमुक्तावल्यां ॥ 225 ॥ गोशालोऽपि तदाकूट-मजानंस्त्वरितं ययौ । तद्भीत्या निन्द्यकृत्याऽसौ, गृहज्वलनशङ्कया ॥ 29 ॥ गेहद्वारं त्वरा स्वस्य, परावर्तत दक्षधीः, भक्षयित्वा च गोशालः, प्रभु पार्श्वमुपासरत् ॥ 298 ॥ तत्स्वरूपश्च सिद्धार्थों, यथार्थमाह तत्पुरः, कृताङ्गुलिकवान्तोऽसौ, निश्चिकाय तथाविधम् ॥ 299 ॥ प्रकोपारुणनेत्रोऽसौ, तद्गृहज्वलनाय च । आगतोऽलब्धगेहोऽयं, भृशञ्चुक्रोध वञ्चितः ॥ 30 ॥ तपसा तेजसा सद्यो, धर्माचार्यस्य मेऽखिलम् । पाटकं भस्मसाद्भयाच्छशापेति तथाऽभवत् ॥ 301 ॥ विजहार ततः स्वामी, हरिद्रसन्निवेशकम् , बहि हरिद्रवृक्षस्य, स्थितः प्रतिमया त्वधः ॥ 302 ॥ तत्रैव पथिकै कैश्चिं-द्वन्हि निशि प्रज्वालितः, गता स्ते चरणौ दग्धौ, स्वामिनः प्रतिमानुषः ॥ 303 ॥ नष्टो गोशालको भीत्या, शान्ते वही समागतः, विहृत्य च ततः स्वामी, मङ्गलाग्राममागमत् ॥ 304 ॥ कौतुकी किल गोशालो, डिम्भभापनहेतवे, चकाराक्षिविकारांश्च, दुद्रुवु स्तेऽपि बालकाः ॥ 305 ॥ तत्पित्रादिभि रेषोऽपि, कुपितैः कुट्टितो बहु, पिशाचो वाऽथ भूतोवा, मुनि रेष निराकृतः ॥ 306 ॥ विहृत्य च ततः स्वामी, ग्राममावर्तमाभजत्, मन्दिरे बलदेवस्य, स्थितः प्रतिमया ततः ॥ 307 ॥ प्रकृत्या चपल स्तत्र, गोशालो वक्त्रविक्रियाम् , चकार बालभीत्यर्थ, तेऽपि नष्टा इत्स्त्त्ः॥308॥ पित्रादयोऽपि चागत्य, दृष्टवा तं ग्रहिलाकृतिम् , मारणेनास्य किं तस्माद, गुरुरेव विहन्यताम् ॥ 309 ॥ भगवन्तं निहन्तुं ते, यावदुद्यमिनोऽभवन् , तावच्च बलदेवस्य, मूर्तिरेव कृताकृतिः ॥ 310 ॥ ATI ॥ 225 // Page #256 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या प्रभुडपसवाधिकारः bA2261 बाहुना हलमुत्पाटय, न्यवारयत् तांश्च सर्वतः प्रणेमुः, स्वामिनन्तेऽपि, विनयानतमस्तकाः ॥ 311 ॥ चोराकसनिवेशश्च, ततः स्वामी समासरत् , विशेषाद्यत्र चौराणां, विद्यते च महद्भयम् ॥ 312 सुभोज्यं मण्डपे तत्र, पच्यमानं निभाल्य च, गोशालो वीक्षते वेलां, न्यग्भूय च मुहुर्मुहुः ॥ 313 ॥ तत स्तै स्तस्करः कश्चि-च्छङ्कयेति प्रताडितः, रुष्टेन स्वामि माहात्म्या-ज्ज्वालितोऽनेनमण्डपः ॥ 314 ॥ कलम्बुका सनिवेश, गतः स्वामी महाव्रती, तत्रास्तां भ्रातरौ द्वौच, मेधोऽथ कालहस्तिकः ॥ 315 ॥ कालहस्ती यमाकारः, प्रभु गोशालकन्तथा, चौरबुध्या गृहीत्वा तौ, मेघाय च समर्पितौ ॥ 316 ॥ सिद्धार्थ भूपभृत्यत्वा-मेघो ज्ञात्वा जिश्नेवरम् , क्षमयित्वाऽपराधञ्च मुमोच त्रपिताननः ॥ 317 ॥ लाटदेशन्ततः स्वामी, क्लिष्टकर्मक्षयाय वै, जगाम बहवो घोरा, उपसर्गा उपस्थिताः ॥ 318 ॥ हरिणानिव पञ्चास्य, स्तमस्तोममिवार्यमा, दलयन् कर्मशत्रूश्च सोढवांस्ताञ्जिनेश्वरः ॥ 319 ॥ पूर्वाशामिव मार्तण्डो, द्योतयन् भगवान् भुवम् , अनार्यपूर्ण कुम्मारव्यं, गच्छन् ग्रामं तपोनिधिः ॥ 320 ॥ मार्गे द्वौ तस्करी दुष्टौ, दृष्टवा स्वामिनमुचकचम् । अपशकुनबुद्धित्वात् , करासी हन्तु मुद्यतौ ॥ 321 ॥ दत्तोपयोगशक्रेण, निहतौ पविना खलौ । भद्रिकानगरं स्वामी, वर्षार्थश्च ततोऽगमत् ॥ 322 ॥ चकार पञ्चमंतत्र, चातुर्मास shivspRhH। चातुर्मासोपवासेन, चकार पारणं बहिः ॥ 323 ॥ ततश्च भगवान् यातो, ग्रामं तम्बाल संज्ञकम् । पार्श्वसन्तानिक स्तत्र, बहुशिष्य गणार्चितः ॥ 324 ॥ नन्दिषेणाभिधाचार्यः, समासृतः पुराऽभवत् । गोशालोऽभद्रभावेन, तिरस्कारमचीकरत् ॥ 325 ॥ 1226 // Page #257 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या PCASSE प्रभूपसगांधिकारः 227 ॥ शिष्याणां मुनिचन्द्रीय, शिष्यसन्तानवत्पुरा । आचार्यनन्दिषेणश्च स्थितः प्रतिमया बहिः ॥ 326 ॥ कुन्तेनारक्षपुत्रेण, हत चौरधिया nishi। शुभध्याना द्दिवं यातो, जातावधि मुनीश्वरः ॥ 327 ॥ कूपिकसभिवेशञ्च, ततः स्वामी समासरत् । चारकसंज्ञया तत्र, गृहीतः कर्मचारिभिः ॥ 328 ॥ पान्तेइवासिनी तत्र, प्रगल्भा विजयाऽभवत्, संयमेशिथिला चारात्परिव्राजक वेषिणी ॥ 329 / / ताभ्यां तेभ्यः प्रभुश्चैव, कोशालोऽपि प्रमोचितः । स्वामितोऽयं पृथग्जातो, गोशालः कर्मदृषितः ॥ 330 ॥ विचरामि प्रभो ! स्वामि-चैकाकी भिन्नवर्मना । उक्त्वेति पथि गच्छन् स, चौरैः पञ्चशतै स्तदा ॥ 331 ॥ मातुल मातुलेत्युक्त्वा, स्कन्धीकृत्य प्रवाहितः । यावच्छवाशावधि प्रायो, गोशालोऽचिन्तयत्तदा ॥ 332 ॥ गमनं स्वामिना साकं, वरं मे विश्ववन्धुना । गवेषयितु मेषोऽपि, लग्नश्च स्वामिनं ततः ॥ 333 ॥ इतश्च भगवांश्चापि, वैशाल्यां क्रमशो ययौ । अयस्कारकशालायां, स्थितः प्रतिमया प्रभुः ॥ 334॥ लोहकारश्च शालेशः, षण्मासे रोग पीडितः । पटूभूय स्वकायार्थ, तद्दिने तत्र चागतः ॥ 335 / / स्वामिनं वीक्ष्य मूढात्मा, ज्ञात्वाऽपशकुनं कुधीः । निहन्तं धन मादाय, यावत्तावत्सुरेश्वरः ॥ 336 / / घनेन तेन तं शीघ्र, जघान पापकारिणम् । ग्रामक सनिवेशञ्च, ततः स्वामी समासरत् ॥ 337 / / यक्षो विभेलक स्तत्र, महिमानश्च चक्रिवान् । शालीशीर्षे ततोग्रामे, गत्वोद्यानमशिश्रियत् ॥ 338 ॥ माघमासीयशीतेऽपि, तत्र प्रतिमया स्थितः । व्यन्तरी काऽपि चागत्य, प्रत्यूत मकरोद्विभोः ॥ 339 ॥ साचेत्थम् ॥ / / 2275 BAL Page #258 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या प्रभुवहारः ॥ 228 ॥ त्रिपृष्टवासुदेवस्य, भवे स्वामिन एव च, राज्ञी नातिप्रिया चासी-द्विजयाख्येति काचन ॥ 34 ॥ मृत्वा भूरिभवभ्रान्तिं, कृत्वाऽसौ द्वेषधारिणी, जाता च व्यन्तरी वामा, कटपूतन संज्ञका ॥ 341 ॥ स्वामिनं वीक्ष्य वैरं सा, स्मृत्वा पूर्वभवात्मकम् , विधाय तापसी रुप-अटा मण्डलमण्डिता ॥ 342 ॥ हिमाभं शीतलं वारि, निधाय च जटान्तरे, तै जलैः स्वामिगात्राणि, सिषेचाखिलयामिनीम् ॥ 343 ॥ उपसर्ग ददानाऽपि, वीक्ष्य शान्त ञ्जिनेश्वरम् , उपशान्ता स्तुतिश्चक्रे, प्रभोः सा व्यन्तरी ततः ॥ 344 ॥ समभावप्रभावेण, षष्ठेन तपसा तथा, लोकावधिः समुत्पन्नः श्रीप्रभोः, शुद्धचेतसः ॥ 345 ॥ भद्रिकायां ततः स्वामी, चक्रे च षष्टवार्षिकम् , चातुर्मासतपः पूर्व-श्काराभिग्रहान् बहून् ॥ 346 ॥ षण्मासान्ते पुन स्तत्र, गोशालो मिलितो भ्रमन् , गुरुपादाब्ज भग्नानां, क सुख जगतीतले ॥ 347 ॥ भगवानपि पूतात्मा, चातुर्मासतपोबली, पारणाञ्च बहिश्वक्रे, नरनिर्जरवन्दितः ॥ 348 ॥ ऋतुबद्धे ततः स्वामी, मगधविषयान्तरे, विनोपसर्गमात्मार्थी, विचचार यथासुखम् ॥ 349 / / आलम्मिका पुरे तस्मा-चातुर्मासश्च सप्तमम् चातुर्मासोपवासेन, चकार भगवान् सुखम् ॥ 350 ॥ पारयित्वा बहिर्यातः, कुण्डगसन्निवेशके, चैत्ये च वासुदेवस्य, प्रतिमास्थो बभौ विभुः ॥ 35 ॥ गोशालो वासुदेवस्य, प्रतिमायाः पराङ्मुखः, अपमानं तथा कृत्वा, तस्थौ च नियतिस्थितिः ॥ 352 ॥ गोशालः कुट्टितो लोकै, स्तथाकारी तथा भवेत् , मर्दनाख्ये ततो ग्रामे, बलदेवस्य चैत्यके ॥ 35 ॥ 228 ॥ Page #259 -------------------------------------------------------------------------- ________________ 5 श्रीकल्पमुक्तावल्या प्रभूपस र्गाधिकारः ॥ 229 ॥ गत्या स्वामीस्थित स्तत्र, प्रतिमास्थो लसद्युतिः, गोशालो हेलनां कृत्वा, प्रतिमाया मुखे स्थितः ॥ 35 ॥ बहुशालाभिधे ग्रामे, ततः स्वामी प्रजग्मिवान् , शालवनमहारामे, स्थितः प्रतिमया प्रभु ॥ 355 / / व्यन्तरी तत्र शालार्या, बहूपसर्गकारिणी, न च चाल मनाक स्वामी, ध्यानान्मेरुरिवापरः ॥ 356 ॥ क्षमयित्वाऽपराधान् सा, व्यन्तरी चातिविस्मिता, महिमानं प्रभोश्चक्रे, भृङ्गी भूय पदाम्बुजे ॥ 357 / / लोहार्गलाभिधे ग्रामे, भगवांश्च ततो ययौ, राज्यं कुर्वश्च यत्रासी-जितशत्रु महीपतिः ॥ 358 ॥ तत्कर्मचारिभिः, किश्च सगोशालजिनेश्वरः, हारिकोऽयमिति ज्ञात्वा, भूपाभ्यर्णमनीयत ॥ 359 ॥ निमित्तज्ञोत्पल स्तत्र, चागतोऽभूत्पुरैव वै, उपलक्ष्य प्रभुं सोऽपि, जितशत्रुमजिज्ञपत् ॥ 360 ॥ किं कृतञ्च त्वया राजन्, सिद्धार्थभूपसू रयम् , वर्द्धमानो महाज्ञानी, मुमुक्षु र्जितमन्मथः ॥ 361 ॥ श्रुत्वैवम्भूभुजा मुक्त, त्रिलोकीनायक प्रभुः, क्षन्तव्यो, मेऽपराधश्च, चक्रे विज्ञप्तिमीदृशीम ॥ 362 ॥ ततश्च जग्मिवान् स्वामी, पुरमतालनागरे, यत्रासीच्छकटोद्याने, मल्लिनाथ जिनालयः ॥ 363 ॥ नगरोद्यानयो मध्ये, स्थितः प्रतिमया विभुः, वग्गुरश्रावकस्ताव-मल्लिपूजनहेतवे ॥ 364 ॥ नगराच्छकटोद्यानङ्गच्छन्नासीच्छुभाशयः, ईशानेन्द्रोऽपि तावच्च, वीरवन्दनहेतवे ॥ 365 ॥ आगनो यान्तमाहेनं, भो भो बग्गुर ! वग्गुर !, प्रत्यक्षजिनमुल्लंध्य, जिनबिम्बार्चनाय किम ॥ 366 ॥ अग्रे गच्छसि य चैष, चरम स्तीर्थनायकः, महावीरो महाधीरो, भवबन्धनभेदकः ॥ 367 / / - ॥ 229 Page #260 -------------------------------------------------------------------------- ________________ श्री कल्प मुक्तावल्या प्रभूपस गाधिकार ॥ 230 ॥ छद्मस्थो विचरनत्र, स्थितः प्रतिमयाऽधुना, श्रुत्वैवं वगुरः श्रेष्ठी, प्रभुपादमुपासरत् ॥ 368 ॥ मिथ्यादुष्कृत मेषोऽपि, दत्त्वाऽपराधहानये, ववन्दे भक्तितो वीर, मुल्लसद्रोमराजिकः ॥ 369 ॥ वग्गुरः श्रावकः पश्चाद, गत्वोद्यानमपूजयत्, प्रतिमां मल्लिनाथस्य, शक्रोऽपि स्वर्ययौ ततः ॥ 370 ॥ उन्नागसग्निवेशञ्च, ययौ वीरप्रभु स्ततः, गोशालचेष्टितं मार्गे भूयोऽपि श्रूयतामदः ॥ 371 ॥ गोशालेन तदा मार्गे, नवविवाहमोदिनौ, आयान्तौ हसितौ वाढं, लम्बदन्तवधूवरौ ॥ 372 ॥ (तद्यथा) विधिराजो दक्षो यत्, विदुरेऽपि जने यस्मिन् ,यत्रवसति-सति यद् यस्य भवति योग्यं तत्तस्य द्वितीयकं ददाति 373 / 1 / / इत्थं हास्यम्प्रकुर्वाणो, गोशालः कुट्टिलश्च तैः, वंशजाल्यां प्रमुक्तश्च, बध्वा च दृढबन्धनैः ॥ 374 ॥ स्वामिच्छत्रधरत्वेन, पुनर्मुक्तश्च ते रसौ, स्वामी च सह तेनैव, ततो गोभूमिमागमत् ॥ 375 ॥ ततो राजगृहे चक्रे, चातुर्मासकमष्टमम् चातुर्मासतपश्चापि, पारणश्च बहिः कृतम् ॥ 376 ॥ बहनि सन्ति कर्माणि, स्निग्धानि मम साम्प्रतम् , उपसर्गबले देशे, गमनं मे ततो वरम् ॥ 377 ॥ बुध्येति भगवान् वीरो, वनभूमिमथागमत् , नवमं वार्षिकं तत्र, चक्रे च करूणानिधिः ॥ 378 ॥ चातुर्मासतपश्चापि, पुनर्मासद्वयन्नथा । विहृतं नियतं नैव, नवमं प्रभुवार्षिकम् ॥ 379 ॥ कर्मक्षयी प्रभु स्तत्र, म्लेच्छ कृतोपसर्गकम् । सोढवाञ् शान्तपाथोधि, गिरीव निश्चलाकृतिः ॥ 380 ॥ कूर्मग्राम ततोगच्छ-स्तिलस्तम्ब निवीक्ष्य च । उत्पत्स्यते न वा चार्य, गोशालः पृष्टवान् प्रभुम् ॥ 381 ॥ 3SEE 1230 // Page #261 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां प्रभूपसगाधिकारः ॥ 23 ॥ प्रति तम्प्रभुराहैव-म्पुष्पाणि सप्त गुच्छके । तेषाञ्जीवाश्च मृत्वाऽत्र, भविष्यन्ति तिला स्तथा ॥ 382 ॥ मिथ्याकर्तुं प्रभो वाक्यं, स्तम्बमुत्पाटय तं रहः । मुमोच व्यन्तरैः सर्वे, ज्ञात्वा च तस्य चेष्टितम् ॥ 383 ॥ चक्रे वृष्टि स्तिलस्तम्ब, श्वार्द्रभूमौ गवां खुरैः । स्थिरीभूतस्तथा जज्ञे स पुष्पसुन्दराकृतिः ॥ 384 ॥ कूर्मग्रामङ्गतः स्वामी, तत्र ग्रामाद्वहि स्तदा । नाम्ना वैश्यायनः कश्चि-त्मध्याह्ने तापसोत्तमः ॥ 385 ॥ ऊर्वीकृत्य करौ दीप्य-भास्करस्य पुरा स्थिरः । मुक्तकेशश्च तत्तापं, गृहन्नासील्लसद्युतिः ॥ 386 ॥ जटामध्य स्थितायूकाः, सूर्यतापेन तापिताः । पतन्ति धरणी पृष्ठे, जटायां स पुनधात् ॥ 387 ॥ तथा कुर्वन्तमालोक्य, गोशालः प्राह कौतुकी । यूकाशय्यातरोऽसित्व-अहास तं मुह मुहुः ॥ 388 ॥ क्रुद्धोऽसौ तापसः सद्य, स्तेजोलेश्याश्च तम्प्रति । मुमोच भस्मसाद्याव-द्भवेद्गोशालक स्तदा ॥ 389 ॥ शीतलेश्या प्रभावेण, तां निवार्य जिनेश्वरः । चपलाशय गोशालं, ररक्ष करुणानिधिः ॥ 390 ॥ प्रभुप्रभावमालोक्य, तापसोऽपि कराञ्जलिः । प्रोवाचाज्ञेन यच्चीर्ण, क्षन्तव्यं मयका त्वया ॥ 391 / / तेजोलेश्याम्प्रवीक्ष्यास्य, गोशालो दहनोपमाम् । तज्जिज्ञासु प्रभुं नम्रः, पप्रच्छ धूर्तपण्डितः ॥ 392 ॥ अहेरिव पयः पान-जाननाशाय तीर्थपः । भवितव्यतया तस्य, शिक्षयामास तद्विधिम् ॥ 393 ॥ सूर्यातापन पूर्वेण, षष्ठं करोति यो नरः । एकमुष्टिकुल्माषेण, चुलुकेनोष्णवारिणः ॥ 394 ॥ षष्ठं षष्ठरोत्येवं, पारणाञ्च विधानतः । तेजोलेश्योत्तम प्राप्तिः, पण्मासान्तेऽस्य जायते ॥ 395 ॥ ॥ 23 // Page #262 -------------------------------------------------------------------------- ________________ श्रीकल्प प्रभूपसर्गाधिकारः मुक्तावल्यां ॥ 232 सिद्धार्थ पुर मुद्दिश्य, वजन् स्वामी ततः प्थि। तिलस्तम्ब प्रदेशोऽपि, दृष्टिगोचरमागतः ॥ 396 ॥ न निष्पन्न स्तिल स्तम्ब, प्राह गोशालक स्तदा । निष्पन्नः प्रभुरप्याह, दिव्यदृष्टिः क्षमानिधिः ॥ 397 ॥ अविश्वासी स गोशाल, स्तिलशम्बां विदार्य च, दृष्टवा सप्त तिलांस्तत्र, ततर्केति कुतर्कितः ॥ 398 ॥ काये यस्मिंश्च ये जीवा, म्रियन्ते तत्र ते पुनः, परावृत्य च जायन्ते, नियति स्तत्र कारणम् ॥ 399 ॥ नियतिवादमित्येष, पूर्व दर्शित वर्मना, दृढीचकार चार्वाकः, प्रत्यक्षमिव केवलम् ॥ 40 ॥ ततः प्रमोः पृथग्भूय, श्रावस्तीनगरान्तरे, कुम्भकारस्य शालायां, स्थितवान् सिद्धिकामुकः ॥ 4011 ॥ स्वामिनिर्दिष्टमार्गेण, तेजोलेश्यां स्थिरासनः, साधयामास गोशालः, षण्मासान्ते फलोदयी ॥ 402 ॥ तदानीमेवषशिष्याः, पार्श्वनाथस्य दृग्गताः, संयमवत्मशैथिल्याद्, गृहस्थधर्म सेविनः ॥ 403 ॥ अष्टाङ्गनिमित्तज्ञाने, त्वासंस्ते च विलक्षणाः, अष्टांगनिमित्तं तेभ्यो, गोशालोऽधीतवान्-सुधीः ॥ 404 ॥ तेजोलेश्याप्रभावेण, चाष्टाङ्गपट्टनेन च, सर्वज्ञोऽहमितिख्याति, ख्यापयत्येषसर्वतः ॥ 405 ॥ सिद्धार्थनगरात्स्वामी, वैशाली प्रस्थिवां स्ततः, सिद्धार्थभूपमित्रेण, शखेन तत्र वन्दितः ॥ 406 ॥ विहृत्य च ततः स्वामी, वणिजग्राममांगमत् , रमणीयबहिर्भागे, स्थितः प्रतिमा प्रभुः ॥ 407 ॥ श्रावक स्तनधर्मिष्ठ, श्वासीदानन्दसंज्ञकः, षष्ठतपः परो नित्यं, सूर्यातापन सन्मुखः ॥ 408 ॥ कुर्वतोऽस्यक्रियां सम्यक, श्रावकस्य तपस्विनः, उत्पन्नमवधिज्ञानं, गत्वा प्रभुश्चवन्दितः ॥ 409 ॥ ईईर3रा Page #263 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्कावल्या प्रभूपसशर्माधिकार ॥ 233 / / धन्य स्त्वञ्जगतीनाथः, सोढवान् यो वचःपरान् , उपसर्गान् समभावेन, दुष्टकृताननेकशः ॥ 410 ॥ अचिरादेव ते नाथ ?, केवलज्ञानमुज्ज्वलम् , उत्पत्स्यते स्तुतिकृत्वा, ययौ सोऽपि निजालयम् ॥ 411 ॥ श्रावस्ती समलचके, वर्धमान प्रभु स्ततः, तपोभि देशमं तत्र, चातुर्मासमलंव्यधात् ॥ 412 ॥ पारणाश्च बहिः कृत्वा, दृढभूमि ययौ प्रभुः, असुरैरिव या म्लेच्छैः, परिवृता समन्ततः ॥ 413 ॥ तद्वहिमपेढाला-चैत्ये पोलास संज्ञके, अष्टमभक्तकेनैक, रात्रिकी प्रतिमां स्थितः ॥ 414 ॥ तदानीमेव देवेन्द्रो, ज्ञात्वा चावधिना प्रभुम् , सिंहासनात्समुत्तीर्य, ववन्दे ध्यानसंस्थितम् ॥ 415 ॥ प्रशंसातत्परोऽवादी-त्सभायां देवराडिति, अमराणां पुरः प्रीत्या, प्रभुधैर्य गुणोच्चयम् ॥ 416 ॥ ध्यानमग्नस्य शान्तस्य, निश्चलं निर्मलं परम् , प्रभोः कम्पयितुम्चेतो, न शाक्ता स्त्रिजगज्जनाः ॥ 417 ॥ अहो धैर्यमहो शीलं, गाम्भीर्य वचनाऽतिगम , अहो ध्यान महो ज्ञान, स्वामिनः केन वर्ण्यते ॥ 418 ॥ भारतीममरेशस्य, श्रुत्वाऽभिमानसागरः, सामानिकः सङ्गमाख्य, उक्तवानिति निजेरः ॥ 419 / / चालयाम्यधुना शक्र?, मानवन्तं क्षणादहम् , कुतसन्धस्त्वराऽऽगत्य, स्वामिनोऽभ्यणमेष वै ॥ 420 ॥ साहाय्ये नापरस्यात्र, तपः कुर्वन्ति तीर्थपाः, एतस्मात्परिवादत्वा-दिन्द्रेणैष न वारितः ॥ 421 ॥ धूलिवृष्टिश्चकारादा-वदृश्यरविमण्डलम् , यत्पूर्णकर्णनेत्रास्यो, निरुवासोऽभवत्प्रभुः ॥ 422 ॥ धूलिवृष्टया स्थिरं वीक्ष्य, प्रमुं प्रवृद्धमन्युना, उत्पादिता असङ्ख्याता, वज्रमुख्यो हि कीटिकाः ॥ 423 ॥ सचिभिरिव विद्धाङ्ग, स्ताभि वीरजिनेश्वरः, चालनीसमतां दधे, ध्यानानन्दलसन्मनाः ॥ 424 ॥ ॥ 23 // Page #264 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या प्रभुविहारः ॥ 234 / CCC सूचिवद्वस्त्रमध्येन, शरीरे च जिनेशितुः, प्रविशन्ति च निर्यान्तिर, निर्भयास्ताः पिपीलिकाः ॥ 425 ॥ तथापि निश्चलं दृष्टवा, मेरुकैलासवद्विभुम् , उपसर्गाश्व ततश्चक्रे, घोरान् धैर्यपरीक्षकः ॥ 426 / / दंशकान्3 वचतुण्डाभान्-तीक्ष्ण तुण्डा घृतेलिकाः, वृश्चिकान्5 नकुलान्6 सर्पान्छ, मूषकांश्च8 तथाऽमर ॥ 427 ॥ उत्पाद्य भक्षयामास, तैः शरीरं प्रभोः खलः, तथापि भगवान् वीरो, न चचाल मनागहो ॥ 428 ॥ हस्तिनां2 हस्तिपत्नीनार, शुण्डाघातैश्च निष्ठुरैः, पादमर्दनकैश्चैव-मुपसर्गमकारयत ॥ 429 / / अट्टहासं करासिञ्च. पिशाचं 11 व्यात्तवक्त्रकं, विकुळ भीषयामास, प्रभुं भूयोऽमराधमः ॥ 430 ॥ ततो व्याघ्रं महाघोरं, विकुळ संयमोऽमरः, अति तीक्ष्णनखै श्चैवं, दंष्ट्रया वज्रकल्पया ॥ 431 ॥ विददार12 प्रभोदेहं निर्दयमतिकोमलम् , ईषदपि प्रभु नैव, चचाल विस्मितः सुरः ॥ 432 ॥ सिद्धार्थत्रिशले भूयो, विकुर्व्य मायिकः मुरः, हे पुत्र ? तात ? इत्यादि-करुणालापवर्मना23 ॥ 433 ॥ उपसर्गति हि स्वामी, नच क्षुब्धः कथञ्चनः, निर्मिता च ततः सेना, महती भयदायिनी ॥ 434 ॥ सेनाजनास्ततो वह्नि, प्रज्वाल्य प्रभुपादयोः, मध्ये स्थाली मुपस्थाप्य, पचन्त्योदन 4 मुद्धताः ॥ 435 ॥ ततो विकुळ चाण्डालान , यमराजसहोदरान् , प्रत्यङ्गेषु प्रभोस्ते च, तीक्ष्णतुण्डकपक्षिणाम् ॥ 436 ॥ पञ्जराणि सगन्धीनि, लम्बयित्वा दुराशयाः, भक्षयन्ति15 मुखै स्तानि, क्रब्यादा इव निर्दयम् ॥ 437 ॥ तदवस्थं प्रभुं वीक्ष्य, विकुळ खरमारूतम् , उत्क्षिप्य कम्पयञ् शैलान् , पातयति16 प्रभु ततः ॥ 438 ॥ कलिका वायुना भूयः, कुलालघटपिण्डवत , भ्रमयति7 च वेगेन, ध्यानस्थ प्रभु मेपकः ॥ 439 / / आ 234 ॥ Page #265 -------------------------------------------------------------------------- ________________ प्रभुविहारः श्रीकल्पमुक्तावल्यां naa235॥ मेरुचूलाप्रमाथि यत् , सहसभारमानकम् , मुक्तश्चक्रं खलेनालं, घोरोपसर्गकारिणा ॥ 440 ॥ तेना जानु प्रभुर्मग्नो18, धरायां तरूकाण्डवत् , तथापि भगवान् वीर, स्तदवस्थो व्यराजत ॥ 441 ॥ कृत सन्धो हिया म्लानो, दध्यौ च सङ्गमोऽमरः. धीरोऽयञ्चाल्यते नैव, चोपसर्गपरः शतैः ॥ 442 ॥ प्रतिकूलान् विहायात, उपसर्गाश्चकितोऽमरः, अनुकूलान् विधास्यामि, यतः सिद्धि ध्रुवं मम ॥ 443 ॥ कमनीयं ततः प्रात, विकुळ मनुजां स्तथा, भ्रमन्त्येते वदन्त्येवं, प्रभुं ध्यान परायणम् ॥ 444 ॥ देवायें ? तिष्टसे त्वति, प्रभातं पश्य सुन्दरम् , समत्तिष्ठ परं वेत्ति, ज्ञानेन रजनी19 विभुः ॥ 445 ॥ देवर्द्धिश्च विकुआसी, नानामणिगणाञ्चिताम् , महर्षे ! वृणु. यच्चेट, प्रोवाच स्वामिनम्प्रति ॥ 446 / / स्वर्ग नयामि या मोक्ष-मित्युक्त्वा मिष्टया गिरा, रतिरूपा विशालाक्ष्यो, निर्मिता देव बल्लभाः ॥ 447 ॥ हावभावैश्च विवोकैः, प्रभु मोहयितुं20 भृशम् , लग्नास्ता देवसुन्दर्य, स्तथापि निश्चलः प्रभुः ॥ 448 ॥ एकस्यामेव यामिन्यां, कृता स्तेन च विंशतिः, उपसर्गा महाघोराः परीक्षार्थमतो प्रभोः ॥ 449 ॥ भगवांश्चलितो नैव, मन्युश्च न च चक्रिवान , शान्ताकृति महाध्यानी, रेजे चन्द्र इवापरः ॥ 450 ॥ (कविघटना) जगत्त्रयीध्वंसनपालन क्षम, बलं कृपा सङ्गमकेऽपराधिनि, इतीव सञ्चित्य मानसं, रुषेव रोप स्तव नाथ निर्ययौ ॥ 451 ॥ विजहार प्रभु यंत्र, तत्रैष सङ्गमोऽमरः, अनेषणीयमाहार, चकार दुर्जनाग्रणी ॥ 452 ॥ पण्मासीन्तु तथा चक्रे, चोपसर्गान् बहून् खलः, षण्मास्यां सहमानस्य, सुरकृतोपसर्गकान् ॥ 453 ॥ ॥ 235 // Page #266 -------------------------------------------------------------------------- ________________ ओकल्प प्रभूपसगर्गाधिकार मुक्तावल्या ॥ 236 ॥ नीराहारतया कालो, गतो वीर प्रभो रहो, गोचर्यायां यदा स्वामी, ब्रजग्रामस्य गोकुले ॥ 454 ॥ प्रविष्टोऽशनमाश्चक्रे'-नेषणीयं सुराधमः, इति ज्ञात्वा प्रभुः शान्तः, स्थितः प्रतिमया बहिः ॥ 455 ॥ विशुद्धपरिमाणाढय, निश्चलञ्जगदीश्वरम् , विज्ञायावधिनो देवो, विषण्णहदयस्ततः ॥ 456 ॥ इन्द्र भीत्या प्रभुं नत्वा, सौधर्म प्रति जग्मिवान् , तत्रैव गोकुले स्वामी, परिभ्रमंश्च वृद्धया ॥ 457 ॥ वत्सपाल्या कया भक्त्या, परमानेन लाभितः, पतिता वसुधारा हि, हर्षिता जगतीजनाः ॥ 458 ॥ इतश्चनिर्जरा देव्यः, सौधर्मवासिनोऽखिलाः, निरानन्दा निरुत्साहा, बभूवु स्तस्य चेष्टया ॥ 459 / / वर्जितगीतवाद्यादि, स्तावत्कालं सुराधिपः, प्रशंसा मत्कृतैवा भूत् , प्रभूपसर्ग हेतुका ॥ 460 ॥ इतिचिन्तामहाव्याली-ग्रसितो मलिनाननः, पाणिपङ्कजविन्यस्त, मुखपङ्कज देवराट् । / 461 ॥ दीनदृष्टि निरानन्द, स्तस्थौ तत्र निजालये, भ्रष्ट प्रतिज्ञकृष्णास्य-मागच्छन्तं सुराधमम् ॥ 462 ॥ वीक्ष्य शक्रः सुरानूचे, विमुखीभूय तम्प्रति, कर्मचाण्डाल एषोऽत्र, समागच्छति दुर्मुखः ॥ 463 ॥ दर्शनश्चापि दुष्टस्य, महापापाय जायते, अपराद्धः कृतो भूरि, चानेनास्माकमध हा ॥ 464 ॥ अस्मदीयमहास्वामी, जिनोऽनेन कदर्थितः, यथाऽस्मत्तो न भी रस्य, पातकादपि तो तथा ॥ 465 ॥ निर्वास्यतां ततः शीघ्रं, दुरात्माऽसौ सुरालयात् , इत्याज्ञामुररीकृत्य, शक्रस्य शक्रसैनिकैः ॥ 466 ॥ यष्टिमुष्टयादिभिर्वा ताडयमानश्च सङ्गमः साङ्गुलीमोटनं देवी, कृता क्रोशानने कशः ॥ 467 / / सहमानो हि साशङ्क, चौर इव-इत स्ततः, पश्यन् नीलाम्जनाकारो, निस्तेजा वेदनाकुलः ॥ 468 ॥ ॥ 236 // Page #267 -------------------------------------------------------------------------- ________________ %AGO श्रीकल्पमुक्तावल्या प्रभूपसगाधिकारः ॥ 237 / निषिद्धाखिल कौटुम्बो, निर्धनः परमेककः, अलर्कसारमेयाभो, देवलोकानिराकृतः ॥ 469 ॥ मन्दराचल चूला या-मवशेषकसागरम् , दुष्टात्मा सङ्गमश्चैष, यापयिष्यति चायुषम् ॥ 47 ॥ दीनानना महीष्योऽस्य, प्रधानाः शक्रवाक्यतः, अनुजग्मुः स्वभारं, शरणं पति रेव च ॥ 471 ॥ आलम्भिकां ययौ स्वामी, प्रियं प्रष्टुश्च तत्र वै, विद्युत्कुमार देवेन्द्रो, हरिकान्तः समाययौ ॥ 472 ॥ श्वेताम्बिकापुरे चैवं, प्रियं प्रष्टुं तथैव च, विद्युत्कुमार देवेन्द्रो, हरिस्सहः स्माग्त्ः॥473॥ श्रावस्त्याश्चततः शक्रः, स्कन्दमूया~ प्रविश्य च, ववन्दे स्वामिन जातो, महिमाऽति ततो महान् ॥ 474 ॥ कौशाम्न्याश्च ववन्दाते, सूर्याचन्द्रमसौ प्रभुम् , वाराणस्यां ततो यातः, शक्रेन्द्रेण च वन्दित ॥ 475 ॥ राजगृहे ततः स्वामी, चेशानेन्द्रेण वन्दितः, मिथिलायां विदेहश्च, धरणेन्द्रः प्रियं तथा ॥ 476 / / पृच्छन्ति स्म च वन्दित्वा, स्वामिनो ध्वस्तमोहिनः, वैशालीनगरे स्वामी, चैकादशमथाकरोत् ॥ 477 ॥ चातुर्मासं प्रियं तत्र, भूतानन्दो हि पृच्छति, सुसुमारपुरं स्वामी, ययौ प्रतिमया स्थितः ॥ 478 ॥ चमरेन्द्र स्तदा दर्प, कृत्वा जेतुं शचीपति, सौधर्ममगमत् किञ्च, बिडौजा मुक्तवान् पविः ॥ 479 ॥ तद्भीतिकम्पमानाङ्ग, श्चमरेन्द्र स्तत स्त्वरा, जिनस्य शरणं यातः, सर्वाङ्गि क्षेमकारिणः ॥ 480 ॥ क्रमेण जगतीनाथः, कौशाम्ब्यां समवासरत् , शतानीको यत्र भूपो, राज्ञी यस्य मृगावती ॥ 481 ॥ धर्मपाठकवादी च, मुगुप्तसचिवस्तथा, तद्भार्या श्राविका चासी-नन्देति महिषीसखी ॥ 482 ॥ विजया प्रतिहारी च-तत्र श्रेष्टी धनावहः, मूला तस्य प्रिया भार्या, द्वेषमूला मनोरमा ॥ 483 / / ॥ 237 // Page #268 -------------------------------------------------------------------------- ________________ प्रभुविहारः श्रीकल्पमुक्तावल्या व ॥ 238 ॥ प्रतिपत्पौषमासस्य, चासीद् बाहुलपाक्षिकी, पुरप्रवेशवेलायां, स्वामिनोऽमृतभाजिनः ॥ 484 ॥ जग्राहाभिग्रहं स्वामी, दुष्करमल्पशक्तिभिः, द्रव्यक्षेत्रादिभावेन, चतुः प्रकारभावितम् ॥ 485 / / द्रव्यतः सूर्यकोणस्थान्-कुल्माषान् क्षेत्रत स्तथा, पादमेकञ्च देहल्या, थान्त चैकं बहि स्तथा ॥ 486 ॥ कृत्वा स्थिताऽनुयातेपु, भिक्षुकेषु च कालतः, भावतो भूपदुहिता, दासी मुण्डितमस्तका ॥ 487 / / शङ्खलाबद्धपद्मांघ्रिः- रूदती चाष्टभक्तिका, दास्यति चेद् गृहीष्यामि, नान्यथा विधुरेपिच ॥ 488 ॥ इत्यभिगृह्य शान्तात्मा, भिक्षायै प्रतिवासरम् नगर्यो भ्रमति स्वामी, तथा नृपप्रधानकैः ॥ 489 ॥ उपाये क्रियमाणेऽपि, पूर्यतेऽभिग्रहो नहि, महतामपि हा कष्टं, गहना कर्मणां गतिः ॥ 490 ॥ शतानीकेन भूपेन, तदा चम्पा विनाशिता, चम्पाधीशोऽपि दुद्राव, दधिवाहन भूपतिः ॥ 491 / / तदा च धारिणी राज्ञी, पुत्री वसुमती तथा, पदातिना च केनापि, गृहीते हतभाग्यके ॥ 492 / / करिष्ये त्वामहं भाया~, प्राहेति धारिणीं भटः, श्रुत्वैव रसनां छित्वा, स्वस्य सा निधनं गता ॥ 493 ॥ पुत्रीबुध्या समाश्वास्य, पुत्री वसुमतीं ततः, विक्रेतुं तामगात्सोऽपि, कौशाम्भ्या च चतुष्पथे ॥ 494 ॥ धनावहेन सा क्रीता, श्रेष्ठिना राजकन्यका, चन्दनेत्यभिधानञ्च, कृत्वा पुत्रीतया घृता ॥ 495 / / विनयादिगुणे रेवं, मधुरैः सत्यभाषणैः, साधुशीला च सा बाला, वत्सलाऽभूच्च वित्तिनः ॥ 496 ॥ एकदाहट्टतः श्रेष्टी, मध्याह्ने गृहमाययौ, व्यापान्तरिता भृत्या, श्चन्दनाऽऽसीद्गृहे परम् ॥ 497 ॥ पितृबुध्या च तत्पादौ, क्षालयन्त्याः सुभक्तितः, शिखिपिच्छजया वेणी, पतिताऽवनिमण्डले ॥ 498 ॥ - रा Page #269 -------------------------------------------------------------------------- ________________ प्रभुविहार मुक्तावल्या ॥ 239 ॥ नीरपङ्काविला वीक्ष्य, वेणीं तामतिममृणाम् , गृहीत्वा च यथास्थानं, पुत्रीबुध्या दधार स ॥ 499 ॥ तथा दृष्टवा च मूलाऽपि, वातायनस्थिताऽस्थिरा, इयञ्च युवतिः पत्नी, श्रेष्ठिनोऽस्य भविष्यति ॥ 50 ॥ निर्माल्यमिव त्याज्याऽहं, भविष्यामीति चिन्तया, ईर्ष्याग्निज्वालया जज्ञे, शुष्यद्वक्रसरोरुहा ॥ 501 ॥ मुण्डयित्वा शिर थास्यः, कृत्वा निगडबन्धनम् , यन्त्रमध्ये निरुध्यैनां, नष्टा कापि च मूलिका ॥ 502 ॥ चतुर्थे दिवसे श्रेष्टी, तच्छुद्धि तकभाग्यतः, सम्प्राप्य मुमुदे पूर्व, दृष्टवा च हृदि विव्यथे ॥ 503 ॥ कन्याया हन्त ? मे चाद्य, दशा जाता च कीदृशी, विपरीते विधौ कष्ट-जायते महतामपि ॥ 504 ॥ यन्त्रमुदघाटय तां बालां, तदवस्थां निधाय च, देहल्यां सर्पकोणेऽस्या, ददौ कुल्माषकां स्ततः ॥ 505 ॥ निगडभञ्जनार्थाय, लोहकारस्य मार्गणे, यावच्छ्रेष्ठी गत स्ताव-भावनां साऽकरोदिमाम् ॥ 506 ॥ साम्प्रतं भिक्षुकः कश्चि-दागच्छेदत्र चेद्वरम् , तस्य दत्वा च भुजेऽहं, कुल्माषान्प्रीतिपूर्वकम् ॥ 507 ॥ चिन्तन्त्यां तदा तस्यां, भगवांस्तत्र चागतः, मुदिता साऽपि हे स्वामिन्-गृहाणेदञ्जगाद च ॥ 508 ॥ निरीक्ष्य रोदनं न्यूनं, स्वामी चाभिग्रहे ययौ, अगृहीत्वा ततः किञ्चित-प्रतिज्ञापरिपालकं ॥ 509 ॥ रुरोद नितरां साऽपि, गते स्वामिनि चन्दना, पूर्णाभिग्रहमावीक्ष्य कुल्माषानग्रहीत् प्रभुः ॥ 510 ॥ अत्र कवि:- चन्दना चन्दना मन्ये, कथं बालोच्यते बुधैः, प्रतार्य जगतीनाथ, कुल्मा मोक्षमाददे ॥ 51 ॥ तदैव पञ्च दिव्यानि, जाटानि श्रेष्ठिमन्दिरे, आययौ देवराड्देवा, नतु मुदिताननाः ॥ 512 ॥ ॥239 // Page #270 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या ॥ 24 ॥ प्रभूपसवाधिकार शिरसि रुरुहुः केशाः, शृङ्खला नुपूराणि च, वस्त्राभूषणे देव-भूषिता परमोत्तमैः ॥ 513 ॥ .. दुन्दुभिध्वानमाकर्ण्य, शतानीक महीपतिः, राज्ञी मृगावती चैव-ञ्चाययु स्तत्र चेतरे ॥ 514 ॥ महानन्दो महाहर्ष-स्तदाऽजनि तत्र च मातृस्वसमृगावत्या, मिलनं वल्गुचाभवत् ॥ 515 ॥ बसुधारां शतानीको, ग्रहीतु मुद्यतोऽभवत् । शक्रेन्द्रश्च ततः प्राह, शृणु राजंश्च चन्दना ॥ 515 ॥ यस्य दास्यति तस्यैव, धनमेतद्धि नीतितः । तद्धनं श्रेष्टिने दत्त, मिन्द्रेण चन्दनाज्ञया ॥ 516 ॥ वीरस्य प्रथमा साध्वी, चन्दनेयम्भविष्यति । इत्युक्त्वा पुरतः शक्रः, सर्वेषाञ्च तिरोदधे ॥ 517 ॥ शतानिको नृपः कन्याश्च-न्दना मादरात्ततः । नीत्वा समनि कन्यानां, स्थापिताऽन्तःपुरे सुखम् ॥ 518 ॥ विहरंश्च प्रभुर्यातो, ग्रामसुमङ्गलाभिधम् । सनत्कुमारनामेन्द्र, ववन्दे तत्र तीर्थपम् ॥ 519 ॥ ततो विहृत्य चम्पायां, भगवान् समवासरत् । स्वातिदत्त द्विजस्याज्ञि-होत्रशाले वरे तपः ॥ 520 ॥ स्वीकृत्य तुर्य मार्गस्थ, चातुर्मास मथाकरोत् । प्रत्यहं तत्र यक्षौ द्वौ, भद्राग्रपूर्णमाणिकौ ॥ 521 ॥ शुश्रषां स्वामिनोऽकाटी मागत्य, निशि भक्तितः विहृत्य च ततः स्वामी, जृम्मिकाग्राममाश्रयत् ॥ 522 ॥ दर्शयामास शक्रेन्द्रो, नाटयलीलाम्प्रभोः पुरः, इयद्भिर्वासरैः स्वामिञ् ज्ञानमुत्पत्स्यते तव ॥ 523 ॥ उक्त्वेति वन्दनाङ्कृत्वा, ययौ शक्रो निजाश्रयम् । विहृत्य मेण्ढिकाग्राम, ययौ स्वामी ततः सुखम् ॥ 524 ॥ आगत्य चमरेन्द्रोऽत्र, ववन्दे पृष्टवान्. प्रियम् । विहृत्य च ततः स्वामी, ग्रामे षण्नाभिसंज्ञके ॥ 525 ॥ ययौ तस्य वहिर्भागे, स्थितः प्रतिमया ततः । तत्र गोपौ वृषौ मुक्त्वा, ययौ ग्राममशङ्कितः ॥ 526 ॥ ॥ 240: // Page #271 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्कावल्या र्गाधिकार ॥ 24 ॥ चरितं विपिने यातौ, वृषभी स्वैरचारिणौ । आगत्य पृष्टवान् वीरं, गोपालकच मे वृषी 127 ॥ सति मौने प्रभौ गोप-उचक्रोध भृशमात्मनि । कर्णयोः स्वामिन स्तेन, प्रक्षिप्ते काष्ठकीलके 1528 ॥ लग्नाग्रभागपर्यन्त-कीलयामास दुष्टधीः । अज्ञानहतबुद्धीना-ङ्क दया क विवेकता ॥ 529 ॥ अप प्रक्षेपणेनैत-च्छय्यापालक कर्णयोः । उदितं कर्म मे चेह, त्रिपृष्टभवके कृतम् ॥ 530 ॥ शय्यापालक एषोऽत्र, भवं भ्रान्त्वा च भूरिंशः । गोपालः खलु सञ्जज्ञ, कृतवेरप्रतिक्रियः ॥ 531 ॥ नगरीमगमत्स्वामी, त्वपापोत्तरमध्यमाम् । सिद्धार्थवणिजो गेहे, पारणार्थन्ततो गतः ॥ 532 ॥ खरक स्तत्र वैद्योऽभू-निरीक्ष्य स्वामिनं सकः । सशल्यो लक्ष्यते स्वामी, ज्ञानवानिति दक्षधीः ॥ 533 ॥ वैश्योऽइप तेन वैद्येन, सहोद्यानमजीगमत् । ततः सण्डासकाभ्यान्ते, निर्गमयति कीलके ॥ 534 ॥ तदाकर्षणवेलायां, वीरोऽराटिमथाकरोत् , यथा च भैरवाकारं, तदुद्यानमभूत्तदा ॥ 535 ॥ संरोहिणीमहौषध्या, नीरोगोऽभूत्प्रभुस्तदा, देवकुलञ्जनै स्तत्र, कारितमतिसुन्दरम् ॥ 536 / / वैद्यवैश्यौ गतो स्वर्ग, गोपः सप्तमनारकम् , उपसर्गाश्व यथा दृब्धा-स्तथा तेनैव निस्स्त्थिताः॥537॥ उपसर्गान् महावीरः, सोढवान् यांस्तक क्रमः, जघन्यमध्यमोत्कृष्ट, विभागेन विबुध्यताम् ॥ 538 ॥ शीतोपसर्ग माकार्षीद , व्यन्तरी कटपूतना, जघन्येषु च स शेय, उत्कृस्स्त्तोऽपार्दुःख्द्ः॥539॥ कालचक्रोपसर्गों यः, सङ्गमेन कृतो महान् , उत्कृष्टो मध्यमेधूक्त, उपसर्गेषु कष्टदः ॥ 540 ॥ OPTURI // 24 // प Page #272 -------------------------------------------------------------------------- ________________ श्री कल्प प्रभुचारित्र वर्णन मुक्तावल्यां ॥ 242 ॥ 0 कर्णक्षिप्तशलाकीय, उत्कृष्टोत्कृष्टसंज्ञकः, उपसर्गों महाघोरो, ज्ञायता मितिकोविदैः ॥ 541 ॥ निर्भयो विगत क्रोधो, विदैन्यः शैलबस्थिरः, श्रमणो भगवान् वीर, थोपसीश्च सोढवान् ॥ 542 ॥ __ "इत्युपसर्गोपक्रमः" मूलपाठः-नए णं समणे भगवं महावीरे अगगारे जाए, इरियासमिए, भासासमिए, एसणासमिए, आयाणभंडमत्तनिखेवणासमिए । उच्चारपासवगखेलसिंघाग-जल्लपारिद्वावणियासमिए । मणसमिए, वयसमिए कायसमिए, मणगुत्ते वयगुत्ते, कायगुत्ते गुत्ते गुर्तिदिए गुत्तभयारी अकोहे अमाणे अमाए, अलोमे संते पसंते-उवसंते परीनिव्वुढे अगासवे अममे अकिंचणे छिन्नगंथे निरुवलेवे, कंसपाई इव मुक्कतोए संखो इव निरंजणे जीवे इव अप्पडिहयगई. गगणमिव निरालंबणे वाडव्य अप्पडिबर्3हे सारयसलिलं व सुद्धडियए पुक्खरपत्तं व निरुवलेवे कुम्मो इव गुतिदिए, खग्गिविसाणं व एग जाए, विहग इव विप्पमुक्के भारंडपक्खीव अप्पमत्ते कुंजरो इव सोडिरे वसभो इव जायथामे सीहो इव दुद्धरिसे मंदरो इव अप्पकंपे सागरो इव गंभीरे चंदो इव सोमलेसे सुरो इव दित्ततेए, जच्चकणगं जायरुवे वसुंधरा इव सवफासविसहे सुहुययासणे इव, तेयसा जलंते नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे । सेय पडिबंधे, चउविहे पण्णते तं जहा, दबओ खित्तओ कालओ भावओ-दवओ सचित्ताऽचित्त मीसिएसु दन्वेसु । खित्तओ गामे वा नगरे वा अरणे वा खित्ते वा खले वा घरे वा अंगणे वा नहे वा । कालओ, H T -.. - / 242 // Page #273 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या प्रभुचारित्र वर्णन ॥ 243 ॥ समए वा, आवलियाए वा, आणपाणुए वा थोवे वा खणे वा लवेवा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालसंजोगे । भावओ, कोहे वा माणे वा मायाए वा लोभे वा भए वा हासे वा पिज्जि वा दोसे वा कलहे वा अन्भक्खाणे वा- पेमुन्ने वा परपरिवाए वा अरै रई वा माघा मोसेवा जाव मिच्छादंसगसल्ले वा ॥ तस्स णं भगवंतस्स नो एवं भवई ॥ 118 ॥ व्याख्या--यतः एवम् पूर्वोक्तपरीपहान् सहते ततः णं वाक्यालङ्कारे श्रमणो भगवान् महावीरः अनगारो जातः किम्बिशिष्ट इत्याह । ईर्ष्या गमनागमनम् तत्र समित:-कस्यापि जीवस्य आराधना न भवेदिति सम्यक उपयोगवान् पुनः भाषा भाषणं तत्र तत्र समितः निर्दोपवचनप्रवृत्तिमान् पुनः एषणासमितः एषणायां द्वाचत्वारिंशद्दोषवर्जितभिक्षाग्रहणे सम्यक् सावधानः पुनः आदानभाण्डमात्रनिक्षेपणसमितः आदानम् उपकरणादिनां ग्रहणम् तथा भाण्डमात्रस्य वखाद्युपकरगजातस्य यद्वा भाण्डस्य वखादेमन्मयभाजनस्य वा मात्रस्य पात्र विशेषस्य-यनिक्षेपणं मोचनं तत्र समितः सम्यक पूर्व वीक्ष्य पश्चात् प्रमार्य पुनः यथास्थानस्थापने उपयोगवानिति । पुनः उच्चारप्रश्रवगखेलसिङ्घानजलपरिष्टापनसमितः तत्र उच्चारः पुरीषम् प्रश्रवणम् मूत्रम् खेलः निष्ठीवनम् सिंघानो नासिकानिर्गतश्लेष्मः-जल्लो देहमल:-स्वेदः एतत्परिष्ठापने-उपयोगवानिति । शुद्धस्थण्डिले परिष्टापनातु--यद्यपि प्रभो उपकरणश्लेष्मादीनामसम्भवात् पञ्चसमितिमध्यात् 243 Page #274 -------------------------------------------------------------------------- ________________ श्रीकल्य प्रभुचारित्र वर्णन मुकावल्या रका Cates PREPARAN अन्त्यसमिति द्वययोः सर्वथाऽसम्भवः तथापि सूत्रपाठाखण्डितहेतुत्वात् सूत्रकारेणात्रापि समितिद्वथोपादानांकृत्तमिति । पुनः मनसः सम्यक् प्रवर्तकः पुनः वचसः सम्यक् प्रवर्तकः पुनः कायस्य सम्बक प्रवर्तकः अतः गुप्तेन्द्रियः रक्षितेन्द्रियः । पुनः गुप्तब्रह्मचारी - वसत्यादिनववृत्तिशोभितब्रह्मचारी पुनः क्रोधरहितः मानरहितः मायारहितः लोभरहितः पुनः शान्तः सर्वथाऽन्तवृत्या-पुनः प्रशान्तः- बाह्यवृत्तिभ्य इति पुनः- उपशान्तः- अन्तर्बहिर्वृत्तिभ्य इति उभयतः शान्तः- पुनः- परिनिर्वतःकायिकवाचिकमानसिकसर्वसन्तापरहितः- पुनः अनाश्रवः पापकर्मबन्धनरहितः हिंसाद्याश्रवद्वासभावादिति । तथा ममत्वरहितः पुनः अकिञ्चनः सर्वथा द्रव्यादिरहितः पुनः छिन्नन्नन्थः सर्वथा त्यक्त सुवर्णादिग्रन्थः पुनः निरुपलेपः द्रव्यभावमलरहितत्वात्- तत्र द्रव्यमलः देहोत्पन्नः भावमलः कृतकर्मजनितः तदेव निरूपलेपत्वं दृष्टान्तैदृढयति पुनः कांस्यपात्रीमुक्ततोयः यथा कांस्यभाजनम् जलेन न लिप्यते तथा भगवानपि स्नेहेन न लीप्यते- सर्वथा विशुद्धपरिणामित्वात्-पुनः शङ्ख इव निरञ्जनः रागादिरहितत्वात् शङ्ख इव स्वच्छः पुनः जीव इव अप्रतिहतगतिः सर्वत्र बाधारहित विहारित्वात् पुनः पगनमिव निगलम्बनः कस्याप्याधारस्य साहाय्यस्य अनपेक्षणत्वात् पुनः वाथुरिबाप्रतिबद्धः एकस्मिन् स्थाने कापि अवस्थानाभावात् पुनः शारदसलिलमिव शुद्धहृदयः सर्वथोत्तमाचरणत्वात् कालुष्याभावः अत एव तज्जलमिव निर्मलः पुनः पुष्करपत्रवनिरूपलेपः यथा कमलपत्रे जललेपो न लगति तथा भगवतोऽपि कर्मलेपो न लगतीत्यर्थः पुनः कूर्म इव गुप्तेन्द्रियः यथा कच्छपोगुप्तेन्द्रियत्वानिर्भयस्तथा भगवानपि इन्द्रियरक्षणत्वात ॥ 24 ॥ Page #275 -------------------------------------------------------------------------- ________________ प्रभुचारित्र श्रीकल्पमुक्तावल्यां ॥ 245 ॥ निर्भया पुन: खङ्गिविषाणमिक एकजाती यथा खनिजामपशोः शृङ्गम् एकं भवति तथा भगवानपि रागादिना सहायेन च रहितत्वात पुनः विहग इकःवित्रमुका मुहापरिकत्वात् अमियमनिशसाच पुनःभारण्डपक्षीव अप्रमत्तः भारण्डपक्षिणः किलैकंशरीरम् यतः एकोदराः पृथगग्रीक विषदा मीभाषिणःभारण्डाक्षिण स्तेषां मृति भिमकले. च्छया तेच अत्यन्ताप्रमत्ताः तदवद् भगवानपि सर्वथा प्रमादरहितः पुनः कुञ्जर इव शौण्डीरः ॥ कर्मशत्रुदलनं प्रति शूरः पुनः, वृषभ इव जातस्थामा जातपराक्रमः स्वीकृतमहाव्रतोद्वहनं प्रति समर्थत्वादिति पुनः सिंह इव दुर्धर्षः परीपहादि जन्तुभिः सर्वथाऽजय्यत्वात्-पुनः मन्दर इव अप्रकम्पः मेरुगिरिवदुपसर्गवातेरचलितः पुनः सागर इव गम्भीरः हर्षविषादादिकारणसद्भावेऽपि अविकृतस्वभावादिति पुनः चन्द्र इव सौम्यले श्यः शान्तत्वात् पुनः सूर्य इव दीप्ततेजाः द्रव्यतो देहेकाम्त्या भावतो' ज्ञानेन' पुन: जास्यकनकमिव जातरूपः यथा कनकं मलविगमनेन दीप्तम्भवति तथा तथा भगवतोऽपि स्वरूपं कर्ममल विगममेन अतिदीप्तमस्तीति पुनः वसुन्धरा इव सर्वस्पर्शसहः यथा च धरा शीतोष्णादिकं सर्वमपि सहते तथा भगवानपि सर्वकष्टसहिष्णुः सुहत हुताशन इव तेजसा ज्वलन्- प्रतादिभितोऽग्नि यथा दीप्यति तथा भगवानपि ज्ञानादिभिः प्रकाशते ॥ नास्त्ययं पक्षो यत्तस्य कुत्रापि प्रतिबन्धो भवति- भगवतः कुत्रापि प्रतिवन्धो नास्तीति भावः तथा स च प्रतिबन्धः चतुर्विधः प्रज्ञप्तः तद्यथा द्रव्यतः क्षेवतः कालतः भावतः तत्र द्रव्यतः सचित्ताचित्तमिश्रितेषु द्रव्येषु प्रतिबन्ध इति तत्र सचित्तं वनितादि अचित्त आभरणादि मिश्रम सालारवनितादि तेषु प्रतिबन्धः तथा क्षेत्रतः ग्रामे वा. नगरे वा- अरण्ये वा क्षेत्रे वा धान्योत्पा ॥ 24 ॥ Page #276 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या प्रभुचारित्र वर्णन ॥ 246॥ SODAEye तिस्थाने खले वा, तत्र खलम् धान्यतुषपृथक्करणस्थानं तत्र वा गृहे वा अङ्गणे वा (गृहाङ्गणे-नभसि वा (आकाशे) कालतः समये वा सर्वसूक्ष्मकाल:-- यथा उत्पलपत्रशतवेधजीर्णपट्टशाटिकापाटनादिदृष्टान्तसाध्य स्तत्र वा तथा आवलिकायां वा असंख्यातसमयरूपायाम् आनप्राणके वा (उच्छ्वासनिःश्वासकाले स्तोके वा सप्तोच्छ्वासमाने क्षणे वा (घटिकाषष्ठभागे वा लवे वा (सप्तस्तोकमाने) मुहूर्ते वा (सप्तसप्ततिलवमाने) अहोरात्रे वा पक्षे वा. मासे वा ऋतौ वा अयने वा सम्वत्सरे वा अन्यतरस्मिन् वा, दीर्घकालसंयोगे (युगपूर्वाङ्गपूर्वादौ) भावतः क्रोधे वा, माने वा, मायायां वा, लोभे वा. भये वा हास्ये वा प्रेम्णि वा, रागे वा द्वेषे वा, कलहे वा, (वाग्युद्धे) अभ्याख्याने वा, (मिथ्याकलङ्कदाने, पैशुन्ये वा, (प्रच्छन्नपरदोषप्रकटने ) परपरिवादे वा, (परकीयगुणदोषप्रकटने) अरतौ रतौ वा (मोहनीयोदयात्-चित्तोद्वेगोऽरतिः) मोहनीयोदयाच्चित्तप्रीतिः रतिः तत्र तथा मायामृषायाम् (मायासहितासत्यव्यवहारे । मिथ्यादर्शनशल्ये वा, तत्र मिथ्यादर्शन मिथ्यात्वम् तदेव बहुदुःखकारणात्-शल्यम् तत्र तस्य भगवतः एवं न भवति अर्थात् पूर्वोक्त द्रव्यक्षेत्रकालभावेषु कृत्रापि प्रतिबन्धो नैवास्तीति-भाव्ः॥118॥ ___मूलपाठ :- से णं भगवं वासावासवज्ज अह गिम्ह हेमंतिए मासे गामे एकराइए नगरे पंचराइए वासी चंदणसमाणकप्पे समतिणमणिलेष्ठुकंचणे, समसुहदुक्खे, इहलोग परलोग अप्पडिवद्धे, जीवियमरणे निरवकंखे संसारपारगामी कम्मसत्तुनिग्घायणढाए अभुहिए एवं च णं विहरै ॥ 119 ॥ ॥ 246 // Page #277 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां प्रभुकेवलज्ञानौत्पन्नाधिकारः 247/ व्याख्या-- स भगवान् वर्षावासं वर्जयित्वा (चातुर्मासीं त्यक्त्वा) अष्ट ग्रीष्म हेमन्त सम्बन्धिमासान् ग्रामे एकरात्रिकः एकरात्रिवसनस्वभावः नगरे पश्च रात्रिकः पुनः कीदृशो भगवान्, वासीचन्दनसमानकल्पः परशुचन्दनविषये तुल्यसङ्कल्पः अथवा परशुवत् अपकारकारिषु चन्दनवत् उपकारकारिषु समानवृत्तिः) पुन: किम्वि-समतृणमणिलेष्टुकांचनः तृणमण्यादिषु समानप्रवृत्तिः पुनः समसुखदुःखः पुनः इहलोकपरलोका मा प्रतिवद्धः अत एव जीवितमरणनिरवकाक्षः सर्वथा वान्छारहितः पुनः संसारपारगामी पुनः कमेशी CtanArtham अभ्युत्थितः सोद्यमः एवम् अनेन क्रमेण स भगवान् विहरति आस्ते ॥ 119 ॥ मूलपाठः-तस्स णं भगवंतस्स अणुत्तरेण नाणेणं, अणुत्तरेणं दसणेणं, अणुत्तरेणं चरित्तणं अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अगुत्तरेणं वीरिएणं, अणुत्तरेणं अज्झवेणं अणुत्तरेणं महवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्च-संजमतव सुचरिय सोवचिय फल निव्वाणमग्गेणं अप्पाणं भावमाणस्स-दुवालस-संवच्छराई वैक्कंताई ॥ तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स. जे से गिम्हाणं ducce mAse cautthe pakkhe-वैसाहसुध्धे तस्सणं वैसाहसुद्धस्स दशमी पक्खेणं । पाईणगामिणीए छायाए, पोरिसीए, अभिनिविहाए, पमाणपत्ताए, सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं भियगामस्स नगरस्स बहिया, उज्जुवालियाए नईए तीरे वेयावत्तस्स-चेइयस्स अदुरसामंते सामागस्स गाहावैस्स कट करणंसि, सालपायवस्स अहे गोदोहियाए उक्कुडियनिसिज्जाए ॥ 247 ॥ Page #278 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या प्रभुकेवलशान उत्पन्न ra48 अधिकार आयावणाए, आयावेमाणस्स, छटेणं, भत्तणं अपाणएणं, हक्थुतराहि नक्खत्तण जोगमुघागरण क्षाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाधाए, निरावरणे, कसिणे, पडिपुपणे केक्लवरमाणदसणे समुप्पन्न ॥ 120 ॥ व्याख्या--तस्य भगवतः अनुप्तरेण ज्ञानेन (अनुपमेन) अनुत्तरेण दर्शनेन. (अनुपमेन) अनुत्तरेण चारित्रेण अनुत्तरेण आलयेन (स्वीपण्डादिरहितवसतिसेवनेन) अनुन्तरेण विहारेण देशादिषु परिभ्रमणेन अनुसरण वीर्येण (पराक्रमेण) अनुत्तरेण आर्जवेन, (मायारहितेन) अनुत्तरेण. मार्दवेन- (मानरहितेम) अनुत्तरेण लाघवेन, तत्र लाघव द्रव्यतः अल्पोपधित्वम् भावता गौरवश्यत्यागः इति तथा अनुत्तरया क्षान्त्था तथा सर्वथा क्रोधाभावेन तथा अनुत्तरया मुक्त्या लोभाभावेन, अनुत्तरया गुप्त्या विशुद्धत्रिविधगुप्त्या अनुत्तरयाऽतुष्टया (ममः प्रसत्या) अमु त्तरेण सत्यसंयमतपःसुचरितेनेति । संयमः प्राणिदया तपा द्वादशप्रकारम् सत्यसंयमतपसां साधु आचरणेनेंति, पुन: सोपचयफलनिर्वाणमार्गेण (अतिशय पुष्ट मुक्ति लक्षण रत्नत्रय रूपेण) अनुत्तरेण अनुपमेनेति सर्वत्र योज्यम् । ततः उक्तसर्वगुणसमुदायेन आत्मानं भावयतो भगवतो महावीरस्य द्वादशसम्बत्सराः व्यतिक्रान्ताः ते च इत्थम् ॥ एक षण्मासक्षपणम् 6 द्वितीयं षण्मासक्षपणं पश्चदिनन्यूनम्, 11-25-नवचतुर्मासक्षपणानि 47-25-द्वे त्रिमासक्षपणे-53-25-द्वे सार्द्ध द्विमासक्षपणे 58-25-पद द्विमासक्षपणानि 70-25-द्वे सार्दैकमासक्षपणे 73-25-द्वादश 12 मासक्षपणानि 85-25-द्वासप्ततिः 72 पक्षक्षपणानि 122-25-भद्रप्रतिमा दिन द्वयमाना महाभद्रप्रतिमा दिनचतुष्कमाना सर्वतोभद्रप्रतिमा दशदिनमाना 121+11 एकोनत्रिंशदधिकं शतद्वयं षष्ठाः 137-19-द्वादश अष्टमा:138-25-एकोनपश्चाशदधिकं शतत्रयं पारणानां 150-14 दीक्षा 24 ॥ Page #279 -------------------------------------------------------------------------- ________________ गणघरवाद: श्रीकलामुक्कावल्या ॥ 24 ॥ दिनं 150-15-ततश्चेदं जातम् ॥ द्वादशैव च वर्षाणि मासाः षडेव अर्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्यायः ॥ 1 ॥ इदं च सर्व तपो भगवता निर्जलमेव कृतम् न कदापि च नित्यभक्तं चतुर्थभक्तश्च कृतं एवञ्च त्रयोदशस्य सम्वत्सरस्य अन्तरा ( मध्ये ) वर्तमानस्ययोऽसौ ग्रीष्मकालस्य द्वितीयो मासः चतुर्थः पक्षः वैशाखशुक्लपक्षः तस्य वैशाखशुद्धस्य दशमीदिवसे पूर्वगामिन्यां छायायां सत्याम् अर्थात् कीदृशायां प्रमाणप्राप्तायां नतु न्यूनायाम् अधिकायाम्बा सुव्रतनामके दिवसे विजयनाम्नि मुहूर्ते जृम्भिकग्रामनायकस्य नगरस्य बहिस्तात् ऋजुवालुकायाः नद्याः तीरे व्यावृत्तचैत्यस्य जीर्णव्यन्तरायतनस्य अदूरसमीपे नातिदुरे तथा नातिसमीपे श्यामाकस्य गृहपतेः (कस्यचित्कौटुम्बिकस्य) क्षेत्र शालपादपस्य, अधो, गोदोहिकया, उत्कटिकया, निषद्यया आतापनया आतापयतः प्रभोः षष्ठेन भक्तेन जलरहितेन उत्तराफल्गुनीनक्षत्रे चन्द्रेण योगं उपागते सति ध्यानस्य अन्तरे मध्यभागे वर्तमानस्य कोऽर्थः तत्र शुक्लध्यानम् चतुर्धा पृथक्त्ववितर्क सविचारम् 1 एकत्ववितर्क अविचारम् 2 सूक्ष्मक्रियं अप्रतिपाति 3 उच्छिन्नक्रियं अनिवर्ति 4 एतेषां मध्ये आधभेदद्वये ध्याते अनन्तवस्तु विषये अनुपमे निर्व्याघाते भित्यादिभिरस्खलिते, समस्तावरणरहिते समस्ते सर्वावयवोपपेते, एवम्भूते, केवलवरज्ञानदर्शने समुत्पन्ने ॥ 120 ॥ मूलपाठ:--तए णं समणे भगवं महावीरे अरहा जाए जिणे केवली सवण्णू सव्वदरिसी सदेवमणुयाऽसुरस्स लोगस्स परियायं जाणइ पासइ सव्वलोए सम्बजीवाणं आगई गई ठिई, चवणं उववायं तक मणो, माणसियं, ॥ 249 ॥ Page #280 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्ताबा bA250 प्रभु केबल शानाधिकारः र भुलं कडं पडिसेवियं आवोकामं रहोकम्म, अरहा, अरहस्सभागी, तं तं कालं मणवयकायजोगे वहमाणाणं सव्वलोए सचजीवाणं सव्वभावे जाणमाणे पासमाणे विहरै ॥ 121 ॥ व्याख्या-ततो ज्ञानोत्पत्त्यन्तरं श्रमणो भगवान् महावीरः अर्हन् जातः अशोकादि प्रातिहार्य पूज्ययोग्यों जातः पुनः कीदृशः जिनो जयतीति जिनः इतिव्युत्पत्त्या रागद्वेषजेता, अतः केवली ततः सर्वज्ञः अतएव सर्वदर्शी, सदेवमनुजासुरस्थ, लोकस्य पयार्यम् इत्यत्र जातावेकवचनम् किश्च समस्तपर्यायान जानाति ततः पश्यति साक्षात्करोति तर्हि किं देवमनुजासुराणामेव पर्यायमात्रं जनाति नान्येषामित्याह सर्वलोके सर्व जीवानाम् आगतिम् भवान्तरात् गतिश्च भवांतरे स्थिति तद्भवसत्कम् आयुः कायस्थितिम्बा, तथा च्यवनम् देवलोकात् तिर्यग् नरेषु अवतरणम् उपपातो देवलोके नरकेषु वा. उत्पत्तिः, तेषां सर्वजीवानाम् सम्बन्धि यन्मनः मानसिकम् (मनसि चिन्तितम् मुक्तम् अशनफलादि कृतम् 'चोर्यादि प्रतिसेवितम् मैथुनादि आविः कर्म, (प्रकटीकृतम्, रहःकर्म गुप्तम् कृतम् एतस्सर्व कृतकर्तव्यम् सर्वजीवानाम् भगवान् जानातीति योजना पुनः कीदृशः प्रभुः अरहाः न विद्यतें रहः प्रच्छन्नं यस्येति त्रिभुवनम् करामलकवत् दर्शनात् साक्षात्करणात् तथा अरहस्यभागी न चैकान्तभागी किश्च जघन्यतोऽपि कोटीसुरसेव्यत्वात् तथा तस्मिन् तस्मिन् काले मनवचनकाययोगेषु यथाई वर्तमानानाम् सर्वलोके सर्वजीवानाम् सर्वभावान् पर्यायान् जानन् पश्यंश्च विहरति सर्वजीवानामित्यत्र अकारप्रश्लेषात् सर्वेषाम् अजीवानाम् धर्मास्तिकायादीनामपि सर्वपर्यायान् जानन् पश्यंश्च विहरतीति बोध्यम् इति व्याख्या ॥ 121 ॥ ॥ 250 // Page #281 -------------------------------------------------------------------------- ________________ SE // गणधरवादः । / गणधरवाद श्रीकल्पमुक्तावल्या ॥ 25 ॥ - - जाते च केवलज्ञाने, जिनस्य विश्ववन्दिनः । सिंहासनानि शक्राणां, ध्वजा इव चकम्पिरे ॥ 1 ॥ तेऽवधिज्ञानतो ज्ञात्वा प्रोत्पलकेचलायम् । ज्ञानं श्री वीर देवस्य, विश्व विश्व प्रकाशकम् ॥ 2 ॥ सदेवास्त्वरयाऽऽगत्य, चतुःषष्ठि सुरेंश्वराः । समवसरणश्चक्रुः दुर्गत्रयविराजितम् ॥ 3 ॥ नचात्र विरते योगो, जाननपि जिनेश्वरः । स्वाचारमुररीकृत्य, देशनान्ददिवान् क्षणम् ॥ 4 ॥ वृष्टिव चोपरे साऽभूद्देशना निष्फला तदा । अपापानगरस्येशो, महासेनवनं ययौ ॥ 5 ॥ क्रतुङ्कारयत स्तत्र, सोमिलाह द्विजस्य वै । ओकसि ब्राह्मणा विज्ञा, मिलिताः सन्ति सुन्दरे ॥ 6 ॥ तेषु तत्र त्रय श्वासन् , सोदारा भूमुरोद्धाः । इन्द्रभूत्यग्निभूति च, वायुभूतिस्तथाऽपरः ॥ 7 ॥ चतुर्दशमहाविद्या, पारगाः श्रुतिशालिनः । पञ्च पञ्चशतैः शिष्यैः, परिवृताः समन्ततः ॥ 8 ॥ सुधर्माव्यक्तनामानौ, पण्डितौ द्वौ विलक्षणौ । आगती भूषितौ शिष्यैः, पञ्च पञ्चशतै स्तथा ॥ 9 ॥ मण्डित मौर्य पुत्राख्यौ, भ्रातरौ शास्त्र कोविझे । साई त्रिशत सच्छिष्य, रागतौ तत्र धीधनौ ॥ 10 ॥ अकम्पिताचल भ्राता, श्री मैतार्यप्रभासकाः, चत्वारः पण्डिता अंक त्रिशत शिष्यमण्डिताः ॥ 11 ॥ इस्थमेकादशा स्तज्ज्ञा, स्तासन् यज्ञमण्डपेः । सन्दिहानाः क्रमेणेषा, सन्देहोऽत्र निगद्यते ॥ 12 ॥ अस्ति. जीको नः वा. चासीसितेर्हि संशयः । अस्ति कर्म न का चायमग्निभूतेः सुसंशयः ॥ 13 ॥ - / / 251 // - Page #282 -------------------------------------------------------------------------- ________________ गणघरवादः श्रीकल्प मुक्कावल्या ॥ 252 ॥ शरीरमेव जीवोऽस्ति, तस्माद्भिनोऽथ संशयः ॥ वायुभूते रभूदित्यं, ज्ञेयाः क्रमेण संशयाः ॥ 14 ॥ नभस्तेजोधरावायु-जलानीतीह पञ्च वै ॥ भूतानि सन्ति नो चासीद, व्यक्तपण्डितसंशयः ॥ 15 ॥ अस्मिन्भवे यथा जीवः, परेऽपि तादशोऽन्यथा ॥ सुधर्मापण्डितस्यैष, सशयोऽर्भूबहूत्तमः ॥ 16 ॥ जीवस्य कर्मबन्धोऽथ, तस्मान्मुक्तिश्च वा न वा ॥ मण्डितपण्डितस्यैषः, संशयोऽभूहृदयान्तरे ॥ 17 ॥ देवाः सन्ति नवेतीह, मौर्यपुत्रस्य संशयः ॥ अस्ति वा नरको नैव, चाकम्पितस्य sNshyH॥18॥ संशयस्त्वचलभ्रातु-विषये पुण्यपापयोः ॥ परलोकोऽस्ति न वा चेति, मैतार्यस्य च संशयः ॥ 19 ॥ निर्वाणपदमस्तीह, नवेति संशयो महान् , प्रभासपण्डितस्यासी-च्छास्त्रतत्त्वविचारिणः ॥ 20 ॥ GIRO परिवार 500 अग्निभू वायु. | व्यक्तः सुधर्मा । मण्डित मौर्य- अकम्पितः। अचल-| मेतार्यः । प्रभास । ति. भूतिः भ्राताः 300 500 / 500 | 500 500|3503 300-300 300 | तज्जीव भूतानि यो याद्य बन्धः देवः नारक: | पुण्यः परलोकः मोक्षः शङ्का जीवः ॥ 25 ॥ इत्यञ्चैकादशा विप्राः, प्रधाना स्तत्र मण्डपे, तदानी मागता आसन् , नानाशास्त्र विलक्षणाः ॥ 21 ॥ Page #283 -------------------------------------------------------------------------- ________________ गणधरवाद श्रीकल्पमुक्तावल्या ॥ 253 ॥ एकैकविषये तेषा-मासीत्सन्देहशङ्खला, सर्वज्ञत्वाभिमानेन, न पृच्छन्ति मिथः परम् ॥ 22 ॥ सकुटुम्बाश्च ते विप्रा, वेद44 वेदशतानि वै, अन्येऽपि बहवश्चासन् , नामानि कियतामिह ॥ 23 ॥ शङ्कर ईश्वर श्वाथ, शिवो गङ्गाधर स्तथा, महीधरो भूधर श्चैवं, सल्लक्ष्मीधर पण्डितः ॥ 24 ॥ मुकन्द विष्णुगोविन्दनरोत्तमनरायणाः, उमापतिः श्रीपति-श्चापि, विद्यापति गणेश्वरौ ॥ 25 ॥ जयदेव महादेव, श्रीकण्ठ नीलकण्ठका, इत्यादयो द्विजा स्तत्र, मिलिता यज्ञमण्डपे ॥ 26 ॥ सुरासुरा स्तदाऽऽकाशा-द्वन्दितुश्चरणाम्बुजम् , वीरस्यागच्छतो वीक्ष्य, मिथः -प्रोचुश्च वाडवाः ॥ 27 ॥ यज्ञस्य महिमा भूयान् , मन्त्राहूता इमे सुराः, अहो पश्यन्तु पश्यन्तु, चायान्ति यज्ञमण्डपम् ॥ 28 ॥ ईक्षमाणांश्च तान् याव-त्पश्यन्ति द्विजसत्तमाः, प्रभुपार्श्व ययु देवा, विहाय यज्ञमण्डपम् ॥ 29 ॥ इत्थम्वीक्ष्य विषेदुस्ते, ब्राह्मणा यज्ञसंस्थिताः, सर्वज्ञ वन्दितुञ्चैते, यान्तीति शुश्रुवु जनात् ॥ 30 ॥ सर्वज्ञशब्दमात्रेण, कुपित इन्द्रभूतिकः, आश्चर्यमिदमाश्चर्य, चिचिन्त हृदि विस्मितः ॥ 31 ॥ वादिध्वान्तदिवानाथे, सर्वज्ञे मयि राजति, सर्वज्ञत्वम्परं स्वस्य, ख्यापयत्यत्र कः परः ॥ 32 ॥ श्रूयते दुःश्रवञ्चैत-न्नितराङ्कर्णभेदकम् , सति सिंहे कुरङ्गस्य, कूर्दनं किमु शोभते ॥ 33 ॥ बालिशम्वश्चयेत्कश्चि-द्धृत स्तत्र न वेदना, प्रतारिताः परं देवा, अनेन धृर्तमौलिना ॥ 34 ॥ सर्वज्ञं माम्विहायैते, यज्ञमण्डपमेव च, देवाः सन्तोऽपि सम्भ्रान्ता, स्तत्पार्श्वमुपयन्ति च ॥ 35 ॥ तीर्थ नीरं यथा काका, भेका इव सरोवरम् , शीतलं सौरभं रम्य-चन्दनं मक्षिका इच ॥ 36 ॥ Page #284 -------------------------------------------------------------------------- ________________ गणधरणाद: मोकल्पमुक्तावल्या ॥ 254 ॥ सुमिष्टफलसदवृक्षान्- उष्ट्रा इव कटुप्रियाः, घूका इव रवे स्तेजः, पायसं सूकरा इव ॥ 37 ॥ त्यक्त्वेमे निर्जरा हन्त ?, पावनङ्क्रतु मण्डपम् , पाखण्डिसविधे यान्ति, विवेकशून्यचेतसः ॥ 38 ॥ सर्वज्ञो यादृश चैष, त्रिदशा अपि ते तथा, संयोगोऽयमतो योग्यो, बालानामिव बालकैः ॥ 39 ॥ भृङ्गाः रसाले सुरभौ मिलन्ति, तगन्धविज्ञाः कलमारुवन्तः, अप्रीतिरावाः करटाः परंहा, निम्बप्रसूना व्लिमाभ्ज्ञ्ते॥40॥ | पश्यानुरूपञ्जगतीह योग्य, नाहं तथाप्यागमपारदृश्बा, सर्वज्ञताश्च क्षपणस्य चास्य, सर्वज्ञ राजी प्रसहे प्रसिद्धम् ॥ 41 ॥ अर्क द्वयं व्योम्नि यथा न भाति, dar2यां यथा केसरियुग्मकञ्च, खङ्गालये खङ्गयुगं तथाऽत्र. सर्वज्ञ एस्सोऽह्म्पार्विद्य्ः॥42॥ वन्दित्वा श्री महवीरं, निवर्तमानमानवान् , इन्दभूतिरूपाहासी, पप्रच्छेआकुलेन्द्रियः ॥ 43 ॥ भो भो दृष्टः स सर्वज्ञः, कीग्रूपस्वरूपकः, इति पृष्ठजनैरुक्तं, शृणु विद्वन् यथातथम् ॥ 44 ॥ यदि त्रिलोकी गणना पशस्या, त्तस्याः समाप्ति यदि नायुषः स्यात्, . पारेपराद्धगणितं यदिस्याद, गणेयनिश्शेषगुणोऽपि स स्यात् ॥ 45 ॥ एवमुक्त जनैः सोऽपि, दध्यौ पण्डित मण्डितः, काहकैप महाभेद, स्ताराचन्द्रमसोरिव ॥ 46 ॥ धूर्त विद्याप्रगल्भोऽयं, मायायाः केलिमन्दिरम् , समस्तोऽपि जनो येन, विभ्रमे हन्त ! पातितः ॥ 47 ॥ न क्षमे क्षणमात्रन्तु, तं सर्वज्ञ कदाचन, तमस्तोममपाकर्तु, सूर्यों नैव प्रतीक्षते ॥ 48 ॥ वैश्वानरः करस्पर्श, केसरोलुश्चनं हरिः, क्षत्रियो हि रिपुक्षेपं, न सहन्ते कदाचन ॥ 49 ॥ मया हि येन वादीन्द्रा, स्तूष्णीं संस्थापिताः समे, गेहे शूरतरः कोऽसौ, सर्वज्ञो मत्पुरो भवेत् ॥ 50 ॥ DASHEMAe0saxRA // 254 // Page #285 -------------------------------------------------------------------------- ________________ गणधरवादः श्री कल्पमुक्तावल्या ॥ 255॥ शैला येनाग्निना दग्धाः, पुरः के तस्य पादपाः, उत्पाटिता गजा येन, का वायोस्तस्य पुंभिका ॥ 51 ॥ गता गौडदेशोद्भवा दूरदेशम् , भयाजर्जरा गौर्जरा स्त्रासमीयुः, मृता मालवीया स्तिलंगा स्तिलंगो-वा, जज्ञिरे पण्डिता मद्भयन ॥ 52 ॥ अरे लाटजाताः क याताः प्रगष्टाः, पटिष्ठा अपि द्राविडा वीडयार्ताः, अहो वादिलिप्साऽऽतुरे मय्यमुस्मिन् , जगत्युत्कटं वादिदुर्भिक्षमेतत् ॥ 53 ॥ प्रतिदेश महावादि, जयिनि मयि कोऽपरः, सर्वज्ञपदसंद्योती, वादी चैपोऽवशिष्यते ॥ 54 ॥ इन्द्रभूति धियां सूति. दध्यौ च हूदि विस्मितः, निजानुजमुवाचष-मग्निभूतिं विलक्षणम् ॥ 55 ॥ अग्निभूते ! यथाऽपको, मुग्ददालीकणः कचित , रन्धने दृश्यते तद्वद, वादी चैपोऽवशिष्यते ॥ 56 ॥ ततोऽहं यामि तञ्जतु मग्निभूति रथोवदत , पूज्यबन्धो ! प्रयासोऽय-कीदृशः कीटवादिनि ॥ 57 ॥ उत्पाटयितुमम्भोज, नीयते नेन्द्रवारणः, आज्ञां देहि ममैवातो, गत्वा जेष्यामि वादिनम् ॥ 58 ॥ इन्द्रभूति रुवाचाथ, बन्धो ! साधु परं शृणु, अल्पज्ञोऽयङ्कुधी वादी, मच्छात्रेणापि जीयते ॥ 59 ॥ श्रुत्वाऽस्य नाम दुःश्राव्यं, स्थातुमत्र न शक्यते, वैरिणि गृहमायाते, निर्भरङ्केन मुप्यते ॥ 60 ॥ तिलयन्त्रे तिलः कश्चिद्, घण्टिकायां यथा कणः, तृणानां छेदने तार्ण-म्पयोधि शोषणे सरः ॥ 61 ॥ कुट्टयत स्तुषः कोऽपि, यथाऽवतिष्ठते तथा, अवशिष्टो ममाप्येष, वादी तिष्ठति साम्प्रतम् ॥ 62 ॥ सह्यते न तथाप्येष, वादी वादीजिता मया, एकोऽप्यग्निकणः शत्रु, ःशाय परिकल्पते ॥ 63 ॥ . . ॥ 255 // Page #286 -------------------------------------------------------------------------- ________________ गणधरवादः भीकल्पमुक्तावल्या ॥ 256 ॥ एक कोऽप्यजितो वादी, जिता अप्यजिता ततः, एकदा खण्डितं शीलं, यदि सत्या च खण्डिता ॥ 6 ॥ आश्चर्यमिदमेवास्ति, वादिनोऽने कशो जिताः, कुतो' यम्पुन रुद्भूतः, कीर्तिचन्द्र विधुन्तुदः ॥ 65 ॥ यतः-छिद्रे स्वल्पेऽपि पोतः किं पाथोधौ न निमज्जति, एकस्मिन्निष्टके कृष्टे, दुर्गः सर्वोपि पात्यते ॥ 66 ॥ इन्द्रभूतिस्ततो विद्वान् , स्वयं वादिजयाय च, रचयित्वा स्वकं वेषं, गमनाय मति व्यधात् ॥ 67 ॥ तिलकैः शास्त्रनिर्दिष्टे, दशै रुपशोभितः, चामीकरमहापूत, यज्ञोपवीतधारकः ॥ 6 ॥ धृतपीताम्बरद्योती, कण्ठपृष्ठलुठच्छिखः, सधूमवद्दिईप्ताङ्गो, वाडवान्वयभास्करः ॥ 69 / / पुस्तकपाणिभिः कैश्चि-स्कमण्डलुकरैः परैः । सुदर्भपाणिभिः कश्चिद-गीयमानैर्यशः परैः ॥ 7 ॥ भारतीकण्ठकाकल्प ! वादिजयरमालय ! / वादिमदमुखाभञ्जिन् ! वादिदन्ति मृगाधिप ! ॥ 7 ॥ वादिवादतरूच्छेदिन् ! वादीश्वर लिहक्रम ! / विजितानेकवादाढय ! ज्ञाताखिल पुराणक! ॥ 72 ॥ कुमतध्वान्त दीप्तांशो ! वादिवृन्दमहीपते! / वादिविजयप्रज्ञेश ? शिष्यीकृतबृहस्पते ! ॥ 73 ॥ वादिघूकदिवानाथ ! वादिमेघ प्रभञ्जन ! / वादि सर्प विहङ्गेश ! वादिगारुड केशव ! ॥ 7 ॥ वादिसिन्धु महागस्त्य ! वादिदेवशचीपते ! / वादिमृगालिपञ्चास्य ! वादिदर्प क्षयङ्कर ! ॥ 75 ॥ वादियुथ महामल्ल ! वादि व्याधि चिकित्सक! / वादिवृन्दमनःशल्य ! वादिशालभदीपक ! ॥ 7 ॥ इत्येवगुरुपादानां, विरुदावलिमुत्तमाम् । गायद्भिविलसद्वक्त्र, जय जय ध्वनाननैः ॥ 77 ॥ पञ्चशतैर्विद्वच्छात्रै, रिन्द्रभूति रथामरै । इन्द्र इव हरित्कीर्तिः, शोभमानः समन्ततः ॥ 78॥ ॥ 25 ॥ Page #287 -------------------------------------------------------------------------- ________________ गणघरवाद: EI गच्छञ् श्री वीरपादान्ते, चिन्तयामास विलः । अतो धृष्टेन किञ्चैतत , चक्रे चानेन वादिना ॥ 79 ॥ श्रीकल्प आशीविषास्येवतदर्दुरोऽपि, दातुश्चपेटां यतते कुरावी । मुक्कावल्या आखूरदै राखुभुजाहिदंष्ट्रा, पाताय हन्ताभिकरोतियत्नम् ॥ 8 ॥ ॥ 357 // उक्षा सुरेभं बलिनं विषाणैः, संहतमावाञ्छति नादपूर्वम् । दन्तीरदाभ्याङ्गिरिपातनाय, वेगेन यत्नं विदधाति हन्त ! ॥ 81 ॥ कण्ठीरवस्कंन्धज केसराली, माक्रष्टुकामोहि यथा च फेरुः । तद्वत्पुरस्तान्ममचैषवादी सर्वज्ञतां दर्शयतेऽतिकष्टम् ॥ 8 ॥ शेषाहि मौलिस्थमणिग्रहीतुं प्रसारितोऽनेन निजीयपाणिः । सर्वज्ञतोदीरणयाऽसुनावै, वाद्योघजेता यदहम्व्यकोपि ॥ 3 ॥ कृत्व च कुक्षौ ज्वलनं समीर, मासेवते मन्दमतीति मन्ये । आलिङ्गिता सौख्यधिया तथाऽङ्गे, कण्डूतिहेतुः कपि कच्छुवल्ली ॥ 84 ॥ अस्त्वेवमेनं नववादिधर्त, जित्वा स्वकीर्तिम वितनोमि दिक्स्स्। आचन्द्रसूर्यावधि गीयमानां मत्यैः सुरौघेरसुरैः परैश्च ॥ 85 / / खद्योतमालाऽथ विधुनभोऽन्तः, संद्योतते तावदुदैति यावन् । नो तिग्मरश्मि स्तिमिरप्रणाशी, तस्य प्रकाशे न च साऽपरश्च ॥ 86 ॥ HAF ॥ 257 // Page #288 -------------------------------------------------------------------------- ________________ गणधरवाद श्रीकल्पमुक्तावल्या ra68 न सारा मातङ्ग सुरजपूगः, पलाय्यतामाशुवनादमुष्मात् । साटोपकोपस्फुटकेसरश्री, मृगाधिराजोऽयमुपेयिवान् यत् । / 87 ॥ मन्येऽद्य वादी मम भाग्ययोगा, दत्रागतो बाढममुष्य दीर्घात् । दरकरिष्ये रसनाऽतीकण्डम, निर्वादिरूपा च यतो मही स्यात् ॥ 88 ॥ मद्भाग्यभानु दिशया कया वा, प्रापोदयं वादितमः प्रकाण्डं । संखण्डयन् वादिभयारि मुक्ता, स्वैरं क्षमायां प्रभुता ममास्तु ॥ 89 ॥ सामुद्रगुम्फे वर शब्द शास्त्रे, साहित्य सिन्धावपि चारूतर्के । श्रुत्यादिवादेऽपर वृत्तवादे, श्रमोऽस्ति मे साधु गताभिशङ्कः ॥ 90 ॥ दूरं यमस्य विषयोऽस्ति कोऽत्र, पुष्टो रसः को न च वाग्मिनात्र । क्षोण्यामजेयं किमु चक्रिणोऽस्ति, वज्रस्य चैवं किमभेद्यमत्र ॥ 91 ॥ दुःसाध्यमेवं महतां किमस्ति, खाद्यं न किं स्यात् क्षुधयार्दितानाम् । वाच्यं खलस्य किमु वा भवेन्नो, कल्पद्रुमाणां किमु वा त्वदेयम् ॥ 12 ॥ गच्छाम्यतस्तस्य समीपमेव, पश्यामि सामर्थ्यममुष्य चाद्य । वा कः पुरो मे निखिलागमस्य, वेत्तु सुधा लोकप्रतारकोऽयम् ॥ 13 ॥ ॥ 258 // Page #289 -------------------------------------------------------------------------- ________________ ंगणधरवाद श्रीकल्पमुक्तावल्या ॥ 259 ॥ ये पण्डिता वादविवाददक्षाः, सन्तीह सर्वे विजिता मया वै। गच्छामि चैतर्हि जयामि वादे, सर्वज्ञताख्यातिमलम्भजेय ॥ 14 ॥ इत्थं समाधाय महाभिमानी सञ्जग्मिवान् स्वामिस्मीप्मेस्स्ः। दृष्ट्वाऽर्कभाष प्रभुमचनीय, सोपानयायी च चिचिन्त भूतिः ॥ 95 ॥ इन्दु नवाऽसौ न च वा दिनेश, श्चैकः कलङ्की खररश्मिकोऽन्यः मेरु नेवाऽयं स कठोरकायो, विष्णु स्तथा नो स च कृष्णरूपः ॥ 16 ॥ ब्रह्मापि नासौ शिथिलः स जीनः, कामोऽपि नासौ बत ! सोऽशरीरी । निश्शेषदोषोज्झितसद्गुणौघ, स्तीर्थकरोऽयश्चरमोऽभिमन्ये ॥ 17 ॥ सौवर्णसिंहासनसंस्थितं तं, देवेन्द्रदेवावलिसेवितांघ्रिम्, लोकत्रयीपूज्यमसौ निभाल्य, श्रीवीरदेवश्चकित चिचिन्त ॥ 98 ॥ रक्ष्या कथम्मे चिरकालकीर्ति, रेतस्य चाग्रे जगदीश्वरस्य । ध्वान्तस्य शक्तिः किल का पुरस्तात् , स्थातुं रवे विश्वप्रकाशकस्य ॥ 19 ॥ हर्म्य वरिष्ठं भुवि कीलिकायै, हेतोः प्रभक्तुङ्किल को यतेत । चिन्तामणिं वाऽखिलदम्बिहाय, पाषाणखण्डं नन कः श्रयेत ॥ 10 ॥ - ॥ 25 // Page #290 -------------------------------------------------------------------------- ________________ गणधरवादः श्रीकल्पमुक्तावल्या ॥ 26 ॥ का मानहानि मम चात्रभूयात् , सम्पूर्णवादिजय लब्धकीर्तेः वादिन्यमुस्मिन्नजितेऽधुना हा, तिष्ठामि यामिद्वयतोऽपकीर्तिः ॥ 1.1 ॥ शीघ्र क्रियां नैव बुधोऽत्र कुर्या, दित्यम्बिदंश्चापि महाभिमन्युः मौढयाद्विजेतुञ्जगदीशमेन, मत्रागतोऽहं क्रियतेऽधुना किम् ॥ 102 ॥ वक्ष्ये पुरस्तात्कथमस्य चाहं, यास्यामि पार्वेऽपि कथं लधीयान् । एतर्हि दैवात्पतितोऽस्मि कष्टे, श्रीशङ्करः पातु यशो ममाद्य ॥ 103 ॥ शम्भुप्रसादाद्यदि मे जयोऽत्र, स्याद्वादिनाऽनेन महामहिम्ना । लोकत्रयेऽस्मिंश्च ततो भवामि, निश्शेषविज्ञामलमौलिमान्य ॥ 10 ॥ सश्चिन्तयन्नेवमसौ मनीषी, सर्वज्ञराजेन जिनेश्वरेण । / आभाषितः साधु सुधामयेन, वाक्येन नामादिकगोत्रपूर्वम् ॥ 105 / / गोत्रेण भो गौतम इन्द्रभूते ! सानन्दमत्रागतवानसि त्वम् । / उक्त च दध्यौ मम नामगोत्रे, जानात्ययं किं परमार्यवेत्ता ॥ 106 ॥ आदिग्विभागान्तरभूमिभागे, को ना न मां वेत्ति प्रसिद्धकीर्तिम् । मार्तण्ड एष त्रिकलोकदीपी, प्रच्छन्नता कास्य तथा ममा पि ॥ 107 ॥ चित्तस्थितं संशयमेष चेन्मे, त्वाविष्करोत्वत्र तदा च मन्ये । ॥ 260 ॥ Page #291 -------------------------------------------------------------------------- ________________ E श्री कल्पमुक्तावल्यां गणधरवाद ॥ 26 ॥ सर्वज्ञमेनं सुरराजिपूज्यं, नो चेद्वराको मयका जितोऽस्ति ॥ 108 ॥ सश्चिन्तयन्तं प्रभुराह भूय, स्तं गौतम गौतम ! संशयोऽस्ति । जीवस्य धीमन् विषये त्वदीयः, स्तं त्वं शृणुष्वागमसत्यकार्थम् ॥ 109 ॥ संमध्यमानोदधिशब्दराजी, गङ्गाप्रवाहः किमु वाऽद्रिगामी । ध्वनि स्तथादिब्रह्मणः पवित्रो, वीरास्य वेदध्वनिराबभौ सः ॥ 110 ॥ (तत्र वेदपदानि) विज्ञानघन-एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीतित्वं तावत् एतेषां पदानामर्थमेवङ्करोषि यत्- . विज्ञानघन आत्माऽस्ति, गमनागमचेष्टया, पञ्चभ्यः खलु भूतेभ्यः, समुत्थाय ततः पुनः ॥ 111 ॥ तत्रैव विलयं याति, प्रेत्य संज्ञा न विद्यते । तेजोवायुधराऽऽकाशजलानि भूतपञ्चकम् ॥ 112 ॥ एतेभ्य एव त्वात्माऽसौ प्रादुर्भवति नश्यति, मदिराया यथाऽङ्गेभ्यो, मदशक्तिः प्रजायते ॥ 113 ॥ तत्रैव क्षयमामोति, जले बुबुद्का इव, भूतेभ्यो न पृथक चात्मा, प्रेत्य संज्ञा ततः कुतः ॥ 114 ॥ मृत्वाऽस्य न पुनर्जन्म, चोत्पत्तिश्च कुतः पुनः, अर्थोऽयं सर्वथाऽयुक्तो, सत्यार्थ शणु गौतम ! ॥ 115 ॥ एतेषां प्रतिवाक्यानां, शणु तत्त्वार्थ मादित, स्तत्त्वार्थ मन्तरा विद्वन् , कुतः संशयभेदिका ॥ 116 ॥ विज्ञानघनशब्दस्य, शृणु व्याख्याञ्च भावतः, उपयोगस्तु यत्रास्ति, ज्ञानदर्शनयोरिह ॥ 117 ॥ ॥ 26 // Page #292 -------------------------------------------------------------------------- ________________ ITAN गणधरवादः श्रीकल्पमुक्तावल्या रदय । विज्ञानं तत्तु विज्ञयं, निर्मल शुद्धिदायकम् , आत्माऽपि तन्मयस्याद्वै, विज्ञानघन उच्यते ॥ 118 ॥ अनन्तज्ञानपर्यायी, प्रतिप्रदेशमेष च, उपयोगात्मक श्वात्मा, विज्ञानधन एव च ॥ 119 ॥ भूतेभ्यस्तद्विकारेभ्यो, घटादिभ्यो हि जायते, घटादिज्ञानप्रणामी, जीवोऽयं सुखदुःखभाक् ॥ 120 ॥ घटादिहेतुभूतेभ्यो, भवतीति विबुध्यताम् , घटवस्त्रादिबोधस्य, परिणामस्य चात्र वै ॥ 121 ॥ घटपटादिवस्तूनां, मिथः सापेक्षहेतुतः, निरपेक्षे चात्मनो योग, स्तेभ्योऽभिजायते पृथक् ॥ 122 ॥ घटादिवस्तु भूतेभ्यो, जीव स्तदुपयोगतः, समुत्थाय समुत्पद्य, तान्येवानुविनश्यति ॥ 123 ॥ अस्य वाक्यस्य सत्यार्थ, मीदृशं विद्धि गौतम, नष्टे व्यवहिते वाऽथ, तस्मिन् घटादिवस्तुनि 124 ॥ नश्यति खलु जीवोऽपि, तदुपयोगरूपतः, अन्योपयोगतो भूयो, जायते तिष्ठतेऽथवा ॥ 125 ॥ सामान्यरुपतस्तस्मा प्रेत्य संज्ञाऽस्ति नास्य च, पदस्यापि स्फुटार्थोऽयं, श्रूयतामिन्द्रभूतिक! ॥ 126 ॥ अयं घटः पट चाय-मित्युपयोगरूपिणी, प्राक्तनी किल या संज्ञा, परं सा नावतिष्ठते ॥ 127 ॥ वर्तमानोपयोगेन, तद्घटादिप्रबोधने, जायते न च सा संज्ञा, तस्या vinaashhetutH॥128|| वेदोक्तमपरं वाक्यं, शृणु जीवप्रबोधकम् , यतस्ते संशयः सद्यो, नश्यति चिरसंस्थितः ॥ 129 ॥ स वै अयम् आत्मा ज्ञानमयः इत्यादि द द द इति वेदोक्तिः ॥ आत्मा हि ज्ञानरूपोऽस्ति, स्फटिकाकारसन्निभः, दकारत्रयकं वेत्ति, यः स जीवो निगद्यते ॥ 130 ॥ ॥ 26 // Page #293 -------------------------------------------------------------------------- ________________ गणधरवादः दया दानं दमश्चापि, क्रमशोऽर्थों विभाव्यताम् , इत्यादिवेदवाक्येभ्य, आत्मसिद्धिः sunishcitaa.:॥131|| श्रीकल्पमुक्तावल्यां भोग्यस्य वस्तुनो भोक्ता, कश्चिदस्तीति निश्चितम् , भोजनवसनादीनां, यथा भोक्ता च मानवः ॥ 132 ॥ ततो भोग्यं शरीरश्च, भोक्ता देही ति बुध्यताम् , कालत्रयेऽपि चात्माऽसौ, सिद्ध एव न संशयः ॥ 23 ॥ ॥ 26 // विद्यमानक भोक्तृत्वं, शरीरमिदमस्ति वै, भोज्यत्वादोदनादीव, ततः सिद्धोऽनुमानतः ॥ 24 ॥ दनि सर्पि स्तिले तैलं, काष्ठेऽग्निः सौरमं सुमे, चन्द्रकान्ते सुधायद्वत्तथाऽत्माऽपि पृथक्तनोः ॥ 25 ॥ तीर्थकराप्तोपवचः सुधामिः, श्री इन्द्रभूति गतसंशयोऽभूत् , सदभावनः पञ्चशतैः स्वशिष्य, जग्राह दीक्षाम्भवबन्धभेदीनीम् ॥ 26 ॥ वीरास्यपद्मात्रिपदीन्तदानी मुत्पत्तिनाशस्थिरबोधरूपाम् सम्प्राप्य धीमान् गुरू गौतमोऽसौ, श्रीद्वादशाङ्गीं व्यरचत्पवित्राम् ॥ 27 ॥ (त्रिपदी चेयम् ) उपन्नेइ वा (1) विगमेइ वा (2)धुवेइ वा (3) इति ॥ इति प्रथम गणधरः ॥ 1 ॥ RN श्री इन्द्रभूति बुधराजिमान्य, श्रुत्वाऽनुजोदीक्षितमग्निभूतिः, दयौ किमेतेऽघटितं वदन्ति,प्रायोन लोकोभुवित्त्त्व्वेत्ता॥28॥ जातु द्रवेयुः सकला महीध्रा, एवज्वलेयु हिमराशयस्ते, वैश्वानरः शैत्यमथाश्रयेत, जातुस्थिरःस्तादिह वा नभस्वान् ॥ 29 ॥ EcandrAkulikA यदि का पतन्तु, लोणी बिलान्तविशता त्कदावा, बन्धुस्तथा मेश्रुतिपारगामी, नो हारयेदत्र प्रात्क्दाऽपि॥30॥ ASHRAWAARINEETIRE 26 // Page #294 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां णधरवादः ॥ 26 ॥ | जाते परंनिश्चयकेऽग्निभूति, र्दध्यौ च गत्वा लघुवालयामि, जित्वा चतं वान्धवमात्मनीनं, को मे पुरस्तात् स्थितिमाल्भेत्॥31 साठोपमत्रागत एषकोऽपि, विद्याऽभिमानी, विजयाभिलाषी, सन्देहमस्य प्रकटीविधाय, सम्भाषितो ज्ञानिजिनेश्वरेण ॥ 32 ॥ भो भद्र ! भो गौतम ! अग्निभूते, कर्मास्ति नो वा तव संशयोऽस्ति । . .. वेदार्थसारं न च वेत्सि सम्यग्र , ज्ञात्वा च ते यास्यति सोऽपि सद्यः ॥ 33 ॥ तद्यथाऽस चायम्-पुरुष एवेदं ग्नि सर्व यद्भूतं यच्च भाव्यम्-इत्यादि । पदेनानेन भो विप्र, कर्माभावश्च मन्यसे, यथार्थश्च विलुप्यैव, विरुद्धार्थ करोषि च ॥ 34 ॥ तत्राग्नि पदमस्त्येव, वाक्यालङ्कारसूचकम् । चेतनाचेतनं यच्च, प्रत्यक्षं भुवि दृश्यते ॥ 35 ॥ भूतकाले च यज्जातं, भाव्यं यच्च भविष्यके । सर्व पुरुष एवास्ति-आत्मैवास्तीति नो परम् ॥ 36 ॥ निश्चयावशब्देन, कर्मणामीश्वरस्य च, निषेधः क्रियते तस्मात्सर्वमात्मैव वर्तते ॥ 37 ॥ / यनरामरतियश्चः, धराशैलादय स्तथा, आत्मैव निखिलं तेन, कर्माभावो हि निश्चितः ॥ 38 ॥ अमूर्तस्यात्मनः किश्च, मूर्तेन कर्मणा सह, हानिलोभौ कथं स्याताम् , दृष्टान्ते न विभाव्यताम् ॥ 39 ॥ मण्डनं चन्दनाद्यैश्व, खण्डनं खड्गकादिभिः, आकाशस्य यथा नैव, जायते चात्मनस्तथा ॥ 40 ॥ नास्ति कर्म तत श्चित्ते, अग्नेभूते च यत्तव । वर्तते नायमर्थोऽत्र सत्यार्थ शृणु तत्त्वतः ॥ 41 ॥ पुरुषस्तुतिकारीणि, पदान्येतानि भो द्विज ! पदानि ननु वेदस्य, त्रिविधानीति भावय ॥ 42 ॥ ज्ञात्वा च यानि सन्देहः, क्षणादेव विनश्यति ? सूचकानि विधेः कानि, चानुवादपराण्यपि ॥ 43 ॥ ॥ 264 Page #295 -------------------------------------------------------------------------- ________________ गणधरमदा श्री कल्पमुक्कावल्या ॥ 265 ॥ RCMORSHERBSCRESS स्तुतिपराणि चान्यानि, क्रमशो ज्ञायतामलम् । जुहुयादग्निहोत्रं हि, स्वर्गकामो नरो वरम् ॥ 44 ॥ विधिरेषोऽनुवादो हि, त्वद्वद्वादशमासिकः, इदं पुरुष एवास्ति, स्तुतिवाक्यमिदं स्फुटम् ॥ 45 ॥ क्रियते महिमाऽनेन, पुरुषस्य विशेषतः, कर्मादीनां न चाभावः, कथितः कापि लेशतः ॥ 46 ॥ जले विष्णु स्थले विष्णुः विष्णुः पर्वत मस्तके । सर्वभूतमयो विष्णु, स्तस्माद्विष्णुमयञ्जगत् ॥ 47 ॥ महिमा केवलं विष्णो, क्येइनानेन कथ्यते । अभावश्चान्यवस्तूनां, कापि नैव निरूपितः ॥ 48 ॥ अमूर्तस्यात्मनः साकं, मूर्तेन कर्मणा कथम् । अनुग्रहोपघातौ चायुक्तमेव पुरोदितम् ॥ 49 ॥ ॥ उपघातानुग्रहौ ॥ अमूर्तस्यापि भो विप्र, ज्ञानस्य मदिरादिना । उपघातस्तथोषध्या, दृश्यतेऽनुग्रहो महान् ॥ 50 ॥ जगद्वैचित्र्यमेतद्धि-कथं नाम भवेदिह । विना कर्माणि कर्मैव, कारणं सुखदुःखयोः ॥ 51 ॥ दिव्यप्रासादरामादि-सुखभोक्ता कियानरः, तद्विना पीडितः कश्चि-त्तस्मात्कर्मास्ति भावय ॥ 52 ॥ सिंहासनसमारूढः, कश्चिच्छास्ति धरामिह, भारं वहति ना कश्चिद्, भृत्यवृत्तिपरस्तथा ॥ 53 ॥ युक्तिमद्वचनं श्रुत्वा, वीरास्यपद्मनिर्गतम् । छिन्नसंशयसद्बुद्धिः, सशिष्यो प्रवजितस्तदा ॥ 54 ॥ ॥ इति द्वितीयो गणधरः ॥ 2 ॥ वायुभूतिश्च तौ श्रुत्वा, दीक्षितौ शास्त्रकोविदौ । विस्मित श्चिन्तयामास, शिरोघूर्णनपूर्वकम् ॥ 55 ॥ ॥ 265 / / Page #296 -------------------------------------------------------------------------- ________________ गगधरवादः श्रीकल्पमुक्तावल्या ॥ 266 ॥ FASCIEO अस्ति कश्चिन्महानैष, सम्पूर्ण ज्ञानवारिधिः, विश्ववादिजयौ येन, भ्रातरौ तौ जितौ क्षणम् ॥ 56 ॥ इन्द्रभूत्यग्निभूती च, जातौ तच्चरगालिकौ । ततः पूज्यो ममाप्येष, यामि तत्रैव सत्त्वरम् ॥ 57 ॥ सन्देहं स्वस्य पृच्छामि, चिरकाल स्थितं हृदि । विचार्येति ययौ तत्र, ययुश्चान्येऽपि तेऽखिलाः ॥ 58 ॥ शान्ताकारलसत्कान्ति, दृष्ट्वा ते जिनपुङ्गवम् । मुमुदिरे भृशश्चिते, जिनेन प्रतिबोधिताः ॥ 59 ॥ क्रमेणैषाश्च सन्देहं, यथा दूरमपाकरोत् । भगवांत्रिशला तात, स्तथा साधु विबुध्यताम् ॥ 60 ॥ गौतम ! वायुभूते भोः, सन्देहस्तावकस्त्वयम् । शरीरमेव चात्माऽस्ति, तस्माद्भिनोऽथवा परः ॥ 61 ॥ वेदवाक्यस्य सत्यार्थ, विना ज्ञात्वाऽतिवर्तते । सन्देहः शृणु सत्यार्थ, येनासौ ते गमिप्यति ॥ 62 ॥ यथाः-विज्ञानघन एवैतेभ्यो भूतेभ्यः, समुत्थाय तान्योवाऽनुविनश्यति न प्रेत्यसंज्ञाऽस्ति । एतेन वेदवाक्येन-शरीरानैव कश्चन, भिन्न आत्मा परं देह, एवात्माऽस्ति मतन्तव ॥ 63 ॥ तथाः-सत्येन लभ्य स्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतास्मान इत्यादि-अस्यार्थ्ः॥ एष ज्योतिर्मयः शुद्धः, सत्येनतपसा तथा. आत्मा हि ब्रह्मचर्येण, लभ्यो ज्ञेयो न चान्यथा ॥ 6 ॥ भोरेतद्वेदवाक्यैश्च, वायुभूते महामते । भूतेभ्यो भिन्न एवात्र, चात्मा ते नु प्रतीयते ॥ 65 ॥ ततश्च तत्र सन्देह, ईदृशोऽस्ति विभाव्यते, एतच्छरीरमात्माऽस्ति, परो वाऽयुक्तमेव च ॥ 66 ॥ ॥ 266 // Page #297 -------------------------------------------------------------------------- ________________ गणधरवादः श्रीकल्पमुक्तावल्या ॥ 267 / विज्ञानघनवाक्यानां, पूर्वोक्तार्थपथेन च, भूतेभ्यो भिन्न एवात्मा, चास्ति काऽत्र विचारणा ॥ 67 ॥ छिन्नसन्देहबन्धोऽसौ, वायुभूति स्तदा मुदा, पञ्चशतस्वशिष्यैश्च, दीक्षितोऽभूज्जिनान्तिके ॥ 68 ॥ ॥ इति तृतीयो गणधरः ॥ 3 ॥ दीक्षितानिन्द्रभूत्यादी-नाकर्ण्य व्यक्तपण्डितः, पूज्यत्वात्सोऽपि स शिष्यः, संशयालुरथागमत् ॥ 69 ॥ गत्वा दृष्टवा च तादृक्ष, प्रभुं संशयभेदकम् , मुमुदे भगवानाह, व्यक्तपण्डित ! भो शृणु ॥ 70 ॥ भूतानि सन्ति वा नेति, विषये संशयस्तव, सत्यार्थे वेदवाक्यस्य, विद्यते त्वविचारतः ॥ 71 ॥ ( वेदवाक्यम् ) स्वप्नोपमं वै सकलं इत्येप ब्रह्मविधि रञ्जसा विज्ञेयः ॥ ॥ अस्यार्थ:-पृथिव्यादिकमेतद्धि, नामरूपात्मकञ्जगत , असच सकलं नूनम् , स्वप्नदृष्टपदार्थवत् ॥ 72 ॥ अनया वेदवाण्या च, भूताभावः प्रतीयते, (पृथ्वी देवता आपोदेवता) इत्यादि वेदवाक्यैश्च, भूतसत्ता प्रतीयते ॥ 73 ॥ सन्देहोऽयं महां स्तेऽस्ति, विचाराभावतः परम् , नश्यति च विचारेण, पविनेव गिरिव्रजः ॥ 74 ॥ स्वप्मोपममिदं सर्व, मित्यादिवेदवाक्यता, अध्यात्मचिन्तने तेषा-मनित्यं सूचयत्यलम् ॥ 75 ॥ कलत्रापत्यसंयोगः, स्वर्णादीनान्तथैव च, अनित्यः खलु विज्ञेय, श्थानित्यसूचिका त्वतः ॥ 76 ॥ पृथ्व्यादिपञ्चभूतानि, निषेधयति नो कदा, सत्यार्थमिदमेवास्ति, वेदवाक्यस्य धार्यताम् ॥ 77 ॥ छिन्नसंशयशल्योऽसौ, शिष्यैः पञ्चशतैः स्वकैः, दीक्षितोऽभूज्जिनाभ्यणे, व्यक्तपण्डितराडपि ॥ 78 ॥ M । 267 // Page #298 -------------------------------------------------------------------------- ________________ भीकल्पमुक्तावल्या गणधरखाद ॥ 268 ॥ ॥ इति चतुर्थों गणधरः ॥ 4 ॥ तमपि दीक्षितं श्रुत्वा, मुधर्मानामपण्डितः, स्वसंशयं निराकर्तु, वीरपदमथाश्रयत ॥ 79 ॥ भवेऽस्मिन् यादृशः प्राणी, परेऽपि तादृशो भवेत् , बैलोम्यं जायते नेव, संशयोऽस्येति चाभवत् ॥ 8 ॥ इत्थं सन्देहवन्तं तं, जगाद भगवान् स्वयम् । यथास्थं वेद वाक्यं भो!, भावयसि न कि बुध ? ॥ 81 ॥ ॥घेद्वाक्य्न्य्चेत्थ्म् ॥ पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वम् ॥ इत्यादीनि ॥ मृत्वा च पुरुषो भूयः, पुरुषत्वं प्रपद्यते, लभन्ते पशवोऽप्येवं, पशुत्वं च भवान्तरे ॥ 82 ॥ शालिबीजाद्यथा शालि-नेतु गोधमता कचित् , एवं मत्यच्चि मयों हि, न गोवाजिगजादयः ॥ 8 ॥ एतानि वेदवाक्यानि, सादृश्य सूचकानि च, भवान्तरेऽपि तस्मानो, योनेलोम्यमत्र वै ॥ 84 ॥ (अपरवेदवाक्यम् ) शङ्गालो वै एष जायते यः सपुरीषो दह्यते ॥इत्यादीनि॥ इत्यादि वेदवाक्यानि, भवान्तरविरुद्धताम् , दर्शयन्तीति सन्देह, स्तवास्ति हृदये चिरात् ॥ 85 ॥ सत्यार्थ शृणु भो विप्र, येन त्वं मोदमेष्यसि, तावकोऽयं परामर्शो, न चारुः संशयात्मकः ॥ 86 ॥ यतः-पुरुषो वै पुरुषत्वमश्नुते पशवः पशुत्वम् ॥ इति ॥ इत्यादिवेदवाक्याना-मयमों हि सुन्दर, मार्दवादिगुणोपेतो, यदि स्याच्छुभधीनरः ॥ 87 ॥ आयुः कर्म च बध्वाऽसौ, मनुष्यस्य भवान्तरे, मनुष्यो जायते भूय, इत्यर्थवादिनी श्रुतिः ॥ 88 ॥ ॥ 268 // Page #299 -------------------------------------------------------------------------- ________________ गणधरवान श्रीकल्प मुक्तावल्या ॥ 269 ॥ प्रेत्य मर्त्यः पुन मर्त्यः, पशुश्चापि तथा पशुः, इति निश्चायकानीह, वेदवाक्यानि नो परम् ॥ 89 ॥ शालिबीजादिदृष्टान्ता-त्कथं ना जायते पशुः, युक्ति रेषाऽपि ते चित्ते, भाति या न च सा वरा ॥ 9 ॥ गोमयादिभ्य एवेह, यथोत्पत्तिश्च दृश्यते, वृश्चकादिकजन्तूनां, विरुद्धानामहो न किम् ॥ 11 ॥ वैसदृश्यं च कार्यस्य, तस्माद्भवति निश्चितम् , सत्यार्थेन ततः सोऽपि, सशिष्यो दीक्षितोऽभवत् ॥ 12 ॥ ॥ इति पञ्चमो गणधरः ॥ 5 ॥ इन्द्रभूत्यादिप्रज्ञान् स, परिव्रज्याऽभिशोभितान् , श्रुत्वाऽतिविस्मितो दध्यो, मण्डितपण्डितस्तदा ॥ 93 ॥ अपूर्वः कोऽपि वाद्येष, पूजनीयो ममापि च, इति ध्वात्वा ययौ तत्र, श्रीवीरचरणान्तिके ॥ 14 ॥ संदिहानं च तं प्रोचे, श्रीवीरो बन्धमोक्षयोः, न भावयसि वेदार्थ, यथास्थं येन संशयः ॥ 15 ॥ यतः स एष विगुणो विभु, न बध्यते संसरति वा, मुच्यते-मोचयति वा, न वा एप बाह्याभ्यन्तरं वा बेद । ॥ इत्थमस्याथैकरोषि ॥ त्रिगुणातीत आत्माऽयं, सर्वव्यापक एव च, बध्यते पुण्यषापाभ्या-मतो नैप कदाचन ॥ 9 ॥ न वा भ्रमति संसारे, कर्मणा न च मुच्यते, बन्धाभावे न बा चान्यं, न मोचयति को कदा ॥ 9 ॥ अकर्तकत्वान्न वा वेद-वाह्याभ्यन्तरकन्तथा, अहङ्कारं निजाकारं, न वेदेति स्फुटार्थता ॥ 98 ॥ नायमर्थः समीचीनौ, दोषग्रसितहेतुतः, यथास्थं शृणु ते येन, सन्देहश्च विनश्यति ॥ 19 ॥ ॥ 26 // Page #300 -------------------------------------------------------------------------- ________________ ईत्णधरवाद श्री कल्पमुक्तावल्यां ॥ 270 ॥ 'विगताश्च गुणा यस्य, छाअस्थिकदशास्थिताः, अतो विभुश्च विज्ञेयः, केवलज्ञानवानसौ ॥ 10 ॥ केवलज्ञानवश्वेन, सर्वव्यापक एव च, एवम्विधो हि, य श्चात्मा, दोषलेशविवर्जितः ॥ 101 ॥ तादृशः पुण्यपापाम्यां, युज्यते न कदाचन, वेदसत्यार्थ एषो हि ज्ञायतां त्वयका धिया ॥ 102 ॥ सत्यार्थज्ञानतिग्मांशु-ध्वस्तसन्देहतैमिरः, मण्डितपण्डितश्चापि, परिवबाज पूर्ववत् ॥ 103 ॥ ___" इति षष्ठो गणधरः" 6 आकर्ण्य दीक्षितान्सर्वान् , मौर्यपुत्राहपण्डितः, द्वेरेफ. इव पाथोज, प्रभुपादाब्जेपाश्रयत् ॥ 104 ॥ देवताविषये चैनं, संदिग्धं प्राह तीर्थपः, सत्यार्थ वेदवाक्यस्य, न जानासि च शङ्कितः ॥ 105 ॥ को जानाति मायोपमान् गीर्वाणान्-इन्द्रयमवरुणकुबेरादीन् ॥ वितर्कप्रश्नवाच्यत्र, कः शब्दो निर्जरार्थके, अमराणामतोऽभाव-प्रतीतिः सुतरामिति ॥ 106 ॥ ॥ स एष यज्ञायुधी यजमानोऽजसा स्व्लोक्ण् गच्छति ॥ इत्यादिवेदवाक्यैश्च, देवसत्ता प्रतीयते, इतिविरोधपाशेन, बद्धत्त्वात्तव संशयः ॥ 107 / / अविचारितमेतद्धि, सन्ति देवा स्तथाविधाः, अत्रैव तेऽमराः सर्वे, दृश्यन्ते त्वयका मया ॥ 108 ॥ यच्च वेदे च वै देवा, मायोपमा निरूपिताः, अनित्यसूचनार्थश्च, विद्वि सत्येन भो बुध ! ॥ 109 ॥ प्रत्यक्षमेव देवानां, दर्शनेन गतभ्रमः, मौर्यपुत्रोऽपि जग्राह, सशिष्यै श्चरितम्मुदा ॥ 110 ॥ ॥ 27 // Page #301 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या गणधरवादः ॥ 27 ॥ ॥ इति सप्तमो गणधरः ॥ अथाकम्पितनामासौ, पण्डितः शिष्य मण्डितः, तथा श्रुत्वा ययौ तत्र, निराकर्तृ स्वसंशयम् ॥ 111 ॥ नारकाः सन्ति वा नेति, विषये संशयान्वितम् , प्रति तं भगवानाह, वेदार्थ साधु भावय ॥ 112 ॥ ॥n ह वै प्रेत्य नरके नारकाः सन्ति । / मृत्वा च नास्काः केऽपि, जायन्ते.. न भवान्तरे, इत्यर्थकरणेनैव, नारकाभाव एव च ॥ 113 ॥ ॥ नारको, वै एष जायते. यः शूद्राश्नमश्नाति ॥ इत्यादिवेदवाक्यैश्च, नारको हि.प्रतीयते; विरुद्धार्थेन सन्देह, ग्रसितोऽसि निरन्तरम् ॥ 114 नायमर्थः परं साधु, यथार्थ शृणु तत्त्वतः, येन ते चिरकालस्थः, सन्देहोहि विनश्यति ॥ 115 / / परलोके पर प्रेत्य, नारकाः सन्ति शाश्वताः, मेर्वा दीव. न भो विप्र, सत्यार्थमिति भावय ॥ 116 ॥ किन्तु -यः पापमाधत्ते, नारकः सोऽभिजायते, यथाकारी यथाचारी, तादृशफलभाग्भवेत् ॥ 117 ॥ अथवा नारका मृत्वा, नारकत्वेन वै पुनः, नोत्पद्यन्ते यथार्थोऽयं, न सन्ति नारका न च ॥ 118 ॥ इन्द्रवंशावृत्तम्.--श्रीमजिनेन्द्रास्यसरोजनिर्गता, माकर्ण्यवाणी ससदर्थभाविताम् शिष्यत्रिशत्या सह विज्ञमौलिको, जग्राह दीक्षां. भवबन्धभेदिनीम् ॥ 115 ॥ ॥ 27 // Page #302 -------------------------------------------------------------------------- ________________ श्रीकल्प गणधरवादः मुक्तावल्या 1.272 ॥ ॥ इत्यष्टमो ग्न्न्ध्र्ः॥ अचलवान्धवोऽप्येवं, श्रत्वा तमपि तादृशम्, वर्द्धमानांघ्रिमासेवे, गुरोरिव सुराधिप्ः॥12॥ सन्दिहानश्च तम्साह, विषये पुण्यपापयोः, जगतीजन पूज्यांहिः, श्रीवीरजिनपुङ्गवः ॥ 121 ॥ यतः- ॥ पुरुष एवेदं ग्नि, सर्व यद् भूतं यश्च भाव्यम् ॥ चेतनाचेतनं यद्धि, दृश्यते जगतीतले, सर्व पुरुष एवास्ति, पुण्यपापे तथा न च ॥ 122 ॥ अग्निभूते रूपाख्याने, सर्वमेतन्निरूपितम्, तथाऽत्रापि च विज्ञेयं, बुद्धिमद्भिस्तदुत्तरम् ॥ 123 ॥ ॥ किन्तु ॥ पुण्यः पुण्येन कर्मणा, पापः- पापेन-कर्मणा-इत्यादिः ॥ इत्यादिवेदवाक्यैस्तु, सिद्धिश्च पुण्यपापयोः, सुतरामेव जायेत, ततः शङ्काऽत्र कीदृशी ॥ 124 ॥ वसन्ततिलकावृत्तम्- पीत्वा जिनाननगवीं बुधराजिमौलीः, सत्यामृतोत्तमसोदधिवीचिपूताम् छिन्नान्तरातिगहनभ्रमशान्तचेताः, प्रावीव्रजद् ह्यचलबन्धुरसौ स शिष्यः ॥ 125 ॥ ॥इति नवमो ग्न्न्घ्र्ः॥ दिग्गजानिव तान् सर्वान्, पण्डितानवसंख्यकान्, जित्वा च दीक्षिताञ् श्रुत्वा, मैतार्याभिधपण्डितः ॥ 126 ॥ विस्मयानन्दपाथोधि, मग्नचेता ययौ त्वरा, प्रभुपादान्ति भेत्तुं स्वं, संशयश्चिरकालजम् ॥ 127 ॥ गत्वा नत्वा तमासीनं, प्रभुः प्राह दयानिधिः, परलोके च सन्दिग्धं, वेदार्थ साधु भावय ॥ 128 ॥ ॥ 272 // BE Page #303 -------------------------------------------------------------------------- ________________ गणधरवादः श्रीकल्पमुक्तावल्यां l27रूआ. ytH-॥ विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय नान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ति ॥ एतेभ्यो वेदवाक्येभ्यः, संशयस्ते भवान्तरे, भूतेभ्यो जायते जीवः, पुन स्तेषु विलीयते ॥ 129 ॥ परलोको ततो नास्ति, गत्यन्तरप्ररूपकः, भो मैतार्य परम्पूर्व, मिन्द्रभूतिप्रबोधने ॥ 130 ॥ अस्मदुक्तप्रकारेण, सत्यार्थ त्वञ्च भावय, येन ते संशयो नश्याद्-हिमवद्रविरश्मिभिः ॥ 131 ॥ भावयित्वा च वेदार्थ, नष्टसन्देहनिर्मलः, सविनेयो ललौ दीक्षा, प्रभुपादाब्जषट्पदः ॥ 132 ॥ / इति दशभो गणधरः ॥ दिक्पालानिब तान् विज्ञान, दीक्षितान् दशसंख्यकान् , आश्चर्यमादधे श्रुत्वा, प्र्भासाभिध्प्न्न्द्दित्ः॥133॥ आयान्तं प्रभुराहैन, निर्वाणे संशयाकुलम् , भावयान्तः प्रभास ! स्वं, वेदार्थ सत्यवर्मना ॥ 134 ॥ तद्यथा- ॥ जरामर्य वा यदग्निहोत्रम् , अतः सर्वदा कर्तव्यमिति ॥ अनेन वेदवाक्येन, मोक्षाभावः प्रतीयते, अग्निहोत्रच यल्लोके, जरामयं हि तद ध्रुवम् ॥ 135 ॥ अग्निहोत्रच कर्तव्यं, सर्वदा चेति वाक्यतः, उक्ता कर्तव्यता नित्य-मग्निहोत्रस्य नैगमे ॥ 136 ॥ अग्निहोत्रक्रिया तस्मा-निर्वाणहेतुका न हि,- वधोपकारमूलत्वा-त्केवलं स्वर्गदायिनी ॥ 137 ॥ ततो मोक्ष स्ततो नास्ति, निर्विवादमिदं स्थितम्, तत्साधकक्रियाऽभावा-मोक्षाभाव प्रतीयते ॥ 138 ॥ 1 ॥ अग्निहोत्रात् ॥ 273 ॥ Page #304 -------------------------------------------------------------------------- ________________ गणधरवादः श्रीकल्पमुक्तावा 274 ॥ तथा--ब्रह्मणी वेदितव्ये परमपरश्च तत्र परं सत्यं ज्ञानं अनन्तरं ब्रह्मति इत्यादिवेदवाक्यैश्च, मोक्षसत्ता प्रतीयते, विरोधेनेति ते चित्ते, संशयो वर्तते महान् ॥ 139 ॥ अयोग्यः किन्तु सन्देहो, यथार्थानभिलोकनात् , अग्निहोत्र-जरामर्य, मस्याथै शृणु तत्त्वतः ॥ 14 ॥ अप्यर्थे चात्र वा शब्दो, भिन्नक्रमोऽस्य विद्यते, स्फुटार्थ एवमस्यास्ति, संशयाद्रिमहाशनिः ॥ 141 ॥ स्वर्गाद्यर्थी च चेकश्चि-द्यावज्जीवश्च निर्भरम् , अग्निहोत्रम्प्रकुर्याच्च, स्वर्गसौख्यप्रदायकम् ॥ 142 / / निर्वाणार्थी च चेत्कश्चि-विहाय चाग्निहोत्रकम् , निर्वाणसाधकं कुर्याद, नुष्ठानमहर्निशम् ॥ 143 ॥ नियमेनानिहोत्रश्च, कुर्यादर्थों नघेदृशः, स्वर्गनिर्वाण बोध्यत्र, त्वपि शब्दो हि विद्यते ॥ 144 ॥ तस्मादस्तीति निर्वाणं, परमानन्ददायकम् , ततः सेव्यं सदा सेव्यं, निर्वागमतिपावनम् ॥ 145 ॥ सन्देहशैलपविकल्पगिरं निशम्य, सिद्धार्थभूपकुलपद्मदिवाकरस्य, वीरस्य चैष मुदितः श्रुतिसारवेदि, सत्राऽऽददेऽति विमलां विनयैः सुदीक्षाम् ॥ 146 ॥ इत्येकादशो गणधरः सत्यार्थवेदवाक्येन, बोधितास्ते जिनेश्वरैः, मुदमापुर्भशश्चित्ते, भिन्नसन्देहबन्धनाः ॥ 147 ॥ एते गौतम गौत्रीया, इन्द्रभूतिमुखा द्विजाः, एकादशा महाप्रज्ञाः, प्र्भासान्तिम्भूस्सिताः॥148॥ वेदवेदशतैः शिष्यैः, पठित विनयाश्चितैः, प्रबजिता जिनान्ते ते, भावेन गुणग्राहिणः ॥ 149 ॥ ॥274 Page #305 -------------------------------------------------------------------------- ________________ गणधरवादः LADY 1275 ॥ श्रीकल्प- एकादशाश्च ते मुख्याः, श्रुत्वा प्रभुमुखाम्बुजात् , त्रिपदीञ्जगतीमूलां, नानाशास्त्रविलक्षणाः ॥ 150 ॥ मुक्तावल्या तत्क्षणं रचयामासु, बुद्धिसागरपारंगाः, एकादशाङ्गमुत्कृष्टं, पूर्वाणि च चतुर्दश ॥ 151 ॥ प्रभुणा ते ततो मुख्याः, स्थापिता गणधराश्चिते, सत्पदे येन ते शोभां, रूद्रा इव विलेभिरे ॥ 152 ॥ रचयामासुरेतेऽनु, द्वादशाङ्गी मनोहराम, तदनुज्ञान्ततस्तेषां, करोति भगवान् स्वयम् ॥ 153 ॥ वज्रमयमहास्थालं, दिव्यं शक्रोऽपि सत्वरम् , दिव्यचूणैश्च सम्भृत्य, प्रभुसन्निहितोऽभवत् ॥ 154 ॥ सिंहासनात्ततो दिव्या, द्रत्नदृब्धाजिनेश्वरः-उत्थाय किल गृहणाति, सम्पूर्णचूर्णमुष्टिकाम् ॥ 155 ॥ ततो गौतममुख्यास्ते, चैकादश गणेश्वराः, ईषन्नताश्च तिष्ठन्ति, क्रमशः पुरतः प्रभोः ॥ 156 ॥ तूर्यनिर्घोषगीतादि-निरोधं च ततः सुराः, विधाय मौन माश्रित्य, इटण्वन्ति स्थिरचेतसः ॥ 157 ॥ IPL भगवांश्च ततः पूर्व, भणत्येवञ्जगत्पतिः, अनुजानामि वै तीर्थ, गौतमस्य गणेशतुः ॥ 158 ॥ द्रव्य गुणपर्यायैश्च, सकलागमवेदिनः, ततचूर्णश्च तन्मौलौ, क्षिपति च स्वयम्प्रभुः ॥ 159 ॥ अन्योऽन्यगौतमः स्वामी, मूर्ध्नि यस्य विभोः करः, चन्दना गोतमस्वामि, पुण्यकेन च वर्ण्यते ॥ 160 ॥ चूर्णानामपि पुष्पाणां, गन्धानां मोदमेदुराः, कुर्वन्ति गौतमस्वामि-मूर्ध्नि वृष्टिं ततोऽमराः ॥ 61 ॥ सुधर्मस्वामिनं मुख्य, कृत्वा च मुनिराजिषु, अनुज्ञां ददिवांस्तस्य, प्रभुः गणपदस्य च ॥ 162 ॥ गणेशोत्तमसम्वादं, श्री वीर पावनीकृतम् , अधीते शृणुते यश्च, सोऽपि भूयाच्च तादृशः ॥ 163 ॥ ॥ 27 // Page #306 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या गगधरवादः । 276 ॥ इति गणधरवाद ॥ समाप्तिमगात्-शमिति ॥ 121 ॥ मूलपाठः--तेणं कालेण तेणं समएण समणे भगवं महावीरे अट्ठियनाम नीसाए पढम अन्तरावासं वासावासं उवागे। चं पंच पिट्ट चंपं च नीसाए तओ अंतरावासे वासावासं उवागए । वेसालिं नगरि वाणियगामं च नीसाए दुवालस अंतरावासे वासावासं उवागे। रायगिहं नगरं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागएं । छ मिहिलाए दो भदियाए, एग आलंभियाए, एगं सावत्थीए एग पणियभूमीए एग पावाए मज्झिमाए हत्थिवालस्स रणो रज्जुगसभाए अपच्छिमं अन्तरावासं वासावासं उवागए ॥ 122 ॥ ___ व्याख्या:--तस्मिन् काले तस्मिन् समये श्रमणो भगवान्-महावीरः अस्थिक मामस्य, निश्रया, प्रथम वर्षा रात्रं चातुर्मासीति यावत् वर्षासु वसनं उपागतः ततः चम्पायाः पृष्ठचम्पायाश्च निश्रया त्रीणि चातुर्मासकानि वर्षावासार्थ उपागतः वैशाल्याः नगाः वाणिज्यग्रामस्य च निश्रया द्वादश चातुर्मासकानि वर्षावासार्थ उपागतः-राजगृहस्य नगरस्य नालन्दायाश्च बाहिरिकायाः निश्रया चतुर्दश चातुर्मासकानि वर्षावासार्थ उपागतः,तत्र नालन्दा राजगृहस्य नगरादुत्तरस्यां दिशि बाहिरिका-शाखापुरविशेषः तत्र चतुर्दश वर्षारात्रान्-उपागतःषट् मिथिलायां नगा द्वे भद्रिकायां एकं आलम्भिकायां एकं श्रावस्त्यां एकं प्रणीतभूमौ (वज्रभूम्याख्यानार्यदेशे -इत्यर्थः एकं पापायां मध्यमायां हस्तिपालस्य राज्ञाः-रज्जुकसभायां-रज्जुकाः लेखका:-कारकुन इति लोके प्रसिद्धाः-तेषाम् अपरिभुज्यमानजीर्णशालायां तत्र भगवान् अपश्चिमम्-अन्त्यं चातुर्मासकम् वर्षावासार्थ उपागतः ॥ 27 ॥ Page #307 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या 1977 मालिनीवृत्तः-जगति विदितनाम्नी पूर्वमासीदपापा, त्रिभुवनपतिवीरस्तत्र पश्चत्वमाप । गणधरवादः तदनु विरहिदेव नाम तस्याश्च पापा-कृतमिह हतभाग्या प्राप पापाऽभिधानम् ॥ 1 ॥ प्रभोः छद्यस्थवेलायां, केवलिसमये तथा । चातुर्मासानि जातानि, नेत्रवेन्दमितानि वै ॥ 5 ॥ मूलपाठः-तस्स णं जे से पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुगसभाए अपच्छिमं अन्तरावासंवासावासं उवागे||।123॥ व्याख्या-तत्रयस्मिन् वर्षे पापायांमध्यमायां हस्तिपालस्य राज्ञः लेखशालायाम् अन्त्यं चातुर्मासकं वर्षावासार्थ उपाग्त्ः|123 / / मूलपाठः-तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे-कत्तियबहुले तस्स णं कत्तियबहुलस्स पण्णरसीपक्खेणं जा सा चरमा रयणी तं रयणिं च णं समणे भावं महावीरे कालगए. वीक्कंते समुज्जाए छिन्नजाइ जरामरणबंधणे--सिद्धे बुद्धे मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे चंदे नाम से दोच्चे संवच्छरे पीइवद्धणे मासे नंदिवद्धणे पक्खे अग्गिवेसे नाम दिवसे उवसमित्ति पवुच्चै, देवानंदा नाम सा रयणी निरतित्ति पवुच्चै अच्चेलवे मुहत्ते पाणू थोवे सिद्ध नागे करणे सव्वट्ठसिद्धे मुहुत्ते साइणा नक्खत्तेण जोगमुवागएणं कालगए जाव-सव्वदुक्खप्पहीणे ॥ 124 ॥ व्याख्या-तस्य चतुर्मासकस्य मध्ये योऽसौ वर्षाकालस्य चतुर्थमासः सप्तमः पक्षः कार्तिकस्य कृष्णपक्षः तस्य कार्तिककृष्णपक्षस्य पञ्चदशे दिवसे या सा चरमा रजनी तस्यां रजन्याश्च श्रमणो भगवान् महावीरः कालगतः ? कायस्थितिभवस्थितिकालाद्गतः, संसाराद् व्यतिक्रान्तः समुद्यातः- सम्यक्-अपुनरावृत्त्या ऊर्ध्व यात:- छिन्नजातिजरामरणबन्धनः सिद्धः साधितार्थः बुद्धः तत्त्वार्थज्ञानवान् मुक्तो भवोपग्राहिकर्मभ्यः-अन्तकृत् Page #308 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां ॥ 278 ॥ सर्वदुःखानाम् परिनिवृतः- सर्वसन्तापाभावाद-तथा च कीदृशो जातः- सर्वदुःखप्रहीणः शारीरिकमानसिक FIgaNadharavAdaH सम्बन्धि सर्वदुःखरहित इति ॥ अथ भगवतो निर्वाणवर्षादीनां सैद्धान्तिकनामान्याह । / अथ यत्र भगवान् निवृतः स चन्द्रनामा द्वितीयः सम्वत्सरः प्रीतिवर्द्धन इति तस्य मासस्य कार्तिकस्य नाम नंदिवर्द्धन इति तस्य पक्षस्य नाम-अग्निवेश्य इति तस्य दिवसस्य नाम उपशम इति प्रोच्यते-उपशम इति तस्य द्वितीय नामेत्यर्थः ॥ तथा देवानन्दा नाम्नी सा अमावास्या रजनी निरतिः- इत्यप्युच्यते, नामान्तरेण अर्चनामा लवः- मुहूर्तनामा प्राणः सिद्धनामा स्तोकः नागनामकं करणं । इदं च शकुन्यादिस्थिरकरणचतुष्टये तृतीयं करणं अमावास्योत्तरार्द्ध हि एतदेव भवतीति तथा सर्वार्थसिद्धनामामुहूर्तः-स्वातिनामनक्षत्रेण चन्द्रयागे उपागते सति भगवान्-कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ अथ सम्वत्सरमासदिनरात्रिमुहूर्तनामानि चैवं सूर्यप्रज्ञप्तौ तथाहि-एकस्मिन्-युगे-पञ्च सम्वत्सराः तेषां नामानि चन्द्रः 1 चन्द्रः 2 अभिवद्धितः 3 चन्द्रः 4 अभिवद्धितः-5 ॥ इति सम्वत्सरनामानि । अभिनन्दनः1 सुप्रतिष्ठः 2 विजयः3 प्रीतिवद्धन: 4 श्रेयान् 5 शिशिरः 6 शोभन: 7 हैमवान् 8 वसन्तः9 कुसुमसभ्भवः 10 निदाघः11 वनविरोधी 12 इति श्रावणादि dvaadshnaamaani-|| पूर्वाङ्गसिद्ध 1 मनोरम 2 मनोहर 3 यशोभद्र 4 यशोधर 5 सर्वकामसमृद्ध 6 इन्द्र 7 मूर्धाभिषिक्त 8 सौमनस 9 धनञ्जय 10 अर्थसिद्ध 11 अभिजित 12 रत्याशन 13 शतञ्जय 14 अग्निवेश्य 15 इति पञ्चदशदिननामानि ॥ उत्तमा 1 सुनक्षत्रा 2 इलापत्या 3 यशोधरा 4 सौमनसी 5 श्री सम्भूता 6 विजया 7 वैजयन्ती 8 जयन्ती 9 ॥ 278 ॥ Page #309 -------------------------------------------------------------------------- ________________ मुक्तावल्यां श गणधरवादः ॥ 27 ॥ अपराजिता 10 इच्छा 11 समाहारा 12 तेजा 13 अतितेजा 14 देवानन्दा 15 इति पञ्चदशरात्रिनामानि ॥ रुद्रः 1 श्रेयान् 2 मित्रं 3 वायुः 4 सुप्रतीत: 5 अभिचन्द्रः 6 माहेन्द्रः 7 बलवान् 8 ब्रह्मा 9 बहुसत्य 10 ऐशान 11 स्त्वष्टा 12 भावितात्मा 13 वैश्रवणो 14 वारुणः 15 आनन्दः 16 विजयः 17 विजयसेन 18 प्राजापत्य 19 उपशमः 20 गन्धर्वः 21 अग्निवेश्यः 22 शतवृषभ 23 आतपवान् 24 अर्थवान् 25 ऋणवान् 26 भौमः 27 वृषभः 28 सर्वार्थसिद्धः 29 राक्षसः 30 इति त्रिंशन्मुहूर्तनामानि । ॥ 124 ॥ मू-पा-जं रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुःखप्पहीणे, सा णं रयणी बहूहि देवेहिं देवीहि य ओवयमाणेहिं उप्पयमाणेहिं य उज्जोविया आवि हुत्था ॥ 125 ॥ ___ व्याख्या-यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतः यावत सर्वदुःख प्रक्षीणः सा रजनी बहुभिः-देवैः देवीभिश्च स्वर्गात अवपतद्भिः उत्पतद्भिश्च कृत्वा उद्योतवती अभवत् ॥ 125॥ मू-पा-य रयणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुक्खप्पहीणे सा णं रयणी बहूहिं देवेहि देवीहि य ओवयमाणेहिं उप्पयमाणेहि य उप्पिंजलगमाणभूया कहकहगभूया आवि हुत्था ॥ 126 ॥ व्याख्या : यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः सा रात्रिः बहुभिः देवैः देवीभिश्च अवपतद्भिः उत्पतद्भिश्च कृत्वा भृशं आकुला इव अव्यक्तवर्णकोलाहलमयी अभवत् ॥ 126 ॥ म-पा--जं रयणि च णं समणे भगवं महावीरे कालगए. जाव सव्वदुःखप्पहीणे ते स्यणिं च णं 27 ॥ Page #310 -------------------------------------------------------------------------- ________________ गणधरवादः श्रीकल्पमुक्तावल्या (28मा जिस्स गोयमस्स इंदभूइस्स अणगारस्स, अन्तेवासि नायए पिज्जबंधणे वुच्छिन्ने अणंते अणुत्तरे जाव ज्वलवरनाणदंसणे समुप्पन्ने ॥ 127 ॥ व्याख्या-यस्यां रात्रौ श्रमणो भगवान् महावीरः कालगतः-यावत् सर्व दुःखप्रक्षीणः तस्यां च रजन्यां केयेष्ठस्य-कीदृशस्य-गोत्रेण गौतमस्य-इन्द्रभूतिनामकस्य-अनगारस्य शिष्यस्य ज्ञातजे श्रीमहावीरविषये प्रेमबन्धने व्युच्छिन्ने स्नेहबन्धने त्रुटिते सति-अनन्तवस्तुविषये अनुत्तरे यावत् केवलवरज्ञानदर्शने समुत्पन्ने ॥tshcaivm॥ इन्द्रवज्रारं । निर्वाणकाले प्रतिबोधनाय, श्रीगौतमो भूसुरदेवशर्मणः ग्रामे च कस्मिआ जिनपुङ्गवेन, सम्प्रेषितोऽभूदनगारमुख्यः ॥ 1 ॥ तगौतमो गौतमगौत्रहंसः, सम्बोध्य वीरान्तिकमावजश्च . श्रुत्वा च निर्वाणमसौ प्रभो हो, वज्राहतस्तब्ध इवाभितस्थौ ॥ 2 ॥ प्रोचेऽघ मिथ्यातमसा प्रवाहो, दन्तीव लोके बत सासरीति, कौतीर्थिघूका विभया रटन्ति, दुर्भिक्षयुद्धारि निशाचराश्च ॥ 3 ॥ व्योमेव राहुग्रसितेन्दुविम्ब, दीपप्रभाहीनमिवाच्छ गेहम् । त्वामन्तरा भारतवर्षमेत, द्विच्छायमेतहि प्रभो ? नु जज्ञे ॥ 4 ॥ कस्यांहिपीठे प्रणतः पदार्थान, पुनः पुनः प्रश्नपदीकरोमि ? कं वा भदन्तेति वदामि ? को वा, मां गौतमेत्याप्तगिराऽथ वक्ता ॥ 5 ॥ . . ॥ 28 // Page #311 -------------------------------------------------------------------------- ________________ गणघरवाद: श्रीकल्पमुक्कावल्या ॥ 28 ॥ (द्रुतविल) अयि प्रभो ? बत वीरजिनेश्वर !, निखिलदेहितमोहर भास्कर ! किमधुना त्वयका चरणाश्रित, स्त्वयमहो नितमां विरहीकृतः ॥ 6 ॥ अयमहङ्किसु वा बत गौतमो, हतविधि श्वरमे तव दर्शनात् । विमलज्ञानप्रदाद्विमुखो' भवं, यदिहमाश्च विहाय ययौ प्रभुः ॥ 7 ॥ निखिलविश्व प्रकाशक, भो जिन !, कथमिमश्चरणाश्रित पट्पदम् । इह विहाय विदुरगतं ययौ, विमलज्ञानप्रभा विगतान्तरम् ॥ 8 ॥ शिशु रिवैष विभो तबकाञ्चले, झटिति नाथ विलग्य च याचनाम् । समकरिष्यदलङ्कलकेवल, स्यवर भागकृते पतितः पुरः ॥ 9 ॥ अमृतधाम्नि प्रभो किमु वा मया, समभविष्यदहो किल कीर्णता । तव च वाऽथ विभो बहुभारता, यदिह माश्च विहाय गतः स्वयम् ॥ 10 ॥ तदनु वीर विभो ? भुवि वीर भो, विदधतोऽतिविलापमनारतम्, प्रवर गौतमवक्त्रसरोजके, समतिशोभत वीपदमेव च ॥ 12 ॥ अवगतं मयका ननु वाऽधुना, जिनवरा हि भवन्ति विहार्दकाः इयमहो मम वाऽत्यपराधता, श्रुतपथो नहि येन विचारितः ॥ 13 ॥ ॥ 28 // 1. निस्नेहाः Page #312 -------------------------------------------------------------------------- ________________ श्रीकल्प-1 गणधरवादः मुक्तावल्या ॥ 282 ॥ धिगिमेमेकगतं प्रियबन्धनं, प्रियतया सृतमेव किलैककः, अहमिहास्मि परो नच कश्चन, वितथ मोहनिदानमतः परम् ॥ 14 ॥ प्रसमताम्बहुभावयत स्तदा, मुहुरहो विमले हृदयाङ्गणे, तदनु तस्य च केवल मुज्ज्वलं, निखिलबन्धनभेदि स्मुद्त्म्॥15॥ मोक्षमार्गप्रपन्नानां, स्नेहो वचस्यशृङ्खला, वीरे जीवति वै जातो, गौतमो यन्न केवली ॥ 16 ॥ गौतमस्वामिनो ज्ञात्वा, केवलं विबुधा मुदा, महिमानं स्तदा चक्रुः सेन्द्रास्ते भक्तिभाविताः ॥ 17 ॥ अत्र कविः-अहङ्कारोऽपि बोधाय, रागोऽपि गुरुभक्तये, विषादः केवलायाभूत्, चित्रं श्री गौतमप्रभोः ॥ 18 ॥ द्वादशाब्दानि सम्पाल्य, ज्ञानिपर्यायमात्मवित, केवलज्ञानदिव्यात्मा, गणेश गौतम प्रभुः ॥ 19 ॥ दीर्घायुभव कृत्वेति, सुधर्मस्वामिन स्ततः, गणं समर्प्य धीधाम्ने, मोक्षधाम ययौ सुखम् ॥ 20 ॥ सुधर्मस्वामिनोऽप्येवं, सुधर्मख्यातिकारिणः । अभूच केवलोत्पत्तिविश्ववस्तुप्रकाशिका ॥ 21 ॥ विहृत्य चाष्टवर्षाणि, बोधिता बहवो जनाः । श्री जम्बूस्वामिने दत्वा, गणं मोक्षमशिश्रियत् ॥ 22 ॥ ॥ 127 // मू-पा-जं रयणि च णं समणे भगवं महावीरे कालगए, जाव सव्वदुःखप्पहीणे, तं रयणि च णं नव मल्लई नव लेच्छई कासी.कोसलगा अट्ठारस वि. गणरायाणो अमावासाए पाराभोयं पोसहोववासं पट्टविसु गए से भावुजोए दवु जोयं करिस्सामो ॥ 128 ॥ व्याख्या-यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः तस्यामेव रजन्यां नवमल्लकीजातीयाः काशीदेशस्य राजानः नवलेच्छकी जातीयाः कोशल देशस्य राजानः ते च कार्यवशात गणमेलापकं कुर्वन्ति इति गणराजा अष्टादश ये चेटकमहाराजस्य सामन्ताः श्रयन्ते ते तस्यां अमावास्यायां पाराभो ॥ 282 / / Page #313 -------------------------------------------------------------------------- ________________ गणधरवादः श्रीकल्पमुक्तावल्या ॥ 283 / / गकम् संसारसागरतारकम् पौषधोपवासं कृतवन्तः अर्थात् आहारत्याग पौषधरूपं उपवासं चक्ररित्यर्थः अन्यथा दीपकरणं न सम्भवति. ततश्च । अष्टादशराजभिर्विचारितम् गतः स भावोद्योतः श्री महावीरे निर्वाणगते सति अतः द्रव्योद्योतं करिष्यामः इति बिचार्य तै भूपैः द्रव्योद्योताय दीपाः प्रवर्तिताः ततः प्रभृति दीपोत्सवः स्ण्वृत्त्ः॥ पक्षे सिते कार्तिकमासकस्य, श्री गौतमस्य प्रतिपत्तियौ स्ः। देवश्च चक्रे महिमा ततः का-वद्यापि लोकैःक्रियते प्र्मोद्ः॥1॥ नन्दिवर्धनभूपालो, धार्मिको जिनपादगः । वीरनिर्वाणमाकर्ण्य, shokaato'jni निर्भरम् ॥ 2 ॥ आसीत्सुदर्शना तस्य, भगिनी ज्ञानशालिनी । शोकात तश्च सम्बोध्य, सादरं निजवेश्मनि ॥ 3 ॥ भोजित स्तदिनादेव, द्वितीया भ्रातृसंज्ञका । जाता लोके च याऽद्यापि, पर्वरूपेण भाषते ॥ 4 ॥ मू-पा-जं रयणि च णं समणे भगवं महाबीरे कालगए, जाव सव्वदुःखप्रक्षीणे,तं रयणि चणं खुदाए भासरासीनाममहग्गहे दोवाससहस्सहिई समणस्स भगवओ महावीरस्स जन्मनक्खतं संकंते ॥ 129 व्याख्या - यस्यां रजन्यां श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः तस्यां रजन्यां क्षुद्रात्मा क्रूरस्वभावःएवम्बिधो भस्मराशिनामा त्रिंशत्तमो महाग्रहः कीदृशः द्विसहस्रवर्षस्थितिकः एकस्मिन् नक्षत्रे एतावन्तं कालं अवस्थानात श्रमणस्य भगवतो महावीरस्य जन्मनक्षत्रं उत्तराफाल्गुनीनक्षत्र सङ्कान्तः तत्राटाशीतिहा ste ceme ॥ ॥ 28 // Page #314 -------------------------------------------------------------------------- ________________ गणधरवादः श्रीकल्पमुक्तावल्या ॥ 284 अङ्गारकः 1 विकालकः 2 लोहिताक्षः 3 शनैश्चरः 4 आधुनिकः 5 प्राधुनिकः 6 कणः 7 कणकः 8 कणकणकः 9 कणवितानकः 10 कणसन्तानकः 11 सोमः 12 सहितः 13 आश्वासनः 14 कार्योपगः 15 कर्बुरकः 16 अजकरकः 17 दुन्दुभकः 18 शङ्खः 19 शङ्खनाभः 20 शङ्खवर्णाभः 21 कंसः 22 कंसनाभः 23 कंसवाभः 24 नीलः 25 नीलावभासः 26 रुपी 27 रुपावभासः 28 भस्मः 29 भस्मराशिः 30 तिलः 31 तिलपुष्पवर्णः 32 दकः 33 दकवर्णः34 कार्य 35 बन्ध्यः 36 इन्द्राग्निः 37 धूमकेतुः 38 हरिः 39 पिङ्गलः । 40 बुधः 41 शुक्रः 42 बृहस्पतिः 43 राहुः 44 आस्तिः 45 माणवकः 46 कामस्पर्शः 47 धुरः 48 प्रमुखः 49 विकटः 50 विसन्धिकल्पः 51 प्रकल्पः 52 जटालः 53 अरूणः 54 अग्नि: 55 कालः 56 महाकाल: 57 स्वस्तिकः 58 सौवस्तिकः 59 वर्धमानः 60प्रलम्बः 61 नित्यालोकः 62 नित्योद्योतः 63 स्वयम्प्रभः 64 अवभासः 65 श्रेयस्करः 66 क्षेमङ्करः 67 आभङ्करः 68 प्रभङ्करः 69 अरजाः 70 विरजाः 71 अशोकः 72 वीतशोकः 73 विततः 74 विवस 75 विशालः 76 शालः 77 सुव्रतः 78 अनिवृत्तिः 79 एकजटी 80 द्विजटी 81 करः 82 करकः 83 राजा 84 अर्गलः 85 पुष्पः 86 भावः 87 केतु: 88 इत्यष्टाशीतिर्ग्रहाः ॥ 129 ॥ मू-पा-जप्पभिई च णं से खुद्दाए भासरासी महग्गहो दोवाससहस्सहिई समणस्स भगवओ महावीरस्स जम्मनक्ख तं संकेते , तप्पभिई च ण समणाणं निग्गंथाणं निग्गंथीणं य नो उदिए उदिए पूयास सकारे pavattai ॥ 130 // Swas ||284 // Page #315 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां प्रभु निर्वाणम् ॥ 285 ॥ व्याख्या-यतः प्रभृति सः क्षुद्रात्मा भस्मराशिनामा महाग्रहः द्विवर्षसहस्र स्थितिः श्रमणस्य भगवतो महावीरस्य जन्मनक्षत्रं सङ्कान्तः ततः प्रभृति श्रमणानां तपस्विनाम् निर्ग्रन्थानां साधूनां निर्ग्रन्थीनां साध्वीना श्च उदितोदितः उत्तरोत्तरं वृद्धिमान् ईदृशः पूजा वन्दनादिका सत्कारो वस्त्रदानादि बहुमानः स न प्रवर्तते ॥ शक्रं स्ततः स्वामिपुरश्चकार, विज्ञप्तिमेतां क्षणमायुराः , सम्वर्द्धयध्वं बत जन्म ऋक्षं, संकान्त एष grhbhsmraashiH॥1|| जीवत्सु पूज्येषु च शासनम्बो, दुष्टग्रहः पीडयितुं क्षमो न, प्रोवाच बीरोऽपिच देवराज ?, एतत्कदाऽभूनच भूतपूर्वम् । 2 / प्रक्षीणायु जिनपइ रपीह, नो शक्यते वर्द्धयितु कदाचित् , चावश्यमेवेह च तीर्थवाधा, दैवेन देवेश! भविष्यतीति ॥ 3 ॥ किश्च त्वया कल्किनि दुष्टभूपे, षड्दन्तिवर्षे विगते गृहीते, पूर्णे तथा वर्षयुगेर सहवे, मजन्मऋक्षाद्विगते च भस्मे ॥ 4 ॥ - त्वत्स्थापितात्कल्किसुतात् सुराज्यात, धर्माप्रदत्ताच ततो घरण्याम्, पूजाप्रतिष्ठे भवतो मुनीनां, निग्रन्थिकानामपि भक्तिभावात् ॥ 5 ॥ ॥ 130 // // सूत्रकारा अपि तदेवाहुः ॥ . मू.पा.-जयाणं से खुदाए जाव जन्मनक्खत्ताओ वीकंते भविस्सइ, तया णं समणाणं निग्गंथाणं निग्गंथीण य उदिए उदिए पूयासकारे भविस्सइ ॥ 131 ॥ व्याख्या-यदा च क्षुद्रात्मा भस्मराशिर्महाग्रहः द्विवर्षसहनस्थितिकः यावत् भगवजन्मनक्षत्राद् व्यतिक्रान्तो भविष्यति उत्तरिष्यतीत्यर्थः तदा श्रमणानां निग्रन्थानाम् निर्ग्रन्थीनाम् उदितोदितः पूजासत्कारो भ्विस्स्य्ति॥13॥ | 1 द्वये 2 भस्मराशिनामगृहे । ॥ 285 ॥ Page #316 -------------------------------------------------------------------------- ________________ श्रीकल्प गधारवाद मुक्तावल्या ॥ 286 ॥ मू.पा.-यं स्यणिं च णं समणे भगवं महावीरे कालगए जाव सव्वदुःखप्यहीणे तं रयणिं च णं कुंशू अणुद्धरी नाम समुत्पन्ना, जाठिया अचलमाणा छउमत्थाणं निग्गंथाणं निग्रगंथीण य नो चक्खुप्फासं हव्वमागच्छइ जा अठिया चलमाणा छउमत्थाण निग्गंथाणं निग्गंथीण य चक्खुप्फासं हव्वमागच्छइ ॥ 132 ॥ ___व्याख्या -यस्यां रात्रौ श्रमणो भगवान् महावीरः कालगतः यावत् सर्वदुःखप्रक्षीणः तस्यां रात्रौ कुन्थुः प्राणिजातिः या उद्धत्तुं न शक्यते एवम्विधा समुत्पन्ना या स्थिता अतएव अचलंती सती छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनाश्च नैव चक्षुःस्पर्श दृष्टिपथ शीघ्रं आगच्छति या च स्थिता अतएव चलन्ती छद्मस्थानां निर्ग्रन्थानां निग्रन्थीनां च चक्षुविषयं शीघ्रं आगच्छति ॥ 132 ॥ म.पा.-जं पासित्ता हहिं निमांथेहि निम्गंथीहि य भत्ताई पश्चकखायाई । से किमाह ! भंते ! अजप्पभिई संजमे दुराराहए भनिस्सइ ॥ 132 ॥ व्याख्या-यां कुन्थु अणुदरीं दृष्टवा बहुभि-निग्रन्थैः साधुभिः बहीभिः निर्गन्थीभिः साध्वीभिः भक्तानि प्रत्याख्यातानि अनशनं कृतमित्यर्थः । शिष्यः पृच्छति किमाहुः-भदन्ताः तत् किं कारणं यद् भक्तानि प्रत्याख्यातानि ॥ गुरुराह अधप्रति संयमो दुराराध्यो भविष्यति पृथिव्या जीवाकुलत्वात् संयमयोग्यक्षेत्राभावात् तथा पाखण्डिसंकराच्च ॥ 133 ॥ मू-पा-तेणं कालेणं तेणं सम.एणं समणस्स भगवओ महावीरस्स इंदभूइपामोक्खाओ चउद्दश समणसाहस्सीअउक्कोसिया समणसंप्रया हुत्था ॥ 134 ॥ - - ॥ 286 // Page #317 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्यांश ॥ 287 ॥ व्याख्या-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाणि चतुर्दश । गणधरवाद श्रमणानां सहस्त्राणि उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ 134 ॥ मू. पा.-समणस्स भगवओ महावीरस्स अज्जचंदणापामोक्खाओ छत्तीसं अज्जियासाहस्सीओ, उक्कोसिया अज्जिया सम्पया हुत्था ॥ 135 ॥ व्याख्या- श्रमणस्य भगवतो महावीरस्य आर्यचन्दनाप्रमुखाणि षट्त्रिंशत् आर्यिकाणां सहस्रणि उत्कृष्टा एतावती आर्यिकासम्पदा अभवत् ॥ 135 ॥ म. पा.-समणस्स णं भगवओ महावीरस्स संख-सयगपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी औणहिं च सहस्सा उक्कोसिया समणोवासगाणं संपया हुत्था ॥ 136 ॥ व्याख्या-श्रमणस्य भगवतो महावीरस्य शंखशतकप्रमुखाणां श्रमणोपासकानाम् एकलौकोनविंशतिसहस्राणि उत्कृष्टा श्रमणोपासकानां सम्पदा अभवत् ॥ 136 ॥ मू.पा.-समणस्स M भगवओ महावीरस्स सुलसारेवईपामोक्खाणं समगोवासियाणं तिन्निसयसाहस्सीओ अहारससहस्सा, उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 13 ॥ व्याख्या-श्रमायास्य भगवतो महावीरस्य सुलसारेवतीनमुखाणां श्रमणोपासिकानाम् त्रीणि लक्षाणि अष्टादशसहस्राश्च उत्कृष्टा एतावती श्रमगोपासिकानां सम्पदा अभवत् ॥ 137 ॥ GANEMALEHENARIYA READA 287 // Page #318 -------------------------------------------------------------------------- ________________ श्रीकल्प- HTH मुक्तावल्या प्रभू परिवादः 288 नागाङ्गनाऽसौ सुलसा विबोध्या, द्वात्रिंशसङ्ख्या कमातृका या ॥ सा रेवती पुण्यवतो कथं नो, यकौषधं वीरप्रभोरदासीत् ॥ 1 ॥ मू. पा.-समणस्स भगवओ महावीरस्स तिग्निसया चउद्दशपुब्बीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो विव अवितहं वागरमाणाणं उक्कोसिया चउद्दशपुव्विसंपया हुत्था ॥ 138 ॥ व्याख्या-श्रमणस्य भगवतो महावीरस्य त्रीणिशतानि चतुर्दशपूर्विणां कीदृशानां-असर्बज्ञानां परं सर्वज्ञसह शानां-सर्वाक्षरसन्निपातविज्ञानाम्-अर्थात्. अकारादारभ्य ये सर्वे संयोगाक्षरास्तेषां ज्ञातार:-इति-पुनः कीदृशानां जिन इव-अवितथं (सत्यम्) व्याकुर्वाणानां कुतः प्रज्ञापनायां केवलिश्रुतकेवलिनोस्तुल्यत्वादिति । उत्कृष्टा एतावती चतुर्दशपूर्विणां सम्पदा-अभवत् ॥ 138 ॥ मू-पा-समणस्स भगवओ महावीरस्स तेरस सया ओहिनाणीणं ऐसेसपत्ताणं उक्कोसिया ओहिनाणि संपया हुत्था ॥ 139 ॥ ___ व्याख्या-श्रमणस्य भगवतो महावीरस्य त्रयोदशशतानि, अवधिज्ञानिनां कीदृशानां अतिशेषप्राप्तानाम् अर्थात् अतिशेषाः ये अतिशयाः आमोषध्यादि लब्धयस्तान् प्राप्तानाम् अतः उत्कृष्टा एतावती अवधिज्ञानिनां सम्पदा अभवत् ॥ 139 ॥ .. - मू. पा.-समणस्स णं भगवओ महावीरस्स सत्तसया केवलनाणीणं संभिन्नवरनाणदसणधराणं उकोसिया केवल नाणीणं संपया हुत्था ॥ 140 ॥ 1000 A288 Page #319 -------------------------------------------------------------------------- ________________ वर्णनम् श्रीकल्पमुक्तावल्यां ॥ 28 ॥ व्याख्या-श्रमणस्य भगवतो महावीरस्य सप्तशतानि केवलज्ञानिनां कीदृशानां संभिन्नवरज्ञानदर्शनधारकाणाम अर्थात् सम्पूर्णश्रेष्ठज्ञानदर्शनधारिणामिति । उत्कृष्टा एतावती केवलज्ञानिनां सम्पदा अभवत् ॥ 14 ॥ मू. पा.-समणस्स पंप भगवओ महावीरस्स सत्तसया वेउव्वीणं अदेवाणं देवीइढपचाणं उक्कोसिया वेउब्वियसंपया हुस्था ॥ 141 ॥ व्याख्या-श्रमणास्य भगवतो महावीरस्य सप्तशतानि वैक्रियलब्धिमतां मुनीनां कीदृशानां अदेवानामपि देवर्द्धिविकुर्वणासमर्थानां इति भावः, उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पदा अभवत् ॥ 141 ॥ मू. पा.-समणस्स णं भगवओ महावीरस्स पंचसया विउलमइणं अड्ढाइज्जेसु दीवेसु दोसु य समुद्देसु सन्नीणं पंचिंदियाणं पज्जत्तगाणं मणोपए भावे जाणमाणाणं, उक्कोसिया विपुलमईणं संपया हुत्था ॥ 142 / / व्याख्या- श्रमणस्य भगवतो महावीरस्य पश्चशताति विपुलमतीनां कीदृशानां अर्धतृतीयेषु द्वीपेषु तथा द्वयोः समुद्रयोः विषये च सजिनां पश्चन्द्रियाणां पर्याप्तकानाम् च मनोगतान् भावान् जानतां उत्कृष्टा एतावती विपुलमतीनां सम्पदा अभवत् ॥ मनःपर्यवबोधी यो, विपुलमतिरेषकः-विपुलर्जुकधी भेदाद, द्विविधोऽयं निगद्यते ॥ 1 ॥ सौवर्ण शारदं कुम्भ, पाटलिपुत्र समुदभवम् , नीलपीतादिसम्वर्ण, विपुलमतयस्त्विति ॥ 2 ॥ सार्द्धद्वयगुलनृक्षेत्रे, स्थितानाश्च मनोगतम्, सम्झिपश्चेन्द्रियजीवाना-जानन्ति च पदार्थकम् ॥ 3 ॥ EDAARAca-gayerationAAYAADAARREARRAOKERA ureen Page #320 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावा प्रभुचरित्रवर्णनम् ॥ 29 ॥ सम्पूर्णनरक्षेत्रस्थ, सज्ञिपञ्चाक्षदेहिनाम् , मनोगतं विजानन्ति-ऋजुधियो घटादिकम् ॥ 4 ॥ 142 ॥ ___ मू. पा. समणस्स णं भगवओ महावीरस्स चत्तारि सयावाईणं सदेव मणुयाऽसुराए परिसाए वाए अपराजियाणं उक्कोसिया वाइसंपया हुत्था ॥ 143 ॥ व्याख्या-श्रमणस्य भगवतो महावीरस्य चत्वारि शतानि वादिमुनीनां कीदृशानां देवमनुष्यासुरसहितायां पर्षदि वादे अपराजितानां उत्कृष्टा एतावती वादिसम्पदा अभवत् ॥ 143 ॥ म. पा. समणस्स भगवओ महावीरस्स सत्त अंतेवासिसयाई सिद्धाई जाब सव्वदुक्खप्पहीणाई चउद्दश उज्जियासयाई सिद्धाई ॥ 144 ॥ ... व्याख्या--श्रमणस्य भगवतो महावीरस्य सप्तशिष्यशतानि सिद्धिं गतानि यावत्सर्वदुःखप्रक्षीणानि चतुदेशआर्यिकाशतानि सिद्धौ गतानि ॥ 14 ॥ मू. पा. समणस्स भगवओ महावीरस्स अहसया अणुत्तरोववाइयाणं गैकल्लाणाणं ठीकल्लाणाणं आगमेसिभदाण उक्कोसिया अणुत्तरोववाइयाणं संपया हुत्था ॥ 145 ॥ व्याख्या-श्रमणस्य भगवतो महावीरस्य-अष्टशतानि-अनुत्तरोपपातिकानां अनुत्तरविमानोत्पन्नमुनीनां कीदृशानां गतिकल्याणानाम् अर्थात् गतौ-आगामिन्यां मनुष्यगतौ कल्याणं मोक्षप्राप्तिलक्षणं येषां तेषां गतिकल्याणानाम्-पुन कीदृशानां स्थितिकल्याणानां अर्थात् तत्र स्थितिशब्देन देवभव स्तत्र देवभवे कल्याणं । ॥ 290 ॥ Page #321 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां प्रभुचरित्र वर्णनम् ॥ 29 ॥ येषान्ते तेषां स्थितिकल्याणानां वीतरागप्रायत्वात-अतएव, आगमिष्यद्भद्राणां-आगामिभवे भद्रं कल्याणं येषान्ते तथा-सेत्स्यमानत्वात्-उत्कृष्टा एतावती अनुत्तरोपपातिकानां सम्पदा अभवत् ॥ 145 / / मू-पा-समणस्स णं भगवओ महावीरस्स दुविहा अंतगडभूमी हुत्था-तं जहा-जुगंतगडभूमी परियायंतगडभूमी y। जाव तच्चाओ पुरिसजुगाओ जुगंतगडभूमी-चउवास परियाए अंतमकासी ॥ 146 ॥ व्याख्या-श्रमणस्य भगवतो महावीरस्य द्विविधा अन्तकृदभूमिः अभवत् तत्र संसारस्य अन्तं समाप्ति कुर्वन्ति इति- अन्तकृतः मोक्षगामिनः तेषां भूमिः कालः इति अन्तकृद्भूमिव्याख्या-तदेव द्विविधत्वं दर्शयति -तद्यथा युगान्तकृभूमिः-पर्यायान्तकृभूमिश्चकालमानविशेषादि, वाचको युगशब्दकः, तत्साधाच्च सम्बन्ध, क्रमेण द्योतयत्यसौ ॥ 1 ॥ गुरूशिष्यप्रशिष्यादि, रूपका ये च पूरुषाः, युगानि तेऽपि कथ्यन्ते, तन्मिताभूयुगान्तकृत् ॥ 2 ॥ प्रभुकालात्समारभ्य, श्री जम्बूस्वामिनोऽवधि, आसीन्मोक्षश्च सा चैषा, पर्यायान्तकभूमिका ॥ 3 ॥ तत्र प्रथमां दर्शयति-यावत्-तृतीयं पुरुषयुगम्. इति युगान्तकृद्भूमिः अत्र. पुरुष एव युगम् इति पुरुषयुग-इति विग्रहेण जम्बूस्वामिनं यावत् तथा-चतुर्वर्षपर्याये अन्तम् अकार्षीत्-अर्थात्-ज्ञानोत्पत्यनन्तरम् कश्चित्केवली. मोक्षमगादिति ॥ ॥ भूयोऽपि मुक्तिकालं स्फुटयति ॥ श्रीवीरज्ञानतः पश्चाच्चतुर्वर्षेषु सन्ततम् । वहमानश्च मोक्षाध्वा, जम्बूस्वामिनि स्ण्स्थित्ः॥1॥ इति भाव्ः॥146॥ ॥ 29 ॥ Page #322 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या प्रभुचरित्रबंण नम् ॥ 292 ॥ मू-पा-ते; कालेषां वे समएवं समणे भगवं महावीरे दीसं वासाई अगावासमज्झे वसित्ता साइरेगाई दुवालसवासाई छउमत्थपरियागं पाउणिचा, देसूणाई तीसं वासाई केवलपरियागं पाउणित्ता बायालीसं वासाई सामण्णपरियागं पाइणित्ता, बावत्तरिं वासाई सव्वाउयं पालैत्ता खीणे वेयणिज्जाऽऽउयनाम-गुत्ते इमीसे ओसप्पिषीए, दुसमसुसमाए समाए बहुवैक्कंताप, तिहिं वासेहिं अद्धनवमेहि य मासेहिं पाबाए मज्झिमाए, हत्थिवालस्स रण्णो रज्जुगसमाए,एगे अबोए, छट्टणं भत्तेणं अपाणएणं साइणा नक्खत्तेणं जोगमुवागएणं पच्चूसकालसमयंसि संपलियंकनिसपणे पणानं अज्झयणाई कल्लापाफलविवागाई पणपन्नं अज्झयणाई पावफलविवागाई छत्तीसं च अपुद्ववागरणाई वागरित्ता पहाणं नाम अज्झयणं विभावेमाणे विभावमाणे कालगए, वीक्कते समुज्जाए छिनजाइ जरामरणचंधणे सिद्धे बुद्ध मुत्ते अंतगडे परिनिव्वुडे सव्वदुक्खप्पहीणे ॥ 147 ॥ ___व्याख्या--तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः त्रिंशद्वर्षाणि-गृहस्थावस्थामध्ये उषित्वा समधिकानि द्वादशवर्षाणि छद्मस्थपर्याय पालयित्वा किश्चिदूनानि त्रिंशद्वर्षाणि केवलिपर्यायं पालयित्वा -द्विचत्वारिंशद्वर्षाणि चारित्रपर्यायं पालयित्वा-द्विसप्ततिवर्षाणि सर्वायुः पालयित्वा क्षीणेषु सत्सु वेदनीय 1 आयु 2 नाम 3 गोत्रेषु 4 चतुषु भवोपग्राहिकर्मसु अस्यां अवसर्पिण्यां दुष्षमसुषमा इति नामके चतुर्थे आरके बहुव्यतिक्रान्ते सति त्रिषु वर्षेषु साष्टिसु च मासेषु शेषेषु सत्सु पापायां मध्यमायां हस्तिपालस्य राज्ञः लेखकसभायांएकः-सहायविरहात् अद्वितीयः एकाकी एव नतु ऋषभादिवद्दशसहसपरिवार इति । 15 Page #323 -------------------------------------------------------------------------- ________________ प्रमुनिर्वाणः श्री कल्पमुक्तावल्या ॥ 29 ॥ अत्र ॥ कवि ॥ अन्यैजिनैरिव विभो न च मुक्तिमन्यः-प्राप त्वया सममहो मुनि रत्र कश्चित् । / तेन त्वया प्रकटिताऽस्ति किलानपेक्षा, काले च दुष्पमभवे वतिनां गुरो वै ॥ 1 ॥ षष्टेन भक्तेन जलरहितेन स्वातिनक्षत्रेण सह चन्द्रयोगौपागते सति प्रत्यूषकालसमये अर्थात् चतुर्घटिकावशेषायां रात्रौ सपल्यङ्कासननिषष्णः पद्मासननिविष्टः पञ्चपञ्चाशदध्ययनानि कल्याण पुण्यं तस्य फलविपाको येषु तानि कल्याणफलविपाकानि पश्चपञ्चाशदध्ययनानि पापफलविपाकानि पत्रिंशत् अपृष्टव्याकरणानि अपृष्टानि उत्तराणि व्याकृत्य कथयित्वा प्रधानं नाम एकं मरुदेव्यध्ययनं विभावयन् विभावयन् भगवान् कालगतः संसाराद् व्यतिक्रान्तः सम्यगूश्2a यातः छिन्नजातिजरामरणबन्धनः जातिजराजन्ममरणबन्धनरहितः सन् तथा सिद्धः बुद्धः मुक्तः कर्मान्तकृत् सर्वसन्तापरहितः स्र्व्दुःख्प्र्क्स्सीन्न्ः॥147॥ अथ भगवतो निर्वाणकालस्य पुस्तकलिखनादिकालस्य च ॥ अन्तरमाह ॥ मृ-पा-समणस्स भगवओ महावीरस्स जाव सव्वदुक्खप्पहीणस्स नव वाससयाई वीकंताई दशमस्स य वाससयस्स अयं असी इमे संवच्छरे काले गच्छइ । वायणतरे पुण अयं ते उणए संवच्छरे काले गच्छइ इति दीसइ ॥ 148 ॥ व्याख्या-श्रमणस्य भगवतो महावीरस्य. यावत्सर्वदुःखप्रक्षीणस्य नववर्षशतानि व्यतिक्रान्तानि दशमस्य च वर्षशतस्य अयं अशीतितमः सम्वत्सरः कालो गच्छति यद्यप्येतस्य सूत्रस्य, भावार्थो न प्रतीयते । पूर्व टीकाकरै यद्धि, प्रोक्तं तच्च विविच्यते ॥ 1 ॥ ॥ 29 ॥ Page #324 -------------------------------------------------------------------------- ________________ प्रभुनिर्वाणः श्री कल्पमुक्तावल्यां ॥ 29 ॥ वदन्ति सूरयः केऽपि, सूत्रमेतत्पुरातनम् । देवद्धिगणिभियंस्तं, कल्पलेखनसूचकम् ॥ 2 ॥ व्यतिक्रान्ते च निर्वाणा-द्वीरस्य भुवनेशितुः । अशीत्यधिकतत्त्वाद्वशते च तदनन्तरम् ॥ 3 ॥ पुस्तकारूढसिद्धान्तो, जज्ञेऽतिबोधकारकः । कल्पोऽपि पुस्तकारूढ, स्तदा जातोऽस्ति रूढिका ॥ 4 ॥ ॥proktshc // वल्लहिपुरंमि नयरे, देवढिपमुह सयलसङ्केहिं । पुत्थे आगमलिहिओ नवसयासीआओ वीराओ ॥ 1 ॥ ॥अन्ये वदन्ति च ॥ युग्म-अशीत्यधिकतत्वा-द्वशते च वीरमोक्षतः । सेनाङ्गजार्थ मानन्दे, नगरे समहोत्सवम् ॥ 1 ॥ सङ्घसमक्षमेतच्च, प्रारब्धं वाचितुं बुधैः । इति गम्भीरतात्पर्यः, सूत्रस्यास्य विबोध्यताम् ॥ 2 ॥ ॥ तत्त्वं पुनः केवलिनो विदन्तीति ॥ मू-पा-वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इति दीसइ । व्याख्या-वाचनान्तरे पुनः अयं त्रिनवतितमः सम्वत्सरः कालो गच्छतीति दृश्यते ॥ ॥अत्र् केचिद्वदन्ति ॥ वाचनान्तरे इत्यस्य कोऽभिप्रायः-प्रत्यन्तरे तेणउए इति दृश्यते यत् कल्पस्य कल्पसूत्रस्य पुस्तके लेखन तथा पर्षदि. वाचनं वा । अशीत्यधिकनववर्षशतातिकमे इति कचित् पुस्तके लिखितं तत् . पुस्तकान्तरे त्रिनवतिवर्षाधिकनवशतवर्षातिक्रमे दृश्यते इति भावः पुनरन्ये व्याहरनीत्थम् ॥ अयं अशीतितमे सम्वत्सरे । ॥ 29 ॥ Page #325 -------------------------------------------------------------------------- ________________ प्रभुनिर्वाण श्री कल्पमुक्तावल्यां ॥ 295 ॥ इति कोऽर्थः पुस्तके कल्पलेखनस्य हेतुभूतः अयम् यतः श्रीवीरनिर्वाणकालात् दशमशतस्य अशीतितम सम्वत्सरलक्षणः कालो गच्छति । वायणतरे इति कोऽर्थः । एकस्याः पुस्तकलिखनरूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यद्वाचनान्तरं तस्य पुन हेतुभूतो दशमशतस्य अयं त्रिनवतितमः सम्बत्सरः ॥ तथा चायमर्थः ॥ नवशताशीतितमवर्षे, कल्पस्य पुस्तके लिखनम् , नवशतत्रिनवतितिमे वर्षे च कल्पस्य पर्षदि वाचनमिति. ॥ तथोक्तं मुनिसुन्दरसूरिभिः ॥ स्वकृतस्तोत्ररत्नकोषे ॥ वीगस्त्रिनन्दाङ्क (993) शरद्यचीकरत् त्वच्चैत्यपूते ध्रुवसेन भूपतिः, यस्मिन्महैः संसदि कल्पवाचना-माद्यां तदानन्दपुरं न कः स्तुते ॥ 1 ॥ पुस्तकलिखनकालस्तु यथोक्तः प्रतीत एव वल्लहीपुरंमि नयरे इत्यादिबचनात तत्त्वन्तु केवलिनो जानन्तीति ॥ 14 ॥ / इति श्रीतपागच्छनभोनभोमणिशासनसम्राट्जङ्गमयुगप्रधानकनकाचलतीर्थषोडशीयोद्धारकमहाक्रियोद्धारकसक लभट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्टसकलसंवेगिशिरोमणिपन्यासदयाविमलगणि शिष्यरत्न पण्डितशिरोमणि पंन्याससौभाग्यविमलगणिवरपादारविन्दचश्चरीकायमाणविनेयसकलसिद्धान्तवाचस्पति अनेकसंस्कृतग्रन्थप्रणेता पन्यास मुक्तिविमलगणिवरविरचित कल्पमुक्तावलिव्याख्यायां षष्ठमं व्याख्यानं समाप्तमिति ॥ 295 ॥ Page #326 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां पार्श्वनाथ चरित्रम् ॥ 296 ॥ ॥ अथ सप्तमं व्याख्यानम् ॥ जघन्यमध्यमोत्कृष्ट-वाचनाभिरनुत्तमम् , चरितं पार्श्वनाथस्य, पवित्रं कथ्यतेऽधुना ॥ 1 ॥ मृ-पा-तेणं कालेण तेणं समएणं पासेणं अरहा पुरिसादाणीए पंचविसाहे होत्था । तं जहा-विसाहाहिं चुए, चैत्ता गम्भं वकंते । विसाहाहिं जाए । विसाहाहि मुंडे भवित्ता अगाराओ अणगारिश्र पव्वइए । विसाहाहिं अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पन्ने । विसाहाहिं परिनिव्वुडे ॥ 149 ॥ व्याख्या- तस्मिन् काले तस्मिन् समये पार्श्वनामा अर्हन् . पुरुषादानीयः पञ्चविशाखः अभवत्-तत्र सर्वेषु पुरुषेषु ग्राह्यवाक्यतया. तथा आदेयनामतया च. प्रधानः-सर्वपुरुषश्रेष्टः इति. तथा. पञ्चसु विशाखानक्षत्रमस्येति. पञ्चविशाखः-तद्यथा-विशाखायां च्युतः- च्युत्वा गर्ने उत्प्न्न्ः॥1॥ तथा विशाखायां जात्ः॥2॥ तथा विशाखायां मुण्डो भूत्वा अगारानिष्क्रम्य साधुतां प्रतिपन्नः ॥ 3 ॥ तथा विशाखायां अनन्ते अनुपमे नि आघाते समस्तावरणरहिते--समस्ते प्रतिपूर्णे-केवलवरज्ञानदर्शने समुत्पन्ने ॥ 4 ॥ तथा विशाखायां निर्वाणं प्राप्तः ॥ 5 ॥ ॥ 149 // // 29 // Page #327 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या ॥ 29 ॥ पाश्वनाथ चरित्रम् मृ-पा-तेणं कालेणं तेणे समएणः पासे अरहा पुरुषादाणीए जे से गिम्हाणं पढमे मासें पहमे पक्खे चित्त बहुले, तस्स णं चित्तबहुलस्स चउत्थीपक्खे ण पाणयाओ कप्पलों वीसं सागरोवमहीयाओ अणंतरं चयं चैत्ता, इहेच जंबुद्दीवे दीवे भारहे वासे, वाणारसीए नयरीए. आससेणस्स रण्णो वामाए देवीए पुच्चरत्तावस्त्तकालसमयसि विसाहाहिं नक्खत्तण जोगमुवागएणं आहारवकंतीए [ग्रन्थाग्रं 70.] भववकंतीए सरीर वक्कतीए- कुञ्छिसि गम्भत्ताएं वकंते ॥ 150 ॥ व्याख्या-तस्मिन् काले तस्मिन् समये. पार्श्वः अईन् पुरुषादानीयः, योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः, पक्षः चैत्रस्य बहुलपक्षः तस्य चैत्रबहुलस्य चतुर्थीदिवसे प्राणतनामकात् दशमकल्पात् कीदृशात् विंशतिसागरोपमस्थित्यायुष्का--अर्थात् विंशतिसागरोपमा स्थिति--आयुःप्रमाणं यत्र ईदृशात् अनन्तरं दिव्यशरीरं त्यक्त्वा अस्मिन्नेव जम्बूद्वीपे द्वीपे. भरतक्षेत्रे, वाराणस्यां नगय्या~ अश्वसेनस्य राज्ञः वामायाः देव्याः पूर्वापस्सत्रिसमये मध्यरात्रौ इति भावः विशाख्यां नक्षत्रे चन्द्रयोगे उपगते सति दिव्याहारत्यागेन दिव्यभवत्यागेन दिव्यशरीस्त्यागेन कुक्षौ गर्भतया व्युत्क्रान्तः--उत्पन्नः ॥ 15 ॥ मू-पा-पासे णं अरहा पुरिसादाणीए. तिघाणोवमए आवि होत्था । तं जहा-चैस्सामित्ति जाणइ चयमाणे न जाणइ चुए मित्ति जापाइ । तेणं चेव अभिलावेणं सुविणदंसणविहाणेणं सव्वं जाव नियगं गिहं अणुपविहा, जाव सुई मुद्देणं तं गम्भं परिवहै. ॥ 151 ॥ ॥ 297 // Page #328 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या पर28 श्री पाच। नाथ चरित्रम् ___व्याख्या-पार्श्वः अर्हन् पुरुषादानीयः त्रिज्ञानोपगतः आसीत्-तद्यथा- चोष्ये इति जानाति तेनैव पूर्वोक्तपाठेन स्वप्नदर्शनविधानेन स्वप्नस्य फलप्रश्नादिविधानेन- सर्व वाच्यं यावत् निजं गृहं वामादेवी प्राविशत् यावत सुखं सुखेन तं गर्भ परिपालयति ॥ 151 ॥ मू.पा. तेणं कालेणं तेणं समएणं पासे अरहा पुरुषादाणीए, जे से हेमंताणं दुच्चे मासे तच्चे पक्खे पोस बहुले, तस्स णं पोस बहुलस्स दसमीपक्खे णं नवण्डं मासाणं बहुपडिपुण्णाणं अट्टमाणं राइंदियाणं वीकताणं पुव्वरत्तावरत्तकालसमयंसि विसाहाहिं नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥ 152 ॥ व्याख्या-तस्मिन् काले तस्मिन्-समये पावः अर्हन् पुरुषादानीयः योऽसौ शीतकालस्य द्वितीयो मास: तृतीयः पक्षः पौषबहुलः तस्य पौषवहुलस्य दशमीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु अर्धाष्टसु च अहोरात्रेषु व्यतिक्रान्तेषु सत्सु पूर्वापररात्रिसमये मध्यरात्रौ इत्यर्थः ॥ विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति आरोग्या वामा आरोग्यं दारकं प्रजाता ॥ 152 / / मू-पा-ज रयणिं च णं पासे अरहा पुरिसादाणीए जाए तं रयणि च णं बह प्पिंजलगभूया कहकहगभूया आवि हुत्था ॥ 153 ॥ व्याख्या-यस्यां रजन्यां पार्श्वः अर्हन् पुरुषादानीयः जातः सा पुण्यारजनी बहुभिः देवैः देवीभिश्च कृत्वा यावत् भृशं आकुला इव अव्यक्तवर्णकोलाहलमयी अभवत् ॥ 153 / / मू-पा-सेसं तहेव, नवरं पासाभिलावेणं भाणियवं, जाव ' हौ ण कुमारे पासे नामेणं ॥ 154 ॥ / 298 // Page #329 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री पाचनाथ चरिम् ॥ 29 ॥ व्याख्या-शेषं जन्मोत्सवादिः तथैव पूर्ववत् परं पाश्र्वामिलापेन भणितव्यं यावत् तस्मात् भवतु कुमारः पार्श्वः नाम्ना गर्भस्थे सति प्रभौ शयाना माता समीपं सर्षन्तं कृष्ण सर्पमद्राक्षीदिति पार्वेति नाम कृतं ॥ तदेवाह । / श्रीपार्श्वनाथे सति गर्भमध्ये, माता शयानाऽमलकृष्णसर्पम् ॥ सर्पन्तमैक्षत्सविधे ततोऽस्य, पाश्चेति नाम प्रथितं बभूव ॥ 1 ॥ धात्रीभि रेष प्रभुपार्श्वनाथो, देवेन्द्रदिष्टाभिरनन्तशक्तिः ॥ संलाल्यमानो नवपाणिमानः, प्राप क्रमेणार्चितयौवनार्कम् ॥ 2 ॥ ततः-कुशस्थलीनाथप्रसेनजेतुः, प्रभावती चारुमुताऽऽख्यया या ॥ महेन पित्रा प्रभुणा समं सा, विवाहिता विश्वजनाचितेन ॥ 3 ॥ वातायनस्थः प्रभुपार्श्वनाथः, कस्यान्दिशि कापि च पौरवर्गान् ॥ पुष्पादिपूजोपराङ्कपाणीन् , प्रावीक्ष्य कश्चित्पुरुषं पप्रच्छ ॥ 4 ॥ क्वते च भो ! भद्र मुदा प्रयान्ति, सप्राञ्जलिः सोऽपि बभाण न्म्र्ः॥ आसीदरिद्रो मृतमातृतातो, विप्रार्भकः कापि जनाभिरक्षः ॥ 5 ॥ यः कामठो नामत एकादाऽसौ, सद्रत्नभूषाश्चितपौरवर्गान् ॥ दृष्टवा च दध्यौ तपसो विपाकः, पूर्वाजितस्यैष विनाऽस्य नैवम् ॥ 6 ॥ ॥ 29 ॥ Page #330 -------------------------------------------------------------------------- ________________ श्रो कल्प मुक्तावल्या ॥ 30 ॥ पार्श्वनाथ चरित्रम् डै पञ्चाग्निपूर्वादिलपोऽनुयायी, जातस्ततोऽसौ जटिलस्तपस्वी ॥ सोऽयम्पुरः साम्प्रतमागतोऽस्त्रि, बाह्येऽचितुं तञ्जनता प्रयाति ॥ 7 ॥ पार्श्वप्नभुश्चापि निशम्य द्रष्टुं, सत्रानुसैस्तत्र ययौ समुत्कः ॥ काष्ठान्तराले फणिनं दहन्तं ज्ञानेन विज्ञाय दयापयोधिः ॥ 8 ॥ उवाच रे मूढः ! मुधा तपस्विन् , दयाम्विना किङ्करुषेऽतिकष्टम् ॥ फलं यदीयं द्वयसौख्यमूलं, तसः स्वदेव स्पृहणीयमत्र ॥ 9 ॥ ॥ ytH॥ कुमामदीमहातीरे, सर्व धर्मा स्तृन्नान्ग्क्राः। तस्यां शोषसमेत्तायां, कियानन्दन्ति ते चिरम् ॥ 1 ॥ आकर्ण्य कोपी कमठ स्तमस्वी, तम्प्राइ रे राजसुताः प्रवीणाः ॥ इभाश्वलीलादिषु सम्भवन्ति जानीमहे. धर्ममलं बयञ्च ॥ 10 ॥ ततोऽग्निकुण्डात्मभुपार्श्वनाथो, ज्वलन्तमाकृष्य च कारखण्डम् ॥ द्विधा कुठारेण च कारयित्वा, न्यकासयजिह्मगमग्नितप्तम् ॥ 11 ॥ श्रीपार्श्वनिदिष्टनरास्यतोऽसौ, श्रुत्वा नमस्कारमहेऽप्येमन्त्रम् ॥ ख्यानश्च मृत्वा भुश्2अगाधिनाथो, जज्ञे प्रतापी धरणेन्द्रसज्ञः ॥ 12 ॥ ॥ 30 // Page #331 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री पावमाथ चरित्रम् ॥ 30 ॥ ज्ञानीति लोकैः प्रभुपार्श्वनाथः, संस्तूयमानः सदनं स्वकीयम् ॥ यात स्तपोऽसौ कमठोऽपि तप्त्वा, जातः कुमारेषु1 च मेघमाली ॥ 13 ॥ ॥ 15 // मू-पा-पासे णं अरहा पुरिसादाणीए दक्खे दक्खपइण्णे, पडिरूवे, अल्लीणे भदए विणीए, तीसं वासाई अगारवासमक्षे वसित्ता पुणरवि लोअंतिएहि जीअकप्पिएहि देवेहिं ताहि इटाहि जाव एवं वयासी ॥ 155 / / व्याख्या-पार्श्वः अर्हन्-पुरुषादानीयः-दक्षः दक्षप्रतिज्ञः रूपवान् गुणैरालिङ्गितः भद्रकः विनयवान्-त्रिंशद्वर्षाणि गृहस्थावस्थायां स्थित्वा-पुनरपि लोकान्तिकाः-जीतकल्पिकाः देवाः ताभि इष्टाभिर्वाग्मि र्यावत् एवं अवादिस्सुः॥155॥ मू-पा-जय जय नंदा ! जय जय भद्दा ! जाव जय जय सई पौंजन्ति ॥ 156 / / व्याख्या-जय जयवान् भव, हे समृद्धिमन् जय, जयवान् भव, हे कल्याणवन् । यावत् जय जय शब्द प्रयुञ्जन्ति ॥ 156 ॥ मृ-पा-पुचि पिण पासस्स अरहओ पुरिसादाणीयस्स माणुस्सगाओ गिहत्यधम्माओ अणुत्तरे आहोइए, तं चेव सव्वं जाव- दाणं दाइयाणं परिभाइत्ता, जे से हेमंताणं दुच्चे मासे-तच्चे पक्खे पोसबहुले तस्स णं पोसबहुलस्स इक्कारसी दिवसे णं पुव्वण्हकालसमयंसि विसालाए सिबियाए सदेव-मणुयाऽसुराए परिसाए त चेव सव्वं-नवरं वाणारसि नगरिं मज्श्2a मज्झेणं निम्गच्छइ । निग्गच्छित्ता जेणेव असोगवरपायवे, तेणेव मेघकुमारेविति ॥ ॥ 30 ॥ Page #332 -------------------------------------------------------------------------- ________________ मो कपमुक्तावल्या ॥ 302 ॥ श्री पाव नाथ चरित्रम् उवागच्छइ । उवागच्छित्ता-अशोगवरपायवस्स अहे सीयं ठावेइ । / ठावित्ता सीयाओ पच्चोरुहै । पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयै । ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ । करित्ता अट्ठमेणं भत्तेण अपाणएणं विसाहाहिं नक्खत्तेणं जोगमुवागरणं, एगं देवदूसमादाय, तिहिं पुरिससएहि सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ 157 ॥ ___व्याख्या--पूर्व अपि पार्श्वस्य-अर्हतः पुरुषादानीयस्य मनुष्ययोग्यात्-गृहस्थधर्मात्-अनुपमं उपयोगात्मके अवधिज्ञानमभूत-तदेव सर्व पूर्वोक्तं वाच्यं यावत-धनं गोत्रिणो विभज्य-'दत्वा' योऽसौ शीतकालस्य द्वितीयो मासः-तृतीतः पक्षः पौषस्य कृष्णपक्षः तस्य पोषबहुलस्य एकादशी दिवसे पूर्वाह्नकालसमये प्रथम प्रहरे विशालया नाम शिबिकया-देवमनुष्यासुरसहितया पर्षदा समनुगम्यमानमार्गः सर्व तदेव पूर्वोक्तं vaacyNaymvishessH|| वाणारस्या नगर्या मध्यभागेन निर्गच्छति ॥ निर्गत्य-यत्रैव आश्रमपदनामकं उद्यानं यत्रैव अशोकनामा वृक्षः तत्रैव उपागच्छति उपागत्य अशोकवृक्षस्य अवस्तात् शिविकां स्थापयति संस्थाप्य शिबिकातः प्रत्यवतरति प्रत्यवतीर्य स्वयमेव आभरणमालालङ्कारान् अवमुञ्चति अवमुच्य स्वयमेव पञ्चमौष्टिकं लोचं करोति लोचं कृत्वा-अष्टमेन भक्तेन अपानकेन-जलरहितेन-विशाखायां नक्षत्रे चन्द्रयोगे-उपागते सति एक देवदुष्यं गृहीत्वा त्रिभिः पुरुषशतैः सार्द्ध मुण्डो भूत्वा गृहानिष्क्रम्य साधुतां प्रतिपन्नः ॥ 57 ॥ मू-पा-पासे णं अरहा पुरिसादाणीए तेसीई राइंदियाई निच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा ॥ 302 / / Page #333 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्या ॥ 303 ॥ श्री पार्श्वचरित्रम् नाथ उप्पज्जन्ति-तं जहा-दिव्वा वा माणुसा वा तिरिक्खजोणिया वा अणुलोमा वा पडिलोमा वा ते उप्पने सम्म सहै खमै , तितिक्खइ , अहियासेइ ॥ 158 ॥ ___व्याख्या-पावः अर्हन् पुरुषादानीयः व्यशीतिं रात्रिदिवसान् यावत् नित्यं व्युत्सृष्टकायः त्यक्तदेहो ये केचन उपसर्गाः उत्पद्यन्ते तद्यथा देवकृताः मनुष्यकृताः तिर्यक्कृता वा-अनुलोमा वा प्रतिलोमा वा तान् उत्पभान् सम्यक् सहते-तितिक्षते क्षमते अध्यासयति ॥ / तत्र देवोपसर्गः कमठसम्बन्धी, स चैवं प्रव्रज्य जातुचित्स्वामी, विहरं स्तापसाश्रमे । न्यग्रोधाधश्च कूपान्ति, नक्तं प्रतिमया स्थितः ॥ 1 ॥ श्रीमत्पार्श्वमुपद्रोतुं, मेघमाली मुराधमः । क्रोधान्धः कापि चागत्य, विघ्नानेवमचीकरत् ॥ 2 ॥ स्वविकुर्वितशाल, वृश्चिकादिकजन्तुभिः । श्रीपार्श्व भीषयामास, दृष्टवाऽभीतं परं विभुम् ॥ 3 ॥ अन्धकारनिभान् मेघान् , विकुर्व्य गगने त्वरा । कल्पान्तमेघवदुष्टः, समारेभे च वर्षितुम् ॥ 4 ॥ सौदामिन्यो महारौद्रा, दिशि दिशि च प्रास्ताः । गर्जारवन्तथा चक्रे, ब्रम्हाण्डस्फोटसत्रिभम् ॥ 5 ॥ यावद्वारिणि सम्प्राप्ते, प्रभुनासाग्रभागके । आसनकम्पतस्तावद्धरणेन्द्रः फणीश्वरः ॥ 6 ॥ आगत्य सह कान्ताभिः, फणैश्छादितवान् विभुम् । अतिवर्षन्नमर्षेण, मेघमाली दुराशयः ॥ 7 ॥ धरणेन्द्रेण विज्ञातो, हक्कितोऽवधिबोधतः । प्रभुश्च शरणीकृत्य, स्वस्थानञ्जम्मिवांस्ततः ॥ 8 ॥ ॥ 30 ॥ . Page #334 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्यां श्रीपाचनाथ चरित्रम् ॥ 30 ॥ क्षीणवीर्यो म्लानवक्त्रो, मेघमाली त्रपाऽन्वितः । धरणेन्द्रोऽपि पूतात्मा, प्रभुपूजां वराशयः ॥ 9 ॥ नाटयादिभि विधायालं, निजस्थानं समाश्रयत् । देवादिविहितानेवं, सहते चोपसर्गकान् ॥ 10 ॥ मू.-पा. तए ण से पासे भगवं अणगारे जाए, इरियासमिए जाब-अप्पाणं भावमाणस्स तेसीइं राईदियाई वीक्कताई, चौरासी इमस्स राइदियस्स अंतरा वट्टमाणस्स जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले तस्स णं चित्तबहुलस्स चउत्थी पक्खेणं पुव्वण्हकालसमयसि घायैपायवस्स अहे, छटेणं भत्तेणं अपाणएणं, विसाहाहिं नक्खत्तेणं जोगमुवागएण, झाणंतरियाए. वट्टमाणस्स अणंते अणुत्तरे जाव-केवलवरनाण-दसणे समुप्पाने जाव जाणमाणे पासमाणे विहरै ॥ 159 ॥ व्याख्या-ततः स पाश्वों भगवान्-अनगारो जात:-र्यायां समितः यावत्:-आत्मानं भावयतः ज्यशीति अहोरात्रा व्यतिक्रान्ताः चतुरशीतितमस्य अहोरात्रस्य अन्तरावर्त्तमानस्य योऽसौ ग्रीष्मकालस्य प्रथमो मास: प्रथमः पक्षः चैत्रस्य बहुलपक्षः ( कृष्णपक्षः )तस्य चैत्रबहुलस्य चतुर्थीदिवसे पूर्वाहकालसमये (प्रथमप्रहरे ) धातकी नाम वृक्षस्य अधः षष्ठेन भक्तेन अपानकेन (जलरहितेन ) विशाखायां नक्षत्रे चन्द्रयोगे उपागते सति ध्यानान्तरिकायां वर्तमानस्य-अनन्ते अनुपमे यावत-केवलवरज्ञानदर्शने समुत्पन्ने यावत्सर्वभावान्-जानन् पश्यश्व विहरति ॥ 159 ॥ मू.-पा. पासस्स णं अरहओ पुरिषादाणीयस्स अट्ठ गणा अट्ठ गणधरा हुत्था । तं जहा-शुभे य अजघोसे य, वसिट्टे बंभयारि य । सोमे सिरिहरे चेव, वीरभद्दे जसेवि य ॥ 1 ॥ ॥ 16 ॥ // 304 // Page #335 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां ॥ 305 ॥ श्री पाचनाथ चरित्रम् - व्याख्या-पार्श्वस्य अर्हतः पुरुषादानीयस्य अष्टौ गणा अष्टौ गणधराश्च अभवन् तत्र एकवाचनिका यतिसमूहा गणाः तन्नायकाः सूरयो गणधराः, ते श्रीपार्श्वस्य अष्टौ, आवश्यके तु दश गणाः- दश गणधराश्च प्रोक्ताः-इह स्थानाङ्गे च द्वौ-अल्पायुष्कत्वादिकारणानोक्तौ-इति, टिप्पनके व्याख्यातम्- तद्यथा-शुभश्च 1 आर्यघोषश्च 2 वशिष्टः 3 ब्रम्हचारी 4 च सोमः 5 श्रीधरश्चैव 6 वीरभद्रः 7 यशस्वी च 8 ॥ 160 ॥ मृ-पा-पासस्सण अरहओ पुरिषादाणीयस्स अजदिन पामोक्खाओ सोलस्स समणसाहस्सीओ, उक्कोसिया समणसंपया हुत्था ॥ 161 ॥ ___ व्याख्या-पार्श्वस्य अर्हतः पुरुषादानीयस्य आर्यदत्तप्रमुखाणि षोडश श्रमणसहस्राणि ॥ 16000 ॥ उत्कृष्टा एतावती श्रमणसम्पदा-अभवत् ॥ 161 ॥ मू-पा-पासस्सणं अरहओ पुरिषादाणीयस्स पुप्फचूला पामोक्खाओ अतीसं अज्जियासाहस्सीओ, उक्कोसिया अज्जियासंपया हुत्वा ॥ 162 ॥ ___ व्याख्या-पार्श्वस्य-अर्हतः पुरुषादानीयस्य पुष्पचूलाप्रमुखाणि-अष्टत्रिंशत्-आर्यिकासहस्राणि (38000) उत्कृष्टा एतावती-आर्यिकासम्पदा-अभवत् ॥ 162 ॥ मू-पा-पासस्स णं अरहओ पुरिषादाणीयस्स सुव्वयपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी चउसहि च सहस्सा, उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 163 ॥ ॥ 305 // Page #336 -------------------------------------------------------------------------- ________________ भोकल्पमुक्तावल्या थीं पाचनाथ चरित्रम् ॥ 306 / / - व्याख्या पार्श्वस्य-अर्हतः पुरुषादानीयस्य मुव्रतप्रमुखाणां श्रमणोपासकानां श्रावकाणां-एको लक्ष । चतुःषष्ठिश्च सहस्राः (164000) उत्कृष्टा एतावती श्रावकाणां सम्पदा-अभवत् ॥ 163 ॥ मू-पा-पासस्स णं अरहओ पुरिसादाणीयस्स सुनंदापामोक्खाणं समणोवासियाणं तिम्निसयसाहस्सीओ सत्तावीसं च सहस्सा, उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 16 ॥ व्याख्या पार्श्वस्य-अर्हतः पुरुषादानीयस्य सुनन्दाप्रमुखाणां श्रमणोपासिकानां-श्राविकाणां त्रयः लक्षाः सप्तविंशतिश्व सहखाः ( 327000 ) उत्कृष्टा एतावती श्रमगोपासिकानां सम्पदा-अभवत् ॥ 164 ॥ मू-पा-पासस्स णं अरहओ पुरिसादाणीयस्स अद्धसया चउदृसपुचीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जाव चउद्दशपुन्बीणं संपया हुत्था ॥ 165 ॥ - व्याख्या पार्श्वस्य अर्हतः पुरुषादानीयस्य अध्युष्टशतानि (350) चतुर्दशपूविणां-अकेवलिनामपि केवलिसदृशानां यावत्-चतुर्दशपूर्विणां स्म्प्दा-अभ्व्त्--॥165॥ मू-पा-पासस्स णं अरहो पुरिषादाणीयस्स चउद्दश सया ओहिनाणीणं, दससया केवलनाणीणं एकारससया वेउवीणं, छस्सया रिउमईण, दशसमणसया सिद्धा, वीसं अज्जियासया सिद्धा अद्धहमसया विउलमईणं, छस्सया वाईणं, बारस सया अणुत्तरोववाइयाणं ॥ 166 ॥ व्याख्या-पार्श्वस्य अर्हतः पुरुषादानीयस्स चतुर्दश शतानि (1400) अवधिज्ञानिनां दश शतानि ॥ 306 ॥ Page #337 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्रीपाश्वनाथ चरित्रम् ॥ 307 ॥ (1000) केवलज्ञानिनां एकादश शतानि ॥ 1100 ॥ वैक्रियलब्धिमतां षट्शतानि (600) ऋजुमतीनाम् षट् शतानि वादिनां द्वादश शतानि 1200 अनुत्तरोपपातिनां सम्पदा-अभवत् ॥ 166 ॥ मू-पा-पासस्स णं अरहओ पुरिसादाणीयस्स दुविहा अंतगडभूमी हुत्था । तं जहा-जुगंतगडभूमी य । परियायंतगडभूमी य । जाव चउत्थाओ परिसजुगाओ जुगंत गडभूमी तिवासपरियाए अंतमकासी ॥ 167 / / ___ व्याख्या पार्श्वस्य अर्हतः पुरुषादानीयस्य द्विविधा मुक्तिगामिनां मर्यादा अभूत, तद्यथा-युगान्तकभूमिः पर्यायान्तकृद्भूमिश्च यावत्. चतुर्थ पट्टधरपुरुषं युगान्तकृद्भूमिः श्रीपार्श्वनाथादारम्य चतुर्थ पुरुषं यावत् सिद्धिमार्गों वहमानः स्थितः त्रिवर्षपर्याये कश्चिन्मुक्तिं गतः पर्यायान्तकृद्भूमौ तु केवलोत्पत्ते स्त्रिषु वर्षेषु गतेषु सिद्धिगमनारम्भः ॥ 167 ॥ मू-पा-तेणं कालेणं तेणं समएणं पासे अरहा पुरिसादाणीए तीसं वासाई अगारवासमझे वसित्ता, तेसीई राइंदियाई छउमत्थपरियाय पाउगित्ता. देसूणाइ.सत्तरि वासाई केवलिपरियाय पाउणित्ता पडिपुण्णाइ सत्तरि वासाई सामण्ण-परियायं पाउणित्ता, एकं वाससयं सव्वाउयं पालैत्ता, खीणे वेयणिज्जाऽऽउयनाम-गुत्ते, इमीसे ओसप्पिणीए दूसम सुसमाए समाए बहु वीक्कंताए, जे से वासाणं पढमे मासे दुच्चे पक्खे-सावणसुद्धे तस्स णं सावणसुद्धस्स अट्ठमी पक्खे णं उप्पिं संमेयसेलसिहरंसि अप्पचउत्तीस इमे, मासिएणं भत्तण अपाणएण, विसाहाहिं नक्खत्वेण जोगमुवागएणं, पुवाहकालसमयंसि वग्धारियपाणी कालगए वीक्कंते जाव सव्वदुक्खप्पहीणे ॥ 168 ॥ ॥ 30 // Page #338 -------------------------------------------------------------------------- ________________ बापाचनाथ चरित्रम् मुक्तावल्या श्री कल्प व्याख्या-तस्मिन् काले तस्मिन् समये पार्श्वः-अर्हन् पुरुषादानीयः त्रिंशत् वर्षाणि गृहस्थावस्थायां उषित्वा ( स्थित्वा ) त्र्यशीति अहोरात्रान् छद्मस्थपर्याय पालयित्वा किश्चिदनानि सप्ततिवर्षाणि केवलिपर्याय ॥ 308 ॥ पालयित्वा-प्रतिपूर्णानि सप्तति वर्षाणि चारित्रपर्यायं पालयित्वा एक वर्षशतं सर्वायुः पालयित्वा क्षीणेषु सत्सु वेदनीयायुर्नामगोत्रेषु कर्मसु-अस्यामेवावसर्पिण्या दुष्पमसुषमनामके चतुर्थेऽरके बहुव्यतिकान्ते सति योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः श्रावणशुद्धः तस्य श्रावणशुद्धस्य अष्टमीदिवसे--उपरि सम्मेतनामशैलशिख रस्य आत्मना चतुस्त्रिंशत्तमः मासिकेन भक्तेन-अपानकेन विशाखानक्षत्रे चन्द्रयोगे-उपागते सति पूर्वाहकालसमये-तत्र प्रभो मोक्षगमने पूर्वाह्न एव कालः (प्रलम्बितभुजद्वयः कायोत्सर्गे स्थितत्वात्-भगवान् कालगतः व्यतिक्रान्तो यावत्-सर्वदुःखप्रक्षीणः ॥ 168 ॥ मू-पा-पासस्स ण अरहओ पुरिषादणीयस्स जाव सव्वदुक्खप्पहीणस्स दुवालस वाससयाई वीक्कंताई । तेरसमस्स य वाससयस्स अयं तीस इमे संवच्छरे काले गच्छइ ॥ 169 ॥ व्याख्या-पार्श्वस्य-अर्हतः पुरुषादानीयस्य यावत्-सर्वदुःखप्रक्षीणस्य-द्वादशवर्षशतानि व्यतिक्रान्तानि त्रयोदशमस्य वर्षशतस्य-अयं त्रिंशत्तमः सम्बत्सरः कालो गच्छति ॥ तत्र श्रीपार्श्वनिर्वाणान-pazcAzadadhikaPH वर्षशतद्वयेन श्रीवीरनिर्वाणं-ततश्चाशीत्यधिकनववर्षशतानि व्यतिक्रान्तानि तदा-वाचना ततो युक्तमुक्तं त्रयोदशमशतसम्वत्सरस्यायं त्रिंशत्तमः सम्वत्सरः कालो गच्छतीति-इति श्री पार्श्वनाथचरित्रं समाप्तम् ॥ 169 ॥ ॥ 308 // Page #339 -------------------------------------------------------------------------- ________________ भी नेमि श्रीकल्पमुक्तावल्या 37 ॥ 309 ॥ नाथ चरित्रम् ॥ अथ श्रीनेमिनाथस्य जघन्यादिवाचनाभिश्वरित्रमाह । / मृ-पा-तेण कालेणं तेणं समएणं अरहा अरिहनेमी पंचचित्ते हुत्था । तं जहा--चित्ताहि चुए, चैत्ता गम्भं वक्ते । तहेव उक्खेवो जाव चित्ताहिं परिणिब्बुए ॥ 170 ॥ - व्याख्या-तस्मिन् काले तस्मिन् समये-अर्हन्-अरिष्टनेमिः-पञ्चचित्रः-अभवत्-पश्चसु चित्रा यस्येति विग्रहः ॥ तद्यथा चित्रायां च्युत्वा गर्ने उत्पन्न:-तत्रैव चित्राभिलापेन पूर्वोक्तः पाठो वक्तव्यः यावत्चित्रायां निर्वाण प्राप्तः ॥ 17 ॥ मू-पा-तेणं का तेणं समएणं अरहा अरिहनेमी जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तियबहुले-तस्य णं कत्तियबहुलस्य वारसीपक्खे गं अपराजियाओ महाविमाणाओ बत्तीसं सागरोवमहीयाओ अणंतरं चयं चैत्ता, इहेव जंबुद्दीवे मारहे वासे सोरियपुरे नयरे समुद्दविजयस्स रणो भारियाए सिवाए देवीए, पुव्वरत्तावरत्तकालसमयंसि जाव-चित्ताहिं गम्भत्ताए वक्ते । सवं तहेव सुविणदंसण-दविणसंहरणाइयं इत्थ भणियव्यं ॥ 171 ॥ . व्याख्या-तस्मिन् काले तस्मिन् समये अर्हन्-अरिष्टनेमिः योऽसौ वर्षाकालस्य चतुर्थों मासः सप्तमः पक्षः कार्तिकस्य बहुलपक्षः-तस्य कार्तिकबहुलस्य द्वादशीदिवसे- अपराजितनामकात्-महाविमानात्द्वात्रिंशत्-सागरोपमाणि स्थितियोति-द्वात्रिंशत्सागरोपमस्थितेः ईदृशात्-विमानात्- अनन्तरं च्यवनं ॥ 30 ॥ ACK Page #340 -------------------------------------------------------------------------- ________________ श्री नेमि नाथ चरित्रम् श्रीकल्प-18 कृत्वा अस्मिभेव जम्बुद्वीपे द्वीपे भरतक्षेत्रे सौर्यपुरे नगरे समुद्रविजयस्य राज्ञः-भार्यायाः शिवाया देव्याः । मुक्ता विना कुक्षौ पूर्वापररात्रकालसमये-मध्यरात्रौ चित्रायां गर्भतया उत्पन्नः-सर्व तयैव स्वमदर्शनं पितृवेश्मनि drvysN॥31॥ हरणादिवर्णनं अत्र भणितव्यम् ॥ 171 ॥ मू-पा-तेणं कालेणं तेणं समएणं अरहा अरिहनेमी जे से वासाणं पढमे मासे दुच्चे पक्खे-सावणसुद्धे तस्स णं सावणसुद्धस्स पंचमीपच्खेण नवण्डं मासाणं बहपडिपण्णाणं जाव चित्ताहि नक्खत्ते णं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया जम्मणं समुद्दविजयाभिलावेणं नेयव्वं, जाव तं हौणं कुमारे अरिहनेमी नामेणं ॥ 172 ॥ व्याख्या-तस्मिन् काले तस्मिन् समये-अहन्-अरिष्टनेमिः-योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः श्रावणशुद्धः तस्य श्रावणशुद्धस्य पञ्चमीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषु सत्सु यावत् चित्रानक्षत्रे चन्द्रयोगे-उपागते सति अरोगा शिवा-अरोगं दारकं प्रजाता-जन्मोत्सवः समुद्रविजयाभिधानेन ज्ञातव्य:यावत् तस्मात् भवतु कुमारः अरिस्स्त्त्नेमिर्नाम्नेति॥त्त्र्॥ समुद्रविजयो राजा, पुत्रजन्ममहोत्सवम् , चकारातिमहानन्दः, कुलक्रमेण सौष्ठवम् ॥ 1 ॥ द्वादशदिवसे चैवं, सम्बन्धिज्ञातिवर्गकान् , आमन्त्र्य भोजयामास, प्रीत्या वारिधिवैजयः ॥ 2 ॥ ज्ञातिवर्गान् समुद्दिश्य, प्रोवाच1 विमलाशयः, हे देवानुप्रिया वृत्तं, शृणुध्वं प्रीतिपूर्वकम् ॥ 3 ॥ गर्भस्थे पुत्ररत्नेऽस्मिन्-रिष्टनेमि शिवा प्रमः, स्वप्नेऽपश्यत्ततोऽरिष्ट-नेमीति नाम संव्यधात् ॥ 4 ॥ मङ्गलसूचकोऽकारोऽरिष्टोऽमङ्गलवाचकः, तदने च ततोऽकारो, नियुक्तो भद्रकारकः ॥ 5 ॥ 1 रत्नमयों चक्रधारामिति B8 ॥ 31 ॥ Hao Fa Page #341 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां ॥ 31 ॥ श्री नेमिनाथ चरित्रम् अपाणिपीडनं माता, यौवनाभिमख कदा. कुमारं वीक्ष्य नेमि तं, प्रोवाच पुत्रवत्सला ॥ 6 ॥ अनुमन्यस्व भो वत्स ? पाणिग्रहणमुत्तमम् , चिरजातांश्च नः पुत्र ? पूरयाशु मनोरथान् ॥ 7 ॥ श्रुत्वा मातृगवीं नेमिः, प्रत्युत्तरमदो ददौ, परिणेष्यामि भो मातः, कन्यां योग्यां सुवंशजाम् ॥ 8 ॥ एकदा भगवान् नेमिः, क्रीडन् निष्कौतुकोऽपि च, गोविन्दायुधशालायामगम-न्मित्रप्रेरितः ॥ 9 ॥ कौतुकोत्सुकसन्मित्र, विज्ञप्तो भगवान् बली, कुलालचक्रवच्चक्रं, भ्रामयामास सर्वतः ॥ 10 ॥ अल्यग्रे तथा शार्क, धनुमणालवन्महत् , नमयामास तेजस्वी, रामवज्जनकालये ॥ 11 ॥ कौमोदकी गदाञ्चैवं, यष्टिवदुत्पपाट च । पाश्चजन्यं तथा शङ्ख, घृत्वा च मुखवारिजे ॥ 12 ॥ पूरयामास येनाभूत् , सम्भ्रान्तं सकलम्पुरम् । कुतोऽकाण्डे च शब्दोऽयं, बभूवुश्चकिता जनाः ॥ 13 ॥ ॥त्थाहि॥ निर्मूल्यालानमूलं ब्रजति गजगणः खण्डयन् वेश्ममालाम् , धावन्त्युत्रोटय बन्धान् सपदि हरिहया मन्दुरायाः प्रणष्टाः, शब्दाद्वैतेन सर्व वधिरितमभवत् तत्पुरं व्यग्रमुग्रम् , श्रीनेमेर्वक्त्रपद्मप्रकटितपवनैः पूरिते पाश्चजन्ये ॥ 14 ॥ नाके सा नाकिमाला झटिति च चकिता यानगाऽभूत्सकान्ता । पाताले नागराजिः प्रहतविषमदा व्याकुलाऽभूदयेन ॥ मत्यैते मर्त्यवर्गाः किमिति किमिति च भ्रान्तिभाजो बभूव । श्रीमन्नेम्यास्यपद्मप्रकटितपवनैः पूरिते पाञ्चजन्ये ॥ 15 ॥ 121 ॥ Page #342 -------------------------------------------------------------------------- ________________ श्री नेमि नाथ HOS भोकल्प- IN अपूर्वशब्दमाकर्ण्य, जज्ञे वैरीति-कश्चन । व्याकुलः केशवः क्षिप्रमायुधागाग्माफणत् ॥ 16 ॥ मुक्तावल्या बलिनेमिकुमारं स, दृष्ट्वा च चकितोऽभवत् । स्वबाहुबलजिज्ञासुः, प्राह नेमिञ्जनार्दनः ॥ 17 ॥ 1312 ॥ परिक्षा क्रियते नेमे ? बलस्य यदि नौ वरम् । इत्युक्त्वैव सुखं नेमिर्मल्लशालामथागमत् ॥ 18 ॥ दामोदरं प्राह ततश्च नेमि, भूलुण्ठनेनामृतमेव ब्न्धो। युद्धश्च मन्ये भुजबालनाह, नान्यो रणो योग्य इहाधुना नौ ॥ 19 ॥ शाखानिभे नेमिजिनस्य बाहौ, ततः sshaakhaamRgvdvilgnH| चक्रे निज नाम हदियथार्थ, मुद्यद्विषादद्विगुणासितास्य ॥ 20 ॥ सम्विक्रमेणापि भुजे न वालिते, खिनास्यचेताः समभून्मुरारिः । राज्यं मदीयं सुखतस्त्वनेन, ग्राह्यश्च दध्यौ विपुलात्मचिन्तः ॥ 21 ॥ यतः-किलश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । ममन्थ शङ्करः सिन्धु, रत्नान्यापुर्दिवौकसः ॥ 1 ॥ क्लिश्यन्ते केवलं स्थूलाः, सुधीस्तु फलमश्नुते । दन्ता दलन्ति कष्टेन, जिह्वा गलति लीलया ॥ 2 ॥ ततः-आलोचयति कृष्णोऽपि, बलभद्रेण ब्न्धुना। राज्यलिप्सु रसौनेमिः, किम्विधास्येऽधुना वद ॥ 22 ॥ तदैवाकाशवाणी सा, प्रादुर्भूताऽतिसुन्दरा । मुरारे ! नमिनाथेन, पुरेदङ्कथितं ध्रुवम् ॥ 23 ॥ द्वाविंशतीर्थपो नेमिः, कुमारः प्रव्रजिष्यति । श्रुत्वेति कमलानाथो, निश्चिन्तः समभूत्तदा ॥ 24 ॥ निश्चयार्थ परं सत्रा, नेमिना जलकेलये । पुरन्ध्रीसहितः कृष्णः, प्रविष्टोऽरं सरोऽन्तरे ॥ 25 / / प्रणयतः परिगृह्य करे जिनं, हरिरवेशयदाशु स्रोऽन्त्रे। तदनु शीघ्रमसिञ्चत नेमिनं, कनकशृङ्गजलै घुसृणा विलैः ॥ 26 ॥ ॥ 312 // Page #343 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां ॥ 313 ॥ श्री नेमिनाथ चरित्रम् 64 रुक्मणीप्रमुखा गोपी, ईपयामास केशव । विशवं क्रीडया नेमिः, कार्यः पाणिग्रहोत्सुकः ॥ 27 ॥ तत:-काश्चित्केसरसारनीरनिकरैराछोटयन्ति प्रभुम् । काश्चिद् बन्धुरपुष्पकन्दुकभरै निघ्नन्ति वृक्षस्थले । / काश्चित्तीक्ष्णकटाक्षलक्षविशिखै विध्यन्ति नोक्तिभिः । काश्चित्कामकलाविलासकुशला विस्मापयाञ्चक्रिरे ॥ 28 ॥ वसन्ततिलका- काश्चित्प्रभु विमलकेसरनीरपूरै, राच्छोटयन्ति च पराः सुमकन्दुकेन । निघ्नन्ति काश्च नयनै बहु ताडयन्ति, विस्मापयन्ति, च परा वरनर्मकेल्या ॥ 28 ॥ सौवर्णरम्यकलशान् वरगन्धनीर, भूत्वा च काश्च वनिताः प्रभुनेमिनाथम् । तन्नीर निझरभरै व्यथितुं सयत्ना, यावच्च तावदभवत्सुरगीनेभोऽन्तः ॥ 29 ॥ मुग्धाः स्थ यूयमखिलाः सुरशैलमूनि, तुर्याङ्गयोजनमुखैश्च shsnkumbhaiH। इन्द्र भृशं स्नपित एष च बाल्यकाले, व्यग्रोऽभवन्न च प्रभुः किमु चेष्टया वः ॥ 30 ॥ अनुष्टप्-भगवांश्च ततो नेमि, निर्विकारोऽपि लीलया, आच्छोटयंति ताः सर्वा, हरिश्चापि 31 ॥ इषद्धास्य मुखो नेमिः, सुगन्धसुमकन्दुकैः, ताडयति तथैवैताश्चश्वलाकृति सुन्दराः ॥ 32 ॥ इन्द्रवज्रा-वाढं मुदा नर्मवचोभिरेताः, केलिञ्जलीयां प्रमदा विधाय । आगत्यतीरे प्रभु नेमिनाथं, स्वर्णासनीकृत्य च तस्थिरेऽलम् ॥ 33 ॥ त्त्र्। रुक्मिणी जगौकन्याऽभिरक्षाञ्च कथङ्करिष्ये, मन्ये ततो नोद्वहने विचारः । बन्धुः समर्थों विदितस्तवैष, द्वात्रिंशसाहस्त्रवधूविवोढा ॥ 34 ॥ ॥ 31 // Page #344 -------------------------------------------------------------------------- ________________ नि BLA मी नेमिनाथ चरित्रम् श्रीकल्प ॥ स्त्य्भामा-उवाच्॥ मुक्तावल्यास आदीश्वराधा जिनपुङ्गवास्ते, कान्ताऽभिरामाः क्स्सितिप्त्व्मापुः। भुक्त्वा च भोगांस्तनयाञ्जनित्वा, संलेभिरे मोक्षमुखं महीयः ॥ 31 ॥ मन्ये नव स्त्वं शिवधामयायी, भार्यानिषेधश्च यतः करोषि । त्यक्त्वाऽऽहं स्वं गृहिणीगृहाण, चेतांसि नः प्रीणय देवराशु ॥ 36 ॥ ॥जाम्बुव्ती जगाद । तीर्थकरोऽसौ मुनिसुव्रतेन, सद्भषण यो hrivNshraajyaaH| भूत्वा गृही सोऽपि प्रजाततातः, प्राजीगमन्मोक्षपदं पदेऽव्यम् ॥ पद्मावती समुवाच ॥ कौमार! नेमे ! रमणीं विनाऽत्र, नो सैषभानुः शशिन निशायाः । लब्धप्रतिष्ठोऽपि जनो जनान्त, विश्रम्भहेतुनच तद्विहीनः ॥ 38॥ ॥ अथ गान्धारी जगौ ॥ उद्यानकेलिः किल तीर्थयात्रा, पर्वोत्सवाः स्वैरविहार लीलाः । पाण्युत्सवादिः शुभसङ्घसार्थः, शोभन्त एतानि विनाङ्गना नो । _ अथ गौरी-उवाचाज्ञानवन्तः प्रतिदिग्विहारा, स्ते पक्षिणोऽपि स्व्क्कामिनीभिः। सायं स्वनीडे कलयन्ति केलिं, तेभ्योऽपि किं मढतमोऽसि नेमे ! ॥ 40 ॥ 1 स्वामी 2 शोभा ॥ 314 ॥ Page #345 -------------------------------------------------------------------------- ________________ | श्री नेमि श्रीकल्पमुक्तावल्या ॥ 315 ॥ नाथ चरित्रम् ॥ अथ लक्ष्मणा-उवाच ॥ पत्युश्च मन्ये गृहिणी सहाया, शुश्रूषणादौ परकार्यगुम्फे । बाढं सुहृद् या कलवाग्विलासे, श्वेतोऽति कष्टेऽपि च मोमुदीति ॥ 41 ॥ सपल्लवं सत्फलभाजिशालं, यथाऽऽश्रयन्तीह जनाः समन्तात् । सकान्तमर्त्य मुनय स्तथाऽन्ये, पुनन्ति पादार्पणतः मुखेन ॥ 42 ॥ तेषां मुनीनां गृहमागतानां, प्राधूर्णकानामथवा परेषाम् 1 / भार्याम्विना कः कुरुतेऽर्चनादि, शोभा ततोऽस्याः कियती नरस्य ॥ 43 / / गोपागनानां भगवान् यदुना, वाचाऽवरोधेन तथा तटस्थः । मौनावलिम्बि स्मितवक्त्रपा, संवीक्ष्य गोप्यो जग रेवमच्चैः ॥ 44 ॥ ____ अनिषिद्धं अनुमतमितिन्यायात्. किमुचुःउद्वाहमेष प्रभुनेमिनाथ, स्त्वङ्गी चकारेति च तामिरुक्तम् । हर्ष महान्तं निखिला विभेजु, झेंया च लोकोक्तिरपीत्यमार्यैः ॥ 45 ॥ ॥ तहाहि ॥ राजीमती ततः पुत्री, चोग्नसेनमहीपतेः । कृष्णेन मागिताः सद्यः, शङ्कितेनापि बन्धुना ॥ 46 ॥ 1 A:-इति खेदे ॥ 315 ॥ Page #346 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावा श्री नेमिनाथ चरित्रम् ॥ 316 ॥ लग्नं पृष्ट स्ततः प्राह, क्रोष्टुकि गणकोत्तमः । वर्षाकालोऽधुना योग्यो, विवाहो नेति बुध्यताम् ॥ 47 ॥ वर्षासु शुभकार्याणि, न कुर्वन्ति हि कानि च । मुख्यकार्य विवाहस्य, गेहिनान्त्वत्र का कथा ॥ 48 ॥ कथञ्चिद्धरिणा नेमि, विवाहाय प्रवर्तितः । कालातिक्रमणं योग्य, समुद्रः प्राह नेति तम् ॥ 49 ॥ अन्तरायो यथा माभू-द्विवाहे तद्दिनं वद । निर्दोषा श्रावणे षष्ठी, विवाहस्तत्र कार्यताम् ॥ 50 ॥ स्फारालङ्कारशोभी मुदमधिक वहन् सत्प्रजानां रथस्थः, श्रीमत्सामुद्रभूपाच्युतबलप्रमुखै वेष्टितश्च्छत्रसारः । श्रीमद्राझ्यादिवामाविमलमुखकजइ र्गीयमानोदयोऽसौ, श्रीमन्नेमिः कुमारः शिसदनमतिः पाणिपीडार्थमार्च्छत् ॥ 51 ॥ अग्रतः प्रतियान् नेमि, र्वीक्ष्यातिधवलं गृहम् । कस्येदं सारथिं प्रीत्या, पृष्टवान् नीतिनैपुन्न्ः॥52॥ दर्शयश्च ततोऽगुल्या, सोऽप्युत्तरमदो ददौ । प्रासादः श्वशुरस्यायं, तवोग्रसेन भूपतेः ॥ 53 ॥ इमे सख्यौ च भार्याया, राजीमत्याश्च ते विभो। चन्द्रानना कुरङ्गाक्षी, मिथो वार्तयतो मुदा॥54॥ ॥ मृगलोचना, चन्द्राननां प्राह ॥ चन्द्राननेऽवलावर्गे, वर्णनीयाऽस्ति नौ सखी । राजीमती च सद्भाग्या, मन्येऽहं पूर्वपुण्यतः ॥ 55 ॥ त्रिलोकीनायको भर्ता, नेमि यस्याश्च राजसूः । ग्रहीष्यत्यमलं पाणिं, मन्मथाकृतिजित्वरः ॥ 56 ॥ 1 शिबादेवीप्रमुखप्रमदा ॥ 316 ॥ Page #347 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां श्री नेमि नाथ चरित्रम् ॥ 31 ॥ ॥ चन्द्राननाऽपि मृगलोचनामाह । / कुरङ्गशावाक्षि! बिरिठिच रेना, गौरोरमावागृवृतिरुपजेत्रीम् । निर्माय नो चेदमुना वरेण, संयोजयत्यस्य च का प्रतिष्ठा । / / / इतश्च ॥ राजीमती चापि ललाम लीला, तूर्यारवं मङ्गलसूचकं सा । आकर्ण्य तूर्णञ्जननीगृहाच्च, सख्यन्ति चञ्चत्तनु राजगाम ॥ 58 ॥ ॥ अथ सख्यौ प्रत्युपालम्भः ॥ मां बच्चयित्वा प्रथमं हि सख्यौ, चागत्य साडम्बरमावजन्तम् । सम्पश्यतश्चन्द्रमुखं वरं भो, स्तदर्शनोका च तदन्तराऽभूत ॥ 59 ॥ स्थित्वा च मध्ये तकयोः कुमारी, राजीमती सा प्रभुनेमिनाथम् , आलोक्य साश्चर्यमनन्तबोधं, हृद्येऽनवद्ये हृदयेऽनुदध्यौ ॥ 60 ॥ मन्ये नागकुमारोऽसौ, सविषः सोऽपि नो तथा, नानङ्गश्चाङ्गवानेष, सुरेशो द्विनेत्रवान् ॥ 6 ॥ मूर्तिमानेष मन्येऽहं, मत्पुण्यराशिरेव च, आत्मानमर्पण धातुः, करयोर्विदधाम्यहम् ॥ 2 ॥ येन मे वान्छनीयोऽसौ, विधात्रा विहितः पतिः, सौभाग्यगुणपाथोधि, र्यादबान्वयभास्करः ॥ 6 ॥ ॥ पुनः-मृगालोचना प्राह ॥ आक्तमान्तरं ज्ञात्वा, राजीमत्या मृगाक्षिका, सप्रीतिहासवक्त्राऽसौ, प्राह चन्द्राननामिति ॥ 6 ॥ ॥ 31 ॥ Page #348 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री नेमि नाथ चरित्रम् ॥ 318 ॥ सखि, चन्द्रानने भद्रे, समग्रगुणवत्यपि, वरेऽस्मिन्दुषणश्चैक, दृश्यतेऽप्रीतिसूचकम् ॥ 65 ॥ वराभिलाषिणी किञ्च, सखी राजीमती प्रिया, शृण्वन्त्यामत एतस्यां, वक्तं न शक्यते मया ॥ 66 ॥ ॥ चन्द्राननाऽप्याह ॥ सखि, कौरङ्गशावाक्षि, मयाऽपि ज्ञातमेव च, साम्प्रतं मौनमेवास्तु, मौनं सर्वार्थसाधनम् ॥ 67 ॥ ॥राजीम्त्याः ॥ राजीमत्यषि माध्यस्थ्य, दर्शयन्ती हिया तदा, प्रति सख्यौ जगादेवं, समयोत्तर कोविदा ॥ 68 ॥ यस्याः कस्याश्च कन्याया, वरोऽयम्भवताद्वरः, भुवनाद्भूतभाग्याया, निर्मलाकृतिपेशलः ॥ 69 ॥ परं सर्वगुणाधाने, वरेऽस्मिन् दूषणश्च यत्, असम्भाव्यं पयोमध्यात्पूतरकर्षणोपमम् ॥ 70 ॥ सविनोदं ततस्ताभ्या, मुक्त राजीमती प्रति, अतिगौरो वरः पूर्व, गुणा झेयास्तु संस्तवे ॥ 7 ॥ राजीमती प्राह ततश्च सेय~, सख्यौ प्रतिज्ञातमहो मयाऽद्य, आस्तं युवा दक्षधियौ भ्रमो मे, त्वासीदिदानीङ्किल भग्न एव ॥ 72 ॥ बीजगुणानां भुवनेऽखिलानाम् , श्यामत्वमेकं वरभूषणश्च, सन्दूषितं तच्छृणुतं भवत्यौ, श्यामत्व गौरत्वगुणाभिदोषान् ॥ 73 ॥ 1 परिचये सति । ॥ 31 ॥ Page #349 -------------------------------------------------------------------------- ________________ // श्यामत्वे श्यामवस्त्वाश्रयणे च गुणानाह श्रीकल्पमुक्तावल्या श्री नेमि-- नाथ चरित्रम् ॥ 319 ॥ कस्तूरिका भूः किल चित्रवल्ली, घनागरू केशकनीनिकाच, रात्रिश्च कृष्णा कषपट्टमस्या- वेते दशानयफला हि सन्ति ॥ 7 ॥ चिह्नश्च चन्द्र दृशि तारिकेयं, भोज्ये मरीचं हिमवालुकायाम् , अङ्गार एवं शितिरेखिकाऽसौ, चित्रे प्रशस्या गुणहेतवोऽमी ॥ 75 ॥ ॥केव्ल् गौरत्वे दोस्सानाः॥ विद्यते लवणे क्षारं, हिमे च दहनं तथा, गौरदेही तथा रोगी, पराधीना सुधा सदा ॥ 76 ॥ ॥अतो गौरत्वे स्र्वेऽव्गुन्नाः॥ मिथस्तासाच सञ्जल्पे-जायमाने तदा प्रभुः, श्रुत्वार्तनादमाहाथ, पशूनां सारथिं प्रति ॥ 77 ॥ भोः सारथे दारूणशब्द एष, कर्णार्तिदो बेहि कुतोऽभियातः, सोऽप्याह वः पाणिमहेऽशनार्थ, पूजीकृतानेकपशूत्कराणाम् ॥ 78 ॥ .. श्रुत्वैव नेमिः करूणापयोधि, र्दध्यौ च धिक् पाणिमहोत्सवं तम् । योदृशानेकपशूत्करस्य, चानुत्सवः खेदप्रदो नितान्तम् ॥ 79 ॥ 1 कपूरे 2 चूनेति । ॥ 31 ॥ Page #350 -------------------------------------------------------------------------- ________________ श्रो कल्पमुक्तावल्यां ॥ 320 ॥ श्री नेमिनाथ चरित्रम् इतश्च-हल्ली सहिओ! कि मे, दाहिणं चक्ख परिप्फुरैत्ति ॥ इति वदन्ती राजीमती प्र्तिस्ख्यौ॥ __ सख्यौ हले मे स्फुरति त्विदानी, वामेतरञ्चक्षुरनिष्टवेदि ॥ ताम्चतु स्तेऽहित माहतं स्या-दुक्त्वेति थुत्कारमम् विधत्तः ॥ 8 ॥ इतश्चभगवानेमिः. सारथिं प्राह सत्वरम, निवर्तय रथं भद्र ? न मन्ये पाणिपीडनम ॥ 8 ॥ ॥अत्रान्त्रे। भगवन्तं निवेक्ष्यैको, हरिणो विश्ववल्लभम् , पिधाय ग्रीवया स्वस्य, मृगीग्रीवां स्थितस्ततः ॥ 82 ॥ अत्र कवि घटना ॥ स्वामिनं वीक्ष्य ह्रिन्नोक्ति। मा पहरसु मा पहरसु, एवं मह हिअयहारिणि, हरिणि सामी! अम्हें मरणावि. दस्सहो पियतमाविरहो ॥ 1 ॥ छाया॥ प्राणप्रियायां मम वल्लभायां, स्वामिन्नमुष्यां कुरु मा प्रहारम् , अस्माकमस्या विरहः क्षितीश ! प्राणप्रणाशादपि दुःस्सहोऽस्ति ॥ 83 ॥ ॥shriinemivdnmaaloky मृगी मृग प्रत्याह ॥ एसो पसन्नवयणो, तिहुअणसामी अकारणं बंधू , ता विण्णावेसु वल्लह! रक्खत्थं सव्वजीवाणं ॥ 2 ॥ ॥छाया॥ पूर्णेन्दुवक्त्रो जगतीत्रयीशो, निर्हेतुबन्धुस्त्वयमस्ति नाथ । . अग्रे ततोऽस्याखिलजीवराशे, विज्ञापनां त्वङ्करू रक्षणार्थम् ॥ 84 ॥ ॥ प्रियाप्रेरितो मृगो भगवन्तं ब्रूत्ते ॥ ॥ 320 ॥ Page #351 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां श्री नेमिनाथ चरित्रम् ॥ 321 ॥ निज्ज्ञरण नीरपाणं, अरण्णतणभक्खणं च वणवासो, अम्हाण निरवराहाण, जीविकं रक्ख रक्ख पहो ॥ 3 ॥ / / छाया ॥ अरण्यघासाशनतनिवासि, शैलप्रपाताम्बुकपायिनां न्ः। निमन्तुकानां परिरक्ष रक्ष, सज्जीवितं नाथ ? दयासमुद्र ? ॥ 85 ॥ ॥ भगवानपि ॥ इत्थं पशूनाङ्करुणावचांसि, श्रुत्वा प्रभु मिर्गाध्स्त्त्व्ः। प्रोवाच नाहं प्रणयं विधास्ये, मुश्चध्वमेतान् पशूरक्षका भोः ॥ 86 / / श्रीनेमिवाचा पशूरक्षकास्ते, मुञ्चन्ति तान् सर्वपशूनजखम् । आश्चर्यभाक सारथि रेषकोऽपि, तत्स्यन्दनं बालयतिस्म दिव्यम् । / 87 / / ॥ अत्र क्विः॥ यश्चन्द्रबिम्बे विमलेऽस्ति हेतुः, श्रीरामसीताविरहे तथा य्ः। सोऽयङ्करङ्गोऽखिलविघ्नकेतु, मन्येऽनयोः पाणिविघातकोऽभूत् ॥ 88 ॥ राजा समुद्रो महिषी शिवाऽनु, मुख्यास्तथाऽन्ये चकिता रथान् स्वान् । सम्वालयन्ति स्म शिवासबाष्पं, प्राहेति नेमि किमु तात ? चैतत् ॥ 89 ॥ पत्थेमि जणणिवल्लह ? वच्छ तुम पढमपत्थण किंपि, काऊण पाणिगहणं मम दंसे निअवहवयणं ॥ 1 ॥ 1 श्री नेमिराजीमत्योः ॥ 32 ॥ Page #352 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्कावल्यां ॥ 322 ॥ श्री nemiIFT नाथ चरित्रम् । / भावार्थः । त्वां प्रार्थयामि जननी बहुवल्लभत्वात् , सम्प्रार्थनां तनय ? कामपि पूर्वरूपाम् । पाणिग्रहजनकमात्सुखैकहेतुं, कृत्वा च दर्शय वधूमुखवारिज त्वम् ॥ 89 ॥ मुञ्चाग्रहञ्जननि ? सत्यमिमन्त्वमाशु , कान्तासुखे न च मनो रमते म्दीय्म्। . वाञ्छामि केवलमनन्तमकुण्ठरूपं, मुक्क्यङ्गना विमलसङ्गममार्यजुष्टम् ॥ 9 ॥ ॥ अपिच ॥ अत्यन्तरागिणि जने त्वपि या विरागा, रामाश्चता बुधजनो वत सेवते क्ः। या रागिणी विगतरागमयेऽपि पुसि, ताङ्कामये जननि ? मुक्तिवधूटिकां शम् ॥ 91 ॥ ॥ अथ राजीमती ॥ मङ्गलेऽमङ्गल व ? किमकाण्डे ह्युपस्थितम् , उक्त्वेति मूर्छनं प्राप, राजीमती महासती ॥ 12 ॥ सखीभ्याञ्चन्दनद्रावै, राश्वासिता ततस्त्वरा, लब्धसज्ञा सबाष्पं सा, प्रोच्चैः प्राहेति विह्वला ॥ 9 ॥ ॥किम्प्राहेत्याः॥ हा जायवकुलदिणयर ? हा निरुवमनाण ? हा जगस्सरण ? हा करुणायर सामी । मं मुतूणं कहं चलिओ ॥ 4 ॥ ॥ अथ भावार्थः ॥ हा यादवान्वयदिवाकर ? दिव्यबोध, ? हा विश्वबान्धव ! निधे ! करुणारसस्य ? / स्वामिन् कथञ्चलितवानसि मां विहाय । त्वत्पादपद्ममकरन्दपिपासुभृङ्गीम् ॥ 9 ॥ ॥ अथवा ॥ हा स्वान्त ? धृष्ट ? खल ? निष्ठुर प्रस्तराम ? निर्लज्ज ? जीवितमहो वहसेऽधुनाऽपि । ॥ 322 ॥ Page #353 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री नेमिनाथ चरित्रम् ॥ 323 ॥ चेदात्मनः प्रभुरयं, बत. बद्धराग, थान्यत्र वस्तुनि भवेदत एव धिक् त्वाम् ॥ 15 ॥ ॥ पुननिःश्वस्य सोपालम्भञ्जगाद ॥ जै सयलसिद्धभुत्ताइ, मुत्तिगणिआइ धुत्त ? रत्तोऽसि । ता एवं परिणयणारंभेण, विडंबिआ किमहं ॥ 5 ॥ ॥ भावार्थ्ः। यदि च सकलसिद्धामुक्तसौन्दर्यसारा, मभिलपसि मुक्ति धूर्त ! वाराङ्गनां त्वम् । परिणय परिरम्भः स्वीकृतः किं त्वया रे !, यदहमपि कुमारी वञ्चिता हा मुखेभ्यः ॥ 9 ॥ इति विलपन्तीं राजीमती बीक्ष्य सरोषं सख्यौ-जगदतुः लोअ पसिद्धी वत्तडी, सहिए इक्क सुणिज । सरलं विरलं सामलं, चुक्किआ विही करिज्ज ॥ 7 ॥ ॥अथ्वा॥ पिम्मरहिअमि पिअसहि । एअमिवि किं करेसि पिम्मभावं ? पिम्मपरं, किंपि वरं अन्नयरं, ते करिस्सामो ॥ 8 ॥ ॥ क्रमशो द्वयो र्भावार्थः । / लोकप्रसिद्धा सखि किम्वदन्ती, न श्यामलः कोऽपि च साघुचेताः । कश्चिद यदिस्यात्सरलो हि कृष्णो, दोषोऽत्र बोध्यो हि विधातुरेव ॥ 67 ॥ ॥अथ्वा ॥ निष्प्रेमणि त्वं सखि किङ्करोषि, प्रेमानबन्धं नरि कुत्सितेऽस्मिन् । अन्यं वरं प्रीतिपरं सुरुप, उचान्वेषयावः शुचमाशु मुञ्च ॥ 6 ॥ ॥ तदनु राजीम्ती॥ ॥ 323 ॥ Page #354 -------------------------------------------------------------------------- ________________ श्री कल्प श्री नेमिनाथ चरित्रम् मुक्तावल्यां ॥ 324 ॥ सखीगीरः साऽपि सतीललामा, श्रुत्वैव कौ~ च पिधाय सख्यौ । किमेतदश्राव्यवचो भवत्यौ, बृत्तो न चैतन्मरणेऽपि भूयात् ॥ 99 ॥ ॥ तथाहि ॥ जै कहवि पच्छिमाए, उदयं पावेइ दिणयरो तहवि । भत्तुण नेमिनाह, करेमि नाई वरं अन्नं ॥ 9 ॥ ॥ भावार्थः ॥ प्रोदेतु भानु दिशि पश्चिमायां, सिन्धुः स्ववर्त्म त्यजतात्तथैव । भूतु पातालमलन्तथापि, मुक्तवा न नेमि विदवेऽन्यनाथम् ॥ 10 ॥ ॥ पुनरपि प्रति प्रभुम् । / दत्से यथेच्छ व्रतमादिदित्सु, यद्याचकेभ्यो गृहमागतेभ्यः । / सम्प्रार्थयन्त्या जगदीश ! किश्च, प्राप्तो मया नो प्रतिपाणिपाणिः ॥ 10 ॥ ॥अथ् पुनरपि विरक्ता राजीमती प्राह ॥ जैविहु एअस्स करो, मज्झकरे नो अ आसि परिणयणे, tahavi sire maha succia, दिक्खासमय करो होही ॥ 11 ॥ ॥ भावार्थ्ः॥ पाणिग्रहे यद्यपि नास्य पाणिः, पाणौ ममाभूज्जगतीश्वरस्य । दीक्षाऽभिकाले तु स एव पाणी, राजिष्यते मे शिरसि प्रणमे ॥ 102 ॥ ॥ त्त्ः॥ पाणिपीडन वै रक्तं, नेमि प्राह ततो नृषः, समुद्रविजयः खिमः, प्रिवार्ल्स्त्त्न्ः॥103 ॥ किमाह ॥ नाभेयमुख्या जिनपुङ्गवास्ते, कृत्वा विवाहं वरमोक्षधाम । जग्मुस्ततस्ते पदमुत्तमं किं, सद्ब्रह्मभाजो वद मे कुमार ॥ 104 ॥ ॥ 324 // Page #355 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां ॥ 325 ॥ श्रीम नाथ चरित्रम् ॥ ततः प्रसन्नवदनो भगबानाह ॥ सत्यं ययु स्तेऽमृतमादिनाथाः, सद्दारयुक्ता अपि ताततात ! / किन्त्वस्मि भोगावलिकर्महीनः, पाणिग्रहे नैव ततो रुचि ॥ 105 ॥ ॥ तथा भवतामपि पापमूलेऽत्र क आग्रहः ॥ तथाहि ॥ असङ्ख्यजन्तूत्करनाशभाजि, चैकाङ्गनायाश्च परिग्रहेऽपि । विवाहकेऽस्मिन् भववृद्धि मूले, कोऽयं मुधा वोऽप्यवरोध एषः ॥ 106 ॥ / अत्र कविः ॥ मन्ये च पाणिग्रहकैतवेन, दाराविरक्तोऽपि जनेडयनेमिः । राजीमती पूर्वभवातिरत्या, त्वागत्य मुक्त्यै समकेतयत् किम् ॥ 107 ॥ मू.-पा-अरहा अरिद्वनेमी दक्खे, जाव तिण्णि वाससयाई कुमारे अगारवासमझे वसित्ताणं पुणरवि लोअंतिएहिं जीअकप्पिएहिं तं चेव सव्वं भाणियव्वं, जावदाणं दाइयाणं परिभाइत्ता ॥ 172 ॥ व्याख्या-अर्हन् अरिष्टनेमिः-दक्षः-यावत्-त्रीणि वर्षशतानि-कुमारः सन्-गृहस्थावस्थामध्ये उषित्वापुनरपि लोकान्तिका:-इत्यादि सर्व तदेव पूर्वोक्तं भणितव्यं लोकान्तिका देवा यथा कन्दर्पदपविजयिन् ! निखिलागिरक्ष !, विश्वेश! विश्वजनपूजितपादपद्म । नित्योत्सवाय परिवर्तय नाथ ! तीर्थम् , ज्ञानावतार ! भवभेदक ! भव्यबोधिन् ॥ 108 ॥ Page #356 -------------------------------------------------------------------------- ________________ श्रो कल्पमुक्तावल्यां ॥ 326 ॥ श्री नेमि नाथ चरित्रम् ॥ ततश्च ॥ उक्त्वेति नाथं प्रभु रेष नेमि, वर्षाऽच्छदानान्तरमात्रिलोकीम् । आनन्दयिष्यत्यनु 1भूधवादिन् , प्रोत्साहयन्तीति ततश्च तुष्टाः ॥ 109 ॥ यावत्-धनं गोत्रिकाणां विभज्य-दत्त्वा-दानविधिस्तु श्रीवीरवद्-ज्ञेयः ॥ 172 ॥ m.-पा.-जे से वासाणं पढमे मासे दुच्चे पक्खे-सावणसुद्धे, तस्स णं सावणसुद्धस्स छट्ठीपनखे णं पुव्वण्हकालसमयसि उत्तरकुराए सीयाए-सदेव-मणुयाऽसुराए परिसाए समणुगम्ममाणमग्गे जाव बारवईए ! नयरीए मझं मज्झेणं निग्गच्छइ । निग्गच्छित्ता जेणेव रेवयए उज्जाणे तेणेव उवागच्छइ उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठावेइ ठावित्ता सीयाओ पच्चोरुहै । पच्चोरुहित्ता सयमेव आभरणमल्लालंकारं ओमुयै । ओमुइत्ता सयमेव पंचमुडियं लोयं करेइ । करित्ता छटेणं भत्तेणं अपाणएणं चित्ताहिं नक्खत्तण जोगमुवागएणं एगं देवदूसमादाय एगेणं पुरिससहस्सेण सद्धिं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ 173 ॥ व्याख्या--योऽसौ वर्षाकालस्य प्रथमो मासः द्वितीयः पक्षः श्रावणस्य शुक्ल पक्षः तस्य श्रावणशुदस्य षष्ठीदिवसे पूर्वाह्नकालसमये उत्तरकुरायां शिविकायां स्थितः--देवमनुष्यासुरसहितया पर्षदा-समनुगम्यमानमार्गः-यावत्-द्वारावत्या नगर्या मध्यभागेन निर्गच्छति निर्गत्य यत्रैव रैवतक-उद्यान-तत्रैव-उपागच्छति 1 समुद्रविजयादीन् Page #357 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां 327 ॥ श्री नेमि नाथ चरित्रम् उपागत्य अशोकनामवृक्षस्य अधस्तात्-शिबिकां स्थापयति--संस्थाप्य शिबिकातः प्रत्यवतरति प्रत्यवतीर्य स्वयमेव-आभरणमालालङ्कारान् अवमुश्चति ततः स्वयमेव पञ्चमौष्टिकं लोचङ्करोति-कृत्वा च षष्ठेन भक्तेनापानकेन (जलरहितेन ) चित्रायां नक्षत्रे चन्द्रयोग उपागते सति-एकं देवदुष्यं गृहीत्वा एकेन पुरुषाणां सहखेण सार्द्ध मुण्डो भूत्वा प्रभुः अगारानिष्क्रम्य साधुतां प्रतिपन्नः ॥ 173 ॥ मू-पा-अरहा अरिहनेमी चौपनं राइंदियाई निच्च वोसहकाए चियत्तदेहे, तं चेव सव्वं जाव-पणपन्नगस्स राइंदियस्स अंतरा वट्टमाणस्स जे से वासाणं तच्चे मासे पंचमे पक्खे आसोयबहुले तस्स णं आसोयबहुलस्स पनरसीपक्खे णं दिवसस्स पच्छिमे भागे उज्जितसेलसिहरे वेडसपायवस्स अहे अहमेणं भत्तणं अपाणएणं चित्ताहिं नक्खत्तेणं जोगमवागएणं झाणंतरियाए वद्रमाणस्स अणंते अणुत्तरे जाव केवलवरनाण-दसणे समुष्पम्ने जाव-जाणमाणे पासमाणे विहरै ॥ 174 ॥ व्याख्या-अर्हन्-अरिष्टनेमिः चतुष्पश्चाशत-अहोरात्रान्-यावत्-नित्यं व्युत्सृष्टकायः तदेव पूर्वोक्तं सर्व वाच्यं यावत्पञ्चपञ्चाशतमस्य,-अहोरात्रस्य-अन्तरा वर्तमानस्य योऽसौ वर्षाकालस्य तृतीयो मासः पञ्चमः पक्षः आश्विनस्य कृष्णपक्षः तस्य आश्विनबहुलस्य पञ्चदशे दिवसे दिवसस्य पश्चिमे भागे उजयन्तनामशैलस्य शिखरे वेतसनामवृक्षस्य-अधस्तात् -अष्टमेन भक्तेन-अपानकेन (जलरहितेन ) चित्रायां नक्षत्रे चन्द्रयोगं उपागते सति शुक्लध्यानस्य मध्यभागे वर्तमानस्य प्रभोः अनन्तं केवलज्ञानं समुत्पन्नम् ॥ 174 ॥ ॥ 327 // Page #358 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या भी नेमिनांच चरित्रम् ॥ 328 ॥ उत्पन्न केवलज्ञानः, सर्वभावाञ्जिनेश्वरः । विजानन् paripazya'zca, विहरत्यतिपावनः ॥ 1 ॥ रैवताख्ये महोद्याने, सहस्राम्रवणे घने । समुत्पेदे प्रभो स्वित्केवलज्ञानमुत्तमम् ॥ 2 ॥ उद्यानपालकः पश्चाद्विष्णोरिति व्यजिज्ञपत् । महद्धर्या वन्दितुं विष्णुर्भगवन्तं समाययौ ॥ 3 ॥ राजीमत्यपि प्रभ्वंघ्रि-पट्पदीभूतमानसा । आययौ प्रभुपादान्ति, मन्येऽहं मुक्तिकामिनी ॥ 4 ॥ प्रभूपदेशमाकर्ण्य, सद्यो वैराग्यदायिनम् । विरक्तभावनाभावा, जातास्तत्र सहखशः ॥ 5 ॥ वरदत्ताभिधो भूपो, दीक्षाञ्जग्राह सादरम् , विहाय ममतां सर्वा, द्विसहखनृपैः सह ॥ 6 ॥ राजीमत्याश्च भोः स्वामिन् , प्रीतिरेषा कुतस्तनी । त्वयीति हरिणा पृष्टे, ज्ञानवान् भगवानपि ॥ 7 ॥ धनवत्या भवात्स्वस्य, भवान्नव तया सह । प्रोचिवान् विस्तरं यांश्च, श्रुत्वा लोकाश्चमत्कृताः ॥ 8 ॥ भवेऽहं प्रथमे जातो, राजपुत्रो धनाभिधः । धनवती च नाम्नैषा, तदाऽभूगृहिणी मम ॥ 9 ॥ देवदेव्यौ ततश्चावां, देवलोके भवे द्वये, जज्ञावहे च भोः कृष्णः, प्रीतिभाजौ परस्परम् ॥ 10 ॥ विद्याधरस्ततश्चाहं-नाम्ना चित्रगतिर्भवे । अभवं तृतीये चैषा, जाता रत्नवती प्रिया ॥ 11 ॥ चतुर्थे च भवे चैव-श्चतुर्थकल्पक तथा । द्वावपि निर्जरौ जातो, पृथुस्नेहनिबन्धनौ ॥ 12 ॥ अपराजितभूपोऽहं, भवे जातश्च पञ्चमे । प्रियतमाऽभिधा राज्ञी, चैषा जाता च सुन्दरी ॥ 13 ॥ कल्पे चैकादशे षष्ठे, जातौ द्वापि निर्जरौ । सप्तमे शकभूपोऽह, चैषा कान्ता यशोमती ॥ 14 ॥ Page #359 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री नेमिनाथ चरित्रम् ॥ 329 ॥ द्वावपि विबुधौ जातौ, चाष्टमेत्यपराजिते । नवमेऽहं स्वयं नेमिश्चैषा राजीमती शुभा ॥ 15 ॥ भगवांश्च ततोऽन्यत्र, विहृत्य विश्ववन्दितः । रैवतके पुना रम्ये, क्रमशः समवासरत् ॥ 16 ॥ राजीमती ततोऽनेककन्याभिः परिवेष्टिता । रथनेमिस्तथा दीक्षाञ्जगृहतुः प्रभुपार्श्वके ॥ 17 ॥ राजीमती प्रभु नन्तुं, वजन्ती रैवताचले । वृष्टया च वाधिता मार्गे, गुहामेकामशिश्रियत् ॥ 18 ॥ तदगुहायां पुरा यातं, रथनेमिमजानती । क्लिन्नवासांसि चिक्षेप, परितः शोषणार्थिनी ॥ 19 ॥ लोकत्रयीमध्यललामवामा, सौन्दर्यजेत्रीमतिरम्यगात्रीम् । एनामसौ वीक्ष्य तथास्वरूपां, 1विद्धोऽभवत्कामशरैनितान्तम् ॥ 19 ॥ लज्जां विहायैष कुलक्रमीयां, धैर्य तथा स्वात्मयशोविधायि, प्रावृद्धकामो हतधीविवेको, राजीमतीं प्राह सुभावसौम्याम् ॥ 20 ॥ हेदिव्यभे! सुन्दरदेहकाम्या, मन्ये त्वमेका जगतीह मुग्धा । देहो मुधा हा तपसा ययाऽयं, संशोष्यतेऽनङ्गकलाऽनभिज्ञे ॥ 21 ॥ स्वैरन्ततः क्रीडय चैहि भद्रे, दान्ते जनु नौं सफलं यतः स्यात् । भुक्त्वा च भोगा ससुखं मिथोऽग्रे, प्रान्ते तपः स्वक्षिणि! साधु सेव्यम् ॥ 22 ॥ आकर्ण्य तच्चेलमसौ दधार, राजीमती विश्वसती वरिष्ठा । ॥ 329 ॥ 1 नग्नामिति Page #360 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री नेमिनाथ चरित्रम् 330 ॥ धृत्वा च धैर्य त्वनगारिकैषा, प्रोवाच तं शीलविखण्डनेहम् ॥ 23 ॥ भो मान्य ? भो भद्र ? महानुभाव!, किन्तेऽभिलाषो नरकाध्वनोऽयम् । सावधसर्व परितो विहाय, वाग्छन् पुनः किं न च लज्जसे त्वम् ॥ 24 ॥ 1तिर्यग्भुजङ्गा अपि तुच्छकौला, अश्नन्ति वान्तं न पुनः कदाऽपि । सद्वंशजातोऽप्यनगारिकस्त्वं, तेभ्योऽपि कि नीचतमोऽसि मन्ये ॥ 25 ॥ इत्यादिवाक्यैः प्रतिबोधितः सन् , श्रीनेमिपार्वे रथनेमिरेष । दुश्चीर्णमालोच्य तपोऽतभिप्त्वा, प्रक्षीणकर्मा शिवधाम प्राप ॥ 26 ॥ राजीमती चापि विजातबोधा, चाराध्य दीक्षां शिवधामतल्पा । सायुज्यमापाति प्रभूतकालात , सम्प्रार्थित नेमिजिनेश्वरस्य ॥ 27 ॥ ॥य्दाहुः॥ छद्मस्था वत्सरं स्थित्वा, गेहे वर्षचतुःशतीम् । पञ्चवर्षशतीं राजी, ययौ केवलिनी शिवम् ॥ 28 ॥ ॥ 174 / / मू-पा-अरहओ णं अरिहनेमिस्स अट्ठारस गणा अट्ठारस गणहरा हुत्था ॥ 175 / / व्याख्या-अर्हतः-अरिष्टने मे:-अष्टादश (18)गणाः-अष्टादश gnndhraashc-अभ्व्न्-175॥ म-पा-अरहओ ण अरिहनेमिस्स वरदत्त पामोक्खाओ अहारस समणसाहस्सीओ, उक्कोसिया समणसंपया हुत्था ॥ 176 ॥ 1 अगन्धनकुलोत्पन्नाः ॥ 330 ॥ Page #361 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या HERE श्री नेमिनाथ चरित्रम् व्याख्या-अर्हतः- अरिष्टनेमेः-वरदत्तप्रमुखाणि अष्टादश श्रमणानां सहस्राणि (18000) उत्कृष्टा एतावती श्रमणसम्पदा अभ्व्त्-॥176॥ मू-पा-अरहओ णं अरिहनेमिस्स अज्जजक्खिणीपामोक्खाओ चत्तालीस अज्जियासाहस्सीओ उक्कोसिया अज्जीया संपया हुत्था ॥ 177 ॥ ___ व्याख्या-अर्हतः-अरिष्टनेमेः-आर्ययक्षिणीप्रमुखाणि चत्वारिंशत्-आर्यासहस्राणि (40000) उत्कृष्टा एतावती-आर्यासम्पदा अभवत् ॥ 177 ॥ मू-पा-अरहओ णं अरिहनेमिस्स नंदपामोक्खाणं समणोवासगाणं एगा सयसाहस्सी औणत्तरं च सहस्सा उक्कोसिया समणोवासिगाणं संपया हुत्था ॥ 178 / / व्याख्या-अर्हतः-अरिष्टनेमेः-नंदप्रमुखाणां श्रावकाणां एकः लक्षः एकोनसप्ततिश्च सहखाः (169000) उत्कृष्टा एतावती श्रावकाणां सम्पदा अभवत् । / 178 ॥ मू-पा-अरहओ ण अरिहनेमिस्स महासुव्वयापामोक्खाणं समणोवासियाणं तिण्णिसयसाहस्सीओ छत्तीसच सहस्सा उक्कोसिया समणोवासियाणं संपया हुत्था ॥ 179 ॥ व्याख्या--अर्हतः अरिष्टनेमेः महासुव्रतप्रमुखाणां श्राविकाणां त्रयः लक्षाः षट्त्रिंशच्च (336000) सहस्त्राः उत्कृष्टा एतावती श्राविकाणां सम्पदा abhvt-179॥ ॥ 33 // Page #362 -------------------------------------------------------------------------- ________________ लिनाथ आणाथीनेमि श्रीकल्पमुक्तावल्या चरित्रम् ॥ 332 ॥ SE मृ-पा-अरहओ णं अरिहनेमिस्स चत्तारि सया चउद्दशपुब्बीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जाव-संपया हुत्था । पनरस सया ओहि नाणीणं, पन्नरस सया केवलणीणं, पन्नरस सया वेउब्बियाणं दश सया विउलमईणं अह सया वाईणं, सोलस सया अणुत्तरोववाइयाणं, पन्नरस समणसया सिद्धा तीसं अज्जियासयाई सिद्धाई ॥ 18 ॥ व्याख्या-अर्हतः-अरिष्टनेमे:-चत्वारि शतानि (400 ) चतुर्दशपूर्विणों-अकेवलिनामपि केवलितुल्यानां यावत् सम्पदा अभवत्-पञ्चदशशतानि (1500) अवधिज्ञानिनां पञ्चदशशतानि (1500) केवलज्ञानिनां पश्चदश शतानि (1500 )वैक्रियलब्धिमतां दश शतानि (1000) विपुलमतीनां अष्टौ शतानि(800) वादिनां षोडश शतानि (1600) अनुत्तरोपपातिनां पञ्चदश श्रमणानां शतानि( 1500) सिद्धानि त्रिंशत् आर्याशतानि (3000) सिद्धानि ॥ 18 ॥ मू-पा-अरहओ णं अरिट्टनेमिस्स दुविहा अंतगडभूमी हुत्था । तं जहा-जुगंतगडभूमी य परियायतगडभूमी य । जाव अट्ठमाओ पुरिपजुगाओ जुगंतगड भूमी । दुवासपरियाए अंतमकासी ॥ 181 ॥ व्याख्या-अर्हतः-अरिष्टने मेः-द्विविधा-अन्तकृन्मर्यादा अभवत्-तद्यथा-युगान्तकृदभूमिः पर्यायान्तकृद् भूमिश्च-अष्टमं पुरुषयुगं पट्टधरं यावत्-युगान्तकृदभूमिरासीत-द्विवर्षपर्याये जाते कोऽपि अन्तमकार्षीत् ॥ 181 ॥ मू-पा-तेणं कालेणं तेणं समएणं अरहा अरिहनेमी तिण्णि वाससयाई कुमारवासमझे वसित्ता, चौपन्न राईदियाई छउमत्थपरियायं पाउणित्ता, देसूणाई सत्तवाससयाई केवलिपरियाय पाउणित्ता, पडि पुण्णाई सत्त ॥ 332 ॥ Page #363 -------------------------------------------------------------------------- ________________ श्रीकल्पमुकावल्या श्री नेमिनाथ चरित्रम् ॥ 333 / / वाससयाई सामणपरियायं पाउणित्ता. एगं वाससहस्सं सव्वाउयं पालैत्ता खीणे वेयणिज्जाऽऽउयनामगुत्ते इमीसे ओसप्पिणीए दुसमसुसमाए समाए बहुवीक्वंताए, जे से गिम्हाणं चउत्थे मासे अहमे पक्खे आसाढसुद्धे तस्स णं आषाढसद्धस्स अहमीपक्खे णं उप्पि उज्जितसेलसिहरंसि पंचर्हि छत्तीसेहिं अणगारसएहिं सद्धिं मासिएणं भत्तेणं अपाणएणं चित्तानक्खत्तणं जोगमुवागएणं पुव्वरत्तावरत्तकालसमयंसि नेसज्जिए कालगए (ग्रन्थाग्रं 800) जाव सव्वदुक्खप्पहीणे ॥ 182 ॥ व्याख्या--तस्मिन् काले तस्मिन् समये-अर्हन् अरिष्टनेमिः-त्रीणि वर्षशतामि कुमारावस्थायां स्थित्वा चतुष्पश्चाशत्-अहोरात्रान्-छद्मस्थपर्यायं पालयित्वा किश्चिदुनानि सप्त वर्षशतानि केवलिपर्यायं पालयित्वा प्रतिपूर्णानि सप्त वर्षशतानि चारित्रपर्यायं पालयित्वा एक वर्षसहस्रं सर्वायुः पालयित्वा क्षीणेषु सत्सु वेदनीयायुनीमगोत्रेषु कर्मसु-अस्यामेव-अवसर्पिण्यां दुषमसुषमानामके चतुर्थेऽरके बहुव्यतिक्रान्ते सति योऽसौ उष्णकालस्य चतुर्थों मासः अष्टमः पक्षः-आषाढशुद्धः तस्य आषाढशुद्धस्य अष्टमीदिवसे उज्जयन्तनामशैलशिखरस्य उपरि पञ्चभिः षट्त्रिंशद्युतैः-अनगारशतैः ॥ (536 ॥ ) सार्द्ध मासिकेन अनशनेन अपानकेन. (जलसहितेम) चित्रानक्षत्रे चन्द्रयोग उपागते सति मध्यरात्रौ निषण्णः सन् कालगतः यावत्- सर्वदुःखप्रक्षीणः ॥ 182 ॥ ॥अथ्॥ नेमिनिर्वाणतः पश्चात , कालेन कियतात्विह, लेखनं पुस्तकादीना, जातं तच्च निगद्यते ॥15।|||त्थाहि॥ मू-पा-अरहओ णं अरिहने मिस्स कालगयस्स जाव-संव्वदुक्खप्पहीणस्स चासीई वाससहस्साई वीकता Page #364 -------------------------------------------------------------------------- ________________ | श्री नेमि नाथ श्रीकल्पमुक्तावल्यां 1334 ॥ चरित्रम् I । पंचासीइमस्स वाससहस्सस्स नव वाससयाई वीक्ण्ताई। दशमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 183 ॥ व्याख्या-अर्हतः अरिष्टनेमेः कालगतस्य यावत सर्वदुःखप्रक्षीणस्य चतुरशीति वर्षसहस्राणि व्यतिक्रान्तानि पञ्चाशीतितमस्य वर्षसहस्वस्यापि नव वर्षशतानि व्यतिक्रान्तानि-दशमस्य वर्षशतस्य अयं अशीतितमः सम्बत्सरः कालो ग्च्छ्ति-॥18॥ श्री नेमिनिर्वाणाच्चतुरशीत्या वर्षसहस्रैः श्री वीरनिर्वाणमभूत-(श्री पार्श्वप्रभुनिर्वाणं तु वर्षाणां ज्यशीत्या सहजैः सार्दैः सप्तभिश्च शतैरभूदिति स्वबुद्धया बोध्यम् ॥ इति श्रीनेमिनाथचरित्रम् ॥ ) ॥अथा। श्रीनम्याद्यजितान्ताना-जिनानामान्तरोऽधुना, पवित्रः समयो ज्ञेयो, ग्रन्थगौरवभीतितः ॥ 1 ॥ मू-पा-नमिस्स णं अरहओ कालगयस्स जाव सबदुक्खप्पहीणस्स पंच वाससयसहस्साई चौरासीई च वाससहस्साई नव वाससयाई वीक्वंताई । दशमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 21 ॥ 184 ॥ व्याख्या-नमिनाथस्य-अर्हतः कालगतस्य यावत् सर्वदुःखप्रक्षीणस्य पञ्चवर्षाणां लक्षा:-चतुरशीतिवर्षसहस्त्राणि नववर्षशतानि च व्यतिक्रान्तानि-दशमस्य वर्षशतस्य अयं अशीतितमः सम्वत्सरः कालो गच्छति श्रीनमिनिर्वाणात-पञ्चभिर्वर्षाणां लक्षैः श्रीनेमिनिर्वाण ततश्चतुरशीतिसहस्रनवशताशीतिवर्षातिक्रमे च पुस्तकवाचनादि ॥ 184 ॥ 21 ॥ // 334 // Page #365 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री जिनान्तराणि ॥ 335 ॥ मू-पा-मुणिमुव्वयस्स ण अरह जाव सव्वदुक्खापहीणस्स इक्कारस वाससयसहस्साई चौरासीइं च वाससहस्साई नव वाससयाई वीकंताई । दशमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 20 ॥ 185 / / व्याख्या-मुनिसुव्रतस्य-अर्हतः यावत् सर्वदुःखप्रक्षीणस्य-एकादशवर्षाणां लक्षाः चतुरशीतिवर्षसहस्राणि नववर्षशतानि च व्यतिक्रान्तानि दशमस्य वर्षशतस्य-अयं-अशीतितमः सम्वत्सरः कालो गच्छति-श्रीमुनिसुव्रतनिर्वाणात् षष्टया वर्षाणां लक्षः श्रीनमिनिर्वाणं ततश्च पञ्चलक्षचतुरशीतिसहस्त्रनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि । अत्र च मुनिसुव्रतनमिनिर्वाणान्तरस्य नमिनिर्वाणपुस्तकवाचनान्तरस्य च मिलने सूत्रोक्तं मानं भ्व्ति॥ एवं सर्वत्र बोध्यम् ॥ 185 ॥ ॥ 20 // मू-पा-मल्लिस्स णं अरहओ जाव सव्वदुक्खप्पहोणस्स पग्णढिं वाससयसहस्साई चौरासी च वाससहनव वाससयाई विकताइ । दसमस्स य वाससयस्स अर्थ असी इमे संवच्छ रे काले गच्छ, ॥ 19 ॥ 186 / / व्याख्या--मल्लिनाथस्य अर्हतः यावत् प्रक्षीणस्य पञ्चषष्टिवषाणां लक्षाः चतुरशी तिवर्षसत्राणि नव वर्ष- . शतानि च व्यतिक्रान्तानि दशमस्य वर्षशतस्य सम्बच्छरे काले गच्छइ, / श्री मल्लिनिर्वागाच्चतुष्पञ्चाशद्वर्षाणां लक्षैः श्रीमुनिसुव्रतनिर्वागं ततश्चैकादशलावरशीतितहलनश ताशीतिवर्माऽतिक्रमे : पुस्तकवाचनादि उभयमिलितञ्च सूत्रोक्त मानं भवति ॥ 186 ॥ ॥ 19 // // 335 // Page #366 -------------------------------------------------------------------------- ________________ भीकल्पमुक्तावल्या MEHAND श्री जिना न्तराणि ॥ 336 / / म-पा-अरस्सणं अरहओ जाव सम्बदुक्खप्पहीणस्स एगे वासकोडिसहस्से विदक्कते । सेसं जहा मल्लिस्स तं च एवं पंचसहि लक्खा चौरासीई च वाससहस्साई वीक्कंताई तम्मि समए महावीरो निव्वुओ। तओ परं नव वाससयाई वीक्वंताई दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ । एवं अग्गओ जाव सेयंसा तावदट्ठवं ॥ 18 ॥ ॥ 187 // व्याख्या-अरनाथस्य-अर्हतो यावत्. प्रक्षीणस्य एक वर्षकोटिनां सहस्त्रं व्यतिक्रान्तं शेषः कालः मल्लिनाथवद्ज्ञेयः । स चायं पञ्चषष्टि लक्षाः चतुरशीतिवर्षसहस्राणि च व्यतिक्रान्तानि तस्मिन् समये-महावीरो निर्वाणं गतः-ततः परं नववर्षशतानि व्यतिक्रान्तानि दशमस्य वर्षशतस्य अयं अशीतितमः सम्वत्सरः कालो गच्छति-अयमेव पाठः-अग्रतो यावत्-श्रेयांसस्तावद् द्रष्टव्यः । मृ-पा-श्रीअरनिर्वाणाद्वर्षाणां कोटिसहखेण श्रीमल्लिनिर्वाणं ततश्च पञ्चषष्टिलक्षचतुरशीतिसहस्त्रनवशताशीतिवर्षाऽतिक्रमे पुस्तकवाचनादि ॥ 187 ॥ 18 ॥ मू-पा-कुंथुस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे चउभागपलिओषमे वीकते । पंचसहि च सबसहस्सा, सेसं जहा मल्लिस्स ॥ 17 ॥ 188 ॥ व्याख्या-कुन्थुनाथस्य अर्हतः-यावत् सर्वदुःखप्रक्षीणस्य-एक:-चतुर्थों भागः परयोषमस्य व्यतिकान्तः पञ्चषष्टि लक्षाः शेषं मल्लिनाथवद ज्ञेयम्-श्रीकुन्थुनिर्वाणाद्वर्षकोटिसहसम्यूनपल्योपमचतुर्थभागेन श्री अरनिर्वाणं ततश्च वर्षसहस्रकोटिपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशतवर्षातिक्रमे पुस्तकवाचनादि ॥ 18 ॥ 17 ॥ BEHOS FFEST // 36 // 336 // Page #367 -------------------------------------------------------------------------- ________________ मा जिना न्तराणि श्रीकल्पमुक्तावल्यां ॥ 337 ॥ मृ-पा-संतिस्स अरहओ जाव सव्वदुक्खप्पहीणस्स एको चउभागूणे पलिओवमे वीकते । पण्णष्टिं च, सेस जहा मल्लिस्स ॥ 16 ॥ 189 ॥ / व्याख्या-शान्तिनाथस्य-अर्हतः-यावत् सर्वदुःखप्रक्षीणस्य एक-चतुर्थभागेनोनं पल्योपमं व्यतिक्रान्तं पञ्चषष्टिलक्षाः शेषं मल्लिनाथवद ज्ञेयम् श्रीशान्तिनिर्वाणात्पल्योपमार्द्धन श्रीकुन्थुनिर्वाण ततश्च पल्यचतर्थभागपञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीति वर्षातिक्रमे-पुस्तकबाचनादि-उभयमिलने च सत्रो. तं पादोन पल्योपमं स्यात् शेषं मल्लिनाथवत् तच्च पञ्चषष्टिलक्षचतुरशीतिसहस्रनवशताशीतिवर्षरुपं ज्ञेयं एवं सर्वत्र ॥ 189 ॥ 16 ॥ मृ-पा-धम्मस्सणं अरहओ जाव सव्वदुक्खप्पहीणस्स तिणि सागरोवमाई वीकताई पण्णढि चसेस जहा मल्लिस्स (15) ॥ 19 ॥ ___व्याख्या-धर्मनाथस्य अर्हतः-यावत् सर्वदुःखप्रक्षीणस्य त्रीणिसागरोपमाणि-व्यतिक्रान्तानि पञ्चपशिलक्षाः शेषं मल्लिनाथवज ज्ञेयम् श्रीधर्मनिर्वाणात् पूर्वोक्तपादोनपल्यन्यनैस्त्रिभिः सागरोपमः श्रीमाननिर्वाणं ततश्च पादोनपल्योपम पश्चषष्टिलक्षचतुरशीतिसहखनवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ 19 ॥ (15) म-पा-अणंतस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स सत्तसागरोवमाई विर्क्ताई। पण्णर्टि च. सेसं जहा मल्लिस्स (14) ॥ 191 ॥ AAAAAADAA // 337 // Page #368 -------------------------------------------------------------------------- ________________ आ B1E श्रो कल्पमुक्तावल्यां ॥ 338 ॥ श्री जिता न्तराणि व्याख्या--अनन्तनाथस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य सप्तसागरोपमाणि व्यतिक्रान्तानि- पञ्चपष्टिलक्षाः शेषं मल्लिवद ज्ञेयम् श्रीअनन्तनिर्वाणात चतुर्भिः सागरैः श्रीधर्मनिर्वाण ततश्च सागरत्रयपश्चपष्टिलक्षादिवर्षातिक्रमे पुस्तकवाचनादि-उभयमिलनात् सूत्रोक्तं मानं स्यात् ॥ 191 ॥ 14 ॥ मू-पा-विमलस्स णं अरहओ जाव सबदक्खप्पहीणस्स सोलस सागरोवमाई बीक्क्ण्ताई। पण्णहिं च सेसं जहा मल्लिस्स (13) ॥ 192 ॥ व्याख्या-विमलनाथस्य अर्हतो यावत सर्वदःखप्रक्षीणस्य पोडश सागरोपमाणि व्यतिक्रान्तानि पञ्चषष्टिलक्षाः शेषं मल्लिबद बोध्यम् ॥ श्रीविमलनिर्वाणानबभिः सागरैः श्रीअनन्तनाथनिर्वाणं ततश्च सप्तसागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि-उभयमिलनेन सूत्रोक्तं मानं स्यात् ॥ 192 ॥ 13 ॥ . मू-पा-वासुपुज्जस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स छायालीसं सागरोवमाई विदकताई पणहिं च सेसं जहा मल्लिस्स (12) ॥ 193 ॥ व्याख्या-वासुपूज्यस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य षट्चत्वारिंशत्सागरोपमाणि व्यतिक्रान्तानिपञ्चषष्टिलक्षाः शेषं मल्लिवद् ज्ञेयम् श्रीवासुपूज्यनिर्वागात् त्रिंशता सागरैः श्रीविमलनिर्वाणं ततश्च षोडशसागरपञ्चपष्टिलक्षादिना पुस्तकवाचनादि (193 ) ॥ 12 ॥ मू-पा-सिजंसस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे सागरोबमसए वीकते पण्णटिं च सेसं जहा PresNRAPARELA RDASRAaor.ueue // 338 // Page #369 -------------------------------------------------------------------------- ________________ श्री कल्प श्री जिना मुक्तावल्यां न्तराणि ॥ 339 ॥ मल्लिस्स (11) ॥ 194 ॥ व्याख्या-श्रेयांसस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य-एकं सागरोपमशतं व्यतिक्रान्तं पञ्चपष्टिलक्षाः शेष मल्लिवद् ज्ञेयम् श्रीश्रेयांसनिर्वाणाच्चतुष्पञ्चाशतासागरैः श्रीवासुपूज्यनिर्वाणं ततश्च षट्चत्वारिंशत्सागरपञ्चषष्टिलक्षादिना पुस्तकवाचनादि ॥ 194 ॥ 11 ॥ म-पा-सीयलस्स णं अरहओ जाव सव्वदक्खप्पहीणस्स एगा सागरोपमकोडीतिवासाद्धनवमासाहियबायालीसवाससहस्सेहिं ऊणिया वीकंता, एयम्मि समए महावीरो निव्युभो । तओ वि य णं परं नववाससयाई बीकताई दशमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ( 10 ) ॥ 195 / / व्याख्या-शीतलस्य अर्हतः यावत् प्रक्षोणस्य-एकासागरोपमकोटी-कीदृशी त्रिवर्षसा ष्टमासैरधिकैः एवम्विधैः द्विचत्वारिंशता वर्षसहखैः ऊना व्यतिक्रान्ता एतस्मिन् समये महावीरो निवृतः ततोऽपि परं नववर्षशतानि व्यतिक्रान्तानि दशमस्य च वर्षशतस्य-अयं-अशीतितमः सम्बत्सरः कालो गच्छति । श्री शीतलनिर्वाणात् षट्षष्टिलक्षषड्विंशतिसहस्त्रवर्षाधिकसागरशतोनया एकया सागरकोट्या श्रीश्रेयांसनिर्वाणं ततोऽपि वर्षत्रयसार्धाष्टमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैः षट्पष्टिलक्षषैविंशतिसहस्रवरधिके सागरशते व्यतिक्रान्ते श्री वीरो निर्वृतः ततः परं नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (195 ) ॥ 10 ॥ मू-पा-सुविहिस्स पं अरहओ जाव सबदुक्खप्पहीणस्स दस सागरोपमकोडीओ वीकंताओ, सेंस जहा सीय - ॥ 33 ॥ Page #370 -------------------------------------------------------------------------- ________________ STE श्रीकल्पमुक्तावल्या भी जिनान्तराणि ॥ 34 ॥ लस्स । तं च इमं तिवासाद्धनवममासाहियवायालीसवाससहस्सेहिं ऊणिया वीक्वंता इच्चाइ (9) ॥ 196 ॥ व्याख्या-सुविधिनाथस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य-दशसागरोपमाणां कोटयः व्यतिक्रान्ताः शेषः पाठः शीतलनाथवत् तच्चेत्थं दशकोटयः कीदृश्यः ? त्रिवर्षसाष्टिमासाधिकाः द्विचत्वारिंशद्वर्षसहखैः ऊना इत्यादिकः श्रीमुविधिनिर्वाणानवभिः सागरकोटिभिः श्रीशीतलनाथनिर्वाणं ततश्च त्रिवर्धिनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनसागरकोटयतिक्रमे श्रीवीरनिवृतिः-ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ 19639 / मू-पा-चंदप्पहस्स णं अरहो जाव सव्वदुक्खप्पहीणस्स एगं सागरोवमकोटिसयं वीक्वंतं सेसं जहा सीयलस्स तं च इमं-तिवासाद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणगमिच्चाइ (8) ॥ 197 ॥ व्याख्या-चन्द्रप्रभस्य-अहंतो यावत् सर्वदुःखप्रक्षीणस्म-एकं सागरोपमकोटिशतं व्यतिक्रान्तम् शेषं शीतलवद-ज्ञेयम् तच्च इत्थं कीदृशं सागरकोटिशतं त्रिवर्षसार्धाष्टमासाधिकं द्विचत्वारिंशतावर्षसहखैः ऊनं इत्यादि । श्रीचन्द्रप्रभनिर्वाणानवतिसागरकोटिभिः श्रीसुविधिनाथनिर्वाणं ततोऽपि त्रिवर्षाधनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रेन्यूनासु दशमु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिवृतिः ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ 197 ॥ 8 ॥ मू-पा-मुपासस्स णं अरहओ जाव सव्वदुःक्खप्पहीणस्स एगे सागरोवमकोटिसहस्से विदकते. सेसं जहा सीयलस्स । तं च इमं तिवासाद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणिया वीक्ता इच्चाइ (7) ॥ 198 ॥ ॥ 340 // Page #371 -------------------------------------------------------------------------- ________________ श्रीकल्प श्री जिना न्तराणि मुक्तावल्यां ॥ 341 ॥ व्याख्या-सुपार्श्वस्य यावत् सर्वदुःखप्रक्षीणस्य एकं सागरोपमकोटीनां सहस्रं व्यतिक्रान्तं शेषं शीतलवत् तच्चत्थं कीदृशं । त्रिवर्षसाद्देष्टमासाधिकद्विचत्वारिंशद्वर्षसहखैः-ऊनं इत्यादि । श्रीसुपार्श्वनिर्वाणात्-सागराणां नवशतकोटिभिः श्रीचन्द्रप्रभनिर्वाणं ततश्च वर्षत्रयसा ष्टमासाधिकद्विचत्वारिंशद्वर्षसहसन्यूनैकशतकोटिसागरैः श्रीवीरनिवृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ 198 ॥ 7 ॥ मू-पा-पउमप्पहस्स णं अरहओ जाव सव्वदुःखप्पहीणस्स दशसागरोवमकोडिसहस्सा वीकंता सेसं जहा सीयलस्स । तं च इमं तिवासाद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणगा इच्चाइ (6) ॥ 199 ॥ व्याख्या-पद्मप्रभस्य-अर्हतो यावत् प्रक्षीणस्य दशसागरोपमकोटीनां सहस्राणि व्यतिक्रान्तानि । शेषं शीतलवत्- तच्चेदं कीदृशम् । त्रिवर्षसाष्टिमासाधिकद्विचत्वारिंशद्वर्षसहवैः-ऊनं इत्यादि श्रीपद्मप्रभनिर्वाणात्-सागरकोटीनां नवभिः सहखैः श्रीसुपार्श्वनिर्वाण ततश्च त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनैककोटिसहखसागरैः श्रीवीरनिवृतिः । ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (199) ॥ 6 ॥ मू-पा-सुमैस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स एगे सागरोवमकोडिसयसहस्से वीकंते, सेसं जहा सीयलस्स । तं च इमं तिवासाद्धनवममासाहियबायालीसवाससहस्सेहि ऊणगं इच्चाइयं (5) ॥ 20 ॥ ___व्याख्या-सुमतिनाथस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य-एकः सागरोपमकोटीनां लक्षो व्यतिक्रान्तः शेषं शीतलवत् तत् कीदृशम् त्रिवर्षसाष्टिमासाधिकद्विचत्वारिंशद्वर्षसहस्रः ऊनं इत्यादि-श्रीसुमतिनिर्वाणान्भवतिस ॥ 341 ॥ Page #372 -------------------------------------------------------------------------- ________________ श्री कल्प मुक्तावल्यां ॥ 34 ॥ m हखसागरकोटिभिः श्रीपद्मप्रभनिर्वाण ततश्च त्रिवर्षार्धनवमासाधिकद्विचत्वारिंशद्वर्षसहखन्यूनदशकोटिसहससागरः श्रीवीरनिर्वाणं ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनदि ॥ 200 / (5) मू-पा-अभिनंदणस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स. दससागरोवमकोडिसयसहस्सा वीकंता शेष जहा सीयलस्स । तं च इमं तिवासाद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणगा इच्चाइयं-( 4 ) ॥ 201 ॥ ___व्याख्या-अभिनन्दनस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य दशसागरोपमकोटिलक्षा व्यतिनान्ताः शेषं शीतलवत्-तत् कीदृशं ? त्रिवर्षसामाऽष्टमासाधिकद्विचत्वारिंशद्वर्षसहखैः-ऊनं इत्यादि श्रीअभिनन्दननिर्वाणात्सागरकोटिनां नवभिलक्षैः श्रीसुमतिनिर्वाणं ततश्च त्रिवर्द्धिनवमासाधिकद्विचत्वारिंशद्वर्षसहखैन्यूनकलक्षकोटिसागरैः श्रीवीरनिवृतिः ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि-(201 ) ॥ 4 ॥ मू-पा-संभवस्स णं अरहो जाव सव्वदुक्खप्पहीणस्स वीसंसागरोवमकोडिसयसहस्सा वीक्वंता, सेस जहा सीयलस्स । तं च इमं तिवासद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणगा इच्चाइयं (3) ॥ 202 ॥ ___ व्याख्या-सम्भवस्य अर्हतो यावत् प्रक्षीणस्य विंशतिसागरोपमकोटीनां लक्षाः-व्यतिक्रान्ताः शेषं शीतल. नाथवत- तत् कीदृशं त्रिवर्षसाईष्टमासाधिकद्विचत्वारिंशद्वर्षसहखैः-ऊन-इत्यादि-श्रीसम्भवनिर्वाणात सागरकोटीनां दशभिर्लक्षः श्रीअभिनन्दननिर्वाणं ततश्च विवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनदशलक्षकोटिसागरैः श्रीवीरनिवृतिः-ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ 202 ॥ (3) ॥ 342 - Page #373 -------------------------------------------------------------------------- ________________ श्री कल्प-10 श्री जिनान्तराणि मुक्कावल्यां ॥ 343 ॥ मू-पा-अजियस्स णं अरहओ जाव सव्वदुक्खप्पहीगस्सं पन्नासं सागरोवमकोडिसयसहस्सा वीक्कंता सेसं जहा सीयलस्स । तं च इमं तिवासादनवममासाहियबायालीसवाससहस्सेहिं इच्चाइयं (2) ॥ 203 ॥ .. ___व्याख्या-अजितस्य-अर्हतो यावत् प्रक्षीणस्य पञ्चाशत्सागरोपमकोटीनां लक्षाः--व्यतिक्रान्ताः-शेषं शीतलनाथवत्-तत् कीदृशं ? त्रिवर्षसा ष्टममासाधिकद्विचत्वारिंशद्वर्षसहस्त्रैः ऊनं इत्यादि श्रीअजितनाथनिर्वाणात्सागराणां त्रिंशताकोटीलक्षैः श्रीसम्भवनिर्वाणं ततश्च त्रिवद्धिनवमासाधिकद्विचत्वारिंशद्वर्षसहसन्यूनविंशतिसागरकोटिलक्षैः श्रीवीरनिवृतिः-ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (203 ) ॥ 2 ॥ श्रीऋषभनिर्वाणात् , सागरकोटीनां पञ्चशतालक्षैः श्रीअजितनिर्वाण ततश्च त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपश्चाशत्कोटिलक्षसागरैः श्रीवीरनिवृतिः-ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि ॥ 203 ॥ 1 ॥ एतस्यामवसर्पिण्यां, धर्मकाद्यप्रवर्तिनः, विस्तराच्चरितं रम्य, कथ्यते ऋषभप्रभोः ॥ 1 ॥ / ॥ तथाहि ॥ मू-पा-तेणं कालेणं तेणं समएण उसभेणं अरहा कोसलिये चौ उत्तरासाढे अभीइपंचमे हुत्था ॥ 204 ॥ व्याख्या--तस्मिन् काले तस्मिन् समये-ऋषभ:-अर्हन्-कीदृशः कोशलायां-अयोध्यायां जातः कौशलिकः चतुरुत्तराषाढः ( चतुर्पु उत्तराषाढा यस्य स तथा-अभिजिनक्षत्रे पञ्चमं कल्याणकं अभवत् ॥ 204 ॥ - मू-पा-तं जहा-उत्तरासाढाहिं चुए चैत्ता गम्भं वकंते । जाव अभीइणा परिणिव्वुए ॥ 205 ॥ . व्याख्या--तद्यथा-उत्तराषाढायां च्युतःच्युत्वा गर्थे उत्पन्नः-यावत्-अभिजिनक्षत्रे निर्वाणं प्राप्तः ॥ 205 ॥ ॥ 343 Page #374 -------------------------------------------------------------------------- ________________ श्री ऋषभ चरित्रम् 344॥ ंयाआआआआआ श्रीकल्प मृ-पा-तेणं कालेणं तेणं समएणं उसंभेणं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे-आषाढमुक्तावल्यां बहुले तस्स णं आषाढबहुलस्स चउत्थीपक्खे णं सव्वट्ठसिद्धाओ महाविमाणाओ तित्तीसंसागरोवमट्टीया ओ अणंतरं चयं चैत्ता-इहेव जंबुद्दीवे दीवे भारहे वासे-इक्खागभूमीए नाभिकुलगरस्स मरुदेवाए भारियाए पुव्वरत्तावरत्तकालसमयंसि आहारवकंतीए जाव गब्भत्ताए वक्ते ॥ 206 / / व्याख्या-तस्मिन् काले तस्मिन् समये ऋषभः-अर्हन् कौशलिकः योऽसौ उष्णकालस्य चतुर्थी मासः सप्तमः पक्ष: आषाढस्य कृष्णपक्षः तस्य आषाढबहुलस्य चतुर्थीदिबसे सर्वार्थसिद्धनामकात-महाविमानात त्रित्रिंशत्सागरोपमस्थितेः-एवम्विधात् अन्तररहितं. च्यवनं कृत्वा अस्मिन्नेव जम्बूद्वीपे द्वीपे भरतक्षेत्रे (तदा ग्रामादीनामभावात् । इक्ष्वाकुभूमिकायां नाभिनामकुलकरस्य मरुदेवाया भार्यायाः कुक्षौ पूर्वापररात्रकालसमये मध्यरात्रौ दिव्याहारत्यागेन यावद गर्भतया उत्पन्न:- ॥ 206 ॥ मू-पा-उसमे णं अरहा कोसलिए तिनाणोवगए आवि हुत्था । तं जहा-चैस्सामित्ति जाणइ, सुविणे पासइ । तं जहा-गय-वसह-गाहा । सव्वं तहेव नवरं पढम उसभं मुहेणं ऐंतं पासइ, सेसाओ गयं ॥ नाभिकुलगरस्स साहेइ । सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेइ ॥ 207 ॥ व्याख्या-ऋषभः अर्हन् कौशलिकः त्रिज्ञानोपगतः अभवत्-तद्यया चोष्ये इति जानाति-यावत् स्वमान् PR पश्यति तद्यथा गयवसह-इत्यादि गाथा-अत्र वाच्या सर्व तथैव पूर्वोक्तवत् अयं विशेषः मरुदेवा प्रथमं वृषभं ॥ 344 ॥ Page #375 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्या श्री ऋषभ चरित्रम् ॥ 345 ॥ मुखें प्रविशन्तं पश्यति शेषास्तु जिनजनन्यः प्रथम गजं पश्यन्नि वीरमाता तु सिंहमद्राक्षीत् नाभिकुलकराय च कथयति तदा स्वमपाठका न सन्ति अतो नाभिकुलकरः स्वयमेव स्वमफलं कथयति ॥ 207 ॥ मू-पा-तेणं काणेणं तेणं समएणं उसमे ण अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चितवहुले तस्स णं चित्तबहुलस्स अहमी पक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदियाणं जाव आसाढाहि नक्खत्तेणं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥ 208 ॥ व्याख्या-तस्मिन् काले तस्मिन् समये ऋषभः-अर्हन् कौशलिकः योऽसौ उष्णकालस्य प्रथमो मासः प्रथमः पक्षः चैत्रस्य कृष्णपक्षः तस्य चैत्रबहुलस्य-अष्टमीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषुसत्सु-यावत् उत्तराषाढायां नक्षत्रे चन्द्रयोग उपागते सति- अरोगा माता अरोगं दारकं प्रजाता (208) मू-पा-तं चेव सव्वं जाव देवा देवीओ य वसुहारवासं वासिंसु सेसं तहेव चारगसोहण-माणुम्माण चढण उस्सुकमाइय ठीवडिय जूयवज्जं सव्वं भाणियव्वं ॥ 209 ॥ ___व्याख्या-तदेव सर्व यावत् देवाः देव्यश्च वसुधारावर्पणं चक्रुः शेषं तथैव पूर्वोक्तप्रकारेण बन्दिमोचनमानोन्मानवर्द्धनशुल्कमोचनप्रमुखस्थितिपतितायूपवर्ज सर्व भणितव्यम् । / 20 ॥ ॥अथ् ॥ देवलोकाच्च्युत श्चैव, मरुदेवी मुकुक्स्सिज्ः॥ कोटिकन्दर्प जिप, श्वासीच्छीऋषभः प्र्भुः॥1॥ ॥ 345 Page #376 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावा श्री ऋषम चरित्रम् 346 ॥ अनेकदेवदेवीभि, वेष्टितो गुणवारिधिः, युगलाख्यनरोत्कृष्टो, ववृधे क्रमशः प्रभुः ॥ 2 ॥ यदाऽऽहाराभिलाषाऽस्य, तदाऽयं विश्ववन्दितः, सुराक्षिप्तसुधापूतां, क्षिपत्यगुलिकां मुखे ॥ 3 ॥ तीर्थकरास्तथा चान्ये, पावना वीतरागिणः, बाल्यकाले च बोद्धव्या, ऋषभः स्वामिवबुधैः ॥ 4 ॥ बाल्यातिक्रमणे किञ्च, जिनास्ते वहिपाकजम् , आहारं प्रतिसेवन्ते, सत्पुण्यगुणराशयः ॥ 5 ॥ आव्रतावधि नाभेयः, कल्पवृक्षफलानि च, उत्तरकुरुक्षेत्राणां, सुरानीतानि सस्वदे ॥ 6 ॥ किश्चिद्नाब्दनाभेये, प्रथमश्र शचीपतिः, स्थापनञ्जिनवंशस्य, कुरुते चेति पद्धतिः ॥ 7 ॥ विचिन्त्येति कथं पार्वे, रिक्तपाणि रहे प्रभोः, यामीति महतीमिक्षु-मुष्टिमादाय सुन्दराम् ॥ 8 ॥ नाभिकुलकरकोडे, शोभितस्य प्रभो पुरः, मन्त्रीव भूभृतस्तस्थौ, सेर्पायनवासवः ॥ 9 ॥ इक्षुयष्टिश्च तत्पाणौ, दृष्ट्वा श्री ऋषभः प्रभुः, प्रसन्नमुखपद्मन, स्वामिना तत्ववेदिना ॥ 10 ॥ पाणौ प्रसारिते सद्य, श्वेक्षु किं त्वं नु खादसि, भणित्वेति च सुत्रामा, ददौ तां मुदिताननः ॥ 11 ॥ इक्ष्वमिवाञ्छया वंश, स्वामिनो जगतांपतेः, भवत्विक्ष्वाकुनामाऽत्र, यावच्चन्द्रदिवाकरौ ॥ 12 ॥ पूर्वजानां तथैतस्य, गोत्रश्चापीक्षुवाञ्छया, काश्यपत्वेन देवेन्द्रः, स्थापयामास नम्रधीः ॥ 13 ॥ युगलं किमपि कापि, पितरौ शिशुतायुतौ, अधस्तालस्य संस्थाप्य, नातिदूरमुपागतौ ॥ 14 ॥ पततात्तालवृक्षस्य, फलेन दैवयोगतः, तन्मध्यात्पुरुषः सद्यो, मृत्युशय्यामुपाश्रयत् ॥ 15 ॥ ॥ 34 // Page #377 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां चरित्रम् ॥ 347 ॥ ॥ प्रथमोऽयमकालमृत्युः ॥ मातृपितृविहीना सा, कन्याऽतिरुपशालिनी, एकाकिन्यपि कान्तारे, विचचार सुलक्षणा ॥ 16 ॥ तादृशीं सुन्दरी दृष्टवा, नरा यौगलिका कदा, मान्याय नाभिभूपाय, तामादाय न्यवेदयन् ॥ 17 ॥ योग्येयं सर्वथा कन्या, सुनन्दानामशालिनी, भविष्यति च पत्नीय, मृषभस्य महामतेः ॥ 18 ॥ विचिन्त्येति गुणी नाभि, लोंकाना पुरतस्ततः, कथयित्वा च भावं स्वं, पवित्रां तामनीग्रहत् ॥ 19 ॥ ऋद्धिसिद्धीव तद्गेहे, सुनन्दा चसुमङ्गला, राराज सह ताभ्याञ्च, ववृधे ऋषभोऽप्यलम् ॥ 20 ॥ क्रमेण यौवनम्प्राप, तदा दध्यौ शचीपतिः, प्रथमजिनवैवाह-कृत्यं कार्यश्व नो विधिः ॥ 21 ॥ अनेकदेवदेवीनां, कोटिभिः सहितस्ततः, आगत्य स्वामिनश्चक्रे, वरकृत्यं स्वयं हरिः ॥ 22 ॥ द्वयोश्चकन्ययोरेवं, वधूकृत्यं सविस्तरम्, इन्द्राज्ञातत्परा देव्य, श्वकुश्च मुदिताननाः ॥ 23 ॥ भुञ्जानस्य ततस्ताभ्यां, विषयानृषभप्रभोः, षटूलक्षपूर्वयातेषु, जगदानन्ददायिनः ॥ 24 ॥ भरतबाह्यीरूपाहं, युगलश्च सुमङ्गला, बाहुबलिसुन्दरीरूपं, सुनन्दा सुषुवे युगम् ॥ 25 ॥ ततश्चैकोनपश्चाशत्पुत्राणां युगलानि च, सुमङ्गला महादेवी, सुषुवे भद्रदायिनी ॥ 26 ॥ म-पा-उसमेणं अरहा कोसलिये कासवगुत्तेणं तस्स णं पंच नामधिज्जा एवमाहिज्जन्ति । तं जहा-उसमेइ वा पढमराया वा पढमभिक्खायरे इ वा पढमजिणे इ वा पढम तित्थंकरे इ वा ॥ 210 ॥ ॥ 34 // Page #378 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री ऋषभ चरित्रम् ॥ 348 ॥ व्याख्या-ऋषभः-अर्हन् कौशलिकः, काश्यपगोत्रीयः तस्य प्रभोः पश्चनामधेयानि एवम् आख्यायन्ते तद्यथा-ऋषभ इति वा 1 प्रथमराजा वा 2 प्रथमभिक्षाचर इति वा 3 प्रथमजिन इति वा 4 प्रथमतीर्थङ्कर इति वा 5 युगलिकाः पुरा चासन्, सरला शान्तचेतसः, विवादस्य च लेशोऽपि, न तेषु पदमादधे ॥ 1 ॥ किन्तु कालप्रभावेण, कषायो ववृधे शनैः, सति तस्मिश्च सञ्चक्रु, विवादं प्रीतिनाशकम् ॥ 2 ॥ 1विमलवाहने त्वाद्ये, 2चक्षुष्मति द्वितीयके, कुलकरे तदा चासीन , हक्कारदण्डनीतिका ॥ 3 ॥ 3यशस्विनोऽभिचन्द्रस्य, 4काले स्वल्पापराधके, हक्काररूपा मकाराख्या, तथा महापराधके ॥ 4 ॥ 6षष्टमे मरुदेवे च, प्रसेनजिति 5पञ्चमे, नाभौ च सप्तमे चैवं, कुलकरे क्रमादिमाः ॥ 5 ॥ जघन्यमध्यमोत्कृष्टेष्वपराधेपु वा तदा, हकार मकार धिक्कारा, स्त्वासंश्च दण्डनीतयः ॥ 6 ॥ तासामपि समुक्रामे, सर्वे युगलिका नराः, ज्ञानादिगुणसम्पन्नं, भगवन्तं न्यवेदयन् ॥ 7 ॥ ततः स्वामी च तानप्राह, नीतिवर्त्म समुज्झताम् , करोति निखिलं दण्डं, नृपतिर्धर्मतत्परः ॥ 8 ॥ विधिना योऽभिषिक्तश्च, तीथनीरभरै घंटैः, ज्ञायतामेष भूपालः, सचिवादिसमन्वितः ॥ 9 ॥ एवमुक्तं प्रभौ तेऽपि, प्राहुः स्वामिनमादरात् , भवत्वस्माकमीक्षो, राजा नीतिपरायणः ॥ 10 ॥ प्राह प्रभुश्च याचध्वं, गत्वा नाभिमहीभुजम् , तैरपि याचितो नाभिः, कुलकरशिरोमणिः ॥ 11 ॥ निशम्य भारती तेषां, विनयगर्भसौष्टवीम् ऋषभो भवताद्राजा, भवताचारुदर्शनः ॥ 12 ॥ ॥ 348 // Page #379 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां मा जिनामतराणि । / 349 ॥ इत्युक्ते नाभिभूषाले, ततस्ते मुदितास्त्वरा, उदकार्थ सरो जग्मू , राज्याभिषेकहेतवे ॥ 13 ॥ कम्पितासनशक्रोऽपि, तदैवाचार एष नः, इति कृत्वा समायात, स्तत्रासौ निर्जरान्वितः ॥ 14 ॥ किरीटकुण्डलैश्चान्य, विविधाम्बरभूषणैः, अभिषिञ्चति सद्राज्ये, भगवन्तं पूरन्दरः ॥ 15 ॥ सनीराण्यब्जपत्राणि, निधाय करसम्पुटे, युगलिकनरा दृष्टवा, भगवन्तं विषिष्मियुः ॥ 16 ॥ विचार्य क्षणमेतेऽथ, पादयोः स्वामिनो जलम् , चिक्षिपुर्वीक्ष्य शक्रोपि, तुष्टः संश्च व्यचिन्तयत् ॥ 17 ॥ विनयवन्त एतेहो, पुरुषाः सौम्यदर्शनाः, इति मत्वा च पौलस्त्यं, ज्ञपयामास वृत्रहा ॥ 18 ॥ 12रवियोजनविस्तीर्णी, विष्कम्भां नवयोजन, विनीताख्यां पुरी रम्यां, त्विह सम्पादयाधुना ॥ 19 ॥ आज्ञां लब्ध्वैव यक्षेशो, नगरी समवासयत् , रत्नरूक्ममयैः सौधैः, प्राकारैरुपशोभिताम् ॥ 20 ॥ ततो राज्ये महाराजः, प्रतापी ऋषभ प्रभुः, सङ्ग्रहं कृतवान् सम्यग् , गोवाजिवरदन्तिनाम् ॥ 21 ॥ उग्रभोगाव्यराजन्य-क्षत्रियलक्षणानि च, चत्वारि स्थापयामास, कुलानि विशदानि सः ॥ 22 ॥ उग्रदण्डप्रधानत्वा-1दुग्रा आरक्षका इमे । भोगाईत्वाच ते 2भोगा, गुरुस्थानगता इमे ॥ 23 ॥ समानवयसो ज्ञेया, राजन्याः सख्यभाजिनः । शेषाश्च 4क्षत्रिया बोध्या, मुख्यप्रकृतिहेतुतः ॥ 24 ॥ ऋषभस्वामिनः काले, कालहान्या विशेषतः । फलानाङ्कल्पवृक्षाणामभावोऽभून्महत्तरः ॥ 25 ॥ अभवन् ये च इक्ष्वाका, स्ते चेक्षुरसभोजिनः । पर्णपुष्पफलाहाराः, शेषा आसंस्तदातने ॥ 26 ॥ ॥ 34 // Page #380 -------------------------------------------------------------------------- ________________ श्री ऋषभ चरित्रम् श्रीकल्पमुकावल्या 1350 ॥ काले तस्मिन्नभावोऽभू-दग्नेः सन्निपाचिनः । अपकौषधशाल्यादि, भोक्तारस्त्वभवज्जनाः ॥ 27 ॥ विनाकुशानुसंस्कारा-दजीर्णे सति पुष्कले, स्वल्पं स्वल्पतरं लोका, बुभुजिरे कथञ्चन ॥ 28 ॥ अजीणे सति तस्यापि, प्रभूक्त्या च करद्वयात् । संघृष्य त्वचमुत्तार्य, भुक्तवन्तः यथासुखम् ॥ 29 ॥ अजीर्णे सति भूयोऽपि, प्रभूपदेशतो जनाः । तण्डुलादीन् पुटे पाणे, क्लेदयित्वा च वारिणा ॥ 30 ॥ भुक्तवन्तस्तथाप्ये-वमजीर्णे सति तादृशे । विविधोष्मप्रयोगांश्च, चक्रिरेऽजीर्णहानये ॥ 31 ॥ गतायां बहुवेलाया-मेकदा द्रुमधृषितः । प्रकटोऽग्निज्वलज्ज्वालो, बभूव स्फुरितप्रभः ॥ 32 ॥ दहन्तं तृणपुञ्जादीन्, प्रसरन्तमितस्ततः, वीक्ष्याऽग्निं नूतनं रत्नं, बुध्येति यावदुद्यताः ॥ 33 ॥ ग्रहीतुं पाणिभिस्तावद्, दह्यमाना भयान्विताः । सन्तश्च कथयामासु,भगवन्तं जिनाधिपम् ॥ 34 ॥ विज्ञायाग्निसमुत्पत्ति-मादिष्टा प्रभुणात्विमे । युगलिकाश्च भो जात-श्चाग्निरेष सुख्प्र्द्ः॥35॥ शाल्याद्यौषधजातानि, निधायात्र हविभुजि । भुध्वं यतश्च जीर्यन्ति, सुखेन तानि बुध्यताम् ॥ 36 ॥ उपाये कथितेऽप्येवं, स्वामिना च दयालुना । अनभ्यासात्परञ्चाग्नौ, प्रक्षिप्तं भस्मसादभूत् ॥ 37 ॥ सरलास्ते च याचन्ते, फलानीव सुरद्रुमात् । दह्यमानं परं दृष्टवा, तेऽपि सर्वच सर्वतः ॥ 38 ॥ अहोऽयकिल वेतालः, पिशाचो वा परस्तथा । स्वयञ्च भक्षते सर्व, न नो किश्चित्प्रयच्छति ॥ 39 ॥ अतोऽपराधमतस्य, स्नामिने हि निवेद्य च । इमञ्च शिक्षयिष्यामः, कृत्वेति चागमंस्ततः ॥ 40 ॥ ॥ ॥ 35 // - Page #381 -------------------------------------------------------------------------- ________________ श्री ऋषभ श्रीकल्पमुक्तावल्यां चरित्रम् ॥ 35 ॥ कुञ्जरस्कन्धमारूढं, भगवन्तञ्जिनेश्वरं । वर्त्मन्यायान्तमालोक्य, सर्व तश्च न्यवेदयन् ॥ 41 ॥ पीठरव्यवधानेन, भवद्भिर्बुद्धिपूर्वकम् । धान्यादीनाञ्च प्रक्षेपः, कर्तव्यः प्रभुराह तान् ॥ 42 ॥ इत्युक्ते सति तैरेव, चानाय्य मृत्पिण्डकम् । दन्तिकुम्भेऽनुसन्ध्याय, विशाले निझरन्मदे ॥ 43 ॥ प्रथमञ्च ततः शिल्पं, कुम्भकाराभिधं प्रभुः । निषादिना हि लोकार्थ, दर्शयामास धीनिधिः ॥ 44 ॥ प्रोचिवांस्तांश्च भो भद्रा, ! भाण्डान्येवं विधाय च । कुरुध्वं तेषु पाकञ्च, यतोऽजीर्णक्षयो भवेत् ॥ 45 ॥ ऋषभोक्तमथोपाय, सम्यग लब्ध्वा च ते तथा । कृत्वा च चारुभाण्डानि, व्यधुः पाकं यथासुखम् ॥ 46 ॥ कुम्भकारस्त्वयस्कार, चित्रकारतन्तुवायकौ । नापितश्चेति सजज्ञे, क्रमशः पञ्च शिल्पकम् ॥ 47 ॥ येषाञ्च मूलशिल्पानां, प्रत्येकं विंशभेदकैः । शिल्पशतं प्रजायेत, ज्ञेयमाचार्यवाक्यतः ॥ 48 ॥ (210) मू-पा-उसभे ण अरहा कोसलिए दक्खे दक्खपइण्णे पडिरूवे, अल्लीणे, भद्दए विणीए, वीसं पुन्वसयसहस्साई कुमारवासमज्ज्ञे वसइ । वसित्ता तेवहिं पुव्वसयसहस्साई रज्जवासमज्ज्ञे वसइ । तेवहिं च पुन्चसयसहस्साई रज्जवासमझे वसमाणे लोहाइयाओ गणियप्पहाणाओ सउणरुअपज्जवसाणाओ बावत्तरि कलाओ चउसटिं महिलागुणे सिप्पसयं च कम्माणं तिण्णि वि पयाहियाए उवदिसइ । व्याख्या-ऋषभः-अर्हन् कौशलिकः दक्षः-तथा दक्षप्रतिज्ञः-तथा अतिकमनीयरूपवान् तथा सर्बशुभगुणावल्यालिङ्गिन्तः-अतः सरलपरिणामत्वात् अतिविनयवांश्च-विंशतिलक्षपूर्वाणि यावत्-कुमारावस्थायाम् Page #382 -------------------------------------------------------------------------- ________________ 113 श्रीकल्पमुक्तावल्या श्री ऋषभ चरित्रम् ॥ 352 / उषित्वा त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायां वसति-त्रिषष्टिलक्षपूर्वाणि यावत् राज्यावस्थायाश्च वसन् सन् लिखनादयः (लेखमुख्याः) तथा गणितप्रधानाः- तथा शकुनरुतपर्यवसानाः (पक्षिशब्दान्ताः) एवंरुपाः-द्वासप्ततिः(72) पुरुषकलाः (लेखादिका द्वासप्ततिकलाः- ताश्वेत्थम् ॥ लिखितं 1 गणितं 2 गीतं 3 नृत्यं 4 वाद्य च 5 पठन 6 शिक्षे च 7 ज्योतिश्छन्दो 8 'ऽलङ्कृति 10 व्याकरण 11 निरुक्ति 12 काव्यानि 13 ॥ 1 ॥ कात्यायनं 14 निघण्टुः 15 गजारोहण 16 तुरगारोहण 17 तच्छिक्षा 18 शास्त्राभ्यासः 19 रसवादः 20 मन्त्रवादः 21 यन्त्रवादः 22 विषवादः 23 खन्यवादः 24 गन्धवादः 25 ॥ प्राकृतम् 26 संस्कृतम् 27 पैशाचिकाः 28 अपभ्रंशाः 29 स्मृति 30 पुराणानि 31 विधिः 32 सिद्धान्ताः 33 तर्कः 34 वैदकम् 35 वेदाः 36 आगमः 37 संहिता 38 इतिहासः 39 सामुद्रिकविद्या 40 विज्ञानविद्या 41 आचार्य विद्या 4aa रसायनं 43 कपटम् 44 विद्यानुवादः 45 दर्शनसंस्कारः 46 धूर्तसम्बलकम् 47 मणिकर्म 48 तरुचिकित्सा 49 खेचरीकला 50 अमरीकला 51 इन्द्रजालम् 52 पातालसिद्धि 53 यन्त्रकम् 54 रसवतीक 55 सर्वकरणी 56 प्रासादलक्षणं 57 पणः 58 चित्रोपल: 59 लेपः 60 चर्मकर्म 61 पत्रच्छेदः 62 नखच्छेदः 63 पत्रपरीक्षा 64 वशीकरणम् 65 काष्ठघटनम् 66 देशभाषा 67 गारुडविद्या 68 योगाङ्गानि 69 धातुकर्माणि 70 केवलिविधि 71 शकुनशब्दज्ञानम् 72 इति द्विसप्तति पुरुषकलाः अत्रलिखितं हंसलिप्याद्यष्टादशलिपिविधानम् तच्च दयालुना प्रभुणा दक्षिणकरेण बाह्या उपदिष्टम् गणितानुक्रमस्तु एवम् ॥ 3524 Page #383 -------------------------------------------------------------------------- ________________ श्री ऋषभ चरित्रम् एकं दश शतं सहवं अयुतं लक्ष प्रयुतं कोटिः-अर्बुदं अब्ज खवं निख महापदम शाः जलधिः श्री कल्पमुक्तावल्या अन्त्यं मध्यं पराधं चेति यथाक्रमं दशगुणं, इत्यादि वामकरण सुन्दर्याः संख्यानमुपदिष्टम् । काष्ठकर्मादिकं कर्म, भरतस्योपदर्शितम् , बाहुबलिनमुद्दिश्य, पुरुषादिलक्षणन्तथा ॥ 1 ॥ ॥ 353 / / ITI ( चउसद्धिं महिला गुणे ) चतुःषष्टिः स्त्रीकलाः ताश्चमाः नृत्यम्-1 औचित्यम् 2 चित्रं 3 वादिनं 4 मन्त्रः 5 तन्त्रः 6 धनवृष्ठिः 7 फलाकृष्टिः 8 संस्कृतजल्पः 9 क्रियाकल्पः 10 ज्ञानम् 11 विज्ञानम् 12 दम्भः 13 अम्बुस्तम्भः 14 गीतमानम् 15 तालमानम् 16 आकार गोपनम् 17 आरामरोपणम् 18 काव्यशक्तिः 19 वक्रोक्तिः 20 नरलक्षणम् 21 गजपरीक्षणम् 22 हयपरीक्षणम् 23 वास्तुशुद्धिलघुबुद्धी 24 शकुनविचारः 25 धर्माचारः 26 अञ्जनयोगः 27 चूर्णयोगः 28 गृहिधर्मः 29 सुप्रसादनकर्म 30 कनकसिद्धिः 31 वर्णिकावृद्धिः 32 वाकपाटवम् 33 करलाघवम् 34 ललितचरणम् 35 तैलसुरभिताकरणम् 36 भृत्योपचारः 37 गेहाचारः 38 व्याकरणम् 39 परनिराकरणम् 40 वीणानादः 41 वितण्डावादः 42 अङ्कस्थितिः 43 जनाचारः 44 कुम्भभ्रमः 45 सारिश्रमः 46 रत्नमणिभेदः 47 लिपिपरिच्छेदः 48 वैद्यक्रिया 49 कामाविष्करणं 50 रन्धनं 51 चिकुरबन्धः 52 / / शालिखण्डनं 53 मुखमण्डनम् 54 कथाकथनम् 55 कुसुमसुग्रन्थनम् 56 वरवेषः 57 सर्वभाषाविशेषः 58 वाणिज्यम् 59 भोज्यम् 60 अभिधानपरिज्ञानम् 61 आभरणयथास्थानविविधपरिधानम् 62 ॥ अन्त्याक्षरिका 63 प्रश्नप्रहेलिका 64 इति स्त्रीकलाः चतुःषष्टिः-64 ॥ 35 ॥ Page #384 -------------------------------------------------------------------------- ________________ श्रो कल्पमुक्तावल्यां ॥ 35 ॥ श्री जिनान्तराणि कर्मणां कृषिवाणिज्या-भिधानानाञ्च मध्यमे, कुम्भकारादिकं शिल्पं, प्रागुक्तं शतसङ्ख्यकम् ॥ 1 ॥ तत्-भगवदुपदिष्टम् ॥ अनाचार्योपदेशेन, जातं तत् कर्म प्रोच्यते, आचार्यमुखजं शिल्पमितिभेदस्तयोर्मियः ॥ 2 ॥ क्रमेण च कर्माणि स्वयमेव- समुत्पन्नानि तथा च एतानि त्रीण्यपि- कानि तानि द्वासप्ततिपुरुषकलाः चतुःषष्टिः महिलागुणाः शिल्पशताख्यानि वस्तूनि प्रजाहिताय भगवान् ज्ञानपयोधिः उपदिशति स्म । मू-पा-उवदिसित्ता पुत्तसयं रजसए अभिसिण्चि। व्याख्या-उपदिश्य च पुत्राणां शतं राज्यशते अभिषिञ्चतीति ॥ स्थापयतीति बोध्यम् ॥ ॥ अथ राज्यस्थापनक्रमः ॥ विनितायां महापुया, भरतस्य महाप्रभुः, मुख्यराज्यं तथा बाहु-बलेश्च राज्यमुत्तमम् ॥ 1 ॥ बहली विषये रम्या, तक्षशिलामहापुरी, तत्र दत्वा च शेषाणा, 9माङ्कनन्दसंज्ञिनाम् ॥ 2 ॥ पृथक् पृथक् च सद्देशान् , विभज्य दत्तवान् प्रभुः, नन्दनामानि चेमानि, क्रमेण ज्ञायतां बुधैः ॥ 3 ॥ ____ भरतः 1 बाहुवलिः 2 शङ्खः 3 विश्वकर्मा 4 विमलः 5 सुलक्षणः 6 अमलः 7 चित्राङ्गः 8 ख्यातकीर्तिः 9 वरदत्तः 10 सागरः 11 यशोधरः 12 अमरः 13 रथवरः 14 कामदेवः15 ध्रुवः 16 वत्सः 17 नन्दः 18 सूरः 19 ॥ सुनन्दः 20 कुरुः 21 अङ्गः 22 वङ्गः 23 कोशल:24 वीरः 25 कलिङ्गः 26 मागधः 27 विदेहः 28 सङ्गमः 29 दशार्णः 30 गम्भीरः 31 वसुधर्मा 32 सुवर्मा 33 राष्ट्र: ॥ 354 ॥ Page #385 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां ॥ 355 ॥ नाश्री जिना न्तर्माण 34 सुराष्ट्र: 35 बुदिकरः 36 विविधकरः 37 सुयशाः 38 यश-कीर्तिः 39 यशस्करः 40 कीर्तिकर:41 सूरणः 42 ब्रह्मसेनः 43 विक्रान्तः 44 नरोत्तम 45 पुरुषोत्तमः 46 चन्द्रसेनः 47 महासेनः 48 नमसेनः 49 भानुः 50 सुकान्तः 51 पुष्पयुतः 52 श्रीधरः 53 दुर्द्धर्षः 54 मुसुमारः 55 दुर्जयः 56 अजयमानः 57 सुधर्मा 58 धर्मसेनः 59 आनन्दनः 60 आनन्दः 61 नन्दः 62 अपराजितः 63 विश्वसेनः 64 हरिषेणः 65 जयः 66 विजयः 67 विजयन्तः 68 प्रभाकरः 69 अरिदमनः 70 मानः 71 महाबाहुः 72 दीर्घबाहुः 73 मेघः 74 सुघोषः 75 विश्वः 76 वराहः 77 मुसेनः 78 सेनापतिः 79 कपिलः 80 शैलविचारी 81 अरिञ्जयः 82 कुञ्जरबलः 83 जयदेवः 84 नागदत्त 85 काश्यपः 86 बलः 87 वीरः 88 शुभमतिः 89 सुमतिः 90 पद्मनाभः 91 सिंहः 92 सुजातिः 93 सञ्जयः 94 सुनाभः 95 नरदेवः 96 चित्तहरः 97 सुरवरः 98 दृढरथः 99 प्रभञ्जनः 100 इति ॥ ॥raajydeshnaamaani तु ॥ अङ्गः 1 वङ्गः 2 कलिङ्गः 3 गौडः 4 चौडः 5 कर्णाट 6 लाट 7 सौराष्ट्र 8 काश्मीर 9 सौवीर 10 आभीर 11 चीण 12 महाचीण 13 गुर्जर 14 बङ्गाल 15 श्रीमाल 16 नेपाल 17 जहाल 18 कौशल 19 मालव 20 सिंहल 21 मरुस्थला 22 दीनि बोध्यानि- मृ-पा-अभिसिंचित्ता पुणरवि लोअंतिएहिं जीअकप्पिएहिं देवेहिं ताहिं इटाहिं जाववग्गृहिं सेसं तं चेव सव्वं भाणियव्वं जाव दाणं दाझ्याणं परिभाइत्ता जे से गिम्हाणं पढमे मासे पढमे पवखे-चित्तबहुले तस्सणं 1155 ॥ Page #386 -------------------------------------------------------------------------- ________________ ऋषभ श्रीकल्पमुक्तावल्यां ॥ 356 ॥ चित्तबहुलस्स अठमीपक्खे णं दिवसस्स पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुयाऽमुराए परिसाए समणुगम्ममाणमग्गे जाव विणीय रायहाणि मज्झं मज्झेण निग्गच्छइ । निग्गच्छित्ता जेणेव सिदत्थवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ । उवागच्छित्ता असोगवरपायवस्स अहे जाव सयमेव चतुमुट्ठियं लोयं करेइ । करित्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइनाणं खत्तियाणं चऊहिं पुरिससहस्सेहिं सद्धिं एग देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए ॥ 211 ॥ व्याख्या-स्थापयित्वा पुनरपि लोकान्तिकैः जीतकल्पिकैः देवैः ताभिः इष्टाभिः यावद् वाग्भिः उक्तः सन् शेषं तदेव पूर्वोक्तं सर्व भणितव्यम्-यावद धनं गोत्रिणां विभज्य दत्त्वा योऽसौ-उष्णकालस्य प्रथमो मासः प्रथमः पक्षः चैत्रबहुलः तस्य चैत्रबहुलस्य अष्टमीदिवसे दिवसस्य पश्चिमे भागे सुदर्शनायां नाम शिबिकायां देवमनुजासुरसहितया पर्षदा-जनश्रेण्या समनुगम्यमानमार्गः यावत् विनीतायाः नगर्याः मध्यभागेन निर्गच्छति निर्गत्य यत्रैव सिद्धार्थवनं उद्यानं यत्रैव अशोकनामा प्रधानवृक्षः तत्रैव उपागच्छति उपागत्य अशोकवृक्षस्याधः-यावन् आत्मनैव चतुऔष्टिकं लोचं करोति ॥shaalvRttm । / लोचे मुष्टिचतुष्टयेन च कृते शेषैकमुष्टिन्तथा, स्वर्णस्कन्धलुठन्मनोहरतमां वीक्ष्यैव वास्तोष्पतेः, नीलाब्जस्य च मालिकामिव महा हेमस्य कुम्भोपरि, हृष्टस्वान्तजुषोऽवरोधकतया स्वामीररक्षामलाम् ॥ 1 ॥ "दृष्टस्वान्तजुषः वास्तोष्पतेः अवरोधेनः स्वामीशेषाम्- एकाम् मुष्टिम् ररक्षेति भावः ॥ Pal ॥ 356 ॥ Page #387 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां ॥ 35 ॥ श्री ऋषभ चरित्रम् लोचं कृत्वा षष्ठेन भक्तेन (जलरहितेन) उत्तराषार्3हायां नक्षत्रे चन्द्रयोगे- उपागते सति उग्राणां भोगानां राजन्यानां क्षत्रियाणां च कच्छमहाकच्छादिभिश्चतुर्भिः सहस्त्रैः सह-अर्थात् करिष्यति यथा स्वामी, करिष्यामो वयन्तथा, इति निर्णय मार्गस्यैः, सार्द्ध स्वामिपदानुगैः ॥ एकं देवदूष्यमादाय, मुण्डो भूत्वा गृहानिष्क्रम्य अनगारितां प्रतिपन्नः दीक्षां गृहीतवान् ॥ 211 ॥ मू-पा-उसभे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसटकाए चियत्तदेहेव्याख्या-ऋषभः अईन् कौशलिकः एक वर्षसहस्त्र यावत् नित्यं व्युत्सृष्टकायः त्यक्तदेहः सन्-विचरति त्थाहि। आदाय दीक्षां भवबन्धनाशिनीम , घोरप्रतिज्ञो jgtiitryiishH। ग्रामान्तरं भद्रगतिर्विमोहः, सम्पावयत्र शं विजहार नाथः ॥ 1 ॥ . आसंस्तदानीच महर्दिभाजो-लाकाः समस्ताः सुखसौधराजः ॥ भिक्षाचराः के किल का च भिक्षा, जानाति वार्तामपि कोऽपि ना न ॥ 2 ॥ साकं भवद्भिश्च गृहीतदीक्षा, ये भद्रभावास्त्वपरे ह्यभूवन् ॥ क्षुत्पीडितास्ते भगवम्तमाघ-माहारकोपायमथोऽर्थयन्ते ॥ 3 ॥ स्वामी तु मोनी न च वक्ति किश्चित, कच्छं महाकच्छमिमे ततश्च ॥ व्यजिवपन्नचतुरित्यमेता-वावामाहारस्य विधिं न विद्मः ॥ 4 ॥ N357 Page #388 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावा श्री ऋषम चरित्रम् ॥ 358 ॥ पूर्व प्रम नैव च पृष्ट एव, स्थातुं विनाऽऽहारमलं न शक्यते ॥ गेहेऽपि यातुं भरतहिया नो, योग्यं हि वान्ताशनवत्तदस्ति ॥ 5 ॥ ध्यायन्त एवात्र प्रभुं महान्तं, श्रेयांस्ततो नो वनवास एव ॥ पत्राणि जीर्णानि च खादयन्तः, कालं नयामः सुखतो बनेऽपि ॥ 6 ॥ गङ्गातटे चैव विमृश्य सर्वे, शीर्णानि पकानि फलानि नित्यम् ॥ खादन्त एते धृतकेशकूर्चाः, सञ्जज्ञिरे तापसवेशभूषाः ॥ 7 ॥ महाकच्छस्य कच्छस्य, सुतौ देशान्तरादितः, नमिविनमिनामानौ, दैवात्तत्र समागतौ ॥ 8 ॥ स्वामिना स्वीकृतौ यो च, पुत्रत्वेन पुरा वरौ, राज्यभाग तत स्ताभ्यां, भरतोऽपि ददौ मुदा ॥ 9 ॥ अवगणय्य तं वाक्या-पितुः स्वामिसपीपके, आगतौ किञ्च नाथस्तु, प्रतिमास्थित एव च ॥ 10 ॥ ततस्तौ नलिनी पर्णे, नीरमादाय सर्वतः, सिञ्चनश्चक्रतुर्भूमे, रजश्शान्तिर्यतोऽभवत् ॥ 11 ॥ कृत्वा च जानुदनं तौ, सुरभिकुसुमोत्करम्, पञ्चाङ्गपूर्वप्रणामञ्च, क्रिवांसौ च भक्तितः ॥ 12 ॥ निसरः सर्वथा स्वामी, जानीत इति तौ न च, राज्यं देहि प्रभो नी त्वं, विज्ञप्त्येति सुभेज्त्ः॥13॥ धरणेद्रश्च तौ वीक्ष्य, वन्दनार्थमुपागतः, भगवद्भक्त्या च सन्तुष्टः, प्रोचिवानिति तौ प्रति ॥ 14 ॥ निःसङ्गो भगवानस्ति, याचेयां न प्रभुं युवाम् , भगवद्भक्त्याऽहमेवालं, दास्यामि च यथेप्सितम् ॥ 15 ॥ ॥ 358 // Page #389 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां 1359 ॥ श्री ऋषभ चरित्रम् भणित्वेत्यष्टचत्वारिं, सत्कसहस्त्रसंख्यकाः, कार्यसिद्धिप्रदाविद्या-ददावाभ्याश्च तत्क्षणम् ॥ 16 ॥ गौरी गान्धारिका चैवं, प्रज्ञप्ती रोहिणी तथा, चतस्त्रश्च महाविद्याः, पाठसिद्धा ददौ पुनः ॥ 17 ॥ यच्चाष्टाचत्वारिंशद्विद्याः, किरणावलीकारेणोक्ता स्तदयुक्तम् कुत आवश्यकवृत्तावष्टचत्वारिंशत्सहसाणीत्युक्तत्वादिति दत्वैता निखिला विद्याः, प्रोक्तवान् प्रति तौ पुनः, एताभिर्वरविद्याभि, विद्याधरमहर्द्धिताम् ॥ 18 ॥ सम्प्राप्य स्वजनै सार्ध, वैताढ्याद्रौ च गम्यताम्, याम्यविद्याधरश्रेण्यां, प्रसिद्धायामितः पुनः ॥ 19 ॥ गौरेयोत्तरगान्धार, प्रमुखानष्टसंख्यकान् , पण्डकवंशकादींच, तथा षष्टिः पुराणिचवियद्वल्लभमुख्यानि, सुखं वासयतं युवाम् । 20 कृतकृत्यौ प्रसन्नास्यौ, स्वपित्रोभरतस्य च, गत्वा व्यतिकरं दिव्यं, कथयामासतुरिमौ ॥ 21 ॥ 1 निवेद्य दक्षिणश्रेण्यां, नमिस्तस्थौ यथासुखम् , उत्तरस्यां तथा श्रेण्यां, विनमिश्च व्यराजत ॥ 22 ॥ दीक्षाकाले प्रभोः सर्वे, समर्द्धिभाजिनोऽभवन् , अन्नपानादिदानानि, दातुन्तेऽकुशलास्तदा ॥ 23 ॥ पूर्ववद्राजबुध्या ते, वस्त्राभरणकन्यकाः, भिक्षार्थमानयामासु, निमन्त्र्य स्वामिनं भृशम् ॥ 24 ॥ योग्यभीक्षां परं स्वामी, नाप्नुवन्-शान्तमानसः, हस्तिनागपुरं यातः, कुरुदेशेऽतिमेदुरे ॥ 25 ॥ सोमप्रभस्तदा तत्र, बाहुबलि मुतो नृपः, श्रेयांसो युवराजश्व, सोम्प्र्म्नृपान्ग्ग्ज्ः॥26॥ 1359 ॥ Page #390 -------------------------------------------------------------------------- ________________ श्री ऋषभ चरित्रम् HT श्री कल्पना मुक्तावल्यां ॥ 360 ॥ श्रेयांसो निशि कालेऽस्मिन् , स्वममीदृशमैक्षत, पर्वतः श्यामलो मेरुः, सुधापूरितकुम्भकैः ॥ 27 ॥ सिश्चितोऽस्ति मया येन, शोभाऽस्य बहुलाऽभवत् , भाग्यवन्तो हि पश्यन्ति, स्वममीदृशमुत्तमम् ॥ 28 ॥ मुबुद्धिनामा नगरेभ्यराजः, पतद्रवेमण्डलतोऽभ्यपश्यत , सहस्ररश्मि विमलं कुमारः, पुनर्यथास्थानमयोजयच्च ॥ 29 ॥ भूपोऽपिकश्चिद्रिपुसैन्यकेन, संयुध्यमानं पुरुषं तदैच, श्रेयांसमाश्रित्यजयी च जज्ञे, स्वप्ने ददर्शति विचित्रमेतत् ॥ 30 ॥ प्रातः सभायां मिलितास्त्रयोऽपि, स्वप्नान् स्वकीयाअगदुर्मिथोऽथ, दध्यौ ततो भूप इति स्वचित्ते, श्रेयांसकस्याभवितातिलाभः ॥ 31 ॥ निर्णीय चेत्यश्च सभासमाप्तौ, श्रेयांसभूपोऽपि गृहञ्जगाम, स्वामी न गृह्णाति कुतोऽपि किश्चिद् , वातायनस्थः श्रुतवान् जनोक्तिम् ॥ 32 ॥ वीक्ष्यैष नायं हतमोहसैन्यं, नेपथ्यमीदृक् मयका पुरा क, प्रादर्शिकुर्वनिति तर्क जाल-जातिस्मृतिम्प्राप तदैव सौम्याम् ॥ 33 ॥ भवे च पूर्वे त्वहमासमस्य, प्रभो नियन्ता सह तेन दीक्षा, मया गृहीता जिनभद्रसेन, उवाचयत्तन्नयनीकृतं मे ॥ 34 ॥ ॥ 360 // Page #391 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या ॥ 36 ॥ जिनोऽयमाद्यो भरते विशाले, भविष्यतीति प्रभुवचनाम:, स एष नाथः समतापयोधि, र्मयाऽद्य दृष्टः सुकृतेन भूम्ना ॥ 35 ॥ तदाऽस्य कश्चित्पुरुषः सदेक्षो, रादाय कुम्भान् भरितान् रसेन । उपयनार्थी बहुभक्तिभावा-च्छ्यांसभूपाय ददौ मुदाऽलम् ॥ 36 ॥ श्रेयांसभूपोऽपि प्रसन्नचेता, श्रादाय कुम्भं भगवन् गृहाण । भिक्षा सुयोग्यामिति सञ्जगाद, स्वामी दयालुः प्रससार पाणी ॥ 37 ॥ सर्वोऽपि तेन प्रथिताशयेन, प्रवञ्जलाविक्षुरसो निसृष्टः । एकोऽपि बिन्दुन च को पपात, सम्वर्धते किन्तु शिखोपरिष्टात् ॥ 38 ॥ यतः-माइज्जघडसहस्सा, अहवा माइज सागराः सव्वे । जस्सेयारिसलद्धी, सो पाणीपडिग्गही होई ॥ 1 ॥ पाणौ यदीये च घटाः सहसाः सम्पूर्णसिन्धुश्च तथाऽभिमाति । यस्येशी लब्धिरसौ महात्मा, सम्प्रोच्यते वन्दितपाणिपात्री ॥ 39 ॥ ॥ अत्र कव्युत्प्रेक्षा ॥ स्वामीकरं दक्षिणमूचिवांश्च, गृह्णासि भिक्षां कथमुच्यतां न । सोऽप्याह दातुरहमस्य पाणि, कुर्वे कथं नाथ ! शतप्रदायी ॥ 40 ॥ PATOHAR // 36 Page #392 -------------------------------------------------------------------------- ________________ श्री ऋष चरित्र मुकावल्या ॥ 36 ॥ पूजा जिनानामखिलप्रदानम् , भुक्तिकलाशान्तिकराभे मेलः । संस्थापनाप्रेक्षणशुद्धसन्धा-व्यापारवृत्तिस्त्त्विह नाथ ! मेऽस्ति ॥ 41 ॥ वामोऽपि सद्यः पटुराह नाथं, सङ्ग्रामगामी कलनाप्रवीणः । वामाङ्गसेवादिरतस्ततोऽहं, शुद्धः परं नैष इति त्वगादीत् ॥ 43 ॥ ॥ अथ हस्तयुगलमुद्दिश्य प्रभुराह ॥ सा राज्यपद्मा भवताऽर्जिताऽलम् , दीन: कृतार्थीकृत एव दानेः । तुष्टोऽपि दानं ह्यधुना गृहाण, कुर्वन्दयां दानिषु दानसिद्धः ॥ 44 ॥ सम्बोध्य पाणिद्वयमित्थमन्दं, श्रेयांसतश्चक्षुरसेन पूर्णम् । वः कारयन् पातु जिनः स आयो, लोकत्रयीवन्दितपादपद्मः ॥ 45 ॥ ॥shreyaaNsdaanaavsre // वाग्दुग्धधारा नयनाम्बुधारा, मन्ये तदन्तर्वरधर्मवृक्षम् ॥ धारारसस्य स्पर्धया तदानीं, सम्वर्धयामासुरभेद्यमूलाम् ॥ 46 ॥ रसेनानेन शुद्धन, दातृपुण्यौद्यवर्द्धकम् । वार्षिकतपसोऽकारि, पारणं स्वामिना ततः ॥ 47 ॥ ॥ तदैव पश्चदिव्यानि जातानि ॥ ॥ 36 ॥ Page #393 -------------------------------------------------------------------------- ________________ BAS श्री ऋर चरित्र श्री कल्पमुक्तावल्या ॥ 363 ॥ श्वसुधारानिभावृष्टि, 2श्चेलोत्क्षेपोऽतिमेदुरः, 2देवदुन्दुभिराकाशे, गन्धोदपुष्पवृष्टिका ॥ 48 ॥ 5अहोदानमहोदान-मम्बरे घोषणा तथा, इमानि पञ्चदिव्यानि, ज्ञेयानि क्रमशो बुधैः ॥ 49 ॥ ततस्तत्राखिलो लोको, मिलितास्तापसाश्च ते, श्रेयांसः पुण्यवांस्तांश्च, प्रबोधयति सादरम् ॥ 50 ॥ साधुभ्यो भो! जना नित्य, सदगतिवाञ्छ्या विह, निर्दोषाहारभिक्षा हि, दीयते शिवदायिनी ॥ 51 ॥ एतस्यामवसर्पिण्यां, श्रेयांसककुमारतः, जाता च दानमार्गस्य, प्रवृत्तिरिति बुध्यताम् ॥ 52 ॥ कथं ज्ञातं त्वया लोकैः, पृष्टः श्रेयांस ऊचिवान् । स्वामिना सह सम्बन्ध, स्वकीयाष्टभवात्मकम् ॥ 53 ॥ ईशाने च यदा स्वामी, ललिताङ्ग सुरोऽभवत् । तदा निर्नामिका चाहं, तस्य देवी स्वयम्प्रभा ॥ 54 ॥ ततः पूर्वविदेहे च, विजये पुष्कलाभिधे । लोहार्गलपुरे स्वामी, वज्रजवाभिधोऽभवत् ॥ 55 ॥ तदाऽहं 2श्रीमती भाया~, तस्यैव भुवनेशितुः, तृतीये भगवानासीत्कुरावुत्तरके वरे ॥ 56 / / युगलिको तदा चाहं, 2युगलिनीति बुध्यताम् । सौधर्मे च ततो देवी, द्वावपि मित्रतां गतौ ॥ 57॥ वैद्यपुत्रस्ततः स्वामी, विदेहे त्वपराभिधे । जीर्णश्रेष्ठिसुतश्चाहं, नाम्ना च 5केशवः सखा ॥ 58 ॥ ततः कल्पेऽच्युते 6देवी, जातौ द्वौ प्रीतिशालिनौ । भगवान्पुण्डरीकियां, बचनाभः श्रुतोऽभवत् ॥ 59 ॥ षट्षण्डनायकश्चक्री, तस्याहं सारथिस्तथा । ततः सर्वार्थसिद्धाख्ये, विमाने निर्जरावुभौ ॥ 6 ॥ भगवतः प्रपौत्रोह, साम्प्रतं विश्वपूजिनः । एवं श्रुत्वा च सर्वोऽपि, मुदितोऽभूजनस्तदा ॥ 61 ॥ 1 दरिद्रनागिलपुत्रीति ॥ 363 Page #394 -------------------------------------------------------------------------- ________________ श्रो कल्पमुक्तावल्यां चरि ॥ 36 ॥ ॥ तथाहि ॥ रिसहेससमें पत्त, निरवज्ज इक्खुरससमं दाणं । सेअंससमो भावो, हविज जै मग्गिअं हुज्जा ॥ 1 ॥ ॥भावार्थ्ः॥ नाभेयतुल्यं यदि चेत्सुपात्रम् ,दानं रसस्यात्र तथा स्दिक्स्सोः। श्रेयांसतुल्यो यदि रम्यभावः, सम्मानितं स्यात्सफलं त्दानुः।62। एतानि त्रीणि वस्तूनि, महाभाग्येन लभ्यते, स्तुतिं कुर्वन् प्रभो लोक्ः, स्वकागारमजीगमत् ॥ 63 ॥ ततः-भगवत्पारणास्थानं, न च कश्चिदुल्लंघयेत् , श्रेयांस प्रभु भक्तीष्टो, रत्नपीठमकारयत् ॥ 6 ॥ सन्ध्याद्वयश्च तं पीठं, पूजयामास भक्तितः, विना पूजां न च प्रात, भोजनश्चकृवान् कदा ॥ 65 ॥ .. विहरंश्च कदा स्वामी, बहलीदेशभूषणे, तक्षशिलापुरे सायं, ययावुद्यानमास्थितः ॥ 66 ॥ वनपालोऽपि चागत्य, बाहुबलिमजिज्ञपत् , श्रुत्वा मुदा च दध्यौ स, प्रातर्यास्यामि चर्द्धिमान् ॥ 67 / / प्रतिमां पालयित्वेतो, विजहार सुख प्रभुः, साडम्बरं ययौ पश्चा-द्वाहुबलिमहाबली ॥ 68 ॥ गतः प्रभुरिति श्रुत्वा, चिखेद नितरामसौ, धर्मचक्रं ततश्चक्रे, रत्नीयं तत्र सुन्दरम् ॥ 69 ॥ आरक्षकनस्तित्र, नियोज्य वृत्तिपूर्वकम् , धर्मचक्रश्च वन्दित्वा, ययौ स्वनगरं पुनः ॥ 7 ॥ व्रतवासरमारभ्य, विहरन् नितरां प्रभुः, तत्रच्छद्मस्थकालच, प्रभोर्वर्षसहस्रकम् ॥ 71 ॥ ॥ मिलित्वा च प्रमादकालः अहोरात्रम् ॥ एवञ्च ॥ ॥ 36 ॥ Page #395 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां ॥ 365 ॥ श्री ऋषभ चरित्रम् मू-पा-जाव अप्पाणं भावमाणस्स एगं वाससहस्सं वीक्कतं । तओ णं जे से हेमंताणं चउत्थे मासे सत्तमे पक्खे फग्गुणबहुले-तस्स णं फग्गुणबहुलस्स एक्कारसीपक्खे णं पुन्वण्हकालसमयंसि पुरिमतालस्स नगरस्स बहिया सगडमहंसि उज्जाणंसि नग्गोहवरपायवस्स अहे, अहमेणं भत्तेण अपाणएणं आषाढाहिं नक्ख तेणं जोगमुवागएणं झाणंतरियाए वट्टमाणस्स अणंते जाव जाणमाणे पासमाणे विहरै ॥ 212 ॥ व्याख्या-यावत्-आत्मानं भावयतः- एकं वर्षसहस्र व्यतिक्रान्तं ततश्च योऽसौ शीतकालस्य चतुर्थों मासः सप्तमः पक्षः फाल्गुनस्य कृष्णपक्षः तस्य फाल्गुनबहुलस्य एकादशी दिवसे पूर्वाह्नकालसमये पुरिमतालनामकस्य विनीताशाखापुरस्य बहिस्तात्-शकटमुखनामके-उद्याने न्यग्रोधनामकवृक्षस्य -अधः-अष्टमेन भक्तेनापानकेन (जलरहितेन ) उत्तराषाढायां नक्षत्रे चन्द्रयोगे-उपागते सति ध्यानस्य मध्यभागे वर्तमानस्य-अनन्तं केवलमुत्पन्नं यावत्-जानन् पश्यंश्च विहरति ( 212 )विनीताया महापुर्याः, पुरिमतालसंज्ञके, शाखापुरे महोद्याने, चोत्पन्नं केवलं प्रभोः ॥ 1 ॥ व पितो धराधीशः, केनाप्यागत्य सत्वरम् , चक्रमायुधशालाया-मुत्यन्नमितरेण च ॥ 2 ॥ द्वयवर्द्धापनं युगपच्छ्रुत्वा च भरतो नृपः, दध्यौ पूर्वञ्च किं पूज्यो, जनको वाऽथ चक्रकम् ॥ 3 ॥ उभय लोकफलप्राप्ति-दायिनि जनकेऽर्चिते, इह लोकफलप्राप्ति, चक्रं पूजितमेव च ॥ 4 ॥ इति विवेकबुध्याऽसौ, विचार्य भरतो नृपः, पितृवन्दन हेत्वार्थ, प्रथममुद्यतोऽभवत् ॥ 5 ॥ 5365 ॥ Page #396 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री ऋषभ चरित्रम् 1366 ॥ 8 इतः पुत्रवियोगार्ता, मुञ्चन्त्यश्रूणि नित्यशः, उपालम्भान् ददौ तस्मै, मरुदेवा च प्रत्यहम् ॥ 6 ॥ मरुदेवां पुरः स्कन्धे, कृत्वा च करिणः सुधीः, सर्वईया मुदितो यातः, पादौ vnditumrhtH॥7॥ समवसरणे याते, प्रत्यासन्नेऽतिपावने, पुत्रदि पश्य मातस्त्व, मुवाच भरत स्ततः ॥ 8 ॥ सौवर्णसिंहासनराजमानो, देवेन्द्र्वारार्चित्पाद्युग्म्ः॥ मामरावेष्टित विश्वभागो, दत्ते सुतस्तेऽमृतदेशनां शम् ॥ 9 ॥ प्रभ्वंघिसेवारतनिर्जराणाम् , संश्रृयते रम्यजयध्वनिः स्ः॥ तद्दश श्रुत्वेति माता भरतोक्तिमार्या, हर्षाश्रुधौताक्षिमला बभूव । / जाता तदैवाशु च दिव्यदृष्टिः, रोमानिताङ्गं दधती स्म्न्तात्।11॥ चश्चद्वरच्छत्रकचामरादि-सत्प्रातिहारीं कमलां निरीक्ष्य ॥ विश्वस्य भर्तु ईदये विशाले, त्वाश्चर्यमालां दधतीति दध्यौ ॥ 12 ॥ मोहग्रस्तनरांश्च धिग् यत इह प्राणिवजो नैखिलः, स्वार्थ स्नेह मयोऽस्ति हा मम दृशौ निस्तेजसौ दुःख्त्ः॥ पुत्रस्याभवतां महासुखजुषो बादं रुदत्या गृहे । निर्मोही सुत एष राजतितमां भुञ्जान ऋद्धिन्त्विमाम् ॥ 13 ॥ सुरनरासुरराजिनिषेवित-स्तनय एष कदा न च वाचिकम् । परिहिणोति ततो धिगिमं मुह, भव भवार्तिकरं शिववैरिणम् ॥ 14 ॥ इति च मनसि शुद्धा भावयन्ती जिनाम्बा-निखिलविषयबोधं केवलं प्राप्य सद्यः ॥ अतिशयमुखमग्ना चायुषः संक्षयेन । विषयिमनुजकीटै दुलभां मुक्तिमाप ॥ 15 ॥ पुत्रो लोके ऋषभसदृशो नापरो येन महयां-भ्रान्त्वा भान्त्वोपचितममलं केवलाख्यं सुरत्नम् ॥ साहस्राब्दं तदपि च चलं स्नेहबन्धे न मातु । देतं मन्ये विगतविषयैस्त्याज्यमत्रास्ति किं न ॥ 16 ॥ ॥ 366 // Page #397 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री ऋषभ चरित्रम् ॥ 36 ॥ अम्बा न काचन परा मरुमातृतुल्या ॥ या प्रेक्षितुगतवती प्रथमं सुतार्थम् । / तां मुक्तिसुंदरकनी शिवमार्गमेवं । सा विश्वपूज्यजननी जयताच्छिवाय ॥ 17 ॥ समवसरणे धर्म, स्वरुपं भगवानपि । कथयामास येनाशु, वैराग्यम्पापुरङ्गिनः ॥ 18 ॥ ऋषभसेनमुख्यश्व, पुत्रा भरतचक्रिणः । पञ्चशतानि तस्यैव, पोत्राः सप्तशतानि च ॥ 19 ॥ प्रव्रजिताश्च तन्मध्ये, ऋषभसेनकादयः ॥ स्थापिताश्च गणाधीशा, चतुरशीति संख्यकाः ॥ 20 ॥ ब्राह्यपि दीक्षिता जाता, लेभे मुख्यपदं ततः, भरतोऽपि पुनश्चकी, श्रावकोऽजनि भावतः ॥ 21 ॥ सुंदरी व्रतकामाऽसी, दतिमारुपजित्वरी । स्त्रीरत्नं भरतेनैषा, निरूद्धा श्राविकाऽभवत् ॥ 22 ॥ चतुष्प्रकारसङ्घस्य, स्थापने यकृता श्रिये । जगतो याऽधुनाऽप्यत्र, राजते क्षेमकारिणी ॥ 23 ॥ त्यक्त्वा कच्छमहाकच्छौ, सर्वेऽपि तापसास्ततः । जगृहुर्भावतो दीक्षा, मृषभस्वामिपार्श्वके ॥ 24 ॥ निर्वाणान्मरुदेवायाः, सशोको भरतो भृशम् ॥ हरिणा बोधितः स्थानं, भेजे स्वं तदनन्तरम् ॥ 25 ॥ भरतश्च ततः पूजा-कृत्वा चक्रस्य सदिने ॥ प्रयाणञ्चक्रिवाब्जेतुं, षट्खण्डगतमेदिनीम् ॥ 26 ॥ वत्सरेः षष्टिसाहस्री, भरतो भरतस्य च ॥ जित्वा च रसखण्डानि, नगरी स्वामशिश्रियत् ॥ 27 ॥ किञ्च चक्रं बहि स्तस्थौ, कारणं पृस्स्त्त्वाण्स्त्त्ः। प्रोचुरनुचराः स्वामिन, श्रूयतामस्य कारणम् ॥ 28 ॥ भ्रातरः सन्ति ते चक्रिन् ? नवनवतिसंख्यकाः । वशे ते नागता स्तस्माच्चक्रमेतद्वहिः स्थितम् ॥ 29 ॥ 8 ॥ 367 Page #398 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री स्वम । चरित्रम् ॥ 368 ॥ भरतेन ततो दुतः, प्रेषितः कुशलस्त्वरा । अष्ठनवतिबन्धूनां, सविधे बलशालिनाम् ॥ 30 ॥ मदाज्ञा माननीया वो, दूतास्येनेति चाब्रवीत् । सम्भूय प्रथमं तेऽपि, मिथश्चकु विचारणाम् ॥ 31 ॥ आज्ञां मन्यामहे भ्रातु, रुत युद्धञ्च कुर्महे ॥ इति प्रष्टुं गताः पार्वे, प्रभोस्ते विशदाशयाः ॥ 32 ॥ प्रभुणाऽपि च ते सर्वे, वैताल्याध्यनेन च ॥ दीक्षिताः प्रति बोध्याशु, मोचिता भवबन्धनात् ॥ 33 ॥ बाहुबलेस्ततो दूतः, प्रेषितो भरतेन वै ॥ क्रोधान्धः सोऽपि ससैन्यो, युद्धाय समुपस्थितः ॥ 34 ॥ द्वादशाब्दं ततो युद्धं, भरतेन सहाकरोत् । रणधीरो महायोधा, हारितो न परं बली ॥ 35 ॥ बहुलजनसंहारं, द्वयो बुंध्वा च सैन्ययोः । विडोजाः सहसा तत्र, चाययौ करुणापरः ॥ 36 ॥ उपस्थितं द्वयो युद्धं, नरसंहारहेतवे, भ्रातृभावं समाश्रित्य, युद्धादस्मान्निवर्त्यताम् ॥ 37 ॥ यदि वां विजयाकांक्षा, क्रियतां युद्धमुत्तमम् , परीक्षा येन जायेत, न च लोकक्षयस्तथा ॥ 38 ॥ इति संबोध्य शक्रेण, स्वकान्यबलसूचकाः, द्रष्टिवाङ्मुष्टिदण्डाख्या-चतुर्युद्धाः प्रतिष्ठिताः ॥ 39 ॥ तेष्वपि वरयुद्धेषु, भरतस्य पराजयः, जज्ञे च भरतस्तेन, क्रोधान्धः समभूत्तदा ॥ 40 ॥ बाहुबलिनमुद्दिश्य, मुक्तश्चक्रवज्वलत्परम् , पराभवत्तु तन्नैव, चैकगोत्रीयकारणात् ॥ 41 ॥ तदामर्षवशेनैष, भरतं हन्तुमानसः, मुष्टिमुत्पाटय यावच्च, धावन् याति समीपके ॥ 42 ॥ ॥ 368 // Page #399 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या ॥ 369 ॥ श्री ऋषभ चरित्र तावद्दध्यौ विवेकात्मा, बाहुबलिरुदारधीः, पितृतुल्याग्रजस्यास्य, हनन नोचितं मम ॥ 43 ॥ उत्पातिता च मुष्टयैषा, निष्फला च परं कथम् , विचार्येति च तां मुष्टिं, स्वशिरसि न्यपातयत् ॥ 44 ॥ लोचं कृत्वा महाधीर, स्त्यक्त्वा सर्वश्च तृणवत् , सर्वसावधनिमुक्तः, कायोत्सर्गमचीकरत् ॥ 45 ॥ भरतोऽपि च तं नत्वा, क्षमयित्वाऽपराधकम् , निस्सपत्नो ययौ रम्यं, निजस्थानं महायशाः ॥ 46 ॥ दीक्षापर्यायतो ज्येष्ठान् , लघुभ्रातॄन् नमाम्यहं, कयमिति पुनर्दध्यौ, बाहुबलिमहामतिः ॥ 47 ॥ उत्पत्स्यते यदा ज्ञानं, केवलञ्च तदा प्रभोः, पार्चे यास्यामि निश्चित्य, वर्षे कायेन संस्थितः ॥ 48 ॥ वर्षान्त सुन्दरी ब्राह्मी, भगिनीद्वयमस्य च, आगत्य भ्रातरं प्राह, गजादुत्तर साम्प्रतम् ॥ 49 ॥ तदुक्त्या बोधितश्चासौ, यावत्पादावुदक्षिपत् , तावत्तस्य समुत्पन्नं, केवलं शिवदायकम् ॥ 50 ॥ ततश्च भगवत्पार्वे, ययौ बाहुबलियमी, विहृत्य स्वामिना दीर्घ, सहैव जग्मिवान् शिवम् ॥ 51 ॥ भरतोऽपि महाराज, शुक्रवर्तिश्रियश्चिरम् , पुण्यलब्धां गतारिः सन् , बुभुजे सुरराडिव ॥ 52 ॥ आदर्शसदने जातु, मुद्रिकारहितां निजाम् , अङ्गुली वीक्ष्य पूतात्मा, सर्वानित्यमभावयत् ॥ 53 ॥ उत्पाद केवलज्ञानं, दशसहस्रधराधिपैः, देवतादत्तलिङ्गेन, शुशुभे भरतो मुनिः ॥ 54 ॥ पुनानः काश्यषी शान्तो, विहृत्य चिरमात्मवित , निर्वाणपदमालेभे, नित्याखण्डसुखोदयम् ॥ 55 ॥ म-पा-उसभस्स णं अरहओ कोसलियस्स चौरासीइ गणा चौरासीइ गणहरा हुत्या ॥ 213 ॥ MARA // 36 // Page #400 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां भी ऋषम चरित्रम् ॥ 370 ॥ व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य चतुरशीति 84 गणाः चतुरशीति गणधराश्च अभवन् ॥ 213 ॥ मू-पा-उसभस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चौरासीओ समणसाहस्सीओ उक्कोसिया समणसंपया हुत्था ॥ 214 ॥ व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य ऋषभसेनप्रमुखाणां चतुरशीतिश्रमणसहस्राणि 84000 उत्कृष्टा एतावती श्रमणसम्पदा अभवत् ॥ 214 ॥ मू-पा-उसभम्स णं अरहओ कोसलियस्स बंभीसुदरीपामोखाणं अज्जियाण तिण्णिसयसाहस्सीओ उकोसिया अज्जिया संपया हुत्था ॥ 215 ॥ व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य ब्राह्मीसुन्दरीप्रमुखाणां आर्यिकाणां त्रयो लक्षाः 300000 उत्कृष्टा एतावती-आर्यिकासम्पद्-अभवत् ॥ 215 ॥ मू-पा-उसभस्स णं अरहओ कोसलियस्स सिज्जसपामोक्खाणं समणोवासगाणं तिण्णिसयसाहस्सीओ पंचसहस्सा-उक्कोसिया समणोवासगाणं संपया हुत्था 216 ॥ व्याख्या--ऋषभस्य--अर्हतः कौशलिकस्य श्रेयांसप्रमुखाणां श्रमणोपासकानां त्रयः लक्षाः पञ्चसहस्राणि 305000) उत्कृष्टा एतावती श्रावकाणां sampat abhvt-॥216|| ma-pA-usabhassa णं अरहओ कोसलियस्स सुभद्दापामोक्खाणं समणोवासियाणं पंचसयसाहस्सीओ चउप्पण्णं च सहस्सा उकोसिया समणोवासियाणं संपया हुत्या ॥ 217 ॥ ॥ 370 // Page #401 -------------------------------------------------------------------------- ________________ श्रीकल्प- ITE भी ऋषम चरित्रम् मुक्तावल्या ॥ 37 ॥ व्याख्या-ऋषभस्य-अर्हतः कौशलिकस्य सुभद्राप्रमुखाणां श्राविकाणां पञ्चलक्षाः चतुःपश्चाशत् सहखाः (554000) उत्कृष्टा एतावती श्राविकाणां smpt-abhvt-217॥ mU-pA-usabhassa णं अरहओ कोसलियस्स चत्तारि सहस्सा सत्तसया पण्णासा चउद्दशपुवीणं अजिणाणं जिणसंकासाणं जाव उक्कोसिया_चउद्दशपुव्विसंपया हुत्था ॥ 218 ॥ ___व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य चत्वारि सहखाणि सप्त शतानि पश्चाशदधिकानि (4750) चतुर्दशपूर्विणां-अकेवलिनामपि केवलितुल्यानाम् यावत उत्कृष्टा एतावती चतुर्दशपूर्विणां smpt-abhvt-॥218|| mR-pA-उसभस्सणं अरहओकोसलियस्स नवसहस्सा ओहिनाणीणं उक्कोसिया ओहिनाणिसंपया हुत्था॥219॥ व्याख्या-ऋषभस्य अर्हतः कौशलिकस्स नवसहस्राणि (9000) अवधिज्ञानिनां उत्कृष्टा एतावती अवधिज्ञानिनां सम्पत् अभवत् ॥ 219 ॥ मृ-पा-उसभस्सण अरहओ कोसलियस्स वीससहस्सा केवलनाणीण उक्कोसिया केवलनाणिसम्पया हुत्था । 220 / व्याख्या-ऋषभस्य-अर्हत:-कौशलिकस्य विंशतिसहहलाः (20000) केवलज्ञानिनां उत्कृष्टा एतावती केवलज्ञानिनां सम्पत्-अभवत् ॥ 220 ॥ मू-पा-उसभस्स णं अरहओ कोसलियस्स वीससहस्सा छच्च सया वेउब्धियाणं उक्कोसिया वेउब्वियसंपया हुत्था ॥ 221 ॥ ॥ 37 // Page #402 -------------------------------------------------------------------------- ________________ श्री ऋषम श्री कल्पमुक्तावल्यां चरित्रम् ॥ 37 ॥ व्याख्या-ऋषभस्य-अर्हतः कौशलिकस्य विंशति सहस्राणि षट्शतानि च (20600) वैक्रियलब्धिमतां उत्कृष्टा एतावती वैक्रियलब्धिमत्सम्पत् अभ्व्त्-॥221॥ मू-पा-उसभस्स णं अरहओ कोसलियस्स बारस सहस्सा छच्च सया पण्णासा विउलमईणं अड्डाइज्जेसु दीवेसु दोसु य समुद्देसु सन्नीणं पंचिंदियाणं पज्जतगाणं मणोगए भावे जाणमाणाणं उक्कोसिया विउलमैसंपया हुत्या ॥ 222 ॥ व्याख्या-ऋषभस्य-अतः कौशलिकस्य द्वादशसहस्राणि षट्शतानि पञ्चाशच्च (12650) विपुलमतीनां सार्द्धद्वयद्वीपेषु द्वयोश्च समुद्रयोः सज्ञिना पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान्-भावान् जानतां उत्कृष्टा एतावती विपुलमतिसम्पत् अभवत् ॥ 222 ॥ मू-पा-उसभस्स णं अरओ कोसलियस्स बारससहस्सा छच्च सया पण्णासा वाईणं उक्कोसिया वाइसंपया हुत्या ॥ 223 ॥ ___व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य द्वादशसहस्राणि षट्शतानि पञ्चाशञ्च (12650) वादिनां उत्कृष्टा-एतावती वादिसम्पत् अभवत् ॥ 22 ॥ मू-पा-उसभस्स अरहओ कोसलियस्स वीसं अन्तेवासिसहस्सा सिद्धा चत्तालीसं अज्जियासाहस्सीओ सिद्धाओ ॥ 224 ॥ ॥ 37 // Page #403 -------------------------------------------------------------------------- ________________ भी ऋषभ चरित्रम् श्रीकल्पमुक्तावल्या 11373 ॥ व्याख्या-ऋषभस्य-अर्हतः कौशलिकस्य विंशतिः शिष्यसहस्राणि (20000) सिद्धानि चत्वारिंशत् आर्यिकासहस्राणि (40000) सिद्धानि (224) मू-पा-उसमस्स णं अरहओ कोसलीयस्स बावीस सहस्सा नव सया अणुत्तरोववाइयाणं, गैकल्लाणाणं जाव भदाण उक्कोसिया अणुत्तरोक्वाइसंपया हुत्था ॥ 225 / / __व्याख्या--ऋषभस्य अर्हतः कौशलिकस्य द्वाविंशतिः सहस्राणि नव शतानि च (22900) अनुत्तरोपपातिनां गतिकल्याणानाम् यावत् उत्कृष्टा एतावती अनुत्तरोपपातिनां सम्पत् अभ्व्त्-॥225॥ मू-पा-उसमस्स गं अरहओ कोसलियस्स दुविहा अंतगड भूमी हुत्था । तं जहा-जुगंतगडभूमी य परियायंतगडभूमी y। जाव असंखिज्जाओ पुरिसजुगाओ जुगंतडभूमी अंतोमुहुत्तपरियाएअंतमाकासी ॥ 226 ॥ व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य द्विविधा अन्तकृद्भूमिः अभवत्-तद्यथा-युगान्तकृमिः पर्यायान्तकृद्भूमिश्च यावत्-युगान्तकृद्भूमिरसङ्घयेयानि पुरुषयुगानि भगवतोऽन्वयक्रमेण सिद्धानि-पर्यायान्तकृद्भूमिस्तु भगवतः केवले समुत्पन्नेऽन्तर्मुहूर्तेन मरुदेवास्वामिनी अन्तकृत्केवलितां प्राप्ता ॥ 226 ॥ मू-पा-तेणं कालेणं तेणं समएणं उसमे अरहा कोसलिये वीसं पुव्वसयसहस्साई कुमारवासमज्झे वसित्ता, तेवडिं पुव्वसयसहस्साई रज्जवासमझे वसित्ता, तेसीइं पुन्वसयसहस्साई अगारवासमज्झे वसित्ता, एगं वाससहस्सं छउमत्थपरियागं पाउणिवा एगं पुचसयसहस्सं वाससहस्सूर्ण केवलिपरियागं पाउणित्ता पडिपुणं पुन्व ॥ 37 ॥ Page #404 -------------------------------------------------------------------------- ________________ श्री कल्प मुक्कावल्यां श्री ऋषभ चरित्रम् ॥ 334 सयसहस्सं सामण्णपरियागं पाउणित्ता, चौरासीइं पुन्चसयसहस्साई सघाउयं पालैत्ता खीणे वेयणिज्जाऽउयनामगुत्ते इमीसे ओसप्पिणीए सुसमदुस्समाए समाए बहुवीकंताए, तिहिं वासेहिं अद्धनवमेहि य मासेहिं सेसेहिं जे से हेमंताणं तच्चे मासे पंचमे पक्खे-माहबहुले तस्स णं माहबहुलस्स [ ग्रन्थाग्रं 900 ] तेरसीपक्खे णं उप्पिअट्ठावयसेलसिहरंसि दसहि अणगारसहस्सेहिं सद्धिं, चउद्दशमेणं भत्तण अपाणएणं अभीइणा नक्खत्तेणं जोगमुवागएणं पुष्वण्हकालसमयंसि संपलियंकनिसण्णे कालगए वीक्कते जाव सव्वदुक्खप्पहीणे ॥ 227 ॥ ___व्याख्या--तस्मिन् काले तस्मिन् समये ऋषभः अर्हन् कौशलिकः विंशतिपूर्वलक्षान् (2000000) पूर्व कुमारावस्थायां उषित्वा स्थित्वा त्रिषष्टिपूर्वलक्षान् (6300000 पूर्व ) राज्यावस्थायामुषित्वा ध्यशीतिपूर्वलक्षान् ( 8300000 पूर्व ) गृहस्थावस्थायां उषित्वा एक वर्षसहसं ( 1000 पूर्व) छद्मस्थपर्यायं पालयित्वा एकं पूर्वलक्षं वर्षसहस्रेणोनं केवलिपर्याय पालयित्वा प्रतिपूर्ण पूर्वलक्ष (100000 पूर्व) चारित्रपर्याय पालयित्वा चतुरशीतिपूर्वलक्षान् (8400000 पूर्व ) सर्वायुः पालयित्वा क्षीणेषु वेदनीयायुर्नामगोत्रेषु सत्सु अस्यां-अवसर्पिण्याम् सुषमदुष्षमनामके तृतीयारके बहुव्यतिक्रान्ते सति त्रिषु वर्षेषु साढेषु अष्टसु मासेषु शेषेसु सत्सु योऽसौ शीतकालस्य तृतीयो मासः पञ्चमः पक्षः माघस्य कृष्णपक्षः तस्य माघबहुलस्य त्रयोदशीदिवसे अष्टापदशैलशिरस्योपरि दशभिः अनगारसहजैः सार्द्ध चतुर्दशभक्तपरित्यागाद् उपवासषट्केन अपानकेन (जलरहितेन ) अभिजिनामके नक्षत्रे चन्द्रयोगे, उपागते सति पूर्वाह्नकालसमये पल्यङ्कासनेन निषण्णः कालगतः यावत् सर्वदुःखानि प्रक्षीणानि ॥ 227 ॥ ॥ 374aa Page #405 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या श्री ऋषम चरित्रम् सिद्धो यदी श्री ऋपभो जिनेन्द्रः, शक्रस्तदा कम्पितविष्टरः सन् ज्ञात्वाऽमृतंचावधिनाग्रराज्ञी, लोकादिपालात्मजनावलीढः ॥ 1 ॥ आगत्य यत्रास्ति प्रभोः शरीरम् , यातेऽपि जीवे रविकोटिदीप्रम् कृत्वा ततस्त्रिःपरिदक्षिणां स, विच्छायवक्त्रोऽजनिनेत्र नीर ॥ 2 ॥ नातिदूरे नवाऽसन्ने, कृताञ्जलिः शचीपतिः, पर्युपास्ते युगाधीशं, जीवन्तमिव भक्तितः ॥ 3 ॥ ईशानेन्द्रादयः सर्वे, त्वेवश्च कम्पितासनाः, ज्ञातनाभेयनिर्वाणाः, स्वस्वपरिजनाञ्चिताः ॥ 4 ॥ अष्टापदगिरौ यत्र, विद्यते भगवत्तनुः, तत्रागत्य विधानेन, कुर्वन्ति पर्युपासनाम् ॥ 5 ॥ प्रभुरागी ततः शक्रो, व्यन्तरैर्भवनाधिपः, देवै वैमानिकैरेव-ज्योतिष्कैर्वननन्दनात् ॥ 6 ॥ गोशीर्षचन्दनैधांसि, चानाय्य क्रमशस्ततः, चितास्तिस्रो विधानेन, कारयत्यमराधिपः ॥ 7 ॥ एकान्तीर्थपदेहस्य, गणधराणान्तथा पराम् , शेषमुनिशरीराणां, तृतीयामतिसुन्दराम् ॥ 8 ॥ आभियोगिकदेवैः स, क्षीरोदजलधेर्जलम् , आनाययति देवेशः, पवित्रमतिनिर्मलम् ॥ 9 ॥ क्षीरोदवारिभिः शक्र-स्तीर्थकृदेहमुत्तमम् , स्नपयति ततः सम्य-ग्गोशीर्षचन्दनेन च ॥ 10 ॥ अनुलिम्पति सानन्दं, ततो हंसकलक्षणम् , परिधापयतीद्धाभ, पटशाटकमुज्ज्वलम् ॥ 11 ॥ 1 / निर्वाणम् । ॥ 375 ॥ Page #406 -------------------------------------------------------------------------- ________________ श्री कम चरित्रम् श्रीकल्पमुकावल्या ॥ 376 ॥ ATE नानाऽलङ्कारसन्दोहै, यथास्थाननियोजितैः, विभूषयति तद्देहं, प्रसन्नास्यः सुराधिप्ः॥12॥ गणधराणां मुनीनाश्च, शरीराणि परे सुराः, स्नानचन्दनलेपाथै, भूषयन्ति ततः सुखम् ॥ 13 ॥ विचित्रचित्रनिर्माणा, स्तिस्त्रश्च शिबिका स्ततः, कारयति मुराधीशो, विमानरचना इव ॥ 14 ॥ निरानन्दमना दीनो, निझरदश्रुलोचनः, आरोपयति तदेहं, शिबिकायां शनैहरिः ॥ 15 ॥ गणेशमुनिदेहानि, शिबिकायां परेऽमराः, आरोपयन्ति सद्भावा, च्छक्रनिर्देशपालिनः ॥ 16 ॥ जिनदेहं ततः शक्र, उत्तार्य शिविकाऽन्तरात् , चितायां स्थापयत्यातों, वियोगः खलु दुस्सहः ॥ 17 ॥ गणेशमुनिकायानि, चितायामितरे सुराः, स्थापयन्ति पवित्राणि, तपस्तेजोमयानि नु ॥ 18 ॥ निरानन्दा निरुत्साहा, देवा अग्निकुमारकाः, शक्राज्ञया ततोवहिज्वालयन्ति समन्ततः ॥ 19 ॥ वायुं वायुकुमाराश्च, विकुर्वन्ति परे सुराः, चन्दनादीनि दारूणि, सारवन्ति क्षिपन्ति वै ॥ 20 ॥ मधुधृतघटैः पश्चाद्, भरितैर्बहुभि स्तदा, चिताः सिञ्चन्ति ताः सर्वा, विधिज्ञा विधिपूर्वकम् ॥ 21 ॥ अस्थिमात्रावशिष्टेषु, देहेषु शक्रवाक्यतः, निर्वापयन्ति तास्तिस्रो, देवा मेघकुमारकाः ॥ 22 ॥ ततः शक्रः प्रभो र्दाढां, दक्षिणामुपरिस्थिताम् , गृहणाति वामिकामेव, 2मीशानेन्द्रस्तथाविधाम् ॥ 23 ॥ गृह्णाति चमरेन्द्रोऽपि, दक्षिणां तु ह्यधस्तनीम् , अधस्तनी तथा वामा, मुपादत्ते बलीन्द्रकः ॥ 24 ॥ जिनभक्त्या सुराः केऽपि, त्वाचारो नः परे तथा, धर्मोऽयमिति कृत्वा, के, गृह्णन्त्यस्थीनि सर्वतः ॥ 25 ॥ . नि. - शित TUTTI ॥ 376 ॥ Page #407 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री ऋषम ॥ 377 ॥ स्तूपानि रत्नदृब्धानि, त्रीणि कारयते हरिः, जिनस्यैक गणेशानां, मुनीनाश्च पृथक् पृथक् ॥ 26 ॥ नन्दीश्वरप्रमुख्येषु, द्वीपेषु सेन्द्रनिर्जराः, अष्टाह्निकमहश्चकु, स्ततः विस्तारपूर्वकम् ॥ 27 ॥ ततः स्वानि विमानानि, दिव्यानि भेजिरे सुराः, स्वासु स्वासु सभाष्वेवं, जिनदाढा महोज्ज्वलाः ॥ 28 समुद्गकेषु वज्रस्य, प्रक्षिप्योत्तमरत्नवत् , गन्धमाल्यादिभिनित्यं, श्रद्धया पूजयन्ति ते ॥ 29 ॥ मू-पा-उसभस्स णं अरहओ कोसलियस्स जाव सव्वदुक्खप्पहीणस्स तिण्णि वासा अद्धनवमा य मासा वीक्कता तो वि परं एगा सागरोवमकोडकोडीतिवासाद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणिया वीक्कंता, एयम्मि समए समणे भगवं महावीरे परिणिचुए । तओ वि परं नववाससया वीक्कंता, दशमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छइ ॥ 228 ॥ व्याख्या-ऋषभस्य अर्हतः कौशलिकस्य यावत् सर्वदुःखप्रक्षीणस्य त्रीणि वर्षाणि सार्दाश्चाष्टौ मासा:व्यतिक्रान्ताः ततः परं एका सागरोपमकोटाकोटी-कीदृशी त्रिवर्षसा ष्टमासधिकैः द्विचत्वारिंशद्वर्षाणांसहस्त्रैः ऊना व्यतिक्रान्ता- एतस्मिन् समये श्रमणो भगवान् महवीरो निर्वृतः ततोऽपि परं नववर्षशतानि व्यतिक्रान्तानि दशमस्य च वर्षशतस्य- अयं अशीतितमः सम्वत्सरः कालो गच्छति (2) ॥ 228 ॥ इति श्रीयुगाधीशपरमपावनश्रीऋषभदेवजिनातिप्रशंसनीयजीवनचरित्रं समाप्तम् ॥ ॥ चरित्रमिदं शिवाय सन्तु जगतः ॥ भवन्तु लोका अपि तादृशाः ॥ इति तमेवाधं विभुं प्रार्थये ॥ इति श्रीतपागच्छनभोनभोमणि शासनसम्राट् जङ्गमयुगप्रधान कनकाचलतीर्थषोडशीयोद्धारकमहाक्रियोदारकसक ॥ 377 ॥ Page #408 -------------------------------------------------------------------------- ________________ श्री ऋषम चरित्रम् कावल्यां 1378 ॥ लभट्टारकाचार्यश्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागततपोनिष्ठसकलसंवेगिशिरोमणिपंन्यास दयाविमल गणिशिष्यरत्नपण्डितशिरोमणिपंन्यास सौभाग्यविमलगणिवरपादारविन्दचञ्चरीकायमाण विनेय सकलसिद्धान्तवाचस्पति अनेकसंस्कृतग्रन्थप्रणेता पंन्यासमुक्तिविमलगणिविरचितकल्पमुक्तावलिव्याख्यायां सप्तमं व्याख्यानं समाप्तमिति ॥ अथाष्टमं व्याख्यानम् ॥ अथ गणधरादिस्थविरावलीलक्षणे द्वितीये वाच्येस्थविरावलीमाह ॥ मू-पा-तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्या ॥ 1 ॥ व्याख्या-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य नव गणाः एकादश गणधराश्च ॥ अभूवन् ॥ 1 ॥ मू-पा-से केणद्वेणं भंते । एवं वुच्चै समगस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था ॥ 2 ॥ व्याख्या--॥ आशङ्कतेऽथ shissyH॥ तत्-केन-अर्थेन हेतुना-हे भदन्त । एवं उच्यते- श्रमणस्य भगवतो महावीरस्य नव गणाः एकादश गणधराश्च अभूवन-कुतः अन्येषां गणगणेशानां तुल्यत्वात्-जावइआ जस्स गणा ताबइआ गणहरा तस्स इति प्रसिद्धः ॥ 2 ॥ ॥ 378 // Page #409 -------------------------------------------------------------------------- ________________ श्री ऋषम श्रीकल्पमुक्तावल्यां परित्रम् ॥ 372 ॥ मू-पा-समणस्स भगवओ महावीरस्स जिढे इंदभूइ अणगारे गोयमसगुत्तेणं पंच समणसयाई वाएइ । मज्झिमए अग्गिभूई अणागारे गोयमसगुत्तेणं पंच समणसयाई वाएइ- कणीयसे अणगारे वाउभूई गोयमसगुत्ते णं पंचसमणसयाई वाएइ । थेरे अज्जवियत्ते भारदायगुत्ते णं पंचसमणसयाई वाएइ । थेरे अज्जमुहम्मे अग्गिवेसायणगुत्ते णं पंचसमणसयाई वाएइ । थेरे मंडियपुत्ते वासिहसगुत्ते णं अध्दुहाई समणसयाइं वाएइ । धेरे मोरियपुत्ते कासवगुत्ते णं अदुवाई समणसयाई वाएइ । थेरे अकंपिए गोयमसगुत्ते गं घेरे अयलभाया हारियायणगुत्ते णं ते दणि वि थेरा तिण्णि तिण्णि समणसयाई वाएन्ति । धेरे मेयज्जे थेरे पभासे ए दुणि वि थेरा कोडिन्ना गुत्तेणं तिण्णि तिण्णि समणसयाई वाएन्ति । से तेणटेणं अज्जो । एवम् बुच्चा समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था ॥ 3 ॥ व्याख्या-॥अथ् शिष्य प्रश्नोत्तरमाचार्य आह ॥ श्रमणस्य भगवतो महावीरस्य ज्येष्ठः-इन्द्रभूतिनामा अनगारः-गौतमगोत्रः पञ्चश्रमणशतानि (500) वाचयति-मध्यमः-अग्निभूतिः-अनगारः पञ्चश्रमणशतानि (500) वाचयति । लघुः वायुभूतिः-अनगारः गौतमगोत्रः पञ्चश्रमणशतानि (500) वाचयति स्थविरः आर्यव्यक्तनामा भारद्वाजगोत्रः पञ्चश्रमणशतानि (500) वाचयति स्थविरआर्यमुधर्मा-अग्निवैश्यायनगोत्रः ॥ 37 ॥ Page #410 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री ऋषम चरित्रम् ॥ 38 ॥ पञ्च श्रमणशतानि (500) वाचयति स्थविर:-मण्डितपुत्रः वासिष्टगोत्रः सार्दानि त्रीणि श्रमणशतानि (350) वाचयति-स्थविरः अकम्पितः-गौतमगोत्रः स्थविर:-अचलभ्राता च हरितायनगोत्र तौ द्वावपि स्थविरौ त्रीणि त्रीणि श्रमणशतानि (300) वाचयतः-तत् तेन कारणेन हे आर्य । एवं उच्यते । श्रमणस्य भगवतो महावीरस्य नव गणाः एकादश गणधराश्च अभूवन्तथाहि-अकम्पिताचलभ्रात्रो, रेकैव वाचना स्मृता । मेतार्यस्य प्रभासस्य, ज्ञेयैका वाचना तथा ॥ 2 ॥ नव गणा गणाधीशा, स्तथैकादश सङ्ख्यकाः । एकवाचनिको बोध्या, गणो ytismuuhkH॥2॥ एकमातृमुतौ ज्ञेयौ, मण्डितमौर्यपुत्रकौ । जनकापेक्षया किश्च, गोत्रं भिन्नमुदाहृतम् ॥ 3 ॥ मण्डितपण्डितस्यासीत् , धनदेवः पिता तथा । मौर्यपुत्रस्य मौर्यश्च, भेदोऽयमिति हेतुतः ॥ 4 ॥ मृते भर्तरि चैकस्मिन् , क्रियते चापरः पतिः । तस्मिन्देशे च प्रयैषा, वृद्धानामियमुक्तिका ॥ 5 ॥ मू-पा-सव्वे ए य समणस्स भगवओ महावीरस्स इक्कारसगणहरा दुवालसंगिणो चउद्दश पुग्विणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया, जाव सव्वदुक्खप्पहीणा । / थेरे इंदभूई थेरे अज्जमुहम्मे य सिद्धिं गए महावीरे पच्छा दुण्णि वि थेरा परिणिब्बुया-जे इमे अज्जत्ताए समणा निग्गंथा विहरन्ति ॥ एए ण सव्वे अज्जमुहम्मस्स अणगारस्स आवच्चिज्जा, अवसेसा गणहरा निरवच्चा बुच्छिन्ना ॥ 4 ॥ 11380 ॥ Page #411 -------------------------------------------------------------------------- ________________ श्रीकल्प श्री ऋषभ मुक्तावल्यांक चरित्रम् ॥ 3815 व्याख्या--सर्वे-एते इन्द्रभूत्यादयः श्रमणस्य भगवतो महावीरस्य एकादशापि गणधराः कीदृशाःद्वादशाङ्गिन--अर्थात् आचारङ्गादिसिद्धान्त, दृष्टिवादान्तपारगाः, आसंस्ते च महाभागाः, स्वयं तत्कर्तृहेतुतः ॥ 1 ॥ पुनः कीदृशाः चतुर्दशपूर्ववेत्तारः-ननु द्वादशाङ्गित्वकथनेनैव-चतुर्दशपूर्वित्वं तु लब्धमेव. पुनरेतदुपादानं किमर्थमिति चेदाह । तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यद्योतनार्थम्-तथा तेषां पूर्वाणां प्राधान्यन्तु-पूर्व प्रणय त्वात्-तथा नानाविद्यामन्त्राद्यर्थमयत्वात् तथा महाप्रमाणत्वाच्च तथा द्वादशाङ्गित्वं चतुर्दशपूर्वित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह ॥ समस्तगणिपिटकधारकाः-तत्र पिटकं द्वादशाङ्गी-अर्थात् सूत्रत-अर्थतश्च द्वादशाङ्गीधारका-नतु देशतः स्थूलिभद्रवत्-एवम् राजगृहे नगरे-अपानकेन मासिकेन भक्तेन भक्तप्रत्याख्यानेन पादोपगमनानशनेन मोक्षं गताः यावत् सर्वदुःखप्रक्षीणाः तथा स्थविर इन्द्रभूतिः- स्थविर आर्यसुधर्मा च सिद्धिं गते महावीरे सति पश्चाद् द्वावपि स्थविरौ निर्वाण प्राप्तौ--तत्र जीवति स्वामिनि नव गणधराः सिद्धाः इन्द्रभूतिसुधर्माणौ तु भगवति निर्वृते निर्वृतौ-तथा ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति एते सर्वेऽपि आर्यसुधर्मणः अनगारस्य अपत्यानि शिष्यसन्तानजा इत्यर्थःअन्येऽवशिष्टा गणधारिणो ये, नि:शिष्यभावा मरणावसाने, स्वांस्ते गणान् स्वामिसुधर्मराजे, संस्थाप्य निर्वाणपदं स्मीयुः॥ यदाहुः-मासं पाओवगया, savve'vi a svvlddhisNpnn| / वज्जरिसहसंघयणा, समचौरंसा य संठाणा ॥ 1 ॥ 4 ॥ Bre Page #412 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्रीऋषभ चरित्रम् ॥ 382 ॥ भावार्थ्ः॥ मासं पादपोपगता, सर्वेऽपि च स्र्व्ल्ब्धिस्ण्प्न्नाः। वज्रऋषभसहननाः, समचतुरस्त्रसंस्थानाश्च ॥ 1 ॥ मू-पा-समणे भगवं महावीरे कासवगुत्ते णं । समणस्स भगवओ महावीरस्य कासवगुत्तस्स अजमुहम्मे धेरे अंतेवासी अग्गिवेसायणगुत्तेणं थेरस्स णं अजमुहम्मस्स अग्गिवेसायणगुत्तस्स अज्जजंबू नामे थेरे अंतेवासी कासवगुत्ते ॥ 5 ॥ ___ व्याख्या-श्रमणो भगवान् महावीरः काश्यपगोत्रः श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य आर्य सुधर्मा स्थविरः शिष्यः अग्निवैश्यायनगोत्र:तथाहि- श्रीवीरपट्टपूर्वाद्रि-भास्करः पञ्चमोऽजनि । श्रीसुधर्मगणाधीशः, शासन नभोघनः ॥ 1 ॥ कुल्लागसग्निवेशेऽस्ति, धम्मिलाभिधवाडवः । भदिला तस्य भार्याऽऽसीत्तयोरेप सुतोत्तमः ॥ 2 ॥ चतुर्दशमहाविद्या-पारगोऽयङ्गणीश्वरः । परिव्रज्यां ललौ धीमान् , पश्चाशद्वत्सरान्तिमे ॥ 3 ॥ त्रिंशद्वर्षाणि शुद्धात्मा, वीरसेवापवित्रितः । वीर निर्वाणतः पश्चाद्, द्वादशवत्सरान्तिमे ॥ 4 ॥ जन्मतो द्वयक28 वर्षान्ते, लेभे केवलमुज्ज्वलम् । केवलित्वं ततश्चाष्टौ, वर्षाणि परिपाल्य च ॥ 5 ॥ शतवर्षप्रमाणायुः, सज्जनाबलिवन्दितः । स्वपदे स्वामिनं जम्बू , संस्थाप्यालभतामृतम् ॥ 6 ॥ स्थविरस्य-आर्यसुधर्मणः-अग्निवैश्यायनगोत्रस्य, आर्यनम्बू नामा स्थविरः, शिष्यः काश्यपगोत्र: ॥ श्रीजम्बूस्वामिवृत्तमित्थम् ॥ CREACOC रेटरी Page #413 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या चरित्रम् ॥ 383 ॥ राजगृहे पुरे रम्ये, ऋषभश्रेष्ठिसत्तमः । भार्या च धारिणी तस्य, सद्गणोच्चयधारिणी ॥ 7 ॥ श्री ऋषभ जम्बूनामा तयोः पुत्र, श्च्युतः पञ्चम नाकतः । सञ्जज्ञे येन जातेन, प्रसन्नाऽभूद् धरा तदा ॥ 8 ॥ सुधर्मस्वामिनः पार्थे, जम्बूजम्बूनदप्रभः, धर्म (सु) शुश्राव भावेन, चतुर्गतिनिवारकम् ॥ 9 ॥ शीलसम्यक्त्वदीप्तोऽपि, पित्रोढाग्रहेण च, परिणिन्ये सुता अष्टौ, मन्येऽष्टसिद्धयो नु किम् ॥ 10 ॥ सस्नेहाभिः परंवाग्भि-स्तासामेष महायशाः, व्यामोहितो मना नाभू-न्मायाभिरिख त्त्व्वित्॥11॥ संसारसिन्धुर्गहनः मुखेन, सम्यक्त्वशीलोत्तमतुम्बिकाभ्यां, सन्तीर्यते ते दधतो जनस्य, वामासरित्सु बुद्द्न्कुत्ःस्यात्॥12॥ वैराग्यवृत्तिर्जिनपादरक्ति, नक्तदाऽऽसौ वनिताःस्वकाष्टौ, संसार एषोऽस्ति प्रिया ? असार-स्ता बोधयन् यावदलंतदाऽत्रा13 / / तत्त्वापाथोघिमितोग्रचौरे,श्वौयम्विधातुं प्रभवाख्य चौरः, संसेवितस्तत्र समाडुढौके, जम्बूपदेशं श्रुतवान् क्स्स्न्नेन्॥14॥ वैराग्यगर्भोत्तमदेशनाभिः, सद्य, प्रभावी प्रभवोऽपि बोधी, जज्ञे तथाऽन्ये प्रतिबोधमापुः स्तोकोऽपि सङ्गो महतां हिताय ॥ 15 ॥ प्रातश्च जम्बूः सह पञ्चशत्या, तत्तस्कराणामपि भामिनीभिः, नैजस्य तासाञ्जनकप्रसूभिः सप्ताक्षिपञ्चाश्चित एवमार्यः ॥ 16 ॥ अङ्काङ्ककोटीः कनकस्य मुक्त्वा, सौधर्मनाथन्तिकमाददेऽति, ॥ 38 ॥ हर्षेण दीक्षां क्रमत स्ततोऽस्य, जज्ञेऽखिलज्ञकिल केवलं तत् ॥ 17 ॥ Page #414 -------------------------------------------------------------------------- ________________ श्रो कहा श्री ऋषभ चरित्रम् मुक्तावल्या षोडशाब्दावधि स्वामी, गेडावासी च विंशतिः, छद्मस्थ स्तुर्यचत्वारिं, शदन्दे केवले स्थितः ॥ 18 ॥ एवमशीतिवर्षाणि, सर्वायुः परिपाल्य च, प्रभवं स्वपदीकृत्य, निर्वाणपदमाप्तवान् ॥ 19 ॥ ॥ytH॥ भूतो न भावी न च कोऽपि नाऽत्र, जम्बूपमः शिष्टतलाभिरक्षः यस्तस्करांश्वापि शिवाध्वगन्तून् , चक्रेरिहन्ता जयताच्च जम्बूः ॥ 20 ॥ जीयाच्चिरं प्राभवप्रभुरेव, चौर्येण वित्तं बहुलं हरंच, रत्नत्रयं योऽखिल दुःखनाशि, नो चौर्यहारं विशदं समाप ॥ 21 ॥ ॥त्त्र्। वारस वरसेहिं गोअसु, सिद्धी वीराओ वीसहि मुह्म्मो। चउसट्ठीए जंबू , वुच्छिन्ना तत्थ दशठाणा ॥ 11 ॥ ॥ भावार्थः ॥ नेत्रेन्दुवर्षेः प्रभु गौतमेऽत्र, स्वामी सुधर्मा किलविंशवर्षेः, सिद्धश्च जम्बूः सुखकादध्यवर्षेः, स्थानानि भिन्नानि दशेह तावत् ॥ 12 ॥ मण 1 परमोहि 2 पुलाए 3 आहार 4 खवग 5 उपसमे 6 कप्पे 7 ॥ संजमतिअ 8 केवल 9 सिज्ज्ञणाय 10 जवूमि वुच्छिन्ना ॥ 1 ॥ व्याख्या-मनः परमाधिः पुलाक, आहारक क्षपक उपशमः क्ल्प्ः। संयमत्रिकं केवलं, सेधना च जम्बौ व्युच्छिन्नानि ॥ 2 ॥ ॥ 384 Page #415 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्यां श्री ऋषम चरित्रम् ॥ 38 ॥ स्पष्टार्य:-मणःत्ति मनःपर्याय ज्ञानम्-परमोहि, त्ति-परमावधिः- यस्मिन्नुत्पन्नेऽन्तर्मुहूर्तान्तः केवलोत्पतिः-पुलाए, त्ति पुलाकलब्धिः-यया लब्ध्या चक्रवर्ति सैन्यमपि-चूर्णीकत्तुं समर्थः स्यात्-आहारग, त्ति आहारकशरीरलब्धि:- खवग' त्ति क्षपकश्रेणिः- उवसमत्ति-उपशमश्रेणि:- कप्प, ति जिनकल्पः संजमतिअ,' ति संयमत्रिक परिहारविशुद्धिक 1 सूक्ष्मसम्पराय 2 यथाख्यात चारित्र लक्षणं 3 ॥ अत्रापि कविः ॥ श्रीजम्बूस्वामीसौभाग्य, वर्ण्यते केन धीपरम् । यम्प्राप्य नान्यमद्यापि, मोक्षश्रीरिह वाञ्छति ॥ 1 ॥ मू-पा-थेरस्स णं अज्जजंबूणामस्स कासवगुत्तस्स अज्जप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते । थेरस्स ण अज्जप्पभवस्स कच्चायणसगुत्तस्स अजसिज्जंभवे थेरे अन्तेवासी मणगपिया वच्छसगुत्ते थेरस्सणं अज्जसिज्जंभवस्स मणगपिउणो वच्छसगुत्तस्स अज्जजसभदे थेरे अन्तेवासी तुंगियायणसगुत्ते ॥ 5 ॥ व्याख्या--स्थविरस्य आर्यजम्बूनामकस्य काश्यपगोत्रस्य आर्यप्रभवः स्थविरः शिष्योऽभूत कात्यायनगोत्रः स्थविरस्य आर्यप्रभवस्य कात्यायनगोत्रस्य-आर्यशय्यंभवः स्थविरः शिष्यः कीदृशः-इत्याह-मनकस्य पिता वत्सगोत्र:अन्यदा-एकदा प्रभवस्वामी, स्थापनार्थ निजास्पदे । योग्यव्यक्तिं गणे सङ्के, ददिवानुपयोगकम् ॥ 1 ॥ तथाविधो न ना दृष्ठ, स्तदा चापरतीर्थके । उपयोग ददौ सम्यग् , ज्ञानेन ज्ञानवारिधिः ॥ 2 ॥ तदा राजगृहे यज्ञ, यजन् दृष्टः शुभाकृतिः । शय्यभदो महाभट्टः, सदगुणाञ्चित विग्रहः ॥ 3 ॥ तत्र गत्वा च साधुभ्या-महो कष्टपरम्परा । तत्त्वं न ज्ञायते सम्य-गिति वाक्येन बोधितः ॥ 4 ॥ ॥ 385 // Page #416 -------------------------------------------------------------------------- ________________ श्रीकल्प स्या श्री ऋषभ चरित्रम् ॥ 386 ॥ शय्यंभवस्तदाकर्ण्य, गुरुं प्रोवाच सादरम् । किं तत्त्वं सोऽपि सम्पाह, निर्दोषा वेदभारती ॥ 5 ॥ रागद्वेषमहाशत्र-निर्मक्तनिष्परिग्रहाः । असत्यं नैव भाषन्ते, मुनयस्तत्वकांक्षिणः ॥ 6 ॥ सत्य अहि ततो नो चे-खङ्गेनानेन ते शिरः । छेत्स्यामि कम्पितः सोऽपि, यथास्थितमुदाहरत् । / 7 / / अधस्ताद्यज्ञस्तम्भस्य, प्रतिमाऽतिमनोहरा । राजते शान्तिनाथस्य, यया विघ्नो न जायते ॥ 8 ॥ स्तम्भमुत्यपाटय सोऽप्याशु, दर्शयामास मूर्तिकाम् । उपाध्यायस्ततः प्राह, प्रभूक्तधर्म एव च ॥ 9 ॥ सत्यं दृष्ट्वा ततो मूर्ति, शान्तिनाथस्य निर्मलाम् । प्रतिबुद्धो ललौ दीक्षां, ततः सद्यः शय्यंभवः ॥ 10 ॥ शय्यंभवं निजे न्यस्य, पदे श्री प्रभवः प्रभुः । ययौ स्वर्गमिदं वृत्तं, प्रभवस्य विबोध्यताम् ॥ 11 ॥ परिव्रज्या यदाऽऽग्राहि, शय्यंभवेन धीमता । अन्तर्वत्नी तदा तस्य, भार्याऽऽसीद गृहभूषणम् ॥ 12 ॥ मनकाख्यः सुतो जज्ञे, मनोमातङ्गकेसरी । दीक्षाऽग्राहि च तेनापि, शय्यम्भवपदाम्तिके ॥ 13 ॥ स्वल्पायुषं निजं ज्ञात्वा, मासिकञ्च शय्यम्भवः । तदर्थ रचयामास, सूत्रं दशवकालिकम् ॥ 1 ॥ प्रातिष्ठिपद् यशोभद्रं, स्वपाटे च ततः सुधीः । गजाऽङ्गवत्सरै 8 स्वर्गञ्जगाम वीर्मोक्स्स्त्ः॥1॥ यशोभद्रमहासूरिः, पाटे संस्थाप्य नैजके, भद्रवाहुच सम्भूति, शिष्यं स्वर्गमजीगमत् ॥ 14 ॥ स्थविरस्य आर्यशय्यंभवस्य, मनकस्य पितुः वत्सगोत्रस्य-आर्ययशोभद्रः स्थविरः शिष्यः तुङ्गिकायनगोत्रोऽभूदिति ॥ 5 ॥ ॥ अतः परं प्रथम संक्षिप्तवाचनया स्थविरावलीमाह । / ॥ 386 ॥ Page #417 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री ऋषभ चरित्रम् ॥ 387 ॥ मू-पा-संखित्तवायणाए अज्जजसमहाओ अग्गओ एवं घेरावली भणिया, तं जहा-थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स अंतेवासी दुवे थेरा थेरे अज्जसंभूइविजए माढरसगुत्ते थेरे अज्जभदबाहू पाईणसगुत्ते । व्याख्या-संक्षिप्तवाचनया आर्ययशोभद्रात् अग्रतः एवं स्थविरावली कथिता-तद्यथा स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य शिष्यौ द्वौ स्थविरौ स्थविरः सम्भूतिविजयः माढरगोत्रः स्थविरः आर्यभद्रबाहुश्च प्राचीन गोत्रः 2 ॥ तथाहि ॥ यशोधरमहापट्टे, जातौ पट्टधराविमौ, सम्भूतिविजयश्चैको, भद्रवाहुस्तथाऽपरः ॥ 1 ॥ ॥ श्रीभद्रबाहुसम्बन्धश्चेदृशः ॥ प्रतिष्ठानपुरे कापि, दीक्षिताऽभूद्विजद्वयी, वराहमिहिर को, भद्रबाहुः परस्तथा ॥ 2 ॥ आचार्यपदसन्दाने, भद्रबाहो महाधियः, वराहोऽपि तदा रुष्टो, द्विजवेषमुपाददे ॥ 3 ॥ वाराही संहिताङ्कृत्वा, ज्योतिःशास्त्रविचारिणीम् , निमित्तै जीविकाङ्कुर्वन् , लोकस्याग्रे ब्रवीत्यदः ॥ 4 ॥ शिलायाङ्कापि कान्तारे, सिंहलग्नममण्डयम् , कृत्वाऽमजनमेतस्य, स्वकागारमुपागमम् ॥ 5 ॥ स्मृत्वा च शयने लग्नं, तथास्थं सत्त्वरं ततः, लग्नभक्त्या गत स्तत्र, दृष्टः सिंहस्तकोपरि ॥ 6 ॥ निर्भयस्तदधो लग्ने, भङ्गे कृतेऽखिले मया, सिंहलग्नाधिपः सूर्यः, सन्तुष्टोऽभूत्तदा मयि ॥ 7 ॥ 1 (द्वौ भ्रातराविति) ॥ 387 ॥ Page #418 -------------------------------------------------------------------------- ________________ श्री ऋषम चरित्रम् श्रीकल्प मुक्तावल्या ॥ 388 ॥ प्रत्यक्षीभूय सूर्योऽपि, नीत्वा मां निजमण्डलम् , अदर्शयद ग्रहाचारं, सर्वश्चापि यथास्थितम् ॥ 8 ॥ एकदाकुण्डलाकारं, कृत्वा मिहिर पण्डितः, राजानं प्रोचिवानित्थं, पश्याद्भूतमिहाद्य भोः ॥ 9 ॥ अस्मिन्कुण्डलके राजन् , द्वापश्चाशत्पलात्मकः, पतिष्यति स्वयं मत्स्यो, गगनादतिवेगतः ॥ 10 ॥ भद्रबाहुस्तथा श्रुत्वा, प्रोवाचेति जनान्तरे, अवश्यं गगनान्मत्स्यः, पतिष्यति तथा न च ॥ 11 ॥ मार्गेऽर्धपलशोषेण, 51साकेषुपलात्मकः, कुण्डलस्य तथा प्रान्ते, मत्स्यपातो भविष्यति ॥ 12 ॥ तथैव मिलितः सम्यग् , यदुक्तं भद्रबाहुना, प्रशंसा तस्य लोकेऽभूद, हीमुखो मिहिरोऽभवत् ॥ 13 ॥ एकदा नगरे तस्मिन् , दैवाद्भूपसुतोऽजनि, मिहिरेण कृता पत्री, चोक्तमायुः शताब्दिकम् ॥ 14 ॥ पुत्रजन्ममहानन्दा, उपायनकराञ्चिताः, आययु नांगरा स्तत्र, चाशीर्वादपरा द्विजाः ॥ 15 ॥ व्यवहाररहिता जैना, मुनयः पुत्रदर्शने, नागता इति चक्रेऽसौ, निन्दाञ्जनीं वराहकः ॥ 16 ॥ निन्दायाचिक्रयमाणायां, गुरुभिर्बालकस्य तु, सप्तभि सिरैर्मृत्यु, मार्जार्या कथितो ध्रुवम् ॥ 17 ॥ तदैव नगरात् सर्वा, विडालिका बहिष्कृताः, पुत्रस्नेहेन राझाऽपि, पुत्रस्नेहो हि धीपरः ॥ 18 ॥ सप्तमवासरे स्तन्यं, पिवतो बालकस्य च, विद्दालिक्। मुखाकारा, गलापातेन हा मृतिः ॥ 19 ॥ गुरूणां सर्वतो जाता, प्रशंसा च गरीयसी, मिहिरस्य तथा निंदा, प्रससार जनान्तरे ॥ 20 ॥ मृन्वाऽसौ मिहिरः कोपाद, व्यन्तरीभूय सर्वतः, रोगादिभिश्च सङ्घस्य, चकारोपवावलिम ॥ 21 ॥ ॥ 388 // Page #419 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या (W श्री ऋषम चरित्रम् ॥ 38 ॥ उपसर्गहरं स्तोत्रं, कृत्वाऽऽशुगुरुभिस्ततः, निवारिता महाप्रज्ञैः, प्रज्ञा साधयते न किम् ॥ 22 ॥ उक्तं च-उवसग्गहरं थुत्तं, काऊणं जेण सङ्घकल्याणम् , करुणापरेण विहिअं, सभद्रबाहु गुरुजयतु ॥ 1 ॥ नानोपसर्गहरमत्रविधाय भद्रः, स्तोत्रश्चमत्कृतिपरं करूणापयोधिःयः सङ्गभद्रमकरोद्विविधागमज्ञः, सोऽयंहिताय जयतादगुरु भद्रवाहुः ॥ 23 ॥ मू-पा-थेरस्स णं अज्जसंभूइविजयस्स माढरसगुत्तस्स अंतेवासी थेरे अज्जथूलभद्दे गोयमसगुत्ते-- व्याख्या-स्थविरस्यार्यसम्भूतिविजयस्य माढरगोत्रस्य शिष्यः स्थविरआर्यस्थूलभद्रोगौतमगोत्रोऽभूत्-तत्सम्बन्धश्चेत्थम्-आसोन्मान्यो नन्दराजः, पाटलीतिपुरान्तरे, सचिवः सकटालोऽस्य, स्थूलभद्रस्तदङ्गजः ॥ 24 ॥ द्वादशाब्दानि यो गेहे, कोशायाः स्थितवान् सुधीः, भुञ्जानो विविधान् भोगां-स्तया साकमखण्डितम् ॥ 25 ॥ वररुचिप्रयोगेण, शकटाले मृते सति, आहूय नन्दराजेन, प्रार्थितोऽमात्यहेतवे ॥ 26 ॥ पितृमृत्यु परञ्चित्ते, चिन्तयित्वा महाशयः, अस्वीकृत्य वचस्तस्य, परिव्रज्यां ललौ सुखम् ॥ 27 ॥ अङ्गीकृत्य व्रतान्येष, सम्भूतिविजयान्तिके, कोशागारमलचक्रे, चातुर्मासे तदाज्ञया ॥ 28 ॥ दर्शयन्ती बहून् भावान् , स्मेरहास्यकटाक्षकैः प्रतिबोध्य परं धीर स्ताङ्गुरुपाश्चमागतः ॥ 29 ॥ अनङ्गवाणजेतारं, दृष्टवा तङ्गुरवो जगुः, समक्षं सङ्घदेवस्य, दुष्कर दुष्कराकरः ॥ 30 ॥ मुनित्रयी परं दूना, पूर्वायाता च तगिरा, सिंहभौजङ्ग कूपानां, दरीरन्धैधवासिनी ॥ 31 ॥ ॥ 38 // Page #420 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री ऋषभ चरित्रम् ॥ 390 ॥ तेषु सिंहगुहास्थायी, मुनिरीआकुलेन्द्रियः, गुरूगा प्रतिरुद्धोऽपि, कोशागारमशिश्रियत् ॥ 32 ॥ चातुर्मासी स्थित स्तत्र, द्वितीयां दिव्यरूपिणीम् , वीक्ष्यताममरी कल्पांश्चलचित्तोऽजनि क्षणम् ॥ 33 ॥ बोधिता स्थूलभद्रेण, कोशाऽसौ शीलशालिनी, बोधयामास तं क्षिप्त्वा, खाले रत्नककम्बलम् ॥ 34 ॥ बोधितः संस्तयाऽऽगत्य, प्रोवाच मुनिराडयम् , गुरुपादान्तिकीभूय, समस्तसङ्घसन्निधौ ॥ 35 ॥ दुष्करकारक एकः, स्थूलभद्रोऽस्ति साधुपु, यदुक्तं गुरुभिः सत्यं, स्थूलभद्रो महामुनिः ॥ 36 ॥ / / यदुक्तम् ॥ पुप्फफलाणं च रस, सुराण मंसाण महिलिआणं च । जाणंता जे विरया, ते दुक्करकारए वंदे ॥ 1 ॥ ॥भावार्थ्ः॥ फलानामपि पुष्पाणां, मदिरामांसयोषिताम् , रसं ज्ञात्वा विरक्ता ये, वन्दे दुष्करकारकान् ॥ 37 ॥ बोधिता स्थूलभद्रेण, कोशा सन्धामचीकरत् , प्राप्तराज्यप्रसादेन, रंस्ये पुंसा परेण न ॥ 38 ॥ कदा च रथकारण, कोशा तुष्टस्य भूपतेः, मागिता साऽपि तं प्रीत्या, स्वीचक्रे वचनानुगा ॥ 39 ॥ गुणान् सा स्थूलभद्रस्य, प्रति तं नित्यमाजगौ, कलां स्वां रथकारोऽपि, दर्शयामास ताम्प्रति ॥ 40 ॥ पुजार्पितशरैरेष, दूरस्थामाम्रलुम्बिकाम् , तत्रस्थ एव कोशायै, चानाय्प दत्तवान् कली ॥ 41 ॥ गर्वितं तञ्च संवीक्ष्य, कोशाऽपि मतिशालिनी, प्राह पश्य कलां मेऽपि, कलाज्ञदर्पजित्वरीम् ॥ 42 ॥ सर्षपाणाश्च राशौ सा, कृत्वा चोद्धर्वश्च सूचिकाम् , तदने मुममाधाय, ननर्त नृत्यकोविदा ॥ 43 ॥ --नृत्यन्ती--प्राह च-न दुक्करं अंवयलुम्बितोऽणं, न दुक्करं सरिसवनच्चिआइ । तं दुक्करं तं च महाणुभावं, जं सो मुणी पमयवर्णमि वुच्छो ॥ 2 ॥ 1 पुष्पम् ॥ 390 ॥ Page #421 -------------------------------------------------------------------------- ________________ श्री ऋषभ चरित्रम् श्रीकल्पमुक्तावल्यां 11391 ॥ भावार्थ्ः। नो दुष्करं त्रोटनमाम्रलुम्ब्या,नो दुष्करं सर्वपनर्तितायाम् । मन्ये च तददुष्करमार्यताश्च, कान्तारणे यद्विजयी मुनिः स्ः॥44॥ दरत्यामद्रौ रहसि च वने सन्ति प्रद्युम्न बाणाञ्जतुकामं प्रभव इह वै विश्वमान्याः कियन्तः ॥ रम्ये हर्ये सरसमशनं कामिनिकेलिलीला, मश्नन् पश्यन्-रतिपतिजयी स्थूलभद्रः किलैकः ॥ 45 ॥ दीप्ते वहौ महितमहिमा यो विशन् नैव दग्धः, खङ्गाग्रे यः प्रगतिममयो नैव भिन्नः प्रकुर्वन् । कृष्णाङ्गाहेचिलमनुविशन् यो न दष्टः प्रतापी, गर्भागारे स्थिति मनुभजन्-चाञ्जनीये न चाक्तः ॥ 46 ॥ काम्या वेश्या यकपदरता भोजनं पैरसीयम् , कैलासामं खकमुपगतं धाम देहोऽति मञ्जः । नूत्नावस्था जलदसमयो यो जिगायादरेण, मारं वन्दे मुनिमहमिमं स्थूलभद्रं महान्तम् ॥ 47 ॥ मुख्यं शस्त्रं मनसिज ? तवा साङ्गना रङ्कुनेत्री, वीराश्चैवं शशिमधुपिकाः पञ्चमो विश्वमोही । ब्रह्मा विष्णु हेरबुधमुखाः सेवकाः केऽपरे ते, नष्टाश ? त्वं तदपि मुनिनाऽनेन हाहा हतो रे ॥ 48 ॥ दृष्टो दृष्टया स्मर ? मुनिरसौ नन्दिषेणादिवच्च, ज्ञातं नालं परमिह मुनिमा रणा विजित्य । नेमि जम्बू रपि धनपति धीरसौदर्शनो य, स्तेषां मध्ये भवति विदितस्तुर्य एष प्रतापी ॥ 49 ॥ 1 अञ्जनागारे निवसन्नपि न चाक्तः ॥ 391 ॥ Page #422 -------------------------------------------------------------------------- ________________ श्री कल्प मुक्तावल्यां श्री ऋषम चरित्रम् ॥ 392 ॥ मन्ये नेमे रपि मुनिमिमं स्थूलभद्रं विशिष्टम् , गत्वा नेमिः शिखरि वरण मोहभूपञ्जिगाय । मोहागारे विकृतिजनके यः प्रवेशम्बिधाय, जित्वा मोहं मृगपतिनिभो यो वशी सन् रराज ॥ 50 ॥ एकदा द्वादशाब्दीयो, दुर्भिक्षः समजायत, तदन्ते सङ्घरोधेन, भद्रवाहु महायमी ॥ 51 ॥ साधूनां शान्तचित्तानां, पञ्चशतीश्च नित्यशः, वाचना सप्तकेनालं, दृष्टिवादमपाठयत् ॥ 52 ॥ महाप्राणाभिधं ध्यानं, साधयन्त स्तदाऽभवन् , श्रीभद्रबाहवो मान्या, स्ततोऽवकासता मनाक ॥ 53 ॥ सप्तभिर्वाचनाभिस्ते, साधवः खिनचेतसः, विजहुश्च ततः स्वैरं, स्थूलभद्रं विना मुनिम् ॥ 54 ॥ महाध्याने समाप्ते च, स्थूलभद्रो निरन्तरम् , वस्तुद्वय प्रहीयां तां, दशपूर्वीमधीतवान् ॥ 55 ॥ भद्रबाहुः कदा स्वामी, पाटलिपुत्रमागतः, तस्थावुद्यानके रम्ये, विनेयगणसेवितः ॥ 56 ॥ बन्दनार्थ न्तदा तत्र, स्थूलभद्रमुनेः शुभाः, भागिन्य वाययुः साध्व्यो, यक्षाद्याः शीलमाधराः ॥ 57 ॥ विधाय वन्दनां भक्त्या, पृष्टः क स्थूलभद्रकः, जीर्णदेवकुले सोस्ति, भद्रवाहु जंगाविति ॥ 58 ॥ आगच्छन्तीश्च ता वीक्ष्य, तासां विस्मथहेतवे, सिंहरूपञ्चकाराशु, स्थूलभद्रो महामुनिः ॥ 59 ॥ पश्चास्यं वीक्ष्य ता भीता, गुरुपार्श्वमुपाययुः, दत्वा विवेकमाहु स्ते, तत्रैवास्ति च गम्यताम् ॥ 60 ॥ 2 गिरिरुपदुर्गम् ॥ 392 ॥ Page #423 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या श्री ऋषम चरित्रम ॥ 393 ॥ गतास्ताः स्थूलभद्रश्च, दृष्टस्ताभि यथास्थितः, वन्दित्वा तं ययुः साध्व्यः, स्वकस्थानं shivaashyaaH॥61|| वाचनार्यन्ततो भद्रो, गुरुपार्श्वमुपागमत् , वाचनाया अयोग्यस्त्वं, कृतापराधहेतुतः ॥ 12 ॥ इत्युक्ते गुरूभिः खिनः, स्थूलभद्रो जगावनु, क्षम्यतां मेऽपराधो हि, न करिष्ये पुन स्तथा ॥ 63 / / दयालवः पुनस्तस्य, सूत्रतो वाचनां ददः, सङ्कावरोधतः किच, देया नान्यस्य वाचना ॥ 4 ॥ ॥ तथा चाहुः॥ केवली चरमो जम्बूस्वाम्यप्यप्रभवप्रभुः, शय्यंभवो यशोभद्रः, सम्भूतिविजयस्तथा ॥ 65 ॥ भद्रबाहुः स्थूलभद्रः, श्रुतकेवलिनो हि षटू, चिरमेते महाभागा, जयन्तु ज्ञ्यान्सिन्ध्व्ः॥66॥ मू-पा-धेरस्स णं अज्जथूलभद्दस्स गोयमसगुत्तस्स अंतेवासी वे थेरा. थेरे अज्जमहागिरी एलावच्चसगुत्ते थेरे अजसुहत्थी वासिहसगुत्ते ॥ व्याख्या-स्थविरस्य आर्यस्थूलभद्रस्य गोतमगोत्रस्य शिष्यौ द्वौ स्थविरौ. अभूताम् स्थविरः आर्यमहागिरिः एलापत्यगोत्रः स्थविर: आर्यसुहस्तिश्च वासिष्ठगोत्रः तयोः सम्बन्धश्व चैवम् । जिनकल्पस्य विच्छेदे, श्रीमदार्यमहागिरिः, तुलनाजिनकल्पस्य, व्यकरोदबुद्धिवारिधिः ॥ 1 ॥ उक्तश्च-बुच्छिन्ने जिणकल्पे, काही जिणकप्पतुलणमिह धीरो, ते वंदे मुणिवसई, महागिरि परमचरणधरं ॥ 1 ॥ ॥ भावस्तु पूर्वश्लोकेन ज्ञ्येय्ः॥ जिणकप्प परीकम्मं, जो कासी जस्स संथवमकासी, सिद्विधरंमि मुहत्थी, तं अजमहागिरिं वंदे ॥ 2 ॥ ॥ 393 // Page #424 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या Fos LAIME चरित्रम् ॥ 394 ॥ भावार्थ:-जिनकल्पपरिकर्म योऽकार्षीद, यस्य संस्तवमकार्षीत् , श्रेष्टिगृहे सुहस्तीं तं, आर्यमहागिरिं वन्दे ॥ 2 ॥ वंदे अज्जमुहत्यिं मुणिपवरं, जेण संपई गया । रिद्धिं सव्वपसिद्धं, चारित्ता पाविओ परमं ॥ 1 ॥ भावार्थः--वन्दे आर्यसुहस्तिनं, मुनिप्रवरं येन संप्रतिः राजा । ऋद्धिं सर्वप्रसिद्धं, चारित्रात् प्रापितः परमाम् ॥ 1 ॥ ॥ आर्यसुहस्ति सम्बन्धश्चत्यम् ॥ साधुभ्यो भिक्षमाणं कं, दुर्भिक्षे द्रमकं पटुः ॥ सुहस्ती दीक्षयामास, मृत्वा जज्ञे च सम्प्रतिः ॥ 1 ॥ तथाहि-मृत्वा च भिक्षुको जज्ञे, श्रेणिकाङ्गजकोणिकः, तस्योदायी पटे तस्य, नवनन्दमहीपतिः ॥ 2 ॥ तत्पट्टे चन्द्रगुप्तश्च, बिन्दुसारस्तदङ्गनः, अशोकस्तकपुत्रोऽभूत् , कुणालस्तस्य वै सुतः ॥ 3 ॥ तत्सुतः सम्प्रति जर्जातो, राजा विश्वयशा महान् , जातो यो लब्धवान् राज्य, दत्तं पितामहेन च ॥ 4 ॥ एकदा रथयात्राया, गच्छमार्यमुहस्तिकम् , ददर्श सम्प्रति दैवा, ज्जातिस्मृतिमवाप च ॥ 5 ॥ श्रुत्वोपदेशमाचार्या, च्छावकोऽजनि भावतः, त्रिखण्डओं यो महीं चैत्यै, भूषयामास पुण्यवान् ॥ 6 ॥ तथाहि-सपादलक्षचैत्यानि, (125000)जिनानां vishvvndinaam। सपादकोटिकाश्चैवं (12500000)प्रतिमा अतिशोभनाः षत्रिंशत्सहखाणि (36000) जीर्णोद्धारां स्तथैव च । पञ्चतत्त्वसहस्त्राणि, (95000) पित्तलप्रतिमास्तथा ॥ 8 ॥ बहशतसहसाणि, पवित्रसत्रशालिकाः । चकार सम्प्रति भूपो, धन्योऽयञ्जयताच्चिरम ॥ 9 ॥ अपि च-अनार्यानपि यो देशान् , करमुक्तान् विधाय च । साधुवेषधराः पूर्व, सेवकास्तत्र प्रेषिताः ॥ 10 ॥ C ॥ 39 // Page #425 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्कावल्या श्री ऋषभ । चरित्रम् ॥ 395 ॥ साधुसञ्चारसंयोग्या, विषयास्ते ततः कृताः । निजाधीनाश्च ये भूपास्तेपि जैनरताः कृताः ॥ 11 ॥ वखपात्राबदध्यादि, विक्रेतारश्च ये जनाः । तानाह सम्प्रति भूपो, जैनधर्मोदय स्पृहः ॥ 12 ॥ प्रत्यागच्छन्ति गच्छन्ति, साधवो ये महाव्रताः । पुरस्तेषां स्ववस्तूनि, स्थापयन्तु विवेकतः ॥ 13 ॥ पूज्यैस्ते मृह्यते यद्धि, देयं तच्च सुभावतः । समस्तवस्तु मूल्यं नः, कोशाध्यक्षो हि दास्यति ॥ 14 ॥ एवम्भूपाज्ञया चक्रु, स्तथा ते व्यवहारिणः । अशुद्धमपि तद्वस्तु, शुदबुध्या हि साधवः ॥ 15 ॥ जगृहु निसम्पन्ना, धर्मत्राणपरायणाः । धर्मरक्षा हि कर्तव्या, चोपावैर्षहुभिर्बुधैः ॥ 16 ॥ . ॥ इति सम्प्रति भूपसम्बन्धः ॥ मू-पा- थेरस्स णं अज्जमुहत्यिस्स वासिट्ठसगुत्तस्स अंतेवासी दुवे थेरा, सुहिय-सुप्पडिबुद्धा कोडिय- 1 काकंदगा वग्धाऽवच्च सगुत्ता । थेराणं मुट्ठिय-सुप्पडिबुद्धाणं कोडिय-काकंदगाणं वग्धाऽवच्च सगुत्ताणं अंतेवासी थेरे अज्जइंददिन्ने कोसिअगुत्ते-रस्स अज्जइददिन्नस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जदिने गोयमसगुत्ते । थेरस्स णं अज्जदिनस्स गोयमसगुत्तस्स अंतेवासी थेरे अज्जसीहगिरी जाइस्सरे कोसियगुत्ते । थेरस्स णं अज्जसीहगिरिस्स जाइस्सरस्स कोसियगुत्तस्स अंतेवासी थेरे अज्जवैरे गोयमसगुत्ते । थेरस्स णं अज्जवैरस्स गोयमसगुत्तस्स अंतेवासी थेरे अज्जवैरसेणे उक्कोसियगुत्ते । थेरस्स गं अज्जवैरसेणस्स उक्कोसिर गुत्तस्स अंतेवासी च-तारि थेरा-थेरे अज्जनाइले थेरे अज्जपोमिले थेरे अज्जजयंते थेरे अज्जतावसे । थेराओ अज्जनाइलाओ अज्जनाइला साहा निग्गया, थेराओ अज्जपोमिलाओ अज्जपोमिला 395 ॥ Page #426 -------------------------------------------------------------------------- ________________ श्री ऋषम चरित्रम् श्री कल्प साहा निग्गया थेराओ अज्जजयंताओ अज्जजयंती साहा निग्गया थेराओ अज्जतावसाओ अज्जतावसी मुक्तावल्या साहा निग्गया ॥ 6 ॥ ॥ 396 // व्याख्या-स्थविरस्य आर्यसुहस्तिनः वाशिष्टगोत्रस्य शिष्यों द्वौ स्थविरौ अभूताम् . सुस्थितः सुप्रतिबुद्धश्च कौटिककाकन्दिको व्याघ्रापत्यगोत्रौ सुस्थितौ सुविहितक्रियानिष्ठौ सुप्रतिबुद्वौ सुज्ञाततत्वौ-इदं विशेषणं कौटिककाकान्दिकाविति तु नामनी परे सुस्थित सुप्रतिबुद्धौ इति नामनी कोटिशः मूरिमन्त्रजापात्. काकन्यां नगर्यो जातत्वाच्च कोटिकाकन्दाविति विशेषणम् स्थविरयोः सुस्थितमुप्रतिबुद्धयोः कोटिककाकन्दिकयोः व्याघ्रापत्यगोत्रयोः शिष्यः स्थविरः आर्य इन्द्रदिन्नोऽभूत् कौशिकगोत्रः स्थविरस्थ आर्यैन्द्रदिन्नस्य कौशिकगोत्रस्य शिष्यः स्थविरः आर्यदिन्नोऽभूत् गौतमगोत्रः स्थविरस्य आर्यदिनस्य गौतमगोत्रस्य शिष्यः NRI स्थविरः आर्यसिंहगिरिरभूत जातिस्मरणवान् कौशिकगोत्रः स्थविरस्य आर्यसिंहगिरेः जातिस्मरणवतः कौशिक गौत्रस्य शिष्यः स्थविरः आर्यवत्रोऽभवत् गौतमगोत्रः स्थविरस्थ आर्यवत्रस्य गौतमगोत्रस्य शिष्यः स्थविरः आर्यवज्रसेनोऽभूत-उत्कौशिकगोत्र: स्थविरस्य आर्यवज्रसेनस्स उत्कौशिकगोत्रस्य शिष्याः चत्वारः स्थविरा अभवन्-तेच-इमे स्थविर आर्यनागिलः स्थविरः आर्यपउमिल:स्थविर आर्यजयन्तः स्थविरः आर्यतापसः इति चत्वारःस्थविरात्-आर्यनागिलात्-आर्यनागिलाः शाखा निर्गताः 1 स्थविरात-आर्यपोमिलात आर्यपोमिला शाखा निर्गता 2 स्थविरात् आर्यजयन्तात् आर्यजयन्ती शाखा निर्गता ॥इति॥6॥ ॥ 326 ॥ Page #427 -------------------------------------------------------------------------- ________________ श्री ऋषम चरित्रम् श्री कल्पमुक्तावल्या ॥ 397 ॥ अथ विस्तारवाचनया स्थविरावलीमाह ॥ वित्थरवायणाए पुण अज्जजसभाओ पुरओ थेरावली एवं पलोइज्जइ । विस्तरवाचनया पुनः आर्ययशोभद्राव-अग्रतः स्थविरावली एवं प्रलोक्यतेवाचनायाममुष्या, भेदाः सन्ति च भूरिशः । ज्ञेयास्ते किन्तु धीमद्भि, लेखकदोषहेतुकाः ॥ 1 ॥ ज्ञायन्ते स्थविराणां न, प्रायः शाखाः कुलानि च । तिरोहिताश्चतास्तानि, साम्प्रतं नामभेदतः ॥ 2 ॥ ॥त्त्र् तद्विदः प्रमाणम् ॥ एकाचार्यस्य या चास्ति, सन्ततिः कुलमुच्यते । एककवचनाचार, मुनिवारो गणः स्मृतः ॥ 3 ॥ यदुक्त-तत्थ कुलं विन्नेयं, एगारिअस्स संतई जाउ । दुण्ह कुलाण मिहो, पुण साविक्खाणं गणो होइ ॥ 1 ॥ ॥ भावार्थः पूर्वश्लोकेन ज्ञ्येय्ः॥ एकाचार्यसन्ताने, पुरुषाणां पृथक् पृथक, अन्वयाः सन्ति ताः शाखा, विज्ञेया शास्त्रचन्चुभिः ॥ 1 ॥ अथवा- आद्यो यः पुरुषश्चाप्तः, शाखास्तस्य च स्न्त्तिः। वैरीशाखा यथाऽस्माकंः श्री वैरिस्वामिनामतः ॥ 2 ॥ कुलानि तानि बोध्यानि, तत्तच्छिष्यगणस्य ये । वंशपादपजीमूता, अन्वया हि पृथक् पृथक ॥ 3 ॥ यथा चान्द्रकुलं चन्द्रात्-नागेन्द्रश्च नगेन्द्रतः, एवं नामानुसारेण, ज्ञेया कुलपरम्परा ॥ 4 ॥ म-पा तं जहा थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्या तं जहा-थेरे अज्जभदबाह पाईणसगुत्ते थेरे अज्जसंभूइविजए माढरसगुत्ते थेरस्स ॥ 397 ॥ Page #428 -------------------------------------------------------------------------- ________________ धोकल्पमुकावल्यां श्री ऋषम चरित्रम् ॥ 398 ॥ णं अजभदबाहुस्स पाईणस गुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था तं जहा there godAse, there aggidatte there jaNNadatte there somadatte कासवगुत्तेणं थेरेहितो गोदासेहितो कासवगुत्ते हिंतो इत्थ णं गोदासगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ एवमाहिज्जन्ति, तं जहा । तामलित्तिया कोडिवरिसिया पोंडवद्धणिया दासीखब्बडिया । थेरस्स णं अज्जसंभूइ विजयस्स माढरसगुत्तस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था- तं जहानंदणभद्दे थेरे, उवणंदे तीसभह-जसभद्दे । थेरे अ सुमिणभद्दे, मणिभद्दे पुण्णभद्दे य] ॥ 1 ॥ थेरे अ थूलभद्दे-उज्जुमई जंबुनामाधिज्जे य । थेरे य दीहभद्दे थेरे तह पडुभद्दे य ॥ 2 ॥ थेरस्स णं अजसंभूइविजयस्स माढरसगुत्तस्स इमाओ सत्त अंतेवासिणीओ अहावच्चाओ अभिण्णायाओ हुत्था तं जहा-जक्खा य जक्खदिन्ना, भूआ तह चेव भूअदिन्ना य । सेणा वेणा रेणा, भइणीओ थूलभहस्स ॥ 1 ॥ थेरस्स णं अज्जथूलभदस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था तं जहा-थेरे अज्जमहागिरी एलावच्चसगुत्ते थेरे अजसुहत्थी वासिहसगुत्ते रस्स णं अज्जमहागिरिस्स एलावच्चस, गुत्तस्स इमे अह थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था-तं जहा-there uttare there balissahe there dhaNaDDhe there siriGaDe there koDinne there nAge there नागमित्ते थेरे छलूए रोहगत्ते कोसियगत्ते णं । थेरेहिंतो गं छलएहिंतो रोहगुत्तेहितो कोसियगुत्तेहितो तत्थ गं तेरासिया निग्गया ॥ ॥ 398 ॥ Page #429 -------------------------------------------------------------------------- ________________ श्री ऋषभ श्रीकल्पमुक्तावल्या चरित्रम् ॥ 399 ॥ ENASOOR व्याख्या-तद्यथा स्थविरस्य-आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य इमौ द्वौ स्थविरौ-अन्तेवासिनो आहावच्चा न पतन्ति यस्मिन्नुत्पन्ने दुर्गतौ-अयशःपङ्के वा पूर्वजास्तदपत्यं पुत्रादिस्तत्सदृशौ यथापत्यौ-अत एव अभिन्नाया अभिज्ञातौ प्रसिद्धौ-अभूताम् । / तद्यथा-स्थविर स्थविर-आर्यभद्रबाहुः प्राचीनगोत्रः स्थविरः आर्यसम्भूतिविजयः माढरगोत्रः स्थविरस्य-आर्यभद्रबाहोः प्राचीनगोत्रस्य एते चत्वारः स्थविरा अन्तेवासिनो यथाप्रत्याः प्रसिद्धा अभवन्-स्थविरः गोदासः 1 स्थविरः अग्निदत्तः 2 स्थविरः यज्ञदत्तः 3 स्थविरः सोमदत्तः 4 काश्यपगोत्रः स्थविरात-गोदासात काश्यपगोत्रात्-अत्र गोदासनामको गणः निर्गतः तस्य एता श्चतखः शाखा आरव्यायन्ते तद्यथा तामलिप्तिका 1 कोटिवर्षिका 2 पुण्ड्रवर्द्धनिका 3 दासीखर्वटिका 4 स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य एते द्वादश स्थविराः शिष्याः यथापत्याः प्रसिद्धाः अभवन् तद्यथा-नन्दनभद्रः 1 उपनन्दः 2 तिष्यभद्रः 3 यशोभद्रः 4 सुमनोभद्रः 5 मणिभद्रः 6 पूर्णभद्रः 7 स्थविरः स्थूलभद्रः 8 ऋजुमतिः 9 जम्बूनामधेयः 10 स्थविरः दीर्घभद्रः 11 स्थविरः पाण्डुभद्रः 12 ॥ स्थविरस्य आर्यसम्भूतिविजयस्य माढरगोत्रस्य एताः सप्त अन्तेवासिन्यः यथापत्याः प्रसिद्धा अभवन्-तद्यथा-जक्खा य 1 जक्खदिन्ना 2 भूआ 3 तह चेव भूअदिन्ना य 4 / सेणा 5 वेणा 6 रेणा 7 भइणीओ थूलभदस्स ॥ 1 ॥ सुगमा-थेरस्स णं अज्जथूलभदस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्या तं जहा थेर अज्जमहागिरी एलावच्चसगुत्त येरे अज्जमहत्थी वासिहसगुत्ते थेरस्सण अज्जमहागिरिस्स एलावच्चसगुत्तस्स इमे अट्ट थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था तं जहा-there ॥ 399 Page #430 -------------------------------------------------------------------------- ________________ श्री कल्प भुक्तावल्या भी प्रापम चरित्रम् ॥ 40011 उत्तरे थेरे वलिस्सहे थेरे धणड्ढे थेरे सिरिड्ढे घेरे कोडिने थेरे नागे नागमित्ते घेरे छडुलूए रोहगुत्ते कोसियसगुत्ते ण छलुए रोहगुत्ते ति द्रव्य 1 गुण 2 कर्म 3 सामान्य 4 विशेष 5 समवायारव्य षट् पदार्थप्ररूपकत्वात् उलूकगोत्रोत्पन्नत्वेनोलूकः ततः कर्मधारये षडुलूकः-प्राकृतत्वात-छडुलूएत्ति अतएव सूत्रे कोसिअगत्ते इत्युक्तं उलूककौशिकयोरेकार्थत्वात् थेरेहितो णं छड्डुलूएहितो रोहगुत्तेहितो कोसियगुत्तेहितो तस्य गं तेरासिया निग्गया तेरासियत्ति त्रैराशिकाः ततः-जीवोऽजीवो न वा जीवो, राशित्रयप्ररूपिका । रोहगुप्तस्य सञ्जाता, शिष्यप्रशिष्यसन्ततिः ॥ 1 ॥ ॥ तदुत्पत्तिरेवम् ॥ वीरनिर्वाणतः पश्चात् , तुयें तुर्येषु वत्सरे । अन्तरञ्जिकसत्पुर्या, उद्यानेऽतिमनोहरे ॥ 1 ॥ चैत्ये भूतगहस्यासीद् , व्यन्तरस्य सगच्छकः, श्रीगुप्ताचार्यपादो हि, महाप्रभावभूषितः ॥ 2 ॥ तच्छिष्यो रोहगुप्तश्च, त्वासीद्नामान्तरे तदा । वन्दनार्थनगुरो रेप-आगच्छन् पथि धीनिधिः ॥ 3 ॥ पटडध्वनिमाकर्ण्य, वादिघोषितमन्तरा । निवार्य पटहध्वानं, निवेद्य गुरवेऽखिलम् ॥ 4 ॥ सन्यासि पोशालस्य, कृतानुपद्रवानसौ । तद्वैपरित्यविधाभिः, सत्वरश्च न्यवारयत् ॥ 5 ॥ 1 मध्ये ॥ 40 ॥ Page #431 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या ॥ 40 ॥ श्री ऋषभ चरित्रम् टवा. तद्यथा-पोटशालपरिव्राजकोपद्रवाः ॥ वृश्चिक 1 सर्प 2 मूषक 3 मृगी 4 वराही 5 काकी 6 शकुनिका 7 इति सप्तविद्योपघातिकाः क्रमशः- मयूरी 1 नकुली 2 विडाली 3 व्याघी 4 सिंही 5 उलूकी 6 श्येनी 7 इति संज्ञकसप्तविद्यास्ताभिर्यवारयत् तथा-अशेषविघ्नविध्वंसि, रजोहरणमुत्तमम् , गुरुभ्यः प्राप्य मेधावी, ययौ तत्र च निर्भ्य्ः॥6॥ बलश्री नाम भूपस्य, सभायामुपसेदिवान् , संन्यासिपोदृशालेन, वादः प्रारम्भि तेन च ॥ 7 ॥ प्रथमं धीमता तेन, राशिद्वयं व्यवस्थितम् जीवाजीवकमेदेनः पुनयुक्त्या त्रिराशिकम् ॥ 8 ॥ तथाहि- देवानां त्रितयं त्रयी हुतभुजां शक्तित्रयं त्रिस्वरा, बैलोक्यं त्रिपदी त्रिपुष्करमथ त्रिब्रह्म वर्णास्त्रयः त्रैगुण्यं पुरुषत्रयी त्रयमथो सन्ध्यादिकालत्रयं, सन्ध्याना त्रितयं वचस्त्रयमथाप्यस्त्रियः संस्मृताः 1 इति सर्व प्ररुपणया, राशिवयं स्थापितवान् । स्वविद्याभिश्च तद्विद्या, विजिता युक्तिशालिना ॥ तत्प्रयुक्तां पुनर्विद्यां. राशभी स विजित्य च ॥ 9 ॥ महेन भूयसाऽऽगत्य, गुरवेऽखिलमूचिवान् , श्रुत्वा च गुरवः प्रोचु, वत्स 1 वत्स 1 वरकृतम् ॥ 10 ॥ ॥ किश्च ॥ जीवोऽजीवो न वा जीवो, राशित्रयकस्थापनम् , उत्सत्रितमतो गत्वा, मिथ्यादुष्कृतमर्पय ॥ 11 ॥ संस्थाप्य स्वमतं पूर्व, सभायाश्च तथाविधम् , कथं स्वमुखतो भूय, स्त्वप्रमाणीकरोम्यहम् ॥ 12 ॥ अहङ्कारेण नो चक्रे, तथाऽयं शास्त्रगर्वितः, मतं मे सत्यमेवास्ति, प्राहेति सविधे गुरोः ॥ 13 ॥ सत्यवक्ता तकाचार्यः, सभायां भूभुज स्तदा, साकं तेन ययौ तत्र, सज्जनानामियं स्थितिः ॥ 14 ॥ ॥ 401 // Page #432 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या श्री ऋषभ चरित्रम् ॥ 402 ॥ षण्मासावधिको वादः, प्राभूच्च गुरुशिष्ययोः, तथापि निश्चयो नाभू, द्राजा प्राह गुरुंस्ततः ॥ 15 ॥ सीदन्ति राजकार्याणि, मृतं वादेन साम्प्रतम् , क्रीडामात्रमिदं राजन् , प्रातर्जेष्यामि तं ध्रुवम् ॥ 16 ॥ द्वितीयदिससे भूपं, गुरुः प्राह धियां निधिः, यावन्ति सन्ति वस्तूनि, लभ्यन्ते कुत्रिकापणे ॥ 17 ॥ आदाय रोहगुप्तन्तु, परिवारसमन्वितः, कुत्रिकापणनाथस्य, समीपमगमद् गुरुः ॥ 18 ॥ जीवं देहि शुको दत्त, स्त्वजीवे प्रस्तरस्तथा, नोजीवे याचिते तेन, द्वयं दत्तं न चापरम् ॥ 19 ॥ रोहगुप्तं गुरूः प्राह, वत्स ? मुन्न निजाग्रहम्, तथापि न मुमोचैष, स्वाग्रहश्च कदाग्रही ॥ 20 ॥ तुर्य सिन्धुशरैः प्रश्न, निर्जितोऽपि सभान्तरे, अत्यजन् स्वाग्रहं मूढः, क्रोधितै गुरुभिस्ततः ॥ 21 ॥ प्रक्षिप्तं कुण्डिकाभस्म, तन्मूर्ध्नि मानदुर्धरे, सङ्घबाह्यः कृत क्षेष, गुर्वाज्ञालोपिदुर्मतिः ॥ 22 ॥ निझवश्च ततः षष्ठ, स्त्रैराशिकनिरुपकः, वैशेषिकमसौ चक्रे, दर्शनश्च ततः पृथक् ॥ 23 ॥ आर्यमहागिरेः शिष्यो, रोहगुप्त प्रदर्शितः, सूत्रे किश्चोत्तरस्थान, वृत्यादौ तु तथा न च ॥ 24 ॥ श्रीगप्ताचार्य पादस्य, शिष्यत्वेन निरुपितः, अस्माभिश्च तथाऽलेखि, तत्त्वविज्ञा बहुश्रुताः ॥ 25 ॥ म-पा-थेरेहिंतो णं उत्तरबलिस्सहेहिंतो तत्थ णं उत्तरबलिस्सहगणे नामं गणे निग्गए । तस्स णं इमाओ चत्वारिसाहाओ एवमाहिन्जन्ति तं जहा-कोसंबिया 1 मुत्तिवत्तिया 2 कोडंबाणी 3 चंदनागिरी 4 ॥ थरेस्सण अजसुहत्थिस्स इमे दुवालस थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था तं जहाथेरे अ अन्जरोहण भदजसे मेहगणी अ कामिद्द्द्धी। मुहिअ सुप्पडिबुद्धे, रक्खिय तह रोहगुत्ते य ॥ 1 ॥ ॥ 402 // Page #433 -------------------------------------------------------------------------- ________________ श्री ऋषभ चरित्रम् श्री कल्प मुक्कावल्या ॥ 403 ॥ छाया-स्थविरोत्तरबलिस्सहात्- तत्र उत्तरवलिस्सहनामा गणो निर्गतः-तस्य च इमाश्चतस्रः शाखा इत्यं व्याहियन्ते-तद्यथा कौसाम्बिका 1 सूक्तिप्रत्यया 2 कौटुम्बी 3 चन्द्रनागरी 4 च तत्र वाशिष्ठगोत्रस्य-स्थविरस्य आर्यसुहस्तिन:-इमे द्वादश स्थविरशिष्याः पुत्रोपमाः प्रसिद्धाः-आसन् । ते च शिष्याः क्रमशः इत्थं ज्ञेयाः-तत्र स्थविरार्यरोहणः 1 द्वादशशिष्यप्रधानः 1 भद्रयशाः 2 मेघगणी 3 कामर्द्धिः 4 सुस्थितः 5 सुप्रतिबुद्धः 6 रक्षितः 7 रोहगुप्तः 8 ॥ 1 ॥ मू-पा इसिगुत्ते सिरिगुत्ते, गणीय बंभे गणीय तह सोमे । दश दो अ गणहरा खलु, एए सीसा सुहस्तिनः ॥ 2 ॥ छाया-ऋषिगप्तः 9 श्रीगुप्तः 10 गणिब्रह्मा 11 गणिसोम 12 तत्र गणधरपदसमलकृता इमे द्वादशशिष्याः आर्यसुहस्तिनः आसन्निति ॥ 2 ॥ म-पा-थेरेहितो णं अज्जरोहणेहिंतो कासवगुत्तेहितो तत्थ णं उद्देहगणे नामं गणे निग्गए । तस्सिमाओ चत्तारिसाहाओ निग्गयाओ छच्च कुलाई एवमाहिज्जन्ति । से किं तं साहाओ? साहाओ एवमाहिज्जन्ति तंजहा-उदंबरिज्जिया मासपूरिया मैपत्तिया पण्णपत्तिया से तं साहाओ। से कितं कुलाई 1 कुलाई एवमाहिज्जन्ति तं जहापढमं च नागभूअं, बीअं पुण सोमभूइअं होइ । अह उल्लगच्छतैयं, चउत्थयं इत्थलिज्ज तु ॥ 1 ॥ ॥ 40 ॥ 8 Page #434 -------------------------------------------------------------------------- ________________ श्रीकल्प श्री ऋषभ चरित्रम् मुक्तावल्या IN04 ॥ छाया-काश्यपगोत्रोत्पन्नस्थविरार्यरोहणात्-तत्र-उद्देहगणनामा गणो निःमृतः-ततः चतखः शाखाः षट् कुलानि च निर्गताः-निर्गतानि । ताः तानि- एवम्-कथ्यन्ते. तत्र शिष्यः पृच्छति गुरुं कास्ताः शाखा:अथोत्तरं गुरुराह-ताः शाखाः इत्थम् प्रोच्यन्ते तद्यथा-उदुंबरीया 1 मासपूरिका 2 मतिप्राप्तिका 3 प्रज्ञप्राप्तिका 4-इति ताः शाखा:- कानि तानि कुलानि इत्यं कथ्यन्ते-तद्यथा-तत्र प्रथम नागभूतकुलम्-द्वितीयं सोमभूतकुलम्-तृतीयं आर्द्धगच्छकुलम् चतुर्थ हस्तलीयकुलम् (हस्तलिप्तकुलमिति ) ॥ 1 ॥ तत्रैकाचार्यस्य सन्ततिः कुलमुच्यते वा. आचार्यशिष्याणां भिन्नभिन्नवंशाः कुलमुच्यते-यथा चान्द्रकुलं नागेन्द्र कुलमिति-- पंचमगं नंदिज्ज, छठं पुण पारिहासयं होइ । उद्देह गणस्सेए, छच्च कुला हुन्ति नायव्वा ॥ 2 ॥ छाया- पञ्चमम्- नंदीयकुलम्-षष्ठम्-पारिहासयं कुलम् इमानि षट् कुलानि उद्देहगणस्य बोध्यानि ॥ 2 ॥ मु-पा-थेरेहिंतो ण सिरिगुत्तेहितो हारियसगुत्तेहिंतो इत्थ ण चारणगणे नाम गणे निग्गे। तस्स णं इमाओ चत्तारि साहाओ सत्त य कुलाई एवमाहिजन्ति । से किं तं साहाओ ? साहाओ एवमाहिन्ति तद्यथा-- हारियमालागारी संकासिआ, गवेधुआ वज्जनागरी से तं साहाओ। से किं तं कुलाई ? कुलाई एवमाहिज्जन्ति तं जहा-पढमित्थ वच्छलिज्जं बीअं पुण पीइधम्मिश्र होइ । तैथं पुण हालिज्ज, चउत्थयं पूसमित्तिजं ॥ 1 ॥ व्याख्या-हारितगोत्रोत्पन्नस्थविरश्रीगुप्तात्--(आर्यसुहस्तिदशमशिष्यादिति) चारणगणनाम गणो निर्गतः तस्य ॥ 404 ॥ Page #435 -------------------------------------------------------------------------- ________________ प्रो कल्पमुक्तावल्यां भी ऋषम चरित्रम् ॥ 405 ॥ चतवः शाखाः सप्त कुलानि च । एवं कथ्यन्ते । कास्ताः शाखाः एवम्बोध्या:-तद्यथा हारितमालाकारी 1 संकाशिका 2 गवेधुका 3 वजनागरी 4 इमास्ताः शाखाः सन्ति । कानि तानि कुलानि एवमुच्यन्ते तथाहि-प्रथमं वत्सलीयकुलम् 1 प्रीतिधर्मिककुलम् 2 हालीयकुलम् 3 पुष्पमित्रीयकुलम् ॥ 4 ॥ . मू-पा-पंचमगं मालिज्जं, छठें पुण अज्जवेडयं होइ । सत्तमगं कण्हसह, सत्त कुला चारणगणस्स ॥ 2 ॥ . छाया-मालीयकुलम् 5 आर्यवेटककुलम् 6 कृष्णसहकुलम् 7 एतानि सप्तकुलानि, चारणगणस्य ज्ञेयानि ॥ 2 ॥ म-पा-थेरेहितो णं भद्दजसेहितो भारदायसगत्तेहितो इत्थ ण उडुवाडियगणे नामं गणे निग्गए । तम्स इमाओ चत्तारि साहाओ 1 तिणि अ कुलाई एवमाहिज्जन्ति से किं तं साहाओ 1 साहाओ एव माहिज्जन्ति तं जहा-चपिज्जिया-भद्दिज्जिया-काकंदिया-मेहलिज्जिया-से तं साहाओ। से किं तं कुलाई 1 कुलाई एवमाहिजन्ति तं जहा-भद्दजसि तह भदगुत्तिअं, तइअं च होइ जसभई । एयाइं उडुवाडिय, गणस्स तिण्णेव य कलाई ॥ छाया-भारद्वाजगोत्रोत्पन्नस्थविरभद्रयशसः (आर्यहसुहस्तिद्वितीयशिष्यादिति) उडवाटिकगणनामा गणः निर्गतः तस्य इमा श्चतसः शाखाः त्रीणि कुलानि च एवं कथ्यन्ते कास्ताः शाखा:- ताः शाखाः एवं बोध्या: तथाहि-चपीया 1 भद्रेयिका 2 (भद्राजिका भद्रीयाप्रत्यन्तरे) काकंदिका 3 मेखलिया 4 (प्रत्यन्तरेमेखलाजिका मेघलीया) इमास्ताः शाखाः सन्ति ॥ कानि तानि कुलानि एवम् कथ्यन्ते- तथाहि भद्रयशस्ककुलम् 1 भद्रगनिककलम 3 यशोभद्रकुलम् 3 उडुबाटिक ( उडुपाटिककुलस्य त्रीणि एवं कुलानि सन्ति ॥ 1 ॥ ॥ 405 // Page #436 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां ॥ श्री ऋषम । चरित्रम् ॥ 406 ॥ मू-पा-थेरेहितो णं कामिड्ढीहितो कोडालसगुत्तेहितो इत्थ णं वेसवाडियगणे नामं गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई एवमाहिज्जन्ति से कि तं साहाओ 1 एवमाहिज्जन्ति तं जहा सावत्थिया, रज्जपालिया, अंतरिज्जिया, खेमलिज्जिया, से तं साहाओ । से कितं कुलाई 1 कुलाई एवमाहिज्जन्ति तं जहा-गणिभं मेहिअं कामिड्ढीअंच तह होइ इद पुरगं च । एयाई वेसवाडिय गणस्स चत्तारि उ कुलाई ॥ 1 ॥ | छाया- कोडालगोत्रोत्पन्नस्थविरकामः (आर्यसुहस्तिचतुर्थशिष्यादिति) वैश्यवाटिकगणनामा गणः निःसृतः प्रत्यन्तरेषु - वैश्यपाटिक-वेशपाटिक-वेशवाटिक वेषवाटिक इति तस्य इमाः चतखः शाखा:-चत्वारि कुलानि च एवं कथ्यन्ते कास्ताः शाखा:-ताः शाखाः एबम् बोध्या:- तथाहि श्रावस्तिका 1 राज्यपालिका 2 अन्तरीया 3 क्षेमलीया 4 ताः इमाः शाखाः सन्ति ॥ कानि तानि कुलानि तानि एवमुच्यन्ते तद्यथा-गणितकुलम् 1 मेधिककुलम् 2 कामर्द्धिककुलम् 3 इन्द्रपुरककुलम् 4 वैश्यवाटिक कुलस्य-इमानि चत्वारि कुलानि सन्ति ॥ 1 ॥ मू-पा-थेरेहिंतो णं इसिगुत्तेहितो वासिहसगुत्तेहितो इत्थ णं माणवगणे नामं गणे निग्गए । तस्स गं इमाओ चत्तारि साहाओ तिण्णि य कुलाई एवमाहिज्जन्ति से किं तं साहाओ? साहाओ एवमाहिज्जन्ति-तं जहा-कासविज्जिया गोयमज्जिया. वासिढिया, सोरहिया, से तं साहाओ । से किं तं कुलाई-कुलाई एवमाहिज्जन्ति तं जहा इसिगुत्तियत्य पढम, बीअं इसिदत्तियं मुणेयव्वं, तैयं च अभिजयंत, तिण्णि कुला माणवगणस्स ॥ 1 ॥ FORORSCORE |u406 // Page #437 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां भीम चरित्रम् 11807 ॥ ... छाया- वाशिष्ठगोत्रोत्पन्नस्थविरऋषि गुप्तात् (आर्यसुहस्तिनवमशिष्यादिति ) मानवगणनामा गणो निर्गता तस्य चतस्रः शाखाः त्रीणि कुलानि च एवं प्रोच्यन्ते का स्ताः शाखाः ताः एवं कथ्यते तथाहि-- काश्यपीया 1 गौतमायिका 2 वाशिष्ठिका 3 सौराष्ट्रिका 4 ताः इमाः शाखाः सन्ति कानि तानि कुलानि तानि एवं कथ्यन्ते तथाहि-ऋषिगुप्तिककुलम् 1 ऋषिदत्तिककुलम 2 अभिजयन्तकुलम् 3 एतानि त्रीणि कुलानि मानवगणस्य सन्ति ॥ 1 ॥ मू-पा-थेरेहितो णं मुहिय-सुप्पडिबुद्धेहितो कोडियकाकंदरहितो वग्धावच्चसगुत्तेहिंतो इत्य गं कोडियगणे नाम गणे निग्गए । तस्स णं इमाओ चत्तारि साहाओ चत्तारि कुलाई च एवमाहि जन्ति । से किं तं साहाओ 1 साहाओ एवमाहिज्जन्ति तं जहा- उच्चनागरी विज्जाहरी, य वैरी य मझिमिल्ला य । कोडियगणस्स एया, हवन्ति चत्तारि साहाओ ॥ 1 ॥ छाया-व्याघ्रापत्यगोत्रोत्पन्नकौटिकात्- तथा कार्कदिकोपनामवतः स्थविरसुस्थितात्-तथा स्थविरसुप्रतिवद्धात् कौटिकगणनामा गणो निर्गतः तस्य इमा श्वतख: शाखा:-चत्वारि कुलानि च एवमुच्यन्ते-कास्ताः शाखा:- ताश्च इत्थं भण्यन्ते तथाहि उच्चनागरी 1 विद्याधरी 2 वज्री 3 मध्यमा 4-कौटिकगणस्य इमा श्वतखः शाखाः सन्ति ॥ 1 ॥ मू-पा-से तं साहाओ से किं तं कुलाई 1 कुलाई एवमाहिज्जन्ति तं जहा-पढमित्थ बंभलिज्ज, बीयं नामेणं वच्छलिज्ज तु । तैयं पुण वाणिज्जं, चउत्थर्य पण्हवाहणयं ॥ 1 ॥ ॥ 407 // Page #438 -------------------------------------------------------------------------- ________________ श्री कल्प भी ऋषभ मुक्तावल्या चरित्रम् ॥ 408 ॥ छाया-ताः इमाः शाखाः सन्ति कानि तानि कुलानि एवं तानि कथ्यन्ते तद्यथा ब्रह्मलीयकुलम् 1 वत्सलीयकुलम् 2 वाणिज्यकुलम् 3 प्रश्नवाहनककुलम् 4 मू-पा-थेराणं सुहिय सुप्पडिबुद्धाणं कोडिय काकंदगाणं वग्यावच्चसगत्ताणं इमे पंच थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था-तद्यथा छाया-व्याघ्रापत्यगोत्रोत्पनकौटिकात्- तथा कार्कदिकोपनामवतः स्थविरसुस्थितात तथा स्थविरसुप्रतिबुद्धात् इमे पश्च स्थविरशिष्याः पुत्रोपमाः प्रसिद्धा आसन्-तद्यथा स्थविर आर्यैन्द्रदिनः-स्थविरप्रियग्रन्थः काश्यपगोत्रोत्पन्न: स्थविर विद्याधरगोपालः स्थविर ऋषिदत्तः-तथा स्थविर अहंइत्तःइंद दिन्ने थेरे, पियगंथे पियगंथे, त्ति ॥shrii प्रियग्रन्थसूरेः स्म्ब्न्ध्ः॥ अजमेरुपुराभ्यण, सुभटपालभूपतेः । आसीद्वर्षपुरं रम्य, वास्तोष्पतिपुरोपमम् ॥ 1 ॥ त्रिंशतैर्जिनचैत्यै-यत्परेषाश्च चतुश्शतैः । अष्टादशशतैरेवं, विप्रगेहै स्तथोत्तमैः ॥ 2 ॥ षत्रिंशै वणिजां गेहै, रुधानैश्च नवशतैः । दिशतैः परितः कूपैः, सप्तशतसरोवरैः ॥ 3 ॥ सप्तशतदानशालाभिः, शोभमानं समन्ततः । आसीद्यत्र न जानन्ति, दुःखं पौरजनाः कदा ॥ 4 ॥ एकदा नगरे तत्र, श्रीप्रियग्रन्थ सूरयः । आययु धेरणी रम्यां, पुनानाशक्तिशालयः ॥ 5 ॥ ॥ 408 // Page #439 -------------------------------------------------------------------------- ________________ श्री कल्पमुकावल्या श्री ऋषम चरित्रम् ॥ 409 ॥ अन्यदा हन्तुमारेभे, यागे छागो हि वाडवैः । वासक्षेपे च निक्षिप्त, श्राद्धहस्तेन सरिभिः ॥ 6 ॥ अम्बिकाऽधिष्ठितश्छागो, भूत्वा प्रोवाच चाम्बरे । यूयं निहन्तुकामा मां, बध्नीतायत मा हत ॥ 7 ॥ ॥साम्र्थ्य् यदि वश्वास्ति साम्प्रतं हन्त निष्ठुरा ॥ निर्दयी यदि भो विप्रा, 1 भवद्वच्च भवेदयम् । हन्यात्सर्वाश्च किश्चात्र, दया धर्मस्य लक्षणम् ॥ 8 ॥ रामरावणयो युद्धं, कृतं यच हनूमता । करिष्यामि तथैवाह-मन्तरा यदि नो दया ॥ 9 ॥ उक्तश्च- यावन्ति रोमकूपानि, पशुगात्रेषु भारत 1 / तावद्वर्षसहखाणि, पच्यन्ते pshughaatkaaH॥10|| यो दद्यात्काञ्चनं मेरुं, कृत्स्नाश्चैव वसुन्धराम् । एकस्य जीवितं दद्यात्-न च तुल्यं युधिष्ठिर ॥ 11 ॥ सर्वेषामेवदानानां, दानमभयमुत्तमम् । क्षीयते फलमन्येषा-मभयस्य कदा नहि ॥ 12 ॥ विप्रैः पृष्टश्च कस्त्वम्भो, भूयतां नयनान्तरे, पावकोऽहं ममैषोऽस्ति, वाहनो मा जिघांसथ ॥ 13 ॥ श्रीप्रियग्रन्थसूरीन्द्रो, राजतीहाधुना सुधीः, शुद्धधर्म ततः पृष्टवा, यतः शुद्धि भविष्यति ॥ 14 ॥ यथा चक्रीनरेन्द्राणां, घानुष्काणां धनञ्जयः । तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ 15 ॥ ॥ ततस्ते तथा च्क्रुः॥ मू-पा-थेरे विज्जाहरगोवाले कासवगुत्तण थेरे इसिदत्ते थेरे अरिहदत्ते थेरेहिंतो णं पियगंथेहिंतो इत्थ ण मज्झिमा साहा निग्गया थेरेहितो णं विज्जाहर गोवाले हितो कासवगुत्तेहितो इत्थ णं विज्जाहरीसाहा निग्गया थेरस्सणं अज्जइंददिन्नस्स कासवगुत्तस्स अज्झदिने थेरे अंतेवासी गोयमसगुत्ते थेरस्स णं अज्जदिनस्स ॥ 409 / / Page #440 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्कावा श्री ऋषभ । चरित्रम् ॥ 410 ॥ गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था त जहा-थेरे अज्जसंतिसेणिए माढरस्स गुत्ते थेरे अज्जसीहगीरी जाइस्सरे कोसियगुत्ते थेरेहितो णं अज्जसतिसेणिएहितो माढरसगुत्तेहितो इत्थ णं उच्चनागरीसाहा निग्गया थेरस्स णं अज्जसंतिसेणियस्स माढरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावच्चा अभिनाया हुत्था तं जहा (ग्रं 1000) थेरे अज्जसेणिये थेरे अज्जतावसे थेरे थेरे अज्जकुबेरे थेरे अज्जैसिपालिए । थेरेहितो णं अज्जसेणियेहिंतो इत्थ णं अज्जसेणिया साहा निग्गया थेरेहितो णं अज्जतावसेहितो इत्थ णं अज्जतावसी साहा निग्गया थेरेहिंतो णं अज्जकुबेरेहिंतो इत्थ णं अज्जकुबेरी साहा निग्गया थेरेहितो णं अज्जैसिपालिएहिंतो इत्थ णं अज्जैसिपालिया साहा निग्गया थेरस्स णं अज्जसिहगिरिस्स जाइस्सरस्स कोसियगत्तस्स इमे चत्तारि थेरा अंतेवासी अहाबच्चा अभिनाया हुत्था तं जहा-थेरे धनगिरी थेरे अज्जवैरे थेरे अजैरेत्ति । / तथाहि-आसीद् धनपतिः कश्चिद्, ग्रामे तुम्बवनाभिधे । सुनन्दा तस्य भार्याऽऽसी- स्वनामगुणशालिनी ॥ 1 ॥ सगभी तां परित्यज्य, दीक्षा तेन समाददे । सुनन्दा सुषुवे पुत्रं, पुत्रराशिशिरोमणिम् ॥ 2 ॥ स्वजन्मसमये पुत्रः, पितुर्दीक्षां निशम्य च, जातजातिस्मृति नित्य, अनन्युद्वेगहेतवे ॥ 3 ॥ रुदावश्च षण्मासा, व्यतीतास्तस्य वै शिशोः । जयाय मातृमोहस्य, बालानां रोदनं बलम् ॥ 4 ॥ सिंहगिरिस्तदा तत्र, चाययौ ज्ञानवारिधिः । धनगिरि तथा प्राह, लाभोऽद्य भविता महान् ॥ 5 ॥ ॥ 410 // Page #441 -------------------------------------------------------------------------- ________________ श्रीकल्पमुकावल्या श्री ऋषभ चरित्रम् ॥ 41 ॥ सचित्तमथवाऽचित्तं, यद्वस्तु प्राप्यते त्वया । आनेयगुरुगीः कारी, भिक्षार्थश्च ततो ययौ ॥ 6 ॥ धनगिरिस्तथा पूर्वे, सुनन्दाया गृहे गतः । षण्मासवयाः पुत्रो, धनगिरेस्तयाऽर्पितः ॥ 7 ॥ भिक्षामिव तं पुत्र-मादाय, च गुरोः करें । प्रादायि भूरिभारत्वात् , कृतं वज्रेति नाम च ॥ 8 ॥ पठन्तीनाश्च साध्वीनां, शय्यातरगृहे वचः । पदानुसारलब्ध्याऽसौ, श्रुत्वा ज्यद्वयाः शिशुः ॥ 9 ॥ अध्यैष्टैकादशाङ्गानि, पालने स्थितिमाभजन् । पूर्वाराधितविद्यानां, किमासाध्यमिहास्ति वै ॥ 10 ॥ जाते त्रिवार्षिके पुत्रे, पुत्रार्थश्च ततः प्रसः । राजद्वारेऽभियोगं नु, चकार पुत्रगर्दिनी ॥ 11 ॥ प्रधानै तिनिष्णातै, रयम्पक्षो निरूपितः, यद्दत्तं वस्तु गृह्णन्तु, तस्यैवैष भविष्यति ॥ 12 ॥ इत्युक्ते भक्ष्यसामग्री, क्रीडनानि च सर्वतः, तदने स्थापिता मात्रा, किश्च जग्राह नो शिशुः ॥ 13 ॥ धनगिरिस्ततस्तस्मै, रजोहरणमाददे, मुदा जग्राह तद्वालः, सुचिरेप्सितवस्तुवत ॥ 14 ॥ ततो राज्ञाऽर्पितो बालो, धनगिरेविशालधीः, सिंहगिरिस्ततो दीक्षां, योग्यत्वादस्य सन्ददे ॥ 15 ॥ माताऽपि जगृहे दीक्षां, सुतज्ञानप्रबोधिता, ईदृक्षसृतरत्नस्य, प्राप्तिः पुण्येन जायते ॥ 16 ॥ एकदा त्वष्टवर्षान्ते, गच्छन्नुज्जयिनी पुरी, वृष्टौ च जायमानायां, यक्षचैत्यमशिश्रियत् ॥ 17 ॥ विनिवृत्तौ च वर्षायां, पूर्वभववयस्यकाः जृम्भकाख्याः सुरा मार्गे, समीयु नररूपिणः ॥ 18 ॥ कौष्माण्डीश्च ददु भिक्षा, तकसत्वपरीक्षकाः, अनिमेषाः सुरा एते, देवपिण्डो न कल्पते ॥ 19 ॥ ॥ 41 // Page #442 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्कावल्या भी ऋषम चरित्रम् ॥ 412 ॥ वज्रस्वामीति स ध्या, भिक्षां तां न समाददे, सन्तुष्टाश्च ततो देवा, ददुईकृतिलब्धिकाम् ॥ 20 ॥ नररूपाः पुन देवा, घृतपूरकभिक्षिकाम् , ददुः किश्च न जनाह, पूर्ववद्वज्रसूरिराट् ॥ 21 ॥ नभोगमनविद्यान्ते, प्रसन्ना स्त्रिदशा स्ततः, दत्वा प्रशंसमानाच, स्वकस्थानमुपागमन् ॥ 22 ॥ अन्यश्च- पाटलिपूर्धनश्रेष्ठी, कश्चिदासीत्सुताऽस्य च, रुक्मिणी रतिरूपाढया, रूक्मिणीव पराऽभवत् ॥ 23 ॥ वज्रस्वामिगुणग्रामान् , साध्वीभ्यो रूक्मिणी सदा, निशम्याभिग्रहठचक्रे, भूयादेष पति मम ॥ 24 ॥ एकदा विचरन्स्वामी, तत्रेयाय महायशाः, रूक्मिणी जनक नम्रा, प्रोवाच वज्रकांक्षिणी ॥ 25 ॥ यकामये पितनित्यं, सोऽयमत्र समागतः, श्रुत्वेति प्राथितः पित्रा, वज्रस्वामी सुताकृते ॥ 26 ॥ वज्रस्वामी तदा प्राह, यदीयं तावकी सुता, मय्यनुरागिणी चास्ति, ग्राह्या दीक्षाऽनया सुखम् ॥ 27 ॥ तक रागवती साऽपि, दीक्षाब्जनाह भावतः, रूक्मिणी त्वथ सा राजी, वर्ण्यते केन वत्सरैः ॥ 28 ॥ मोहोमसिन्धुचुलकीचकार, यो वज्रसूरि विलसल्प्रभावः, कान्तानदीस्नेहमहाप्रवाह,स्तं प्लावियेद्धीरतम कथङ्कौ ॥ 29 ॥ एकदा विचरन् स्वामी, कौवे- दिशि शक्तिमान । तत्रस्थेन च सङ्केन, प्रार्थितः करुणानिधिः ॥ 30 ॥ दुर्भिक्षपीडिताः स्वामिन्नुपायः कोऽपि चिन्त्यताम् । विद्यानिधिर्भवांश्वास्ति, न दोषो सङ्घरक्षणे ॥ 31 ॥ वज्रस्वामी ततः सङ्घ, संस्थाप्य विस्तृते पटे । समुभिक्षं त्वरा सङ्घ, नीतवान् पुरिकापुरम् ॥ 32 ॥ बुद्धधर्मानुगस्तत्र राजाऽऽसीत किश्च तेन च । सर्वत्र जिनचैत्येषु, पुष्पादानं निषेधितम् ॥ 33 ॥ ॥ 412 // Page #443 -------------------------------------------------------------------------- ________________ श्री ऋषम अर्ल् वज्रस्वामी ततः श्रादैः, श्रीपर्युषणपर्वणि । विज्ञप्तः सोऽपि तानाह, सर्व साधु भविष्यति ॥ 34 ॥ श्रीकल्प ततो माहेश्वरिपुर्या, नभोगामिनिविद्यया । हुताशनाभिद्योद्याने, प्रागमन् वज्रसूरिणः ॥ 35 ॥ मुक्कावल्या तत्पितु मित्रमासीच्च, तत्रत्यो वनपालकः । पुष्पार्थ तं समादिश्य, गतवान् हिमवगिरौ ॥ 36 ॥ ॥ 13 // लक्ष्मीदेवी गृहं रम्यं, महापद्म सकाऽदित, महापद्म तथोद्याना, द्विशलक्षसुमानि च ॥ 37 ॥ आदाय जृम्भकैर्देवैः, पूर्वभवीयमित्रकैः, तदैव सत्त्वरं रम्यं, विमानञ्च विकुर्वितम् ॥ 38 ॥ विमानस्थस्ततः स्वामी, समहोत्सवपूर्वकम्, आगत्य चकृवान् सम्यक्-शासनस्य महोन्नतिम् ॥ 39 ॥ प्रभावं वीक्ष्य तादर्श, राजाऽपि विस्मितोऽभवत्, वज्रस्वामीस्ततः प्रीत्या, श्रावकोऽजनि भाव्त्ः॥40॥ कफोद्रेकस्तदा तेषा-मासीदतिदुखःप्रदः, आनायिता ततः शुण्ठी, स्थापिता कर्णम्लके ॥ 41 ॥ प्रतिक्रमणवेलायां, पतिता सा विलोक्य च, आसन्नतर एवास्ति, मम मृत्यु विचिन्त्य च ॥ 42 ॥ वज्रसेनाभिधंशिष्यमितिवृत्तमबीभणत, भविष्यति च दुर्भिक्षो, द्वादशवत्सरात्मकः ॥ 43 ॥ तथाहि--लक्ष्यमूल्यौदनाद् भिक्षा, प्राप्स्यसि यत्र वासरे, सुभिक्षमवजानीथा, स्तदुत्तरदिनोषसि ॥ 44 ॥ इत्युक्त्वा ज्ञानवान् स्वामी, विजहार ततः सुखम्, स्वपादपद्मरोलम्बैंः, साधुभिः सह पावनैः ॥ 45 ॥ रथावर्तगिरौ यात्वा, गृहीतानशनो दिवं, ययौ स्वामी पवित्रात्मा, दिगन्तख्यातकीर्तिकः ॥ 46 ॥ संहननचतुष्कळच, पूर्व दशमकं तथा, व्युच्छिन्नं स्वर्गते वज्र, विश्वानन्दप्रदायिनि ॥ 47 ॥ 1 लक्ष्मी:-अदित-इति क्रियापदम् ॥ 413 ॥ Page #444 -------------------------------------------------------------------------- ________________ श्री कल्प कावया श्री ऋषम चरित्रम् 414 ॥ वज्रस्वामिमहाशिष्यो, वज्रसेनस्ततः कदा, सोपारकपुरं यातो, बिहरन् पुरसुन्दरम् ॥ 44 ॥ महेभ्यजिनदत्तस्य, तत्रासीदीश्वरी प्रिया, श्राविका लक्ष्यमूल्येन, क्रीतमन्नमपाचयत् ॥ 45 ॥ सपुत्रा मृत्युकामाऽसौ-यावक्षिपति वै विषम् , तावद् गत्वा गुरो ण्यिआ, वज्रसेनो न्यवारयत् ॥ 46 ॥ सुभिक्षं भविता प्रात, र्मा चिन्ता करुतोऽधुना, इत्याश्वास्य सुखं तस्या-स्तदिनं ह्यगमत्क्षणम् ॥ 47 ॥ प्रात स्तत्र सधान्यानि, वाहनानि बहूनि च, आगतानि महानन्दो, नग- समवर्तत ॥ 48 ॥ मुभिक्षे जायमानेऽनु, जिनदत्तो महाधनी, जग्राह पावनी दीक्षां, सपुत्रो भार्यया सह ॥ 49 ॥ नागेन्द्रचन्द्रनिवृति, विद्याधराभिधाः सुताः, आसंस्तन्नामतः शाखा, श्चतुखः समवाभवन् ॥ 50 ॥ मू-पा-थेरे अज्जसमिए थेरे अरिहदिन्ने । थेरेहितो णं अज्ज समिएहितो गोयमसगुत्तेहिंतो इत्थ णं बंभदीवियासाहा निग्गया । बंभद्दीविया साहा निग्गया-इतितथाहि-अभीर विषये त्वासी, त्पुरमचलसंज्ञकम् , कन्नाबेन्नाभिधे नद्यौ, भात स्तस्य समीपके ॥ 51 ॥ ब्रह्मद्वीपोऽस्ति तन्मध्ये, तापसाश्रमभूषितः, आसीत्पञ्चशतो तत्र, तापसानां मनोरमा ॥ 52 ॥ तेष्वेकः पादलेपेन, भूमाविव जलोपरि, गच्छन् बेन्नां समुत्तीर्य, पारणार्थ प्रयाति च ॥ 53 ॥ जलालिप्तक्रमाम्भोज, एषोऽस्ति तपसो बलात् , महतीशक्तिरेतस्य, जैनेषु नच कश्चन ॥ 54 ॥ ॥ 414 // Page #445 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री ऋष चरित्रम् ॥ 415 ॥ श्रुत्वेति श्रावकैः पश्चात् , श्रीवज्रस्वामिमातुलाः, समितसूरयो विज्ञा, आहूता शक्तिशालिनः ॥ 55 ॥ श्रावकैः सर्वमेतस्य, वृत्तमाख्यायि तत्पुरः, तैरुक्तं स्तोकमेतद्धि, पादलेपस्य शक्तिका ॥ 56 ॥ आदाय तापसं गेहे, पादक्षालनपूर्वकम, भोजनीयस्ततः शक्ति-मेतस्य किल वेत्स्यथः ॥ 57॥ तथैव भोजितस्तैः स, नदीतीरमगस्ततः, पूर्ववत्तापसो नद्यां, प्रविवेश च पाष्टर्यतः ॥ 58 ॥ लेपाभावेन संलग्नो, बुडितुं किञ्च तापसः, ततस्तेषामभून्निन्दा, तापसानां समन्ततः ॥ 59 ॥ समितसूरयश्चाथ, तत्राभेत्य प्रभाविणः, योगचूर्ण पुरा नद्या, चिक्षिषुः सिद्धसाधना ॥ 6 ॥ प्रोचु i~nne ? वयं पारं, यास्याम इति भाषिते, द्वेकूले मिलिते सद्यो, बवाश्चर्य तदाऽजनि ॥ 6 ॥ तत स्ते सूरयो गत्वा, तापसानां किलाश्रमे, प्रावाजयंश्च तान् सर्वान् , प्रतिबोध्य विशारदाः ॥ 6 ॥ ॥ ततस्तेभ्यो ब्रह्मद्विपिका शाखा निर्गता ॥ तत्र च-महागिरिः 1 सहस्ती, च 2 सूरिः श्री गणसुन्दरः, 3 श्यामार्यः 4 स्कन्दिलाचार्य, 5 रेवतीमित्र सरिराष्ट्र ॥ 1 ॥ श्रीधर्मों 7 भद्रगुप्तश्च 8 श्रीगुप्तो 9 वज्रसूरिराट् ॥ 10 ॥ युगप्रधान प्रवरा दशैते दशपूर्विणः ॥ 2 ॥ म-पा-थेरोहितो णं अज्जवैरेहिंतो गोयमसगुत्तेहिंतो इत्थ णं अज्जवैरी साहा निग्गया । थेरस्स अज्जवैरस्स गोयमसगुत्तस्स इमे तिणि थेरा अंतेवासी अहावच्चा अभिण्णाया हुत्था तं जहा थेरे अज्जवैरसेणे थेरें अज्जपउमे थेरे अज्जरहे । थेरेहितो णं अज्जवैरसेणेहिंतो इत्थ णं अज्जनाइली साहा निग्गया 1415 ॥ Page #446 -------------------------------------------------------------------------- ________________ भोकल्प-॥ मुक्तावल्या । श्री ऋषभ चरित्रम् ॥ 41 ॥ छाया-गौतमगोत्रोत्पन्नस्थविरार्यवज्रात्--अत्र-आर्यवज्री नाम्नी शाखा निर्गता तथा गौतमगोत्रोत्पन्न स्थविरार्यवज्रस्य इमे त्रयः शिष्याः पुत्रोपमाः प्रसिद्धाः-आसन्--तद्यथा-स्थविरार्यवज्रसेनः-1 स्थविरार्यपद्मः2 स्थविरायरथश्च 3स्थविरार्यवज्रसेनतः-अत्र-आर्यनागिली नाम्नी शाखा निर्गता-- मू-पा-थेरेंहितो णं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया, थेरेहितो णं अज्जरहेहिंतो इत्थ ण अज्जजयंती साहा निग्गया । थेरस्स णं अज्जरहस्स वच्छ सगुत्तस्स अज्जपूसागिरी थेरे अंतेवासी कोसियगुत्ते । थेरस्स णं अज्जपूसगिरिस्स कोसियगुत्तस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोयमसगुत्ते । थेरस्स णं अज्जफग्गमित्तस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी वासिंहसगुत्ते । छाया-वत्सगोत्रोत्पन्न स्थविरार्यरथस्य-कौशिकगोत्रीयार्यपुष्यगिरिनामा स्थविर शिष्यः--आसीत्कौशिकगोत्रोत्पन्नस्थविरार्य पुष्पगिरेः- गौतमगोत्रोत्पन्नार्यफल्गुमित्र नामा स्थविरशिष्यः-आसीत्गौतमगोत्रोत्पमस्थविरार्यफल्गुमित्रस्य-वासिष्टगोत्रोत्पन्नार्यधनगिरिनामा स्थविरशिष्य-आसीत्-] मृपा-अज्जनागे थेरे अंतेवासी गोयमसगुत्ते । थेरस्स णं अज्जनागस्स गोयमसगुत्तस्स अज्जजेहिले थेरे अंतेवासी माढरसगुत्ते । थेरस्स णं अज्जविण्हुस्स-माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी-गोयमसगुत्ते । थेरस्स णं अज्जकालगस्स गोयमसगुत्तस्स इमे दुवे थेरा अंतेवासी गोयमसगुत्ता थेरा अज्जसंपलिए थेरे अज्जभद्दे । ॥ 416 ॥ Page #447 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां भी ऋषभ चरित्रम् ॥ 417 ॥ छाया-गौतमगोत्रोत्पन्नायनागनामा स्थविर शिष्यः आसीत्-गौतमगोत्रोत्पन्नस्थविरार्यनागस्य बासिष्ठगोत्रीयायजेहिलनामा स्थविरशिष्यः-आसीत् वाशिष्ठगोत्रीयस्थविरार्यजेहिलस्य माढरगोत्रोत्पन्नार्यविष्णुनामा स्थविर शिष्यः आसीत-माढारगोत्रीयस्थविरार्यविष्णोः गौतमगोत्रोत्पन्नार्यकालकनामा-स्थविर शिष्यः आसीत गौतमगोत्रीयस्थविरार्यकालकस्य-गौतमगोत्रीयौ इमौ द्वौ शिष्यौ-आस्ताम्-1 स्थविरार्यसम्पलितः-स्थविरार्यभद्रश्च ॥ 2 ॥ मू-पा-एएसिं णं दुण्ह वि थेराणं गोयमसगुत्ताणं अज्जवुड्ढे थेरे अंतेवासी गोयमसगुत्ते । थेरस्स णं अज्जवुदस्स गोयमसगुत्तस्स अज्जसंघपालिए थेरे अंतेवासी गोयमसगुत्ते । थेरस्स णं अज्जसंघपालियस्स गोयमसगुत्तस्स अज्जहत्थी थेरे अंतेवासी कासवगुत्ते । थेरस्स णं अज्जहत्थिस्स कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी सुन्वयगुत्त । थेरस्स णं अज्जधम्मस्स सुव्वयगुत्तस्स अज्जसीहे थेरे अंतेवासी कासवगुत्ते । ___छाया-गौतमगोत्रीयस्थविरद्वयस्य गौतमगोत्रोत्पनार्य वृद्धनामा स्थविर शिष्यः आसीत्- गौतमगोत्रीयस्थविरायवृद्धस्य गौतमगोत्रोत्पन्नार्यसंघपालितनामा स्थविर शिष्यः आसीत्-गौतमगोत्रीयस्थविरायसंघपालितस्य काश्यपगोत्रीयार्यहस्तिनामा । स्थविरशिष्यः आसीत्-काश्यपगोत्रोत्पन्नस्थविरार्यहस्तिनः सुव्रतगोत्रीयार्यधर्मनामा स्थविरशिष्यः-आसीत-सुव्रतगोत्रीयस्थविरार्यधर्मस्य काश्यपगोत्रीयार्यसिंहनामा स्थविरशिष्यः आसीत ॥ मू-पा-थेरस्स णं अज्जसीहस्स कासवगुत्तस्स अज्जधम्मे थेरे अंतेवासी कासवगुत्ते । थेरस्स णं अज्जधम्मस्स कासवगुत्तस्स अज्जसंडिल्ले येरे अंतेवासी ॥ ॥ 417 ॥ Page #448 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या भीषम रबम ॥ 418 / छाया-काश्यपगोत्रीयस्थविरार्यसिंहस्य-काश्यपगोत्रीयार्यधर्मनामा स्थविरशिष्यहता-kAzyapagotrIyasthavirAWdharmasya-आर्यशाण्डिल्यनामा स्थविर शिष्यः-AsIt___वंदामि फग्गुमित्तं च, गोयम धणागिरिं च वासिहं । कुच्छं सिवभूई पिय, कोसियदुज्जतकण्हे य ( ॥ 1 ॥ ) छाया-अहम्-गौतमगोत्रीणं फल्गुमित्रं तथा वाशिष्ठगोत्रिणं धनगिरि तथा कुत्सगोत्रिणं शिवभूति तथा कौशिकगोत्रिण दुर्यान्तं तथा कृष्णमुनिश्च वन्दे ॥ 1 ॥ तं वंदिऊण सिरसा, भदं वदामि कासवगुत्तं, नक्खं कासवगुत्त, रक्खं पिय कासवं वंदे ॥ 2 ॥ छाया-तान् सर्वान् शिरसा वन्दित्वा काश्यपगोत्रिणं श्रीभद्रं वन्दे । तथा काश्यपगोत्रिणं नक्षत्रं वन्देएवम्-काश्यपगोत्रिण रक्षं वन्दे ॥ 2 ॥ वंदामि अज्जनागं च, गोयमं जेहिलं च वासिहं । विण्डं माढरगुत्तं, कालगमवि गोयमं वंदे ( ॥ 3 ॥ ) छाया-अहम् गौतमगोत्रिण-आयनागं तथा वाशिष्ठगोत्रिणं जेहिलश्च वन्दे ॥ एवं माढरगोत्रिणं विष्णु तथा गौतमगोत्रिणं कालकञ्च वन्दे ॥ 3 ॥ गोयमगुत्तकुमारं, संपलियं तह य भइयं वंदे । थेरं च अज्जवुद्धं, गोयमगुत्तं नमसामि ( ॥ 4 ॥ ) छाया-अहम्-गौतमगोत्रिणं गुप्तकुमारं सम्पलितं तथा भद्रश्च वन्दे-तथा गौतमगोत्रिणं स्थविरार्यवृद्धश्च न्म्स्कारोमि-न्मामीति-॥4॥ FOR ॥ 41 // Page #449 -------------------------------------------------------------------------- ________________ श्रीकहामुक्तावल्या भी ऋषभ 419 ॥ तं वंदिऊण सिरसा, थिरसत्त-चरित्तनाणसंपन्न । थेरं च संघवालिय, गोयमगुत्तं पणिवयामि ॥ 5 ॥ छाया-तान्-सर्वान-शिरसा वन्दित्वा स्थिरसत्त्वचारित्रज्ञानवन्तं गौतमगोत्रिण स्थविरसंघपालितम प्रणिनमामि वन्दे ॥ 5 ॥ वंदामि अज्जहत्थि च, कासवं खंतिसागरं धीरं । गिम्हाण पढममासे, कालगयं चेव सुद्धस्स ( ॥ 6 ॥ ) छाया-अहं क्षमासागरं धीरं ग्रीष्मकालस्य प्रथमे चैत्रमासे शुक्लपक्षे कालधर्ममुपागतं काश्यपगोत्रिणं आयहस्तिनं वन्दे ॥ 6 ॥ वंदामि अज्जधम्मं च, सुन्वयं सीललद्धिसंपन्नं । जस्स निक्खमणे देवो, छत्तं वरमुत्तमं वहै ( ॥ 7 ॥ ) छाया-यस्य दीक्षामहोत्सवे पूर्वभवसङ्गतिवता देवेन यस्य मस्तकोपरि विचित्रशोभाशोभित छत्रं दधे तं सुव्रतगोत्रिणं शीललब्धिसम्पन्नं आर्यधर्म अहं वन्दे ॥ 7 ॥ हथि कासवगतं, धम्म सिवसाहग पणिवयामि, सीह कासवगृतं. धम्म पिय कासवं वंदे ॥ 8 ॥ छाया-अहं काश्यपगोत्रिण आर्यहस्तिनं तथा निर्वाणपदसाधकं आर्यधर्मश्च वन्दे ॥ तथैव-काश्यपगोत्रिणं आयसिंह तथा काश्यपगोत्रिणं आयधर्मम् ॥ वन्दे ॥ 8 ॥ तं वंदिऊग सिरसा, थिरसत्तचरित्त-नाणसंपन्न । थेरं च अज्जजंबु, गोयमगुत्तं नमसामि ( ॥ 9 ॥ ) .. छाया-तान् सर्वान् बन्दित्वा शिरसा-तदनु-स्थिरसत्त्वचारित्रज्ञानयुक्तं गौतमगोत्रिणं स्थविरार्यजम स्क्रोमि-न्मामि-॥9॥ ॥ 41 ॥ Page #450 -------------------------------------------------------------------------- ________________ श्री कक्षामुक्तावल्या श्री ऋषभ चरित्रम् ॥ 420 ॥ मिउमदवसंपन्न, उवउत्तं नान्न्द्स्न्न्च्रित्ते। थेरं च नंदिरं पि य, कासवगुत्तं पणिवयामि ॥ 10 ॥ छाया-मधुरमार्दवादिगुणसम्पन्नं तथा ज्ञानदर्शनचारित्रवन्तं तथा काश्यपगोत्रिणं स्थविरनन्दितं-अहं वन्दे ॥ 10 ॥ तत्तो अ थिरचरितं, उत्तमसम्मतसत्तसंजुत्तं, देसिगणिखमासमणं, माढरगुत्तं नमसामि ॥ 11 ॥ छाया-ततः स्थिरचारित्रवन्तं तथोत्तमसम्यक्त्वसत्वधारिणं माढरगोत्रिणं देशिगणिक्षमाश्रमणं नमामि ॥ 11 ॥ तत्तो अणुओगधरं, धीरं मैसागरं महासत्तं । थिरगुत्तखमासमणं, वच्छ सगुत्तं पणिवयामि ॥ 12 ॥ छाया-ततः अनुयोगधारिणं धीरमतिसागरं महासत्त्वशालिनं तथा वत्सगोत्रिणं स्थिरगुप्त क्षमाश्रमणंअहं वन्दे ॥ 12 ॥ तत्तो य नाणदंसणचरित्त-तव सुहियं गुणमहंत, थेरं कुमारधम्मं, वदामि गणिं गुणोवेयं ॥ 13 ॥ छाया-तथा ज्ञानदर्शनचारित्रतपस्मु स्थिरचेतसं तथा गुणे महान्तं एवं गुणवन्तं स्थविरकुमारधर्म गुणिनं अहं वन्दे ॥ 13 ॥ मुत्तत्थरयणभरिए, खमदममवगुणेहि सम्पन्ने । देवैढिखमासमणे, कासवगुत्ते पणिवयामि ॥ 14 ॥ छाया-ततः सूत्रार्थमयरत्नसमलकृत तथा क्षमादममार्दवगुणोपेतं काश्यपगोत्रिणं देवर्द्धिगणिं क्षमाश्रमणं अहं vande ॥ 14 ॥ // 7 // // 420 // Page #451 -------------------------------------------------------------------------- ________________ zro ऋषभ चरित्रभू श्री कल्पमुक्तावल्या ॥ 421 ॥ ___ श्रीजैनशासनपयोजरविप्रभेव, मान्याऽभवन्मुनिगुणास्थविरावलीयम् ॥छायाऽधुना विमलरङ्गसरिश्वरेण, गर्धन सर्वसुखदा विशदाऽभिचक्रे ॥ 1 ॥ ॥ इति स्थविरावली संपूर्णा ॥ इति श्री तपागच्छनभोनभोमणि शासनसम्राइ जङ्गमयुगप्रधान कनकाचल तीर्थपोडशीयोद्धारक महाक्रियोद्धारक सकलभट्टारकाचार्यश्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागत तपोनिष्टसकलसंवेगिशिरोमणि पंन्यासदयाविमलगणिशिष्यरत्नपण्डितशिरोमणि पंन्याससौभाग्यविमलगणिवरपादारविन्दचन्चरीकायमाणविनेय सकलसिद्धान्तवाचस्पतिअनेकसंस्कृतग्रन्थप्रणेता पंन्यासमुक्तिविमलगणिविरचितकल्पमुक्तावलिव्याख्यायां स्थविरावलिसहितं अष्टमं व्याख्यानं समाप्तमिति ॥ 421 ॥ Page #452 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री ऋषर चरित्रम् ॥ 422 ॥ अथ नवमं व्याख्यानं प्रारभ्यते ॥ ॥अथ् सामाचारीलक्षणं तृतीयं वाच्यं वक्तु प्रथमं पर्युषणा कदा विधेयेत्याहमू-पा-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसैराए मासे वीकते वासावास पज्जोसवेइ । से केण ण भंते । एवं वुच्चै-समणे भगवं महावीरे वासाणं सवीसैराए मासे वीक्कते वासावासं पज्जोसवेइ ॥ 1 ॥ व्याख्या-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः-आषाढचातुर्मासिकदिनादारभ्य वर्षाकालस्य विंशति दिनयुक्त मासे व्यतिक्रान्ते पर्युषणामकरोत् ॥ 1 ॥ तत् केन अर्थेन कारणेन हे पूज्य 1 एवं उच्यते, श्रमणो भगवान महावीरः वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते सति पर्युषणामकरोत् इति शिष्येण प्रश्ने कृते सति- गुरु:-उत्तरं दातुं सूत्रमाह म-पा-जओ णं पारणं अगारीणं अगाराई कडियाई उक्कएण्पियाई, छन्नाई, लित्ताई, गुत्ताई, घट्ठाई, मट्ठाई संपधूमियाई खाओदगाइं खायनिद्धमणाई अप्पणो अहाए कडाई परिभुत्ताइं परिणामियाई भवन्ति-से तेणटेणं एवं बुच्चै-समणे भगवं महावीरे वासाणं सवीसैराए मासे वीक्कते वासावासं पज्जोसवेइ ॥ 2 ॥ 14223 Page #453 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्यां ॥ 423 ॥ व्याख्या-यतः कारणात् प्रायेण-अगारिणां गृहस्थानां अगाराणि गृहाणि कटयुक्तानि धवलितानि तृणा श्री ऋष दिभिराच्यदितानि वृत्तिकरणादिना गुप्तानि विषमभूमिभङ्गात् धृष्टानि तया पाषाणखण्डेन घृष्टवा सुकुमाली-II कृतानि तथा सौगन्ध्यार्थं धूपैर्वासितानि कृत प्रणालीरुपजलमार्गाणि सज्जितखालानि एवंविधानिआत्मार्थ आत्मनिमित्तं गृहस्थैः कृतानि परिकर्मितानि परिभुक्तानि जनै व्यापृतानि परिणामितानि अचित्तीकृतानि ईशानि यतो गृहाणि भवन्ति तेनार्थेन--तेन हेतुना हे शिष्य 1 एवं उच्यते । श्रमणो भगवान् महावीरः वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते पर्युषणामकरोत् । ____यतोऽमी प्रागुक्ता अधिकरणदोषा मुनिमाश्रित्य न स्युः ॥ 2 ॥ मू-पा-जहा णं समणे भगवं महावीरे वासाणं सवीसैराए मासे वीक्कंते वासावासं पजोसवेइ, तहा गं गणहरा वि वासाणं सवीसैराए मासे वीक्कते वासावासं पज्जोसविन्ति ॥ 3 ॥ व्याख्या-यथा-श्रमणो भगवान् महावीरः वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते पर्युषणामकरोत्तथा गणधरा अपि वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते पर्युषणां चक्रुः ॥ 3 ॥ m-पा-जहा णं गणैरा वासाणं जाव पज्जोसविन्ति, तहा णं गणहर सीसा वि वासाणं जाव पज्जोसविन्ति । / व्याख्या-यथा-गणधराः वर्षाकालस्य यावत् पर्युषणां चक्रुः तथा गणधरशिष्या अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः ॥ 4 ॥ ॥ 42 ॥ Page #454 -------------------------------------------------------------------------- ________________ श्री कल्प श्री ऋषभ चरित्रम् मुक्तावल्यां ॥ 424aa म-पा-जहाणं गणहरसीसा वासाणं जाव पज्जोसविन्ति तहा णं थेरा बि वासाण जाव पज्जोसविन्ति ॥ 5 ॥ व्याख्या-यथा गणधरशिष्याः वर्षाकालस्य यावत् पर्युषणाचक्रुः-तथा स्थविरा अपि वर्षाकालस्य यावत् पर्युषणां चक्रुः ॥ 5 ॥ मू-पा-जहा णं थेरा वासाणं जाव पज्जोसविन्ति तहा णं जे इमे अजत्ताए समणा निग्गंथा विहरन्ति ते वि यणं वासाणं जाव पज्जोसविन्ति ॥ 6 ॥ व्याख्या-यथा स्थविराः वर्षाकालस्य यावत् पर्युषणां चक्रुः तथा ये इमे अद्यकालीना:-आर्यतया वा व्रतस्थविरत्वेन वर्तमानाः श्रमणाः-निर्ग्रन्था विहरन्ति ते अपि च वर्षाकालस्य यावत् पर्युषणां कुर्वन्ति ॥ 6 ॥ मृ-पा-जहा गं जे इमे अज्जत्ताए समणा निग्गंथा वासाणं सवीसैराए मासे वीक्कते वासावासं पज्जो सविन्ति, तहाणं अम्हं पि आयरिया उवज्झाया वासाणं जाव पज्जोसविन्ति ॥ 7 ॥ . व्याख्या-यथा ये इमे अद्यतनकाले श्रमणा निग्रन्थाः वर्षाकालस्य विंशतिदिनयुते मासे व्यतिक्रान्ते पर्युषणां कुर्वन्ति-तथा अस्माकमपि- आचार्या उपाध्यायाश्च वर्षाकालस्य यावत् पर्युषणां कुर्व्न्ति-॥7॥ मू-पा-जहा णं अम्हं आयरिया उवज्झाया वासाणं जाव पज्जोसबिन्ति, तहा णं अम्हे वि वासाणं सवीसैराए मासे वैक्कंते वासावासं पज्जोसवेमो । अन्तरा वि य से कप्पइ, नो से कप्पइ तं रयणि उवायणावित्तए ॥ 8 ॥ 1424 ॥ Page #455 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्री ऋषभ चरित्रम् ॥ 425 ॥ व्याख्या-यथा अस्माकं-आचार्या उपाध्यायाश्च यावत् पर्युषणां कुर्वन्ति तथा वयमपि वर्षाकालस्य विंशत्या दिनैयुते मासे व्यतिक्रान्ते पर्युषणां कुर्मः अगिपि तत् पर्युषणाकरणं कल्पते परं न कल्पते तां रात्रि भाद्रशुक्लपञ्चमीरात्रि अतिक्रमयितुम् ॥ 8 ॥ ॥ अथ पयुषणाविवेचनम् ॥ उषणं वसनं यत्र, सामस्त्येन यथा बिधि, पर्युषणा च सा ज्ञेया'-नन्तजीवसुखप्रदा ॥ 1 ॥ ज्ञाताऽज्ञातकभेदेन, द्विधा सा च गृहस्थिनाम् , अज्ञाता सा तु विज्ञेया, वर्षायोग्यपरिग्रहे ॥ 2 ॥ सम्प्राप्ते पीठपाटादौ, कल्पोक्तविधिना तथा, द्रव्यतः क्षेत्रतश्चैवं, कालभावेन संस्थितिः ॥ 3 ॥ क्रियते, सा च विज्ञेया, शुचिमाससिते दले, पूर्णिमायां परं योग्य, क्षेत्रस्य स्याद्भाव्क्ः॥4॥ पञ्च पञ्च दिनानान्तु, वृद्धया भावे विशेषतः, दशपर्वतिथिक्रान्त्या, ह्यमा श्रावणेऽसिते ॥ 5 ॥ वार्षिककृत्यभेदेन, गृहिज्ञातकभेदतः, गृहिज्ञाता द्विधा बोध्या, तज्ज्ञानमतिशालिभिः ॥ 6 ॥ ॥ तत्र वार्षिककृत्यानीत्थम् ॥ सम्वत्सर प्रतिक्रान्ति, 1 लुचन 2 श्चाष्टमं तपः, 3 सईद्भक्तिपूजा 4 च, सङ्घस्य क्षामण मिथः ॥ 6 ॥ एतत्कृत्यविशिष्टा तु, भाद्रधवलपञ्चमे, कालिकाचार्यसम्मत्या, चतुर्थ्यामपि जायते ॥ 7 ॥ पर्युषणा तु सा ज्ञेया, गृहस्थज्ञातमात्रिका. यस्मिन्वर्षेऽधिको मास, स्तस्मिन्वर्षे त्वसौ विधिः ॥ 8 ॥ ॥ 425 // Page #456 -------------------------------------------------------------------------- ________________ श्री कल्प श्री ऋषभ मुक्कावल्या चरित्रम् ॥ 426 ॥ चातुर्मासीदिनादेवं, विंशतिवासरावधि, वयमत्र स्थिताः स्मेति, पुरो वदन्ति साध्व्ः-॥9॥ युग्मम्-पृच्छताञ्च गृहस्थाना, अनटिप्पनरीतितः, रीतिरेषा च विज्ञेया, वक्ष्यमाणेन वर्त्मना ॥ 10 ॥ ___तथाहि-वृद्धिश्च पौषमासस्य, युगमध्येऽभिजायते, युगान्ते शुचिमासस्य, मासो न वर्द्धते परः ॥ 11 ॥ टिप्पनं तत्तु नो क्वापि, ज्ञायते साम्प्रतं परम् , पञ्चशतादिनैयुक्ता, पर्युषणेति पूर्व्जाः॥12॥ अत्र वृद्धाः-यद्यधिकमासः स्यात्, तदा ते दिवसा न गणनीया:-यदि च-श्रावण:- अधिक: स्यात्तर्हि भाद्रशुक्लचतुर्थ्यामेव सम्वत्सरी कर्तव्या-यदि भाद्रः अधिकः स्यात्तर्हि द्वितीय भाद्रशुक्लचतुर्थी सम्वत्सरी क्र्त्व्या॥ ___अत्र कश्चिदाह-वर्द्धिते श्रावणे मासे, द्वितीय श्रावणस्य च, चतुर्थ्यामेव कर्तव्या, पर्युषणा सिते दले ॥ 13 ॥ भाद्रसितचतुर्थ्याच्च, न कर्तव्या कदाचन, अशीतिवासरापत्तेः, शास्त्रवाक्यप्रमाणतः ॥ 14 ॥ तथाहि-वासाणं सवीसैराए मासे वीक्कते इति वचनबाधास्यादिति चेन्मैवम् ॥ अहो देवानुप्रिय ? शृणुएवमाश्विनवृद्धौ तु, चातुर्मासिककृत्यकम् , द्वितीयाश्विनशुक्लीये, कार्यञ्चतुर्दशीदिने ॥ 15 ॥ कुतः कार्तिक शुक्लस्य, चतुर्दश्यां कृते सति, शतवासरकापत्तिः, केन वार्या मनीषिणा ॥ 16 ॥ यतः-समणे भगवं महावीरे वासाणं सवीसैराए मासे वीक्कंते सत्तरिराइदिएहिं सेसेहि, इति समवायाङ्ग -वचनबाधा स्यात्-न च वाच्यम्कुतः-आषाढमासमारभ्य, चातुर्मासिककृत्यकम् , प्रारभ्यते ततश्चोर्ज, चातुर्मासिककृत्यकम् ॥ 17 ॥ ॥ 426 // Page #457 -------------------------------------------------------------------------- ________________ श्रो कल्पमुक्तावल्या भी ऋषभ ॥ 427 ॥ चरित्रम् ऊर्जशुक्लचतुर्दश्यां,योग्यं न च विरोधता, दिनसङ्कलने त्देवं, मासोऽधिकएव च ॥ 18 ॥ दिनानां सप्ततिश्चै, कालचूलानवेक्षणात् , यतः स्यान्महती बाधा, समवायाङ्गसौत्रिका ॥ 19 ॥ चातुर्मासानि कृत्यानि, यथाऽऽषाढकमासतः, पर्युषणा तथा कार्या, मासि भाद्रपदे ध्रुवम् ॥ 20 ॥ दिनसङ्कलने त्वेवं, मासोऽधिकक एव च । पञ्चाशदेव घस्त्राणां, कालचूलानवेक्षणात् ॥ 21 ॥ ततो नाशिति वार्ताऽपि, जायते हि विचारतः । पर्युषणा च कर्तव्या, भाद्र एव न दोषता ॥ 22 ॥ पर्युषणा च कर्तव्या, मासे भाद्रपदे ध्रुवम् , निर्णयस्त्वागमेष्वेष, बहुषु कृत एव च ॥ 23 ॥ तथाहि-अनया पज्जोसवणादिवसे आगए अज्जकालगे सालिवाहणो भणिओ-भद्दवयजुण्हपंचमीए पज्जोसवणा-इत्यादि पर्युषणाकल्प चूर्णैः तथा मू-पा-तत्य य सालिवाहणो राया सो अ सावगो सो अ कालगज्जं तं इतं सोऊण निग्गओ अभिमुहो समणसंघो अ महाविभूइए पविहो, कालगज्जो पविटेहि अ भणिअं-भद्दवयसुद्धपंचमीए पज्जोसविज्जइ, समणसंघेण पडिवण्णं ताहे रण्णा भणिअं-तदिवस मम लोगाणुवत्तीए इंदो अणुजाणेअव्वो होहित्ति साहुचेइए णं पज्जुवासिस्सं, तो छडिए पज्जोसवणा किज्जौ, आयरिएहिं भणिभं न वट्टति ऐक्कमिउं ताहेरण्णा भणि ता अणागयचउत्थीए पज्जोसर्विति आयरिएहिं भणिओं एवं भवौ ताहे चउत्थिए पज्जोसवितं एवं जुगप्पहाणेहि कारणे चउत्थी पवत्तिआ सा चेवाणुमया सव्व साहण मित्यादि ॥ 427 ॥ Page #458 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या श्री ऋषम चरित्रम् ॥ 428 भावार्थ:-अन्यदा त्वागते पूते, श्रीपयुषणपर्वणि । शालिवाहनभूपालं, प्राह कालिकसरिराट् ॥ 24 ॥ भाद्रधवलपञ्चम्या, पर्युषणा विधानकम् । पर्युषणाशास्त्रचूर्णे, वाक्यमेतनिरूपितम् ॥ 25 ॥ तथा-शालिवाहनभूपालः, श्रावकः परमार्हतः । कालकाचार्यमायान्तं, श्रुत्वाऽसौ तत्क्रमानुगः ॥ 26 ॥ सह श्रमणसङ्घन, स्वागतार्थ विनिर्गतः । महेन महता पुयां, कालकार्यः प्रवेशितः ॥ 27 ॥ भणितं कालकाचार्यै भांद्रस्य पश्चमी दिने । पर्युषणा च कर्तव्या, स्वीकृतं श्रमणैस्ततः ॥ 28 ॥ तदा च भणितं राज्ञा, भाद्रस्य पञ्चमीदिने, उपास्यो निर्जराधीशो, लोकवृत्त्या मम प्रभो 1 ॥ 29 ॥ ततो न पर्युपासिष्ये, साधुचैत्यानि भक्तितः, पर्युषणा ततः षष्टयां, कर्तव्या च यथासुखम् ॥ 30 ॥ आचार्यै भणितं राजन् , नातिक्राम्या कथश्चन, अनागतचतुर्थ्याश्च, कर्तव्येति नृपो जगौ ॥ 31 ॥ प्रोक्तश्च भवतादेव-माचार्यः पटुबुद्धिभिः, युगप्रधानधौरेयै, श्चतुर्थी च प्रवर्तिता ॥ 32 ॥ सर्वेषामेव साधनां, ततः साऽनुमताऽभवत् , यद यदाचरति श्रेष्टस्तथैव क्रियते परैः ॥ 33 ॥ निशीथचूर्णिकायाश्च, दशमोद्देशके तथा, अन्यत्र मासि भाद्रे च, पर्युषणानिरूपणम् ॥ 34 ॥ न तु काप्यागमे भदवयसुद्धपंचमीए पज्जोसविज्जइत्ति पाठवत्-अभिवढिअवरिसे सावणशुद्धपंचमीए पज्जोसविज्जइ, त्ति पाठ उपलभ्यते ततःकार्तिकमासनिर्णीत,चतुर्मासककृत्यके, कारणे नाधिको मासः, प्रमाणं न यथेक्ष्यते ॥ 35 / / ॥ 428 // Page #459 -------------------------------------------------------------------------- ________________ श्री ऋषभ श्रीकल्प मुक्तावल्या ॥ 429 ॥ तथा भाद्रपदे मासे, पर्युषणाऽभिधानके, प्रमाणं नाधिको मासो, मुश्च तस्मात्कदाऽग्रहम् ॥ 36 ॥ काकेन भक्षितः किम्बा, तस्मिन् पापं न जायते, बुभुक्षा जायते नो वा, मा हास्यं कुरु भो मुधा ॥ 37 ॥ यतस्त्वमधिके मासे, सति जातेषु वा तथा, त्रयोदशषु मासेषु, क्षामणे ननु वार्षिक ॥ 38 ॥ बारसहं च मासाण, मित्यादि प्रलपन्नपि, नाङ्गीकरोषि किं ब्रूहि, त्वमधिकमासमत्र भोः ॥ 39 ॥ अधिकमाससदभावे, क्षामणे तुर्यमासिके ॥ चउण्डं मासाणमित्यादि । पाक्षिकक्षामणे चैव म-धिकतिथिसम्भवे ॥ 40 ॥ पन्नरसहं दिवसाण, मिति च ब्रूषे । नवकल्पविहारादि, लोककोत्तरकार्यके ॥ आषाढे मासे दुपया" इत्यादि" सूर्याचारे च लोकेऽपि, दीपमालादि1-पर्वसु ॥ 41 ॥ गण्यते नाधिको मासो, धनकलान्तरादिषु, सर्व त्वं किं न जानासि, विद्धि चैवं तथाऽपरम् ॥ 42 ॥ अभिवदितमासोऽन्य, स्तावदास्तां विशेषतः, भाद्रवृद्धावपि त्वाद्य-भाद्रमासोऽप्रमाणकः ॥ 43 ॥ चतुर्दश्यां यथा वृद्धौ, प्रथमामवगण्य च । द्वितीयायाञ्चतुर्दश्यां, पाक्षिकश्च विधीयते ॥ 44 ॥ तथाऽत्रापि परं तर्हि, सति मासेऽप्रमाणके । देवार्चामुनिदानादि-कृत्यमावश्यकन्त्विह ॥ 45 ॥ 1 अक्षयतृतीयाप्रभृतिषु ॥ 2 कृत्यमिति ॥ 42 ॥ Page #460 -------------------------------------------------------------------------- ________________ श्री कम्प मुक्तावल्या [430 ॥ कार्यमपि न कर्तव्य-मिति मा वद भी बुध 1 / येषु येषु दिनेष्वत्र, कार्याणि यानि यानि च ॥ 46 ॥ प्रतिबद्धानि तानीह, कर्तव्यानि विशेषतः । देवार्चा मुनिदानादि, शुभकार्याणि नित्यशः ॥ 47 ॥ शुभानि यानि कार्याणि, सन्ध्यादिसमयेषु च । प्रतिबद्धानि तानीह, कर्तव्यानि तथा तथा ॥ 48 ॥ भाद्रमासप्रतिबद्धानि, यानि कार्याणि तानि तु । तद्वयसम्भवे कस्मिन् , क्रियते प्रश्नके सति ॥ 49 ॥ पक्षमाघं तिरस्कृत्य, द्वितीये क्रियते त्त्ः। न्यायबुध्येति भो धीमन्--सम्यक्त्वश्च विचारय ॥ 50 ॥ अचेतनास्तथा चात्र, वनस्पतिमुखा अपि । नाङ्गीकुर्वन्ति भोः पश्या-धिकमासमुता परे ॥ 51 ॥ येन चाधिक मासेऽपि, विहाय प्रथमं ततः । द्वितीय एव मासे तु, पुष्यन्ति कालसूचकाः ॥ 52 ॥ ॥ यदुक्तं-आवश्यकनियुक्तौ ॥ जै फुल्ला कणि आरडा चूअग । अहिमासयंमि घुमि-तुह न खमं फुल्लेडं, जै पच्चता करिति डमराई ॥ 1 ॥ ॥ तथा च कश्चिद् ॥ अभिवडिअमि वीसा, इअरेषु सवीसइ मासे, इति वाक्येन मासस्य, वृद्धौ विंशति वासरः, लोचादिकृत्यवैशिष्टयां, पर्युषणां करोति च ॥ 53 ॥ ॥ तदपि न योग्यम् । / येन-अभिवडिअंमि वीसा, इति वाक्यं गृहिज्ञातमात्रापेक्षया, अन्यथा 430 ॥ Page #461 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या श्री ऋषभ चरित्रम् ॥ 43 ॥ आषाढपुण्णिमासीए, पज्जोसविंति एस उस्सग्गो, सेसकालं पज्जोसविताणं अववाउंत्ति, निशीथचूर्णिकायाश्च दशमोडेशवाक्यतः आषाढपूर्णिमायाश्च, पर्युषणा सलोचका ॥ 54 ॥ ॥ सृतमतिप्रसङ्गेन ॥ तत्र कल्पोक्ता द्रव्य 1 क्षेत्र 2 काल 3 भाव 4 स्थापना-चैवं द्रव्यस्थापना-तृणडगलछारमल्लकादीनां परिभोगः सचित्तादीनां च परिहारः-तत्र सचित्तद्रव्य शैक्षो न प्रव्राज्यते । अतिश्रद्धं राजानं राजामात्यं च विना अचित्तद्रव्यं च वखादिन गृयते-तत्र मिश्रद्रव्यं सोपधिकः शिष्यः, क्षेत्रस्थापना, सक्रोशं योजनं, ग्लानवैद्यौषधादिकारणे च चत्वारि पञ्च वा योजनानि, कालस्थापना चत्वारो मासाः, भावस्थापना क्रोधादिनां विवेकः, ईर्यादिसमितिषु चोपयोग इति-(489) मू-पा-वासावासं पज्जोसवियाणं कप्पइ निम्गयाण वा निग्गंथीण वा सव्वओ समंता सकोसं जोअणं उग्गहं ओगिण्डित्ता ण चिट्ठिउं अहाललंदमवि उम्गहे ॥ 5 ॥ व्याख्या-वर्षावासं चतुर्मासकं पर्युषितानां-स्थितानां कल्पते-निग्रन्थानां साधूनाम्बा निग्रन्थीनां साध्वीनां वा सर्वतः-चतसृषु दिक्षु समन्तात्-विदिक्षु च सक्रोशं योजनं अवग्रहं--अवगृहय अथ--इति अव्ययम् लन्दशब्देन काल उच्यते-तथाहिकालेन यावता हस्त, श्राः शुष्यति साधु च । जघन्यलन्दमेतद्धि, विज्ञेयं पटुबुद्धिभिः ॥ 55 ॥ ॥ 431 // Page #462 -------------------------------------------------------------------------- ________________ श्री ऋषभ चरित्रम् मोकल्पमुक्तावल्या ॥ 432 ॥ एवं पञ्च अहोरात्रा, उत्कृष्टलन्दमुच्यते । तन्मध्ये मध्यमं लन्द, लन्दमपि मनागिति ॥ 56 ॥ स्तोककालमवस्थातुं, कल्पते च ह्यवग्रहे । अवग्रहात्परं नैव, बहिः स्थातुं हि कल्पते ॥ 57 ॥ अपिशब्दादलन्दं हि, बहुकालमथोऽपि च, एकत्रावग्रहे स्थातुं, षण्मासानपि कल्पते ॥ 58 ॥ अवग्रहादहिः किञ्च, नैव स्थातुं हि कल्पते । गजेन्द्रपदशैलस्य, मेखलाग्रामकादिषु ॥ 59 ॥ स्थितानामपि साधनां, षट्सु दिक्षु, उपाश्रयात् । सार्द्धक्रोशद्वयं यावत्-गमनागमने वरम् । 60 ॥ पञ्चकोशात्मकश्चैवं, विज्ञेयोऽवग्रह इह । यत्तु-विदिक्षु यच्च पूर्वोक्तं, तद्ववहारवर्मना ॥ 61 ॥ विदिगपेक्षया बोध्यं, नात्र दृषणमण्वपि । निश्चयविदिशामेक, प्रदेशात्मकहेतुतः ॥ 6 ॥ सर्वथा गमनाभावो, नात्र रेका विचार्यताम् । नोरादिना यदाऽटव्या, व्याघातेषु तदाऽत्र भोः-॥63॥ त्रिदिक्को द्विक दिको वा, चैकदिक्कोथवाग्रहः, भाव्य एव बुधै बुंध्या, चेति सिद्धान्तनिर्णयः ॥ 6 ॥ म-पा-वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा सव्वओ समंता सक्कोसं जोयणं-भिक्खायरियार गर्नु पडिनियत्तए (2) 10 ॥ __ व्याख्या-वर्षावासं चातुर्मासकं पर्युषितानां स्थितानां कल्पते निर्ग्रन्थानां निग्रन्थीनां वा सर्वतः चतसृषु दिक्षु समन्तात्-विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुम् ( ॥ 10 ॥ मू-पा-जत्थ नई निच्चोयगा निच्चसंदणा, नो से कप्पइ सव्वओ समंता सक्कोसं योजणं भिक्खायरियाए गंतु पडिनियत्तए ॥ 11 ॥ ॥ 432 // Page #463 -------------------------------------------------------------------------- ________________ श्रीकल्प श्री समा पारि मुकावल्या ॥ 433 ॥ व्याख्या-यत्र नदी नित्योदका नित्यं प्रभूतनीरा तथा नित्यस्यन्दना निरन्तरजलप्रवाहवाहिनी नैव तत्र कल्पते सर्वासु दिक्षु विदिक्षु च सक्रोशं योजनं भिक्षाचर्यया गन्तुं प्रतिनिवर्तितुं ॥ 11 ॥ मू-पा-एरावई कुणालाए जत्थ चक्किया सिया पगं पायं जले किच्चा एगं पायं थले किच्चा एवं चक्किया एवं णं कप्पइ सव्वओ समंता सक्कोस जोयणं भिक्खायरियाए गंतु पडिनियत्तए ॥ 3 ॥ 12 ॥ व्याख्या-यथा ऐरावती नाम्नी नदी कुणालायां पुर्या सदा द्विक्रोशवाहिनी तादृशीं नदीं लङ्कयितं कल्प्या न्यूनजलत्वात्-यत्र एवं कर्तुं शक्नुयात् किं तदित्याह. यदि-एकं चरणं जले कृत्वा जलान्तः प्रक्षिप्य एक चरण स्थले कृत्वा जलादुपरि आकाशे कृत्वा अनया रीत्या गन्तुं शक्नुयात्. एवं सति कल्पते सर्वतः समन्तात् सक्रोशं योजनं गन्तुं प्रतिनिवर्तितुम् ॥ 12 ॥ मू-पा-एवञ्च नो चक्किया एवं से नो कप्पइ सबओ समंता सक्कोसं जोयणं गंतु पडिनियत्तए ॥ 13 ॥ व्याख्या-पूर्वोक्तरीत्या नैव यत्र गन्तुं शक्नुयात् एवं तस्य साधोः नो कल्पते सर्वतः समन्तात् गन्तुं प्रतिनिवर्तितुं यत्र च एवं कर्तुं न शक्नुयात् जलं विलोक्य गमनं स्यात् तत्र गन्तुं न कल्पते इति भाव:जवादमुदकं यत्र, दकसङ्घट्टकस्त्वसौ, नाभिमानश्च लेपोऽसौ, तवं लेपकोपरि ॥ 65 ॥ वर्षाकालं विना यत्र, दकसंघट्टके त्रिभिः, सति क्षेत्रश्च नो तत्र, इन्यते गन्तुमिष्यते ॥ 66 ॥ वर्षाकाले च नो क्षेत्रं, सप्तभिरुपहन्यते, चतुर्थे चाष्टमे चैवं, दकसङ्घटके-सति ॥ 67 ॥ ॥ 43 // Page #464 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या श्री समापारि ॥ 434 ॥ उपहन्यत एवात्र, क्षेत्र गन्तुं न कल्पते, लेपो लेपोपरि त्वेको, यदि क्षेत्रच हन्यते ॥ 68 ॥ नाभिमाने तधै च, सति नीरे विराजिते, न तत्र कल्पते गन्तु, मिति सिद्धान्तनिर्णयः ॥ 69 ॥ 13 ॥ मू-पा-वासावासं पज्जोसवियाण अत्थेगैयाण एवं वृत्तपुव्वं भवै-दावे भंते ? एवं से कप्पइ दावित्तए, नो से कप्पइ पडिगाहित्तए ॥ 14 ॥ ___व्याख्या-चतुर्मासकं स्थितानां साधूनां केषाश्चित् गुरुभिः एवं प्रागुक्तं भवति ग्लानाय- अमुकं वस्तु दापयेः-भदन्त ? हे शिष्य 1 तदा तस्य साधोः कल्पते-दापयितुं परं नो तस्य कल्पते स्वयं प्रतिग्रहीतुम् ॥ 14 ॥ मू-पा-वासावास पन्जोसवियाणं अत्थेगैयाणं एवं वृत्तपुव्वं भवै पडिगाहेहि भंते ? एवं से कप्पइ पडिगाहित्तए नो से कप्पई दावित्तए ॥ 15 ॥ व्याख्या-चतुर्मासकं स्थितानां केषाश्चित्साधनाम गुरुभिः एवं प्रागुक्तं भवति स्वयं प्रतिगृह्णीयाःहे शिष्य ? तदा तस्य कल्पते प्रतिग्रहीतुम् परं नो तस्य कल्पते दापयितुं यद्येवमुक्तं भवति यत्-त्वं स्वयं प्रतिगृह्णीयाः ग्लानाय अन्यो दास्यति तदा स्वयं प्रतिग्रहीतुं कल्पते न तु दातुमित्य्र्थ्ः॥15॥ मृ-पा-वासावासं पजोसवियाणं अत्थेगैयाणं एवं वृत्तपुब्बं भवै-दावे भंते पडिगाहेहि भंते ? एवं से कप्पइ दावित्तए पडिगाहित्तए वि ॥ 16 ॥ व्याख्या-चतुर्मासकं स्थितानां केषाश्चित्साधूनां गुरुभिः एवं प्रोक्तं भवति दापये:-हे शिष्य ? स्वयं ॥ 434 ॥ Page #465 -------------------------------------------------------------------------- ________________ यात्यवत श्री कल्पमुक्तावल्यां भी समाचारि ॥ 435 ॥ प्रतिगृहणीयाः हे शिष्य ? तदा तस्य कल्पते दापयितुमपि प्रतिग्रहीतुमपि यदि च दद्य भवति तदा दातुं प्रतिग्रहीतुं चोभयमपि कल्पते ॥ 16 / / म-पा-वासावासं पन्जोसवियाणं नो कप्पइ निग्गंथाण वा हटाणं आरुग्गाणं बलियसरीराणं इमाओ नव रसविगईओ अभिक्खणं अभिक्खणं आहरित्तए तं जहा-खीरं 1 दहिं 2 नवणीयं 3 सप्पि 4 तिल्लं 4 5 गुडं 6 महुं 7 मज्जं 8 मंसं 9 ॥ 5 ॥ 17 ॥ व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च कीदृशानां हृष्टानां तारुण्येन समर्थानां तरुणा अपि केचिद्रोगिणो निर्वलशरीराश्च भवन्ति अत उक्तं आरोग्यानां बलवच्छरीराणां ईदृशानां साधनां इमाः वक्ष्यमाणाः नव रसप्रधाना विकृतयोऽभीक्ष्णं वारं वारं आहारयितुं न कल्पन्ते तद्यथा-दुग्धं 1 दधि 2 म्रक्षणं 3 घृतं 4 तैलं 5 गुडः 6 मधु 7 मघ 8 मांसं 9 अभीक्ष्णग्रहणेनात्र, कल्पन्ते कारणे सति, नवोपदानतः कापि, पक्वान्नं गृह्यतेऽपि च ॥ 1 ॥ विकृतयो द्विधा प्रोक्ताः, साश्चयिका स्तथा पराः, असाश्चयिककाश्चैवं, यो लक्षणमीदृशम् ॥ 2 ॥ असाश्चयिककास्ताश्व, अशक्या रक्षितुश्विरम्, दुग्धकदधिपकाना, इत्याद्याः स्वयमूहयताम ॥ 3 ॥ ग्लानत्वे गुरूबालाघु-पग्रहार्य तथैव च, श्राद्धाग्रहाच्च ते ग्राह्या, न तत्र दोषलेशता ॥ 4 ॥ साश्चयिकास्तथा तिस्रो, घृततैलगुडाभिधाः, ददत्ताच गृही वाच्यो, साधूना स्थीयते चिरम् ॥ 5 ॥ ॥ 25 ॥ Page #466 -------------------------------------------------------------------------- ________________ श्री समा श्री कल्पमुक्तावल्या ॥ 436 ॥ ततो ग्लानादिहेत्वर्थ, ग्रहीष्यामि विधानतः, चातुर्मासीश्च गृहणीत, घूयात् स सन्ति भूरिशः ॥ 6 ॥ ग्राह्या देया च बालानां, नवा यूनां कथश्चन, यद्यपि मधुमैरेय-पललनवनीतकम् ॥ 7 ॥ यावज्जीवञ्च सन्त्याज्यं, ग्रहणे बहुदोषता, महापवादकालेऽपि, वायोपभोगहेतवे ॥ 8 ॥ कदाचिद्ग्रहणे किन्च, चातुर्मास्यां निषेधता, सर्वथा ज्ञायतां तस्मात्प्रमाणं शास्त्रमेव च ॥ 9 ॥ 17 ॥ मू-पा-वासावासं पजोसवियाणं अत्थेगैयाणं एवं वृत्तपुव्वं भवै-अट्ठो भंते ? गिलाणस्स 1 से य वैज्जा-अहो । से य पुछेच्यव्वो-केवइएणं अहो 1 से य वैज्जा-एवइए णं अहो गिलाणस्स जं से पमाणं वयै से पमाणओ पित्तवे । से य विण्णविज्जा, से य विण्णवेमाणे ल्भिज्जा। से य पमाणपत्ते, हौ, अलाहि, इय वत्तव्वं सिया । से किमाहु भंते 1 एवइएणं अट्ठो गिलाणस्स सिया णं एवं वयंतं परो वैज्जा पडिगाहेहि अज्जो ? पच्छा तुम भोक्खसि वा पाहिसि वा । एवं से कप्पइ पडिगाहितए नो से कप्पइ गिलाणनीसाए पडिगाहित्तए 6 ॥ 185 ॥ व्याख्या--चतुर्मासक स्थितानां अस्ति-एतद एकेषां वैयावृत्यकरादीनां एवमुक्तपूर्व भवति गुरुं प्रतीति शेषः वैयावृत्त्यकरैर्गरवे एवं उक्तं भवतीत्यर्थ हे भदन्त-भगवन् ? अर्थों वर्तते ग्लानस्य विकृत्या इति-वैयावृत्त्यकरेण प्रश्ने कृते स गुरूः वदेत् ग्लानस्य अर्थों वर्तते ततः स ग्लानः प्रष्टव्यः कियता विकृतिजातेन क्षीरादिना तवार्थः तेन ग्लानेन स्वप्रमाणे उक्ते स वैयावृत्त्यकरो गुरोरग्रे समागत्य ब्रूयात्-एतावताऽर्थों ग्लानस्य 436 ॥ Page #467 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री समाचारि 437 ॥ ततो गुरुराह-यत् स ग्लानःप्रमाण वदति तत्प्रमाणेन तद्विकृतिजातं ग्राह्य त्वया ततः स च वैयावृत्त्यकरादिः विज्ञापयेत् -कोऽर्थों ? गृहस्थपाश्र्वाद्याचेत्-विज्ञप्तिधातुरत्र याञ्चायाम् स वैयावृत्त्यकरो याचमानो लभेत तद्वस्तु क्षीरादि अथ च तद्वस्तु प्रमाणप्राप्तं पर्याप्तं जातं ततश्च तत्र भवतु-इति पदं साधुप्रसिद्ध इच्छमिति शन्दस्यार्थे तथा (अलाहित्ति) मृतं इत्यर्थे-इति पदद्वयं गृहस्थं प्रति वक्तव्यं स्यात्-ततो गृही ब्रूते अथ किमाहुर्भदन्ताः? कुतो भवन्त मृतमिति ब्रुवते इत्यर्थः? ततः साधुराह एतावतैवार्थोऽस्तीति ततः स्यात् कदाचित्-णं इति वाक्यालकतौ एवं वदन्तं साधु प्रति परो गृहस्थो वदेव-यत् हे आर्य ? साधो प्रतिगृहाण पश्चाद् ग्लानभोजनानन्तरं यदधिकं तत् त्वं भोक्ष्यसे भुञ्जीथाः पक्कामादिकं पास्यसि पिबेः क्षीरादिकं कचित्-पाहिसि त्ति स्थाने दाहिसि त्ति दृश्यते तदा तु स्वयं भुञ्जीथाः अन्येभ्यो वा दद्या इति व्याख्येयं एवं तेनोक्ते तत् कल्पते अधिकं प्रतिग्रहीतुम् न च पुन ग्लनिनिश्रया गायात् स्वयं ग्रहीतुं ग्लानाद्यर्थ याचितं मण्डल्यां नानेय्मित्य्र्थ्ः। मृ-पा-वासावास पज्जोसवियाणं अत्थि ण थेराणं तहप्पकुलाई-कडाई पत्तियाई थिज्जाई वेसासियाई सम्मयाई बहुमयाई अणुमयाइं भवन्ति तत्थ से नो कप्पइ अदक्खुवैत्तए-अस्थि ते आउसो ? इमं वा इमं वा ? से किमाहु भंते ? / सडूढीगिही गिण्हइ वा, तेणियं पि कुज्जा ॥ 73 ॥ 19 ॥ व्याख्या-चतुर्मासकं स्थितानां--अस्त्येतत् णं इति प्रागवत्-स्थविराणां तथाप्रकाराणि-अजुगप्सितानि कुलानि-गृहाणि-किंविशिष्टानि तैरन्यैर्वा श्रावकीकृतानि-तथा प्रीतिकराणि प्रीतौ दाने वा स्थैर्यवन्ति तथा ॥ 437 ॥ Page #468 -------------------------------------------------------------------------- ________________ अ श्रीकल्प मुक्तावल्या श्री समाचारि . ॥ 438 ॥ निश्चितमत्र लपस्येऽहमितिविश्वासो येषु तानि वैश्वासिकानि-तथा सम्मतानि (यतिप्रवेशयोग्यानि । तथा बहुमतानि-(बहुमुनिप्रवेशमतानि) तथा-अनुमतानि-दानं दातुं अनुमतवन्ति-अर्थात् सर्वसाधुभ्यो वा तुल्यसन्मानवन्ति. अणुरपि-क्षुल्लकोऽपि यदि स्यात् तस्मै अपि श्रद्धया दानं अनुज्ञातानि, नतु मुख दृष्टवा तिलकमाचरन्ति-किन्तु अनुमतानि-अणुमतानि वा भवन्ति-तथा तत्र तेषु गृहेषु तस्य साधोः वाच्यं वस्तु अदृष्टवा इति वक्तुं न कल्पते-यथा हे-आयुष्मन् ? इदं-इदं वा वस्तु-अस्ति-इति-अदृष्टं वस्तु प्रष्टुं न कल्पते -इत्यर्थः तत् कुतो भगवन् ? इति शिष्यप्रश्ने गुरूराह । यतस्तथाविधः श्रद्धावान् गृही मूल्येन गृहीत यदि च मूल्येनापि न प्रामोति तदा स गृही श्रद्धाऽतिशयेन चौर्यमपि कुर्यात्-कृपणगेहे तु-अदृष्टवाऽपि योचने न्दोस्स्ः॥19॥ मृ-पा-वासावासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पइ एग गोयरकालं गाहावै कुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । Na'nnattha आयरियवेयावच्चेण वा एवं उवज्झायवेयावच्चेण वा तवस्सि वेयावच्चेण वा गिलाणवेयावच्चेण वा खुड्डएण वा खुड्डियाए वा अव्वंजणजायएण वा ॥ 20 ॥ व्याख्या-चतुर्मासकं स्थितस्य नित्यमेकासनकारिणः भिक्षोः कल्पते एकस्मिन् गोचरचर्याकाले गाथापतेः-गृहस्थस्य कुलं गृहम्-भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टं वा कल्पते न तु द्वितीयवारं परं णकारो वाक्यादौ अलङ्कारार्थःअन्यत्राचार्यकादीनां, वैयावृत्यकराश्च ये, वर्जयित्वा च तान् नान्ये, भोक्तुमर्हन्ति बुध्यताम् ॥ 1 ॥ 1 द्विवारमिति ॥ 438 ॥ Page #469 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्यां श्री समाचारि ॥ 439 ॥ एकभुक्तेन चेत्कर्तु, वैयावृत्यं न चेशकाः, द्विरपि भुञ्जते यस्मात्-वैयावृत्त्यं तपो महत् ॥ 25 ॥ __आचार्यवैयावृत्यकरान् वा-ग्लानवैयावृत्त्यकरान् वा यावद् व्यञ्जनानि-बस्तिकुर्चकक्षादिरोमाणि न जातानि 6 तावत् क्षुल्लकक्षुल्लिकयोरपि द्विर्भुञ्जानयोर्न दोषः वैर्यावृत्त्यमस्यास्ति, वैयावृत्त्यकरस्त्वसौ, ततो द्वन्द्वे द्वयोरेव, द्विभुक्तौ न च दोषता ॥ 3 ॥ ___ अर्थात्-आचार्योपाध्यायतपस्विग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणाश्च द्विभोज्ञेऽपि न दोषः इत्यर्थः (20) मू-पा-वासावासं पज्जोसवियस्स चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे जं-से पाओ निक्खम्मपुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय संपमज्जिय से य संथरिज्जा कप्पइ से तदिवस तेणेव भत्तटेणं पज्जोसवित्तए । से य नो संथरिज्जा एवं से कप्पइ दुच्चं पि गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 21 ॥ व्याख्या-चतुर्मासकं स्थितस्य-एकान्तरोपवासिनः साधोरयमेतावान् विशेषः-यत स प्रातः निष्क्रम्य गोचरचर्यार्थ प्रथममेव विकटं प्रासुकाहारं भुक्त्वा तक्रादिकं पीत्वा पात्रं संलिख्य निर्लेपीकृत्य सम्प्रमृज्य-प्रक्षाल्य स यदि संस्तरेत्-निर्वहेत् तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं स्थातुं-अथ यदि न संस्तरेत् न्यूनत्वात्-तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थम्वा पानार्थम्वा निष्क्रमितुम्वा प्रवेष्टुं वा ॥ 21 ॥ 2 समर्थाः व्या ॥ 439 ॥ Page #470 -------------------------------------------------------------------------- ________________ श्रीकल्प श्री समाचारि मुक्तावल्या ॥ 440 ॥ मू-पा-वासावासं पज्जोसवियस्स छहभत्तियस्स भिक्खुस्स कप्पन्ति दो गोयरकाला गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 22 ॥ ___ व्याख्या-चतुर्मासकं स्थितस्य नित्यं षष्ठकारिणो भिक्षोः द्वौ गोचरकालौ कल्पेते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुम् वा. ॥ 22 ॥ मू-पा-वासावासं पज्जोसवियस्स अहमभत्तियस्स भिक्खुस्स कप्पन्ति तओ गोयरकाला गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 23 ॥ व्याख्या-चतुर्मासकं स्थितस्य नित्यम् अष्टमकारिणो भिक्षोः कल्पन्ते त्रयो गोचरकालाः- गृहस्थगृहे भक्तार्थ ग पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ 23 ॥ मू-पा-वासावासं पज्जोसवियस्स विगिहभत्तियस्स भिक्खुस्स कप्पन्ति सव्वेवि गोयरकाला गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा (8) ॥ 24 ॥ ___ व्याख्या-चतुर्मासकं स्थितस्य भिक्षोः-नित्यम् अष्टमादुपरि तपःकारिणः कल्पन्ते सर्वेऽपि गोचरकालाः गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा-यदा इच्छा भवति तदा भिक्षते न तु प्रातहीतमेव धारयेत-कुतः सञ्चयजीवससक्तिसाघ्राणादिदोषसम्भवात ॥ 24 ॥ ॥ इत्थमाहारविधिमुक्त्वा पानकविधिमाह ॥ ॥ 440 ॥ Page #471 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या श्री समा चारि ABAR ॥ 441 ॥ मू-पा-वासावासं पज्जोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पन्ति तओ पाणगाई पडिगाहित्तए, तं जहा. उस्से इम सं से इमं चाउलोदगं । वासावासं पज्जोसवियस्स छहभत्तियस्स भिक्खुस्स कप्पन्ति-तओ पाणगाई पडिगाहित्तए, तं जहा-तिलोदगं तुसोदगं जवोदगं । वासावासं पज्जोसविवस्स अट्ठमभत्तियस्स भिक्खुस्स कप्पन्ति तओ पाणगाइ पाडिगाहित्तए, तं जहा- आयामं सोवीरं सुद्धवियडं । वासावास पज्जोसवियस्स विगिहभत्तियस्स भिक्खुस्स कप्पइ एगे उसिणवियडे । पडिगाहित्तए । सेवि य णं असित्थे नो वि य गं ससित्थे । वासावासं पज्जोसवियस्स भत्तपडियाइक्खियस्स भिक्खुस्स कप्पइ एगे उसिगवियडे पडिगाहित्तए से वियणं असित्थे नो चेव णं ससित्थे से वि य णं परिपूए, नो चेव णं अबहुसंपुण्णे (ड) ॥ 25 ॥ व्याख्या-चतुर्मासकं स्थितम्य नित्यं एकाशनकारिणः-भिक्षोः कल्पन्ते सर्वाणि पानकानि प्रतिग्रहीतं सर्वाणि च-आचाराङ्गोक्तानि-एकविंशतिः-अत्र-वक्ष्यमाणानि नव वा-तत्राचाराङ्गोक्तानि इमानि । उस्सेइम 1 संसेइम 2 तंडुल 3 तुस 4 तिल 5 जवोदगा 6 यामं 7 / सोवीर 8 शुद्धवियर्ड 9 अंबय 10 अंबाडग 11 कविठं ॥ 12 ॥ ॥ 1 ॥ मौलिंग 13 दक्ख 14 दाडिम 15 खज्जुर 16 नालिकेर 17 कयर 18 बोरजलं 19 आमलगं 20 चिंचापाणगाई 21 पढमंगभणिआई ॥ 2 ॥ एषु पूर्वाणि नव तु अत्रोक्तानि-चतुर्मासकं स्थितस्य एकान्तरोपवासकारिणः भिक्षोः कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुम्-तद्यथा उत्स्वेदिमं पिष्टादिभृतहस्तादिधावनजलं संस्वेदिम-यत्पर्णाद्यत्काल्य शीतोदकेन सिठच्यते तज्जलं तण्डुलधावनजलं ॥ ॥ 44 ॥ Page #472 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या [442 ॥ चतुर्मासकं स्थितस्य नित्य पष्ठकारिणः भिक्षोः कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुम् तद्यथा-तिलोदकं वित्व- WzrI समा HAI चारि क्तिलधावनजलं तथा तुषोदकं ब्रीद्यादितुषप्रक्षालनजलम्-तथा यवोदकं यवधावनजलम् ॥ चतुर्मासकं स्थितस्य नित्यमष्टमकारिणः भिक्षोः कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुम्-तद्यथा आयामकःअवश्रावणं सौवीरे-काञ्जिकर शुद्धविकटं उष्णोदकं ॥ चतुर्मासकं स्थितस्य अष्टमादुपरि तपःकारिणः भिक्षोः कल्पते एकं-उष्णोदकं प्रतिग्रहीतुम् तदपि सिक्थरहितं नैव सिंक्थसहितम् ॥ यतः प्रायेण अष्टमार्ध्व तपस्विनः शरीरं देवोऽधितिष्टति ॥ चतुर्मासकं स्थितस्य भक्तप्रत्याख्यानकरस्य अनशनकारिणः भिक्षोः कल्पते एकं-उष्णोदकं प्रतिग्रहीतुम् तदपि सिक्थरहितं नैव सिक्थसहितं तदपि परिपृतं बखगलितम् नैव अगलितं कुतः तृणादे गले लगनात् तदपि मानोपेतं नैव-अपरिमित-अन्यथाऽजीर्ण स्यात् तदपि बहुसम्पूर्ण किश्चिदुनं नैव बहुन्यूनं तृष्णानुपशमात् ॥ 25 ॥ म-पा-वासावास पज्जोसवियस्स संखादत्तियस्स भिक्खुस्स कप्पन्ति पंचदत्तीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स । अहवा चत्तारि भोयणस्स पंच पाणगस्स । अथवा पंच भोयणस्स चत्तारि पाणगस्स । नत्य एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिया, कप्पइ से तद्दिवसं तेणेव भत्तद्वेणं पज्जोसवित्तए. नो से कप्पइ दुच्चं पि गाहावैकुलं भत्तए वा पाणाएवा निक्खमित्तए वा पविसित्तए वा (10) ॥ 26 ॥ व्याख्या-चतुर्मासकं स्थितस्य दत्तिसङ्ख्याकारिगो भिक्षोः-कल्पन्ते पञ्चदत्तयः भोजनस्य प्रतिग्रहीतुं । / ॥ 442 ॥ Page #473 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या श्री समानारि ॥ 443 ॥ पञ्चपानकस्य-अथवा चतस्रः भोजनस्य पश्चपानकस्य-अथवा पञ्च भोजनस्य चतस्रः पानकस्य तत्र दत्तिशब्देन अल्पं बहु वा यदेकवारेण दीयते तदच्यते इत्याह-तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगृहीते स्यात् यतो लवणं किल स्तोकं दीयते ॥ ॥त्द्य्था॥ भक्तपानस्य गृह्णाति, तावन्मानं मुनि यदि, साऽपि दत्तिश्च विज्ञेया, कर्मनिर्जरकारिणी ॥ 1 ॥ उपलक्षणकं पञ्च, तेन ग्राहयाः क्रमादमः, तुर्यास्तिखश्च द्वे एका, षट् सप्ताऽभिग्रहं यथा ॥ 2 ॥ यावत्योऽनस्य पानस्य, दत्तयो ननु रक्षिताः, भवन्ति तस्य तावत्यः, कल्पन्ते सूत्रनिर्णयः ॥ 3 ॥ समावेशं परं कर्तु, कल्पते न च वा मिथः, दत्तिभ्योऽप्यतिरिक्तश्च, ग्रहीतुं नैव कल्पते ॥ 4 ॥ कल्पते तस्य तस्मिन् दिने तेनैव भोजनेन-अवस्थातुं न तस्य कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ 26 ॥ म-पा-वासावासं पज्जोसवियाणं नो कप्पइ निमगंथाण वा निग्गंथीण वा जाव उवस्सयाओ सत्तघरं तरं संखडिं समियदृचारिस्स इत्तए । एगे पुण एवमाइंसु-नो कप्पइ जाव उवस्सयाओ परेणं संखडिं सन्नियट्टचारिस्स इत्तए व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनाश्च यावद- उपाश्रयादारभ्य सप्तगृहमध्ये संस्कृतिः ओदनपाकः तां गन्तुं साधो ने कल्पते भिक्षार्थ तत्र नोपगच्छेदित्यर्थः शय्यातरगृहञ्चैव, मन्यानि पगृहाणि च, वर्जयेदतिसामिप्या-त्कदा स्याद्रागदोषता ॥ 5 ॥ ॥ 44 ॥ Page #474 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या श्री समा चारि ॥ 444 ॥ तथा-कीदशानां साधनां निषिद्धगृहेभ्यः सनिवृत्ताः सन्तोऽन्यत्र गच्छतां भ्रमतामिति-अत्र बहुत्वे-एकत्वम्-बहवो व्याहरन्त्येवं भिक्षार्थ प्रयातुम्-सप्तगृहान्तरे (सङ्कडिं) जनसङ्खलजेमनवारलक्षणां गन्तुं न कल्पते ॥ अत्रार्थे सूत्रकृत मतान्तराण्याह ॥ एके पुनः एवं कथयन्ति नो कल्पते-उपाश्रयादारभ्य परतः सप्तगृहमध्ये जेमनवारायां सन्निवृत्तचारिणां भिक्षार्थ गन्तुम् एके पुनः एवं कथयन्ति नो कल्पते-उपाश्रयादारभ्य परम्परतः सप्तगृहमध्ये जेमनवारायां सभिवृत्तचारिणां भिक्षार्थ गन्तुं-द्वितीयमते-परेणं, ति शय्यातरगृहं-अन्यानि च सप्तगृहाणि वर्जयेत्-तृतीयमते परम्परेणेति शय्यातरगृहं तत एकं गृहं ततः परं सप्त गृहाणि वर्जयेदिति भावः ॥ 27 ॥ मू-पा-वासावासं पज्जोसवियस्स नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स कणगफुसियमित्तमवि बुद्विकार्यसि निवयमाणंसि गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ 28 ॥ व्याख्या-चतुर्मासकं स्थितस्य नो कल्पते पाणिपात्रस्य-जिनकल्पिकादेमिक्षोः (कणगफुसिआफुसारमात्रं एतावत्यपि वृष्टिकाये निपतति सति-गृहस्थगृहे भक्तार्थ वा पानर्थ वा निष्क्रमितं वा प्रवेष्टुं वा ॥ 28 ॥ मू-पा-वासावास पज्जोसवियस्स पाणिपडिग्गहियस्स भिवखुस्स न कप्पइ अगिहंसि पिंडवायं पिंडिगाहित्ता पज्जोसवित्तए । पज्जोसवेमाणस्स सहसा बुटिकाए निवइज्जा देसं भुच्चा देसमादाय से पाणिणा पाणिं परिपिहित्ता उरंसि वा णं निलिज्जिज्जा, कक्खंसि वा गं समाहडिज्जा, अहाछनाणि वा लेणाणि वा उवागच्छिज्जा, रूक्खमूलाणि वा उवागच्छिज्जा, जहा से तत्थ पाणिसि दगे वा दगरए वा दगफुसिया वा नो परियावज्जइ ॥ 29 ॥ 444 ॥ Page #475 -------------------------------------------------------------------------- ________________ श्रीसमा चार श्रीकल्प मुकावल्या ॥ 445 ॥ व्याख्या-चतुर्मासकं स्थितस्य करपात्रस्य जिनकल्पिकादेः-भिक्षोः नो कल्पते अनाच्छादिते-आकाशे पिण्डपातं भिक्षां प्रतिगृह्य अवस्थातुं-आहारयितुं न कल्पते-यदि च अनाच्छादिते स्थाने भुञ्जानस्य साधोः अकस्मात्-वृष्टिकायः निपतेत्त दा पिण्डपातस्य देशं भुक्त्वा देशं चादाय स पाणिं आहा रैकदेशसहितं इस्तं पाणिना-द्वितीयहस्तेन परिपिधाय-आच्छाध-हृदयाग्रे वा गुप्तं कुर्यात् ॥ कक्षायां वा समाहरेत्-आच्छादितं कुर्यात-एवञ्च कृत्वा यथाच्छनानि-गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि गृहाणि उपागच्छेत वृक्षमूलानि वा उपागच्छेत् यथा तस्य तत्र पाणौ दकं बहवो बिन्दवः-दकरजो बिन्दुमात्रं-फुसारं अवश्यायः न विराध्यन्ते पतन्ति वायद्यपि जिनकल्पिकादे देशोनदशपूर्वधरत्वेन प्रागेव वर्षोपयोगो भवति तथा चाईमुक्ते गमनं न सम्भवतितथापि छद्मस्थत्वात् कदाचिदनुपयोगोऽपि भवति ॥ 29 ॥ ॥ उक्तमेवार्थ निगमयनाइ ॥ ___-पा-वासावासं पज्जोसवियस्स पाणिपग्गहियस्स भिक्खुस्स जं किंचि कणगफुसियमित्तं पि निवडै नो से कप्पइ गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा (12) ॥ 30 ॥ - व्याख्या-चतुर्मासकं स्थितस्य भिक्षोः पाणिपात्रस्य भिक्षोः यत्किञ्चित् कणकफुसारमात्रे (लेश जलमात्रेऽपि) पतिते सति न तस्य जिनकल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं बा ॥ 30 ॥ ॥ 45 // Page #476 -------------------------------------------------------------------------- ________________ श्रीममा श्रीकल्पमुक्तावा ॥ 44 ॥ मू-पा-वासावासं पज्जोसवियस्स पडिग्गहधारिस्स भिक्खुस्स नो कप्पइ वग्धारियबुटिकायसि गाहावैकुलं भत्ताए वा पाणाए वा निमित्तए वा पविसित्तए वा । कप्पइ से अप्पवुटिकायंसि संतरुत्तरंसि गाहा. वैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पबिसित्तए वा ग्रन्थाग्रं 1100 ॥ 31 ॥ व्याख्या-उक्तः पाणिपात्रविधिः-अथ पात्रधारिणो विधिमाहः चतुर्मासकं स्थितस्य पात्रधारिणः स्थविरकल्पिकादेभिक्षो-न कल्पते अविच्छिन्नधारिभिः वृष्टिकाये निपतति-यस्यां वर्षाकल्पों तीव्र वा श्रवति कल्पं वा भित्त्वाऽन्तःकार्य-आर्द्रयति तत्र गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा अपवादमाह-कल्पते तर स्थविरकल्पिकादेः-अल्पवृष्टिकाये अन्तरेण वर्षति सति अथवा-आन्तरः सौत्रः कल्प उत्तरः- औणिकस्ताभ्यां प्रावृतस्याल्पवृष्टौ गृहस्थगृहे भक्तार्य वा पानार्थ वा निष्क्रमितुम्बा प्रवेष्टुम्बा-अपवादे तु तत्रापि-तपस्विनः क्षुदसहाश्च भिक्षार्थ पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन तार्णेन सौत्रेण वा कल्पेन वा तथा तालपत्रेण पलाशच्छत्रेण वा प्रावृता विहरन्त्यपि ॥ 31 ॥ मू-पा-वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावैकुलं पिंडवायपडियाए अणुप्पविहस्स नीगिझिय निगिज्झिय बुष्टिकाए निवइज्जा, कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियरगिहंसि वा अहे रूक्खमलंसि वा उवागच्छित्तए ॥ 32 ॥ 1411 Page #477 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां 447 ॥ ___ व्याख्या-चतुर्मासकं स्थितस्य निर्ग्रन्थस्य साध्व्याश्च गृहस्थगृहे पिण्डपातो-भिक्षालाभस्तत्प्रतिज्ञयाअत्राहं लप्स्ये-इति धिया अनुप्रविष्टस्य गोचरचर्यायां गतस्य साधोः स्थित्वा स्थित्वा वृष्टिकायः निपतेत्-अथ घनो वर्षति तदा कल्पते तस्य साधोः-आरामस्याधो वा-साम्भोगिकानां इतरेषां वा उपाश्रयस्याधः-तदभारे विकटगृहं मण्डपिका यत्र ग्राम्यपर्षदुपविशति-तस्याधो वा वृक्षमूलं वा निर्गलकरीरादिमूलं तस्य वा अध:तत्रोपागन्तुं कल्पते ॥ 32 ॥ ___ -पा-तत्थ से पुव्वागमणेणं पुव्वाउत्ते चाउलोदणे, पच्छाउत्ते भिलिंगलवे कप्पइ से चाउलोदणे पडिगाहित्तए नो से कप्पइ भिलिंगसूवे पडिगाहित्तए ॥ 33 ॥ व्याख्या-तत्र विकटगृहवृक्षमूलादौ स्थितस्य तस्य साधोः-आगमनात्पूर्वकाले पूर्वायुक्तः पक्तुमारब्धः तण्डुलौदनः पश्चादायुक्तो भिलिंगम्पो मसूरदालि षिदालिः सस्नेहसपो वा तदा कल्पते तस्य साधोः तण्डुलौदनं प्रतिग्रहीतुम् न कल्पते तस्य मरादिदालिः प्रतिग्रहीतुंअयमर्थः-गृहस्थैः पक्तुमाब्धः, साध्वागमनतः पुरा, स्वार्थ यः कल्पते साधो, दर्दोषाभावाच्च सर्वथा ॥ 1 ॥ ॥त्था-पूर्वायुक्त्ः स बोध्यः ॥ साध्वागमनतः पश्चात् , पक्तुमारभ्यते च यः, साधोः स कल्पते नैवोद्गमादिदोष सम्भवात् ॥ 2 ॥ अपम्पश्चादायुक्तः iti bodhyam ॥3shaa // 47 // Page #478 -------------------------------------------------------------------------- ________________ Re श्रीकल्पमुक्तावल्यां चार ॥ 448 ॥ मू-पा-तत्थ से पुव्वागमणेणं पुव्वाउने भिलिंगसूवै पच्छाउत्ते चाउलोदणे कप्पर्3a से मिलिंगसूवे पडिगाहित्तए नो से कप्पइ चाउलोदणे पडिगाहित्तए ॥ 34 ॥ व्याख्या-तत्र गृहे तस्य पूर्वायुक्तः मरादिदालिः पश्चादायुक्तः तण्डुलौदनः तदा कल्पते तस्य मसरादिदालिः प्रतिग्रहीतुं नो तस्य कल्पते तण्डुलौदनं प्रतिग्रहीतुं ॥ 34 ॥ मू-पा-तत्थ से पुव्वागमणेणं दो वि पुन्बाउत्ताई कप्पन्ति से दो वि पडिगाहित्तए । तत्थ से पुवागमणेणं दो वि पच्छाउत्ताई एवं नो से कप्पन्ति दो वि पडिगाहित्तए जे से तत्थ पुव्वागमणेणं पच्छाउत्ते, नो से कप्पइ पडिगाहित्तए ॥ 35 ॥ ____व्याख्या-तत्र गृहे तस्य द्वावपि पश्चादायुक्तौ तदा नो तस्य कल्पते द्वावपि प्रतिग्रहीतुम् यत् तस्य तत्र पूर्वायुक्तं तत् कल्पते प्रतिग्रहीतुम् यत् तस्य तत्र पूर्व पश्चादायुक्तं न तत् कल्पते ॥ प्रतिग्रहीतुम् ॥ 35 ॥ मू-पा-वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावैकुलं पिंडवायपडियाए अणुप्पविहस्स निगिज्झिय निगिज्झिय बुटिकाए निवइज्जा कप्पइ से अहे आरामंसि वा जाव तहे रुक्खमूलंसि वा उवागच्छित्तए नो से कप्पइ पुव्वगहिएणं भत्त-पाणेणं वेलं उवायणावित्तए । कप्पइ से पुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय संलिहिय संपमज्जिय संपमज्जिय एगओ भंडगं कटु सावसेसे सूरिए जेणेव उवस्सए तेणेव उवागच्छित्तए नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ 36 ॥ ॥ 448 // Page #479 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री समा चारि ॥ 449 ॥ व्याख्या-चतुर्मासकं स्थितस्य साधोः साव्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा कल्पते तस्य आरामस्याधो वा यावत्-वृक्षमूले वा-उपागन्तुं नो तस्य कल्पते पूर्व गृहीतेन भक्तपानेन भोजनवेलां अतिक्रमयितुं आरामादिस्थितस्य साधो यदि वर्षा नोपरमति तदा किं कार्यमित्याह कल्पते तस्य साधोः पूर्वमेव विकटं-उद्गमादिशुद्धमशनादि भुक्त्वा पीत्वा च पात्रं निर्लेपीकृत्य सम्प्रक्षाल्य-एकस्मिन्. पार्चे पात्राद्यपकरणं कृत्वा वपुषा सह प्रावृत्य वर्षत्यपि मेघे सावशेषे-अनस्तमिते सूर्ये यत्रैव-उपाश्रयः तत्रैव उपागन्तुं परं नो तस्य कल्पते तां रात्रि वसतेर्बहिः गृहस्थगृहे एव अतिक्रमयितुं एकाकिनो हि बहिर्वसतः साधोः स्वपरसमुत्थाः बहवो दोषाः सम्भवेयुः साधवो वा वसतिस्था अधृतिं कुर्युरिति ॥ 36 ॥ मू-पा-वासावासं पज्जोसवियस्स निग्गंथस्स निग्गंथीए वा गाहावैकुलं पिंडवायपडियाए अणुप्पविहस्स निगिज्झिय बुटिकाए निवइज्जा कप्पइ से अहे आरामंसि वा जाव उवागच्छित्तए ॥ 37 ॥ व्याख्या-चतुर्मासकं स्थितस्य साधोः साध्याश्च गृहस्थगृहे भिक्षाग्रहणार्थ अनुप्रविष्टस्य स्थित्वा स्थित्वा वृष्टिकायः निपतेत-तदा कल्पते तस्य आरामस्याधो वा यावत. उपागन्तुम-अग्रेतनसूत्रयुग्मसंबन्धार्थ पुनरेतसूत्रम् ॥ 37 ॥ मू-पा-तत्थ नो से कप्पइ एगस्स निग्गंथस्स एगाए य निग्गंथीए एगओ चिट्टित्तए तत्थ नो कप्पर्3a एगस्स निग्गंथस्स दुण्हं निग्गंथीणं य एगओ चिद्वित्तए तत्थ नो कप्पइ नो दुण्हं निग्गंथीणं एगाए य निम्गंथीए ॥ 44 ॥ Page #480 -------------------------------------------------------------------------- ________________ श्रीसमा श्रीकल्पमुक्तावल्या पारि ॥ 450 ॥ एगओ चिट्ठित्तए तत्थ नो कप्पइ दुण्डं निगंयाणं दुण्हं निगंथीण य एगओ चिहित्तए अत्थि य इत्य केइ पंचमे खुड्डिए वा खुड्डिया वा अन्नेसिं वा संलोए सपडिदुवारे एवं ण्हं कप्पइ एगो चिट्टित्तए ॥ 38 ॥ __व्याख्या-अथ स्थित्वा 2 वर्षे पतति यदि आरामादौ साधुस्तिष्टति तदा केन विधिनेत्याह ॥ तत्र विकटगृहवृक्षमूलादौ स्थितस्य साधोः नो कल्पते एकस्य साधोः-एकस्या साध्व्याश्च एकत्र स्थातुं 1 तत्र नो कल्पते एकस्य साधोः द्वयोः साध्व्योश्च एकत्र स्थातुं 2 तत्र नो कल्पते द्वयोः साध्वोः एकस्याः साध्व्याश्च एकत्र स्थातुं 3 तत्र नो कल्पते द्वयोः साध्योः द्वयोः साध्व्योश्च एकत्र स्थातुं 4 यदि स्यात् अत्र कोऽपि पञ्चमः क्षुल्लको वा क्षुल्लिका वा अन्येषां वा दृष्टिविषये बहुद्वारसहितस्थाने वा तदा कल्पते एकत्र स्थातुं भावार्थस्त्वयम्-यत्रैका वर्तते साध्वी, साधु थापि तथैककः, न कल्पते तयोः स्थातुं, मेकत्रेति विभाव्यताम् ॥ 1 ॥ एकः साधुश्च साध्यौ द्वे, द्वौ साधू वैकसाध्विका, न कल्पते सह स्थातुमिति सिद्धान्तनिर्णयः ॥ 2 ॥ द्वयोः साध्वोश्च साध्वीभ्यां, द्वाभ्यां सह न कल्पते, क्षुल्लकः क्षुल्लिका कश्चित्साक्षी चेत् तर्हि कल्पते ॥ 3 ॥ ॥ अथवा ॥ लोहकारादिकारुणा, ममुक्तनिजकर्मणाम् , वर्षत्यपि घने वाऽथ, परेषां पश्यतां सताम् ॥ 4 ॥ तत्रापि सप्रतिद्वारे, सर्वतोद्वारके तथा, सम्पूर्णगृहद्वारे वा, सुखं स्थातुं हि कल्पते ॥ 5 ॥ 1 ॥ पश्चम इति ॥ 2 पञ्चमं विनाऽपि ॥ 45 ॥ Page #481 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्या श्रीसमाचारि ॥ 451 ॥ मू-पा-वासावासं पज्जोसवियस्स निग्गंथस्स गाहावडकुलं पिंडवायपडियाए अणुप्पविहस्स निगिज्ज्ञिय निगिज्ज्ञिय बुहिकाए निवडज्जा कप्पड से अहे आरामंसि वा जाव उवागच्छित्तए । तत्थ नो कप्पइ एगस्स निग्गंथस्स एगाए य अगारीए एगओ चिहित्तए एवं चुभ्ण्गी। अस्थि णं इत्थ केइ पंचमे थेरे वा थेरिया वा अन्नेसिं वा संलोए-सपडिवारे एवं कप्पइ एगओ चिद्वित्तए । एवं चेव निग्गंथीए अगारस्स य भाणियव्वं [13] 39 ॥ व्याख्या--चतुर्मासकं स्थितस्य साधोः-गृहस्थगृहे भिक्षाग्रहणार्थ यावत् उपागन्तुं तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातुं एवं चत्वारो भङ्गाः यदि अत्र कोऽपि पञ्चमः स्थविरः स्थविरा वा साक्षी भवति तदा स्थातुं कल्पते-अन्येषां वा दृष्टिविषये बहुद्वारसहिते वा स्थाने एवं कल्पते एकत्र स्थातुं एवमेव साध्व्याः गृहस्थस्य च चतुर्भङ्गीवाच्या तथा-एकाकित्वञ्च साधोः साङ्घटिके- उपोषितेऽसुखिते वाकारणाद्भवति- अन्यथा हि-उत्सर्गतः साधुरात्मना द्वितीयः साध्व्यस्तु ज्यादयो विहन्ति ॥ 39 ॥ मू-पा-वासावासं पज्जोसवियाण नो कप्पइ निग्गंथाण वा निग्गथीण वा अपरिग्णएणं अपरिणयस्स अठाए असणं वा पाणं वा खाइमं वा साइमं बा जाव पडिगाहित्तए ॥ 40 ॥ व्याख्या-चातुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां वा मदर्थ त्वं मम योग्यमशनमानये:इति अपरिज्ञप्तेन-अज्ञापितेन-साधुना-अहं त्वद्योग्य अन्नमानयिष्यामीति-अपरिज्ञापितस्य साधोः निमित्तं अशनादि 4 यावत् प्रतिग्रहीतुम् ॥ 40 ॥ ॥ 45 // Page #482 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां [452 ॥ श्री समाचारि दक्षतया नु भुक्ता पाण्डलस्य च दौलदा स्याद् , दोष मू-पा-से किमाहु मंते 1 इच्छा परो अपरिग्णए भुजिज्जा इच्छा परो न भुंजिज्जा ॥ 14 ॥ 41 ॥ व्याख्या-अत्र शिष्यः पृच्छति-तत् कुतो भदन्त इति पृष्टे गुरुराह-इच्छा चेदस्ति तदा परोऽपरिज्ञापितः यदर्थ आनीतं स भुञ्जीत इच्छा न चेत्तदा न भुञ्जीत प्रत्युतैवं वदति केनोक्तमासीत् आनीतमस्ति त्वयका च किं त, दिच्छां विना दक्षतया नु सुंक्ते ॥ चाजीर्णबाधा सुतरां तदा स्याद् , दोषः परिष्ठापनके विशेषात् ॥ 1 ॥ ॥कुत्ः॥ स्थण्डिलस्य च दौर्लभ्या, द्वर्षासु भद्र ? सर्वतः, आनेयं परिपृच्छयातो, येन दोषो न जायते ॥ 2 ॥ मृ-पा-वासावास पज्जोसवियाण नो कप्पई निग्गंथाण वा निग्गंथीण वा उदउल्लेण वा ससिणिद्रेण वा कारण असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए ॥ 42 ॥ __ व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनाश्च-udakAi~Na गलबिन्दुयुतेन तथा सस्नेहेन-ईपदुदकयुक्तेन कायेन अशनादिकं 4 आहारयितुम् ॥ (42) ॥ . ... m-पा-से किमाहु भंते ? सत्त सिणेहाययणा पणत्ता तं जहा-पाणी पाणिलेहा नश नहसिहा भमुहा अहरुठ्ठा, उत्तरुवा । , अह पुण एवं जाणिज्जा विगओदए मे काए छिन्नसिणेहे एवं से कप्पइ असणं वा पाणं वा खाइमं वा साइमं वा आहारित्तए ॥ 15 ॥ 43 ॥ व्याख्या-तत् कुतः पूज्या इति पृष्टे गुरुराह-सप्त स्नेहायतनानि-जलावस्थानस्थानानि प्रज्ञप्तानि जिनैः 67 452 ॥ Page #483 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां श्रीसमाचारि ॥ 45 ॥ येषु चिरेण जलं शुष्यति । तद्यथा पाणी इस्तौ 1 पाणिरेखा आयुरेखादयः-यतस्तासु चिरं जलं तिष्ठति 2-तथा-नखाः अखण्डाः-3 नखशिखा-तदग्रभागाः 4-तथा भूर्नेत्रो_रोमाणि 5 दाढिका 6 श्मभूणि 7 पुनः एवं जानीयात्-तथाहि ॥ निर्जलः सर्वथा देहो, ममाभूदधुना ततः, कल्पते तस्य वै साधोः, सम्भोक्तुमशनादिकम् ॥ 1 ॥ ॥ 43 ॥ मू-पा-वासावासं पज्जोसवियाणं इह खलु निम्गंथाण वा निग्गयीण वा इमाई अह सुहुमाई छउमस्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं जाणियब्वाई पासियव्वाई पडिलेहियब्वाइं भवन्ति । तंजहा पाणसुहम पणगमुहमं बीयसुहुमं हरियमुहुमं पुप्फमुहुम अंडसुहमं लेणमुहम सिणेहसुहमं ॥ 44 ॥ व्याख्या-चतुर्मासकं स्थितानां अत्र खलु साधूनां साध्वीनाश्च इमानि अष्टौ सूक्ष्माणि यानि छदमस्थेन साधुना साध्व्या च वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि-सूत्रोपदेशेन, चक्षुषा द्रष्टव्यानि ज्ञात्वा दृष्टवा च प्रतिलेखितव्यानि परिहर्तव्यतया विचारणीयानि सन्ति तद्यथा-पूक्ष्माः प्राणाः कुन्थ्वादयः द्वीन्द्रियादयः 1 सूक्ष्मः पनक: फुल्लिः 2 सूक्ष्मवीजानि 3 सूक्ष्महरितानि 4 सूक्ष्म पुष्पाणि 5 सूक्ष्माण्डानि 6 सक्ष्मलयनानि 7 (बिलानि-इति) सूक्ष्मस्नेहः-अपकायः 8 ॥ मू-पा-से कि तं पाणमुहुमे ? पाणमुहमे पंचविहे पण्णत्ते-तं जहा-किण्हे नीले lohie hAlidde sukille n453 // Page #484 -------------------------------------------------------------------------- ________________ श्रीसमा श्री कल्पमुक्तावल्या ॥ 454 ॥ अस्थि कुंथू अणुद्धरी नामं जा ठिया अचलमाणा छउमत्याणं निम्गंधाण वा निग्गंथीण वा नो चक्खुप्फासंहव्वमागच्छइ, जा अद्विया चलमाणा छउमत्थाणं निग्गंधाण वा निग्गयीण वा चक्खुप्फासं हव्वमागच्छइ जाव छउमत्थेणं निग्गंथेण वा निग्गथीए वा. अभिक्खणं अभिक्खणं जाणियव्वा पासियव्वा पडिलेहियव्वा भवै से तं पाणसुहुमे ॥ 1 ॥ मू-पा-से किं तं पणगसुहमे 1 पणगमुहमे पंचविहे पण्णते तं जहा-किण्हे जाव सुकिल्ले । अस्थि पणगबहुमे तद्दव्वसमाणवण्णए नाम पण्णत्ते जे छउमत्येणं निगंण वा निग्गंथीए वा जाव पडिलेहियव्वे भवै । से तं पणगसुहुमे ॥ 2 ॥ म-पा-से किं तं बीयमुहुमे 1 / बीयसुहुमे पंचविहे पण्णत्ते तं जहा-किण्हे जाव मुकिल्ले-अस्थि बीयमुहुमे कणियासमाणवण्णए नामं पण्णत्ते जे छउमत्थे णं जाव पडिलेहियव्वे भवै । से तं बीयमुहमे ॥ 3 ॥ से किं तं हरियमुहुमे 1 / हरियमुहुमे पंचविहे पण्णत्ते तं-जहा किण्हे जाव मुक्किल्ले । अस्थि हरियमुहुमे पुढवीसमाणवण्णए नामं पण्णत्ते जे निग्येण वा निग्गंथीए वा जाव पडिलेहियव्वे भवै । से तं हरियमुहुमे ॥ 4 ॥ .. मू-पा-से किं तं पुप्फमुहुमे 1 / पुष्फबहुमे पंचविहे पण्णत्ते तं जहा-किण्हे जाव मुक्किल्ले । अस्थि पुप्फमुहुमे रुक्खसमाणवण्णए नामं पण्णत्ते जे छउमत्थेणं जाव पडिलेहियव्वे भवै से तं पुप्फसुहुमे ॥ 5 ॥ मू-पान ॥ 454 ॥ Page #485 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या श्रीसमाचारि ॥ 455 ॥ मू-पा-से किं तं अंडमुहुमे । अंडसुहुमे पंचविहे पण्णत्ते तं जहा-उद्दसंडे उक्कलिअंडे पिपीलिअंडे हलिअंडे हल्लोहलिअंडे । जे निगयेण वा निग्गंथीए वा जाव पहिलेहियव्वे भवै । से तं अंडसुहुमे ॥ 6 ॥ मू-पा--से किं तं लेणमुहुमे 1 / लेणमुहुमे पंचविहे पण्णते तं जहा-उत्र्तिगलेणे भिंगुलेणे उज्जुए तालमूलए संबुक्कावट्टे नाम पंचमे । जे छउमत्थेणं जाव पडिलेहियब्वे भवै । से तं लेणमुहुमे ॥ 7 ॥ मू-पा-से किं तं सिणेहसुहुमे 1 सिणेहसुहुमे पंचविहे पण्णत्ते तं जहा-उस्साहिमए महिया करए हरतणुए । जे छउमत्थेणं जाव पडिलेहियव्वे भवै । से तं सिणेहसुहुमे (16) ॥ 45 ॥ व्याख्या-तत् के सूक्ष्मप्राणाः गुरुराह-सूक्ष्मप्राणाः पञ्चविधाः प्रज्ञप्ताः तीर्थकरगणधरैः तद्यथा-कृष्णाः1 नीलाः 2 रक्ताः 3 पीताः 4 श्वेताः 5 एकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगास्ते सर्वे पञ्चसु कृष्णादिवर्णेष्वेवावतरन्ति (अस्ति कुन्थुः अणुदरी नाम या स्थिता अचलन्ती सती छद्मस्थानां साधनां साध्वीनां च नो दृष्टिविषयं शीघ्र आगच्छति-यावत् छगस्थन साधुना साध्व्या च वारं वारं ज्ञातव्या द्रष्टव्याः प्रतिलेखितव्याश्च भवन्ति-ते सूक्ष्माः प्राणाः ते हि चलन्त एव विभाव्यन्ते न हि स्थानस्थाः 1 ॥ 44 ॥ तत् कः सूक्ष्मः पनकः 1 गुरुराह-सूक्ष्मः पनकः पञ्चविधः प्रज्ञप्तः तद्यथा-कृष्णः यावत्-शुक्लः अस्ति सूक्ष्मः पनकः यत्रोत्पद्यते तद् द्रव्यसमानवर्णः प्रसिद्धः प्रज्ञप्तः यः- छद्मस्थेन साधुना साध्व्या यावत्-प्रतिलेखितव्यः भवति-पनक उल्ली, स च प्रायः प्रावृषि भूकाष्टादिषु जायते यात्रोत्पद्य तद् द्रव्यसमवर्णश्च नाम पनत्तेत्यत्र ॥ 455॥ Page #486 -------------------------------------------------------------------------- ________________ भीसमा श्री कल्प मुक्तावल्यां चारि ॥ 456 ॥ नाम प्रसिद्धौ-स सूक्ष्मपनकः ॥ 2 ॥ अथ कानि तानि सूक्ष्मबीजानि गुरुराह-सूक्ष्मबीजानि पञ्चविधानि प्रज्ञतानि तद्यथा-कृष्णानि यावत्-शुक्लानि सन्ति सक्ष्मबीजानि बीजानां मुखमूले कणिकनखिकासमानवर्णानि-नाम प्रज्ञतानि यानि छद्मस्थेन यावत-प्रतिलेखितव्यानि भवन्ति तानि सूक्ष्मबीजानि ॥ 3 ॥ अथ कानि तत् सूक्ष्महरितानि 1 गुरूराह-सूक्ष्महरितानि पञ्चविधानि प्रज्ञप्तानि तघया कृष्णानि यावत्शुक्लानि सन्ति सूक्ष्महरितानि पृथिवीसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि यानि साधुना साध्या वा यावत प्रतिलेखितव्यानि भवन्ति तानि सक्ष्महरितानि हरितसूक्ष्म नवोद्भिनं पृथ्वीसमवर्ण हरितं तच्चाल्पसंहननत्वातस्तोकेनापि विनश्यति ॥ 3 ॥ अथ कानि तत् सूक्ष्मपुष्पाणि 1 गुरुराह सूक्ष्मपुष्पाणि पञ्चविधानि प्रज्ञप्तानि तद्यथा कृष्णानि यावत् शुक्लानि सन्ति सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि सूक्ष्मपुष्पाणि वटोदुम्बरादीनां तानि चोच्छ्वासेनापि विराध्यन्ते यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति तानि सूक्ष्मपुष्पाणि ॥ 4 ॥ अथ कानि तत् सक्ष्माण्डानि गुरुराह-सक्ष्माण्डानि पञ्चविधानि प्रज्ञप्तानि तद्यथा--उदंशाण्डं 1 (मधुमक्षिकामत्कुणादीनामण्डमिति) उत्कलिकाण्डम् 2 (लूतापूताडण्डमिति लोकप्रसिद्धिः । पिपीलिकाण्डम् 3 कीटिका:-इति प्रसिद्धम्) तथा हलिकाण्डम् 4 / हलिका शब्देन गृहकोलिका--ब्राह्मणी च ॥ 456 ॥ Page #487 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावस्या श्री समाचारि विज्ञेया-तथा इल्लोहलिकाण्डम् ॥ 5 ॥ इल्लोहलिआ अहिलोडी सरटी काकिंडी-इतिलोके । यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति तानि सूक्ष्माण्डानि ॥ 6 ॥ अथ कानि तत् सूक्ष्मलयनानि-लयनशब्देन सत्त्वानाम् . आश्रयः ग्राह्यः-यत्र कीटकाधनेकसूक्ष्मसत्त्वा भवन्ति तल्लयनसक्षम बिलानि 1-अथ गुरुराह-मूक्ष्मबिलानि पञ्चविधानि प्रज्ञप्तानि तद्यथा-उतिङ्गलयनं ? (तत्र उत्तिका भवका गईभाकाराजीवा स्तेषां बिलभूमौ उत्कीर्ण गृहमिति । तथा भृगुलयनम् 2 तत्र भृगुः शुष्कभरेखा जलशोषानन्तरं जलकेदारादिषु स्फुटिता दालिरित्यर्थः तथा-सरलं बिलम् 3 तालमूलं 4 अधः पृथु-उपरि च सूक्ष्म बिलं तालमूलमिति । शम्बुकावः भ्रमरगृहं नाम पश्चमम् ॥ 5 ॥ यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति तानि सक्ष्मबिलानि ॥ 7 ॥ अथ कः तत् सूक्ष्मस्नेहः 1 गुरुराह-सूक्ष्मस्नेहः पञ्चविधः प्रज्ञप्तः तद्यथाअवश्यायः-, गगनात्-पतज्जल 1 हिमं प्रसिद्ध 2 महिका (धृमरी) 3 करका:-धनोपलाः 4 हरतनः भूनिःसृततृणाग्रबिन्दुरूपो यो यवाङ्करादौ दृश्यते 5 यः छद्मस्थेन साधुना यावत् प्रतिलेखितव्यः भवति सः सूक्ष्मस्नेहः ॥ 8 ॥ (45) म-पा-वासावासं पज्जोसविए भिक्खू इच्छिज्जा गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा नो से कप्पइ अणापुच्छित्ता आयरियं वा-उवज्ज्ञाय वा थेरं वा पवित्तिं वा गणिं वा गणहरं वा गणावच्छेययं वा जंवा पुरओ काउं विहरै । कप्पइ से आपुच्छिउं आयरियं वा जाव जं वा पुरओ काउं ॥ 457 ॥ Page #488 -------------------------------------------------------------------------- ________________ भासमा चारि श्री कल्पमुक्तावल्या ॥ 458 ॥ विहरै । इच्छामि गं भंते 1 तुम्भेहिं अब्भणुण्णाए समाणे गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, (ते य से वियरिज्जा) एवं से कप्पइ गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा । ते य से नो वियरिज्जा एवं से नो कप्पइ गाहावैकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए बा । से किमाहु भंते 1 आयरिया पच्चवायं जाणन्ति ॥ 46 ॥ व्याख्या-अथ ऋतुबद्धवर्षाकालयोः सामान्या समाचारी वर्षासु विशेषेणोच्यते-चतुर्मासकं स्थितः साधुः इच्छेत्-गृहस्थगृहे भक्ताथै वा पानार्य बा निष्क्रमितुं वा प्रवेष्टुं वा तदा नो तस्य साधोः कल्पते-अनापृच्छय कं 1 इत्याह-आचार्यः सूत्रार्थदाता दिगाचार्यों वा तं 1 तथा सूत्राध्याप:--उपाध्यायस्तं 2 स्थविरो ज्ञानादिषु सीदतां स्थिरीकर्ता-उद्यतामुपवूहकश्च तं 3 ज्ञानादिषु प्रवर्तयिता प्रवर्तकस्तं 5 यस्य पार्श्वे आचार्याः सत्राद्यभ्यस्यन्ति स गणी तं 5 तीर्थकरशिष्यो गणधरस्तं 6 गणावच्छेदको यः साधुन् गृहित्वा बहिः क्षेत्रे आस्ते गच्छाथै क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्ता सूत्रार्थों भयवित् तं 7 यं वाऽन्य वयःपर्यायाभ्यां लधुमपि पुरतः कृत्वा गुरुत्वेन कृत्वा विहरन्ति । कल्पते तस्य आपृच्छय-आचार्य यावत् यं वा पुरतः कृत्वा विहरति अथ कथं प्रष्टव्यमित्या ह इच्छाम्यहं हे पूज्य ! भवद्भिः अभ्यनुज्ञातः सन् गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा-इति-ते-आचार्यादयः तस्य साधोः वितरेयुः-अनुज्ञां दद्युः-तदा कल्पते गृहस्थगृहे 458 Page #489 -------------------------------------------------------------------------- ________________ श्रीसमा श्री कल्पमुक्कावल्या चारि ॥ 459 ॥ भक्तार्य वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा तत् कुतो हेतोः-हे पूज्य । इति पृष्टे सति गुरुराह -आचार्याः प्रत्यपायं-अपायं तत्परिहारश्च जानन्तीति ॥ 46 ॥ मू-पा-एवं विहारभूमि वा वियारभूमि वा अन्नं वा जं किं चि पओयणं-एवं गामाणुगामं दुइज्जित्तए ॥ 47 ॥ ___व्याख्या एवं विहारभूमि-(जिनचैत्ये गमनं विहारो जिनसद्मनीति वचनात्-तथा विचारभूमि-शरीरचिन्ताघर्थ गमनं- अन्यद्वा यत्किश्चित्प्रयोजनं लेपसीवनलिरवनादिकम-उच्छवासादिवज सर्वमापृच्छयैव कर्त्तव्यमिति तात्पर्यः-एवं ग्रामानुग्राम हिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा-अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव ॥ 47 ॥ मू-पा-वासावासं पज्जोसविए भिक्खू इच्छिज्जा अन्नयरि विगई आहारित्तए-नो से कप्पड अणापुच्छित्ता आयरियं वा जाव जं वा पुरओ काउं विहरै-कप्पर्3a से आपुच्छित्ता आयरियं वा जाव आहारित्तए । म-पा-इच्छामि गं भंते 1 तुब्भेहिं अब्भणुण्णाए समाणे अन्नयरिं विगई आहारित्तए तं एवैयं वा एवड खत्तो वा..ते य से वियरिज्जा एवं से कप्पइ अन्नयरिं विगडं आहारित्तए । ते य से नो वियरिज्जा एवं से नो कप्पइ अन्नयरिं विगई आहारित्तए । से किमाहु भंते 1 / आयरिया पच्चवाय जाणन्ति ॥ 48 ॥ व्याख्या-चतुर्मासकं स्थितः भिक्षुः-इच्छेत्-अन्यतरां विकृति-आहारयितुं तदा नो तस्य कल्पते-अनापकछय-आचार्य वा यावत यं वा पुरतः कृत्वा विहरति । कल्पते तस्य साधोः आपृच्छय-आचार्य वा-यावतआहारयितं कथं प्रष्टव्यमित्याह ॥-अह्ण्-इच्छामि हे पूज्य ? युष्माभिः अभ्यनुज्ञातः सन् अन्यतरां विकर्ति ॥ 459 ॥ Page #490 -------------------------------------------------------------------------- ________________ भी कल्पमुक्तावल्या श्री समाचार ऋ 460 ॥ आहारयितुं तां एतावतीं एतावतो वारान् ते आचार्यादयः तस्य यदि-आज्ञां दधुः तदा तस्य कल्पते-अन्यतरां विकृति आहारयितुम् ते-आचार्यादयः तस्य नो यदि-आज्ञा दधुः-तदा तस्य नो कल्पते-अन्यतरां विकृतिआहारयितुम्-तत् कुतोः-हेतोः हे पूज्य ? इति पृष्टे गुरुराह ॥ आचार्याः-लाभालाभं जानन्ति ॥ 48 ॥ मू-पा-वासावासं पज्जोसविए भिक्खू इच्छिज्जा अन्नयरिं तेगिच्छियं आउहित्तए, तं चेव सव्वं भाणियचं ॥ 49 ॥ व्यारव्या-चतुर्मासकं स्थितो भिक्षुः इच्छेत् काञ्चित्-चिकित्सां बातिक 1 पैत्तिक 2 श्लेष्मिक 3 सानिपातिक 4 रोगाणामातुर 1 वैद्य 2 प्रतिचारक 3 भैषज्य 4 रूपां चतुष्पदां चिकित्सांतथा चोक्तम्-भिषग् 1 द्रव्या 2 ण्युपस्थाता, 3 रोगी 4 पादचतुष्टयम्-चिकित्सितस्य, निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम् ॥ 1 ॥ दक्षो 1 विज्ञातशास्त्रार्थों, 2 दृष्टकर्मा 2 शुचिभिषक, बहुकल्पं 1 बहुगुणं, 2 सम्पन्न 3 योग्यमौषधम् 4 ॥ 2 ॥ अनुरक्तः 1 शुचि 2 दक्षो, 3 बुद्धिमान् 4 प्रतिचारकः, आढयो 1 रोगी 2 भिषग्वश्यो, 3 ज्ञायकः सत्त्ववानपि ॥ 3 ॥ कारयितुं-आउट्टिधातुः करणार्थे सैद्धान्तिकः तदेव सर्व भणितव्यम् ॥ 49 ॥ मू-पा-वासावासं पज्जोसबिए भिक्खू इच्छिज्जा अन्नयरं उरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महाणुभावं तवोकम्म उवसंपज्जित्ता णं विहरित्तए तं चेव सव्वं भाणियव्वं ॥ 5 ॥ व्याख्या-चतुर्मासकं स्थितः भिक्षुः इच्छेत्-किश्चित् प्रशस्तं कल्याणकारि उपद्रवहरं धन्यकरणीय AUHAND 4601 Page #491 -------------------------------------------------------------------------- ________________ श्रीकल्प.. मुक्तावल्यां श्रीसमाचारि 461 ॥ मङ्गलकारणं सश्रीकं महान् अनुभवो यस्य तत्-तथा एवंविधं तपः कर्म आदृत्य विहर्तुं तदेव सर्वं भणितव्यम् ॥ 5 ॥ मू-पा-वासावासं पज्जोसविए भिक्खू इच्छिज्जा अपच्छिममारणं तिअसलेहणा जसणा असिए भत्तपाणपडियाइक्खिए पाओवगए कालं अणवकंखमाणे विहरित्तए वा निक्खमित्तए वा पविसित्तए वा-असणं वा पाणं वा खाइमं वा साइमं वा आहरित्तए, उच्चारं वा पासवणं वा परिहावित्तए, सज्झायं वा करित्तए, धम्मजागरियं वा जागरित्तए नो से कप्पइ अणापुच्छित्ता तं चेव ॥ 1 ॥ 51 ॥ ___व्याख्या-चतुर्मासकं स्थितः भिक्षुः इच्छेत्-अथ कीदृशः भिक्षुः-अपश्चिममरणान्तिकसंलेखनाजोषणजुषितः (अर्थात्-चरममरणसमये-अन्तिकसंलेखनासेवनक्षपितशरीरः- तत्र संलेखना-द्रव्यभावभेदभिन्ना इति अत एवं प्रत्याख्यातभक्तपान:-अत एव पादोपगतः कृतपादपोगमनः अत एव कालं-तत्र जीवितकालं मरणकालं वा-अनवकांक्षन्- अनभिलपन विहर्तुमिच्छेत्- तथा गृहस्थगृहे निष्क्रमितुं वा प्रवेष्टुं वा अझनादिकं 4 वा आहारयितुं तथा उच्चार-पुरीषं प्रश्रवणं मूत्रं परिष्टापयितुं वा स्वाध्यायं वा कर्तुम्-तथा धर्म नागरिकां कर्तुं वा (तत्र--आज्ञा1'पाय 2 विपाक 3 संस्थानविचय 4 भेद धर्मध्यानविधानादिना जागरणं धर्मजागरिका तां जागरितुं-अनुष्ठातुमिति नो तस्य कल्पते अनापृच्छय तदेव सर्वं वाच्यं एतत् सर्व गुज्ञिया एव कर्तुं कल्पते ॥ 51 ॥ मू-पा-वासावासं पज्जोसविए भिक्खू इच्छिज्जा वत्थं वा पडिग्गरं वा कंबलं वा पायपुंछणं वा अन्नयरं वा उवहिं आयावित्तए वा पयावित्तए वा, नो से कप्पइ एग वा अणेगं वा अपडिण्णवित्ता गाहावैकुलं-भत्ताए वा ॥ 46 ॥ Page #492 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां नाकर श्रीसमाचारि ॥ 462 ॥ पाणाए वा निक्खमित्तए वा पविसित्तए वा, असणं वा पाणं वा खाइम वा साइमं वा आहारित्तए बहिया विहारभूमि वा वियारभूमि वा सज्झायं वा करित्तए काउस्सरगं वा ठाणं वा ठाइत्तए । अत्थि य इत्थ केइ अहासन्निहिए एगे वा अणेगे वा कप्पइ से एवं वैत्तए "इमं ता अज्जो ? तुम महुत्तगं जाणाहि जाव ताव अहं गाहावैकुलं जाव काउस्सग वा ठाणं वा ठाइत्तए । से य से-पडिसुणिज्जा एवं से कप्पइ गाहावैकुलं तं चेव सव्वं भाणियव्वं । से य से नो पडिसुणिज्जा, एवं से नो कप्पइ गाहावैकुलं जाव काउस्सगं वा ठाणं वा दाइत्तए ॥ 185 ॥ 52 ॥ व्याख्या-चतुर्मासकं स्थितो भिक्षु:-इच्छेत् वस्त्रं वा पतदग्रहं वा कम्बलं वा पादप्रोग्छनं रजोहरणं वा अन्यतरं वा-उपधिं-आतापयितुं-एकवारं आतपे दातुं प्रतापयितुं पुनः पुनरातपे दातुं इच्छति अनातापेन1कुत्सापनकादिदोषोत्पत्तेः-तदा उपधावातपे दत्ते नो तस्य कल्पते एकं वा साधुं अनेकान् वा साधून् अप्रतिज्ञाप्य अकथयित्वा गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा अशनादिकं 4 वा आहारयितुं बहिः विहारभूमि वा जिनचैत्यगमनं तथा विचारभूमिः-शरीरचिन्ताद्यर्थ गमनं स्वाध्यायं वा कर्तु कायोत्सर्ग वा स्थानं स्थातुं वृष्टिभयात्- यदि स्यात्, अत्र कोऽपि निकटवर्ती-एकः अनेको वा साधुः तदा कल्पते तस्य-एवं वक्तुं इमं उपधि त्वं हे-आर्य ? मुहुर्तमानं जानीहि-सत्यापयेः-यावत्. अहं गृहस्थगृहे यावत्कायोत्सर्ग वा स्थानं वीरासनादि वा स्थातुं इति-स चेत्-प्रतिशृणुयात्-अङ्गीकुर्यात्ः-तद्वस्त्रसत्यापनं तदा कंथुआ ॥ 46 ॥ Page #493 -------------------------------------------------------------------------- ________________ श्री कल्प- मुक्तावल्या भीसमा चारि ॥ 463 ॥ तस्य कल्पते गृहस्थगृहे गोचर्यादौ गन्तुं अशनाचाहारयितुं विहारभूमि विचारभूमि वा गन्तुं स्वाध्यायं वा कायोसर्ग वा कर्तुं स्थानं वा वीरासनादिकं स्थातुं तदेव सर्व भणितव्यं स चेत् नो-अङ्गीकुर्यात्तदा तस्य नो कल्पते गृहस्थगृहे-यावत् स्थानं वा स्थातुं ॥ 52 ॥ मू-पा-वासावास पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंथीण वा अणभिग्गहियसिज्जासणिएणं हुत्तए । आयाणमेयं अणभिग्गहियसिज्जासणियस्स, अणुच्चाकुइयस्स अणहाबंधियस्स अभियासणियस्स अणातावियस्स असमिवस्स अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स अषमज्जणासीलस्स तहा तहा ण संजमे दुराराहए भवै ॥ 53 ॥ ___व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां वा-तथा अनभिगृहीतशय्यासनिकेन (अर्थात्-न अभिगृहीता- शय्या आसनश्च येन तथाभूतेन साधुना भवितुं न कल्पते-कुतः वर्षासु मणिकुट्टिमे ऽपि पीठफलकादिग्रहवतैव भाव्यं अन्यथा शीतलायां भूमौ कुन्थ्वादिविराधनोत्पत्तेः ॥ तथा कर्मणां दोषाणां वा आदान-उपादानकरणं एतद् अनभिगृहीत शय्यासनिकत्वं तदेव द्रढयति-अनभिगृहीतशय्यासनिकस्य-पुनः अनुच्चाकुचिकस्य (उच्चा हस्तादि यावत् येन पिपीलिकादेवधो न स्यात्-सादेर्वा दंशो न स्यात् । अकुचाकुचपरिस्पन्दे-इति वचनात्-परिस्पन्दरहिता निश्चलेति यावत्-ततः कर्मधारयसमासे कृते एवंविधा शय्या कम्बिकादिमयी सा न विद्यते यस्य सः-अनुच्चाकुचिको नीचसपरिस्पन्दशय्याकस्तस्य तथाविधस्य पुन:-अनर्थकबन्धिनः ॥ 463 ॥ Page #494 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्तावल्यां श्रीसमा चारि ॥ 464 ॥ (पक्षमध्ये अनर्थकं निष्प्रयोजनं एकवारोपरि द्वौ त्रींश्चतुरो वारान् कम्बासु बन्धान् ददाति चतुरुपरि बहूनि अड्डकानि वा बध्नाति तथा च स्वाध्यायविध्नपलिमन्थादयो दोषाः यदि चैकाङ्गिक चम्पकादिपढें लभ्यते तदा तदेव ग्राह्यं बन्धनादिपलिमन्थपरिहारात्) पुन:-अमितासनिकस्य (अबद्धासनस्य मुहर्मुहुः स्थानात्स्थानान्तरं गच्छतो हि स्यात् प्राणिवधः । अनेकानि वा आसनानि सेवमानस्य पुनः-संस्तारकपात्रादीनां आतपे-अदातुः पुनः ईयादिसमितिषु-अनुपयुक्तस्य-पुनः वारं वारं अप्रतिलेखनाशीलस्य-दृष्टवा-अप्रमार्जनशीलस्य.रजोहरणादिना-तथारूपाणां ईदृशस्य साधोः संयमो दुराराधो भवति ॥ 5 ॥ मू-पा-अणायाणमेयं अभिग्गहियसिज्जासणियस्स, उच्चाकुइयस्स, अहाबंधिस्स मियासणियस्स आयावियस्स अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमज्जणासीलस्स तहा तहा णं संजमे सुआराहए भवै ॥ 19 ॥ 54 ॥ व्याख्या-आदानमुक्त्वा---अधुना--अनादानमाह-कर्मणां दोषाणां वा अनादानं अकारणं एतत्-अभिगृहीतशय्यासनिकत्वं-उच्चाकुचशय्याकत्वं सप्रयोजन पक्षमध्ये सकृच्च शय्याबन्धकत्वमिति तदेव द्रढयति-अभिगृहीतशय्यासनिकस्य पुनः-उच्चाकुचिकस्य पुनः-अर्थाय बन्धिनः पुनः मितासनिकस्य पुनः---आतापिनो वस्त्रादेरातापे दातुः पुनः समितस्य-समितिषु दत्तोपयोगस्य पुनःअभीक्ष्णं अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनशीलस्यईदृशस्य साधोः तथातथा तेन तेन प्रकारेण संयमः सुखाराध्यो भवति ॥ 54 ॥ मृ-पा-वासावासं पज्जोसवियाणं कप्पइ निग्गंधाण वा निग्गंथीण वा तओ उच्चारपासवणभूमीओ जा॥46॥ Page #495 -------------------------------------------------------------------------- ________________ श्रीकल्प मुक्कावल्या ॥ 465 / / पडिलेहित्तए । न तहा हेमंत-गिम्हामु जहा णं वासासु । से किमाइ भंते? वासासु णं ओसन्नं पाणा य तणा य बीया य पणगा य हरिवाणि य भवन्ति ॥ 55 ॥ __ व्याख्या-चतुर्मासकं स्थितानां कल्पते साधूनां साध्वीनां तिस्रः-उच्चारप्रश्रवणभूम्यः अनधिसहिष्णोस्तिनोऽन्तः-अधिसहिष्णोश्च बहिस्तिस्रो दरव्याघातेन मध्या भूमिस्तद्वयाघाते चासन्नेति असन्नमदरभेदात्रिधा भूमिः प्रतिलेखितव्या न तथा हेमन्तग्रीष्मयोर्यथा वर्षासु-तत् कुतो हेतोः हे पूज्य ? इति पृष्टे गुरुराह वर्षासुओसन्नं ति. प्रायेण प्राणाः शङ्कनकेन्द्रगोपकृम्यादयस्तृणानि-प्रतीतानि बीजानि-तत्तद्वनस्पतीनां नवोद्भिन्नानि किसलयानि पनका उल्लयो हरितानि बीजेभ्यो जातानि एतानि वर्षासु बाहुल्येन भवन्ति ॥ 55 ॥ मू-पा-वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ भत्तगाइं गिण्दित्तए । तं जहा उच्चारमत्तए, पासवणमत्तए खेलमत्तए ॥ 21 ॥ 56 ॥ व्याख्या-चतुर्मासकं स्थितानां कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतुं तद्यथा-उच्चारमात्रकं 1 प्रश्रवणमात्रकं 2 खेलमात्रकं 3 मात्रकाभावे वेलाऽतिक्रमेण वेगधारणे आत्मविराधना वर्षति च बहिर्गमने संयमविराधनेति ॥ 56 ॥ मृ-पा-वासावासं पज्जोसवियाणं नो कप्पइ निम्गंथाण वा निग्गथीण वा परं पज्जोसवणाओ गोलोमप्पमाणमित्तेऽवि के से तं रयणि उवायणावित्तए । अज्जेणं खुरमुंडेण वा लुक्कसिरएण वा होयव्वं सिया खेलमत्तए ॥ 21 ॥ 11 ॥ त्रीणि मात्रकाणि प्र ति च बहिगमन Page #496 -------------------------------------------------------------------------- ________________ श्रीसमा पारि श्रीकल्पमुक्तावा ॥ 466 ॥ पक्खिया--आरोवणा मासिए खुरमुंडे अद्धमासीए कत्तरिमुंडे छम्मासिए लोए संवच्छरिए वा थेरेकप्पे ॥ 57 ॥ __व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनाञ्च-पर्युषणातः परं-आषाढचतुर्मासकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीयाः ॥ आस्तां दीर्घा:-तावत-धुवलोओ उ जिणाणं, निच्च थेराण वासवासासु, इति वचनात्-(भावस्तु इत्यम् ) ध्रुवो लोचस्तु विज्ञेयो, जिनानां विश्ववन्दिनाम् , स्थविराणां तथा नित्यं, वर्षावासेषु बुध्यताम् ॥ 1 ॥ यावत्-तां रजनीं भाद्रपदसितपञ्चमीरात्रि-साम्प्रतं चतुर्थीरात्रि नातिकामयेत् चतुर्थ्या अर्वागेव लोचं कारयेत्. अयं भावः-वर्षासु कारयेन्नित्यं, लोचं चेन्नु समर्थकः-असमर्थोऽपि तां रात्रिं, लङ्घयेन्न कदाचन ॥ 1 ॥ विश्वजीवदयाश्रेष्ठे, श्रीपर्युषणपर्वणि, लोचं विना न वा कल्प्यं, प्रतिक्रमणमुत्तमम् ॥ 2 ॥ अलुश्चितकेशेषु, जलकाय विराधना, तकसंसर्गतो यूकाः, संमूच्छंन्ति निरन्तरम् ॥ 3 ॥ कण्डूत्या ताश्च हन्यन्ते, मूर्ध्नि वा स्यान्नखक्षतम् , क्षुरेण वाऽथ कर्त्तर्या, मुण्डापयति चेत्तदा ॥ 4 ॥ आज्ञाभङ्गादयो दोषाः, संयमात्मविराधना, जायते लिक्षिका यका, विधन्ते च निरन्तरम् ॥ 5 ॥ पश्चाच्च कुरुते कर्म, नापितो हि जलादिना, अपभ्राजनकं तस्मा, च्छासनस्य भवेत्तराम् ॥ 6 ॥ लोच एव ततः श्रेयान् , यतो दोषो न विद्यते, असहिष्णोः कृते लोचे, यदि स्याच्च ज्वरादिकम् ॥ 7 ॥ कस्यचिद्वालको रुधाद् , धर्म वाऽथ त्यजेत्तदा, तस्य लोचो न कर्तव्य, इत्येवमाह सूत्रतः ॥ 8 ॥ Page #497 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्रीसमाचारि 467 ॥ आर्येण साधुना उत्सर्गतो लुश्चितशिरोजेन अपवादतो बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् प्रक्षाल्य केवलं तत्र, प्रामुकोदकतः शिरः, नापितस्यापि तेनैव, क्षालयति तथा करौ ॥ 9 ॥ कारयितुं क्षुरेणापि, यश्च व्रणादिमच्छिराः, असमर्थोऽस्य केशाच, कता हि विधीयताम् ॥ 10 ॥ तथा पक्षे पक्षे संस्तारकदवरकाणां बन्धा मोक्तव्याः प्रतिलेखितव्याश्च इत्यर्थः-अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं वर्षासु विशेषतः तथा असहिष्णुना मासि मासि मुण्डनं करणीयं यदि च कर्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीयं क्षरकर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासङ्ख्यलघुगुरुमासलक्षणं ज्ञेयं तथा पाण्मासिकः लोचः तथा स्थविराणां वृद्धानां जराजर्जरत्वेनासमाद दृष्टिरक्षार्थ च साम्वत्सरिको वा लोचः स्थविरकल्पे स्थितानामिति-अथात तरुणानां चातुर्मासिक इति ॥ 57 ॥ मू-पा-वासावास पज्जोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा परं पज्जोसवणाओ अहिगरणं वैत्तए जेणं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयै से णं अकप्पेणं अज्जोवयसित्ति वत्तवेसिया जे णं निग्गंथो वा निग्गंथी वा परं पज्जोसवणाओ अहिगरणं वयै से णं निज्जूहियवे सिया ॥ 58 ॥ व्याख्या-चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च पर्युषणातः परं अधिकरण राटिस्तत्करं वचनमपि अधिकरणं तद् वक्तुं न कल्पते । यश्च साधुः साध्वी वा पर्युषणातः परं अज्ञानात् क्लेशकारिव 467 ॥ Page #498 -------------------------------------------------------------------------- ________________ श्रोलमा चारि श्री कल्प- चनं वदति स एवं वक्तव्यः स्यात्-हे आर्य ? त्वं अकल्पेन अनाचारेण वदसि यतः पर्युषणादिनतोऽर्वाग् तद्दिने मुक्तावल्या ML एव वा यदधिकरण-उत्पन्नं तत् पर्युषणायां क्षमितं यच्च त्वं पर्युषणातः परं अधिकरणं वदसि सोऽयमकल्प इति ॥ 46 ॥ भावः । य यश्चैवं निवारितोऽपि साधु वा साध्वी वा पर्युषणातः परं अधिकरणं वदति स निहितव्यः ताम्बूलिकपत्रदृष्टान्तेन सङ्काद् बहिः क्र्त्व्य्ः। ॥ तत्र ताम्बूलिकदृष्टान्तः ॥ ताम्बूलिकः शीर्णदलानि यद्वद् , भीत्याऽन्यपत्रस्य पृथक् करोति । / एवं विनष्टो हि बहिः प्रकार्यः, सङ्घादनन्ताभिध कोपवान् सः ॥ 11 ॥ ॥ तथाऽन्योऽपि द्विजदृष्टान्तः ॥ रुद्रनामा द्विजः कश्चि, दासीत्खेटपुरान्तरे, हलं लात्वा ययौ क्षेत्र, वर्षाकालेऽति सुन्दरे ॥ 12 ॥ अपक्रष्टुश्च केदारान् , क्षेत्रवृत्तिपरायणः, हलं वाहयतस्तस्य, गलीतिनाम वार्षभः ॥ 13 ॥ उपविष्टो हि दैवेन, क्षीणवीर्य निरर्थकः, तोत्रेण ताडयमानोऽपि, यावन्नोऽसावुत्तिष्टते ॥ 14 ॥ केदारत्रयमृत्खण्डे, ईन्यमानोऽपि मन्युना, मृत्खण्डस्थगितास्यः, सन्मृतः श्वासनिरोधतः । / 15 / / पश्चात्तापं ततः कुर्वन् , महास्थानं गतो द्विजः, निखिलं वकवृतान्तं, तदने च न्यवेदयत् ॥ 16 ॥ 1 बलीबर्दः ॥ 468 ॥ Page #499 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्या श्रीसमाचारि ॥ 469 ॥ उपशान्तोऽसि वा नेति, पृष्टस्तैः प्राह वाडवः, उपशान्ति ने मेऽद्यापि, बहिश्चक्रे द्विजैरसौ ॥ 17 ॥ इत्थं साधुश्च साध्वी वा, पुण्ये वार्षिकपर्वणि, उपशान्तो यदा न स्या, दकृतक्षामणस्तथा ॥ 18 ॥ सङ्घात्सद्यो बहिष्कार्यः, समयाज्ञाविराधकः, उपशान्ताय दातव्यं, मूलं सिद्धान्तवर्मना ॥ 19 ॥ ॥ 58 // मू-पा-वासावासं पज्जोसवियाणं इह खलु निग्गंथाण वा निग्गंथीण वा अज्जेव कक्खडे कडुए विग्गहे समुप्पजिज्जा, सेहे राइणियं खामिज्जा राइणिए वि सेहं खामिज्जा । [ग्रन्थाग्रं 1200] खमियव्वं खमावियवं उवसमियव्वं उवसमावियव्वं सुमैसंपुच्छणाबहुलेणं होयव्वं । जो उवसमै तस्स अस्थि आराहणा जो न उवसमै तस्स नत्थि आराहणा तम्हा अप्पणा चेव उवसमियव्वं । से किमाहु भंते ? उवसमसारं खु सामण्णं ॥ 59 / / व्याख्या-चतुर्मासकं स्थितानां इह निश्चयेन साधूनां साध्वीनां च अद्यैव पर्युषणादिने एव कक्खड, त्ति उच्चैः शब्दरूपः-कटुको जकारमकारादिरूपो विग्रहः कलहः समुत्पद्यते तदा शैक्षो लघुः रात्रिकं ज्येष्ट क्षमयति-इत्याह । / सापराधोऽपि चेज्ज्येष्ठः, क्षमणीयोऽनुजेन सः, रीतिरेषा च लोकानां, लोकरीतिगरीयसी ॥ 20 ॥ अपरिणतधर्मत्वात-क्षमयति न चेल्लघुः, ज्येष्ठं, तदा च किं कार्य-मिति प्राहायवाक्यतः ॥ 21 ॥ ज्येष्ठोऽपि शैक्षं क्षमयति ततः क्षन्तव्यं स्वयमेव क्षमयितव्यः परः, उपशमितव्यं स्वयं उपशमयितव्यः परः, तथा मुमतिसम्पृच्छनाबहुलेन भवितव्यम् अर्थात् रागद्वेषरहिता या सुमतिः-तत्पूर्वकं या सम्पृच्छना कुशलाभिप्रश्नः-सूत्रार्थविषया समाधिप्रश्नो वा तद्वहुलेन भवितव्यमार्थात्-अधिकरणमुत्पन्न, मासीत्सार्द्धश्च येन वै, निर्मलचेतसा तेन, त्वालापादिर्विधीयताम् ॥ 22 ॥ ॥ 46 // Page #500 -------------------------------------------------------------------------- ________________ RSS श्री कल्यमुक्तावल्या श्री समा चारि 470॥ द्वयोर्मध्ये यदा चैकः, क्षमति न चापरः, तदा का गति रित्याह, चाग्रिमसूत्रवाक्यतः ॥ 23 ॥ यः-उपशाम्यति अस्ति तस्याराधना यो नोपशाम्यति नास्ति तस्याराधना-तस्मात् आत्मना एव उपशमितव्यम् तत्-कुतो हेतोः हे पूज्य ? इति पृष्टे गुरुराह-उपशभप्रधानं श्रामण्यं श्रमणत्वं ॥ ॥ अत्र दृष्टान्तो यथा ॥ सिन्धुसौवीरदेशेशो, मुकुटबद्धदिग्रनृपः, आसीदुदयनो राजा, सेव्यमानो निरन्तरम् ॥ 24 ॥ वीतभयपुरे राज्यं, कुरुते स्म च नीतितः, नयेन पालयन् राज्य, राजा गौरवमर्हति ॥ 25 ॥ विद्युन्मालिसुराभ्या-त्प्राप्ता तेन च मूर्तिका, वर्द्धमानप्रभो दिव्या, चमत्कारातिशायिनी ॥ 26 ॥ तदचां वरिवस्यां स, चकार भक्तिभावितः, भक्तिश्रद्धाकृतं कार्य, फलाय कल्पते त्वरा ॥ 27 ॥ एकदा श्रावकस्तत्र, गन्धाराभिध आययौ, तन्मूर्तिपूजनायैव, किश्च रुग्णः समाजनि ॥ 28 ॥ भूपोदयनदास्याऽस्य, देवदत्ताभिधानया, शुश्रूषा श्रद्धया चक्रे, गन्धारोऽति तुतोष च ॥ 29 ॥ दत्ता च गुटिका तेन, चाभूतरूपकारिणी, तयाऽपि भक्षिता जाता, श्रीरतिरूपजित्वरी ॥ 30 ॥ देवदत्ता ततो नाम्ना, सुवर्णगुलिकाऽभवत् , निर्व्याजकृतसेवाया, जायते च फलं मृदु ॥ 31 ॥ विशालमालवाधीश, श्चण्डप्रद्योत भूपतिः, उज्जयिन्यां तदा राज्य, कर्वन्नासीत्प्रतापवान् ॥ 32 ॥ चतुर्दशमहीपाले, विलसन्मुकुटाश्चितैः, सेव्यमानश्च यो देवे, सिव इव नित्यशः ॥ 33 ॥ देवाधिदेववीरस्य, सह प्रतिमया तदा, सुवर्णगुलिकां दासी, मपाहरद्वलादसौ ॥ 34 ॥ ॥ 40 // Page #501 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्री समाचारि ॥ 47 ॥ श्रुत्वोदयन भूपालः, सङ्ग्रामाय त्वराऽचलत् , जित्वा बध्वा च तं युद्धे, कुशलो रणकर्मणि ॥ मददासीपतिरेषोऽस्ति, ललाटेऽस्य व्यसूचयत , आगच्छन् नगरी पश्चात् , सह तेन महीपतिः ॥ 35 ॥ दशपुरपुरे तस्थौ, वर्षाकाले समागते, उपवासं स्वयंश्चक्रे, पुण्ये वार्षिकपर्वणि ॥ 36 ॥ सूपकारो नृपादिष्ट, चण्डप्रद्योतभूपतिम् , भोजनार्थ पप्रच्छासौ, विषभीत्येति प्राह तम् ॥ 37 ॥ श्रावकोऽस्मि ततो मेऽपि, चोपवासोऽद्य वर्तते, सूपकारोऽपि भूपाय, व्यजिज्ञपत्तदुत्तरम् ॥ 39 ॥ उदयनस्तदा दध्यौ, घूर्तताऽस्य तथाऽप्पयम् , साधर्मिको ममास्तीह, क्षम्य एव ततो मया ॥ 39 ॥ अस्मिन्नक्षमिते मे नो, प्रतिक्रमणमुत्तमम् , इति स बन्धनान्मृक्तः, सर्व तस्य पुनर्ददौ ॥ 40 ॥ दासीपतीतिविन्यास-च्छादनायास्य मस्तके, मुकुटं ददिवान् स्वस्य, क्षमितश्च पुनः पुनः ॥ 41 ॥ चण्डप्रद्योतभूपाल, मुदयन महीपतिः, उज्जयिन्यां ततः प्रीत्या, प्रेषयामास शान्तिमान् ॥ 42 ॥ आराधकत्वमत्रास्ति, श्रीउदयन भूपतेः, आराधकत्वं न चण्डस्य, चोपशान्तेरभावतः ॥ 43 ॥ ॥ कचिदुभयोरप्याराधकत्वमित्याह ॥ कौशाम्ब्यां वन्दितुं कापि, स्वविमानेन भक्तितः, सूर्याचन्द्रमसौ वीरं, विश्ववन्धं समागतौ ॥ 44 ॥ चतुरा चन्दना ज्ञात्वा, कालमस्तमयं ततः, स्वकस्थानं गता किच, तस्थौ तत्र मृगावती ॥ 45 ॥ अज्ञातसमया साध्वी, शृण्वन्ती प्रभुदेशनाम् , अस्तंगते रवौ चन्द्रे, तमसि सति विस्तृते ॥ 46 ॥ रात्रि विज्ञाय भीताऽसावुपाश्रयमथागमत् , ईर्ष्यापथिकीञ्चक्रे, विधिना च शुभाशया ॥ 47 ॥ 118981 Page #502 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां श्रीसमा चारि ॥ 472 / / प्रवर्तिनीश्च निद्राणा, चन्दनां प्राह सा तदा, क्षम्यतां मेऽपराधो हि, स्वामिनि ? साम्प्रतं त्वया ॥ 48 ॥ शीतला चन्दनाऽप्याह, वाण्या शीतलया तदा, भद्रे ? त्वं हि कुलीनाऽसि, ततो युक्तं न चेदशम् ॥ 49 ॥ साप्यचे नेदृशं भूयः, करिष्ये पादयो स्ततः, पतिता तावता निद्रा, प्रवर्तिन्याः समागमत ॥ 50 ॥ मृगावती विशुद्धन, क्षमणेन शुभाशया, तदानीमेव सम्प्राप, क्षणेन केवलं शुचिः ॥ 5 ॥ प्रवर्तिनीकराम्यर्णे, प्रसर्पन्तं भुजङ्गमम् , केवलज्ञानतो ज्ञात्वा, शनैः पाणिमपासरत् ॥ 52 ॥ हेतुनानेन बुद्धाऽसौ, चन्दना चन्दनोपमा, मृगावतीं ततः प्राह, कथं हस्तापसारणम् ॥ 53 ॥ सों याति कराभ्यात , ततो हस्तापसारणम् , कथं ज्ञातस्त्वया सो, गाढान्धकारकेऽधुना ॥ 54 ॥ साऽप्यूचे कृपया ज्ञात, स्तवैव मयका त्वहिः, इत्युक्त्या केवलं तस्या, बिनिश्चिकाय चन्दना ॥ 55 ॥ मृगावतीं ततः साऽपि, क्षमयन्ती शिवाशया, चन्दना केवलं प्राप, मिथ्यादुष्कृतपूर्वकम् ॥ 56 ॥ इत्थं मिथ्यादुष्कृतं देयम् ॥ न पुनः कुम्भकारक्षुल्लकदृष्टान्तेन ॥ कुम्भकारः कदा कश्चित्कृत्वा भाण्डानि चातपे, अशुष्यत्-क्षुल्लकः किश्च, तानि प्रस्तरखण्डकैः ॥ 57 ॥ काणीचक्रे कुलालेन, विनयेन निवारितः, मिथ्यादुष्कृतमित्युक्त्वा, पुनश्वक्रे तथाविधम् ॥ 58 ॥ निवारितोऽपि तेनासौ, यावन्न च निवर्तते, कुद्धोऽस्य कर्णयो मध्ये, क्षिप्त्वा च बहुकर्करान् ॥ 59 ॥ मर्दयामास हस्ताभ्यां, मिथ्यादुष्कृतमाददत् , पीडयेऽहमिति चोक्तोऽपि, क्षुल्लकेन कुलालकः ॥ 60 ॥ ॥ 472 // Page #503 -------------------------------------------------------------------------- ________________ श्रीसमाचारि श्रीकल्प मुक्तावल्या ॥ 473 ॥ पीडयामास भूयोऽपि, मिथ्यादुष्कृत पूर्वकम् , शुभाशयेन कर्तव्यं, कार्य येन शुभोदयः ॥ 61 ॥ पापं कुर्वन्नैवेति । (59) मृ-पा-वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा तओ उवस्सया गिण्हित्तए । तं वेउब्विया पडिलेहा साइज्जिया पमजणा (25) ॥ 6 ॥ व्याख्या-चतुर्मासक स्थितानां कल्पते साधूनां साध्वीनां च त्रीन् उपाश्रयान् ग्रहीतुं तद्यथा-जन्तु संसक्त्यादिभयात तत्र त्रिषु-उपाश्रयेषु द्वौ पुनः पुनः प्रतिलेख्यौ-द्रष्टव्यौ इति भावः । / साइज्जिधातु रास्वादने ततः उपभुज्यमानो य उपाश्रयस्तत्सम्बन्धिनी प्रमार्जना कार्या ॥ यस्मिन्नुपाश्रये पूते, तिष्ठन्ति मुनयोऽमलाः, प्रमार्जयन्ति तं प्रातः, पुनः भिक्षांगतेषु च ॥ 62 ॥ मार्जयन्ति पुनश्चैवं, तृतयप्रहरान्तिमे, इत्थं वारत्रय कार्या, मार्जना शुद्धदृष्टितः ॥ 63 ॥ चतुर्मासातिरिक्ते च, वारद्वयप्रमार्जनम् , असंसक्ते विधिश्चैष, संसक्ते च पुनः 1पुनः ॥ 64 ॥ उपाश्रयद्वयं शेष, दृशा पश्यन्ति नित्यशः, यतो नान्यः प्रकुर्वीत, ममत्वञ्च निवासकम् ॥ 65 ॥ उपाश्रयद्वयस्यैवं, तृतीयदिवसे. तथा, दण्डासनेन कर्तव्या, प्रमार्जना यथाविधि ॥ 66 ॥ अतः उक्त वेउब्विया पडिलेह' त्ति ॥ 6 ॥ 1 प्रमार्जनं कार्यमिति ॥ ॥ 473 ॥ Page #504 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावा 11474 ॥ मू-पा-वासावास पज्जोसवियाण निग्गंथाण वा निग्गंथीण वा कष्पै अन्नयरिं दिसि वा अणुदिसि वा अवगिज्झिय अवगिज्झिय भत्तपाणं गवेसित्तए । से किमाहु भंते ? / ओसणं समणा भगवंतो वासासु तवसंपउत्ता भवन्ति तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा तामेव दिसि वा अणुदिसि वा समणा भगवंतो पडिजागरन्ति । / 26- ॥ 61 ॥ व्याख्या-चतुर्मासकं स्थितानां साधूनां साध्वीनां च कल्पते अन्यतरां दिशं पूर्वादिकां अनुदिशं आग्नेय्यादिकां विदिशं अवगृह्य-उद्दिश्य अहममुकां दिशं अनुदिशं वा यास्यामि इति. अन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुम् ॥ तत् कुतः हेतो-हे पूज्य 1 इति पृष्टे गुरुराह ॥ उसन्न न्ति-प्रायः श्रमणा भगवन्तो वर्षासु तपः सम्प्रयुक्ताः प्रायश्चित्तवहनार्थ संयमाथे स्निग्धकाले मोहजयाथै वा षष्टादि तपश्चारिणों भवन्ति ॥ ते च तपस्विनो दुर्बलास्तपसैव कृशाङ्गाश्च अत एव क्लान्ताः सन्त कदाचिन्मूछेयुः प्रपतेयु र्वा ततः तस्यामेव दिशि अनुदिशि वा-उपाश्रयस्थाः श्रमणाः भगवन्तः सारां कुर्वन्ति-गवेषयन्ति ॥ अन्यथा कथनमन्तरा-भिक्षार्थ गतास्तु कुत्र अन्वेषयन्ति ॥ 61 ॥ मू-पा-वासावासं पज्जोसवियाणं कप्पइ निग्गंथाण वा निग्गंथीण वा जाव चत्तारि पंच जोयणाई गतुं पडिनियत्तए, अंतरा वि से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव उवायणावित्तए ॥ 2 ॥ व्याख्या-चातुर्मासकं स्थितानां कल्पते साधूनां साध्वीनाश्च वर्षाकल्पौषधवैद्यार्थ ग्लानसाराकरणार्थ वा यावच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्तितुं कल्पते-न तु तत्र स्थातुं कल्पते ॥ स्वस्थानं गन्तुमक्षमश्चेत्तदा ॥ / 474 ॥ Page #505 -------------------------------------------------------------------------- ________________ श्रीकल्पमुक्तावल्यां |श्रीसमा चारि ॥ 475 ॥ तस्यान्तराऽपि वस्तुं कल्पते न पुन स्तत्रैव. एवं हि वीर्याचाराराधनं स्यादिति वर्षाकल्पादि लब्धं स्या-द्वासरे यत्र तत्र च नातिक्रमयितुं तस्य, कल्पते च दिवानिशम् 1 सति कार्ये च सद्यो हि, / निर्गत्य बहिरेव च, तिष्ठेच्छोभा तदेवास्य, नान्यथा च विलम्बने ॥ 2 ॥ 62 ॥ मू-पा-इच्चेय संवच्छरिअं थेरकप्पं अहामुत्तं अहाकप्पं अहामग्गं अहातच्चं सम्मं कारण-फांसित्ता पालित्ता सोभित्ता तीरित्ता किद्वित्ता आराहित्ता आणाए अणुपालित्ता अत्थे गइआ समणा निग्गंथातेणेव भवग्गहणेणं सिज्झन्ति मुच्चन्ति परिणिव्वाइन्ति सव्वदुक्खाणमंतं करेन्ति ? अत्थे गैया दुच्चेणं भवग्गहणणं सिज्झन्ति जाव अंत करेन्ति । अत्थे गैया तच्चेणं भवग्गहणेणं जाव अंतं करेन्ति । satta'Ta भवग्गहणाई पुण नाइक्कमन्ति ॥ 28 ॥ 6 ॥ _ व्याख्या-इतिरूपप्रदर्शने तं पूर्वोपदर्शितं साम्वत्सरिकं वर्षारात्रिकं स्थविरकल्पं यथा सूत्रे प्ररूपितं तथैव न च सूत्रविरुद्धम्-यथा-अत्रोक्तं तथा कारणे कल्पोऽन्यथा त्वकल्प इति यथा कल्पं एतत्कुर्वतश्च ज्ञानादित्रयलक्षणो मार्ग इति यथामार्ग आ एव यथातथ्यं सत्यमित्यर्थः सम्यग् यथावस्थितं उपलक्षणत्वात्कायवाङ्मानसैः--स्पृष्टवा-आसेव्य-पालयित्वा अतिचारेभ्यो रक्षयित्वा-शोभित्वा विधिवत्करणेन तीरयित्वा यावज्जीवं आराध्य तथा कीतयित्वा अन्येभ्य उपदिश्य तथा आराध्य यथोक्तकरणेन-आज्ञया जिनोपदेशेन यथा पूर्वेः पालितं तथैव पश्चात परिपाल्य-सन्त्येके ये उत्तमया तु तत्पालनया श्रमणा निर्ग्रन्थाः तस्मिन्नेव भवग्रहणे भवे सिद्धयन्ति कृतार्था भवन्ति बुद्धयन्ते केवलज्ञानेन-तथा मुच्यन्ते ॥ 47 ॥ Page #506 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्या श्रीसमाचारि ॥ 676 ॥ कर्मपञ्जरात-तथा परिनिर्वान्ति कर्मकृतसर्वतापोपशमनात्-शीतीभवन्ति सर्वदुःखानां शारीरिकमानसानाम् अन्तं कुर्वन्ति-सन्त्येके ये उत्तमया तु तत्पालनया द्वितीयभवग्रहणे सिद्धयन्ति यावत्-अन्तं कुर्वन्ति.सन्त्येके ये मध्यमया तत्पालनया तृतीयभवे यावत् अन्तं कुर्वन्ति । जघन्ययाऽपि एतदाराधनया सप्ताष्टभवांस्तु पुनः नातिक्रामन्तीति भाव्-॥63॥ एतत्सर्वं न स्वकपोलकल्पनयोच्यते किश्च ॥ श्री भगवदुपदेशपारतंत्र्येणेत्याह ॥ मू-पा-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूर्ण समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए चेव एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परुवेइ पन्जोसवणाकल्पो नाम अज्झयणं साह अहेउअं सकारणं ससुत्तं सात्थं सौभयं सवागरणं भुज्जो भुज्जो उवदंसेइ तिबेमि ॥ 64 ॥ व्याख्या-तस्मिन् काले चतुर्थारकपर्यन्ते तस्मिन् समये. श्रमणो भगवान् महावीरः राजगृहे नगरे समवसरणावसरे गुणशैल-नामचैत्ये बहूनां श्रमणानां बहूनां श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणां बहूनां देवानां बहूनां देवीनां मध्यगत एव नतु कोणके प्रविश्य प्रच्छन्नतयेति भावः ॥ एवमाख्याति कथयति एवं भाषते वाग्योगेन एवं प्रज्ञापयति फलकथनेन एवं प्ररूपयति दर्पणे इव श्रोतृहृदये सङ्क्रमयति । पर्युषणाकल्पो नाम अध्ययनं अर्थन प्रयोजनेन सहितं न तु निष्प्रयोजनम् । सहेतुकं हेतवो निमित्तानि यथा गुरून् स्पृष्टवा सर्व कर्तव्यम् तत् केन हेतुना यतः- आचार्याः प्रत्यपायं जानन्तीत्यादयो ॥ 476 ॥ Page #507 -------------------------------------------------------------------------- ________________ श्री कल्प श्रोसमा चारि मुक्तावल्यां ॥ 477 ॥ हेतवस्तैः सहितं कारणं अपवादो-यथा (अंतराऽविय से कप्पई, त्यादिस्तेन सहितं तथा सूत्रसहितम् एवमर्थ सहितं उभयसहितं च व्याकरणं पृष्टार्थकथनं तेन सहितं सव्याकरणम् भूयो भूय उपदर्शयति इत्यहं ब्रवीमीति श्री भद्रबाहस्वामी स्वशिष्यान्प्रतीदमुवाचेति । ॥ 64 ॥ इति पज्जोसवणाकप्पो दसासुअक्खंधस्स अट्टममज्झयणं समत्तं) इति श्रीपर्युषणाकल्पो नाम दशाश्रुतस्कन्धस्याष्टममध्य यनं समर्थितम् ॥ इति श्री तपागच्छनभोनभोमणिशासनसम्राट् जङ्गमयुगप्रधानकनकाचलतीर्थषोडशीयोद्धारक महाक्रियोद्धारक सकलभट्टारकाचार्य श्रीमदानन्दविमलसूरीश्वर पट्टपरम्परागततपोनिष्टसकलसंवेगिशिरोमणि पन्यासदयाविमलगणि शिष्यरत्न पण्डितशिरोमणि पन्यास सौभाग्यविमलगणिवरपादारविन्दचश्चरीकायमाण विनेय-सकल सिद्धान्तवाचस्पति अनेकसंस्कृत ग्रन्थप्रणेता पंन्यासमुक्तिविमलगणिविरचितकल्पमुक्तावलिव्यारव्यायां आगमवांचनमीमांसा स्वोपज्ञटीकायुक्तं--प्रश्नोत्तररत्नाकर पर्युषणकल्पमहात्म्य श्रीमत्पं-दयाविमलगुर्वाष्टकस्वोपज्ञटीका सहित-संस्कृतचैत्यवन्दनस्वोपज्ञटीकायुक्ततश्री-सम्भवनाथस्तोत्रवृति-गणधरवाद-ज्ञानपञ्चमी-पौषदशामी-मेरुत्रयोदशी-रोहिणीपर्वकथा-ज्ञानविमलमूरिचरित्र--चैत्यवन्दनचौवीसी-जिनगुणस्तोत्रमुक्तावली-उपदेशप्रदीप-- सान्वयतत्त्वबोधतरङ्गिणी-अशोकरोहिणीचरित्र-श्रीपालचरित्रादिरचनान्तरं कल्पमुक्तावलिव्याख्यायां नवमं व्याख्यनं समाप्तमिति ॥ 47 ॥ Page #508 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां श्रीसमा चारि ॥ 478 ॥ ॥ अथ ग्रन्थकार प्रशस्तिः ॥ आसीद्वीरजिनेन्द्रपट्टगगनाभोगप्रकाशार्यमा, श्रीमान् विश्वयशाः सुनामविमलश्चानन्दुसरीश्वरः, ज्ञानार्कोसप्रभा-विभूषिततनुः सद्वर्त्मदर्शी यमी, शास्त्राम्भोधिरगाधसत्त्वमहितो धर्मद्रुधाराधरः ॥ 1 ॥ यद्वाणीवशवर्तिमन्त्रिपदभाककर्माग्रशाहेन च, उद्धारः कनकाचलस्य सुकृतः श्रीषोडशीयोत्तमः, येऽर्हच्छासनरक्षकाः समभवन्-लूकादिगच्छच्छिदः, चञ्चदिव्यतपोलघूकृतमला विश्वाङ्गिभद्राः ॥ 2 ॥ तत्पाटं समलचकार विदितं पूर्वाचलं भानुव-द्धीमानृद्धिमुनीश्वरः सुविमलः पन्यासवाराग्रिमः, gAr3हाज्ञानतमोविलुम्पितधियो यस्योदयेनाङ्गिनौ, जाता दिव्यदृशः प्रसन्नमनसः सोऽयं श्रियेऽस्तु सताम् ॥ 3 ॥ यत्कीर्तिचन्द्रकिरणामृतपानपूताः, के केऽभवन्न च जना निखिला ब्भूवुः। सोऽयं यदीयपदमुत्तममाससाद, पंन्यासकीतिविमलो ज्य्ताच्चिरौ॥4॥ श्रीवीर वीरप्रकृतिः प्रकृतिक्षपाढयः, प्ण्न्यास्वीर्मुनिवैम्ल्विज्ञ्य्विज्ञ्य्ः॥ तत्पाटशैलशिखरे सुतरां व्यराजत् , पञ्चास्यवत्खलमृगान् दलयन् समन्तात् ॥ 5 ॥ तत्पट्टवारिधिमहाऽमलरत्नमेको, धार्यः सतां यकगुणोत्तमसौरभाढयः ॥ पंन्यासवैमलमहोदय एव मन्ये, मान्योदयः समजनि श्रुतसारवेत्ता ॥ 6 ॥ तत्पट्टनन्दनवनान्तर केलिमग्नः, प्रामोदवैमलमुनिः समभूदबुधेशः ॥ गौरै गेणे निखिलविश्वमलन्तमां यः, प्रामोदयदगुरुपदाम्बुजचश्चरीकः ॥ 7 ॥ ॥ 47811 1. पृथिवी Page #509 -------------------------------------------------------------------------- ________________ श्री कल्पमुक्तावल्यां श्रीसमा चारि ॥ 479 ॥ तत्पट्टरम्यविबुधाद्रिविशालकूटे, पन्यासवैमलमणिर्मणिवच्चकाशे ॥ तेजोभिरर्कमणितां विमलैर्गुणैस्तु, लेभे च चन्द्रमणितां भुवि यो यशस्वी ॥ 8 ॥ रेजे यदीयवरपट्टकदेदिकाया-मुद्योतवैमलमुनिबुधराजिराजी, चारित्र्यरत्नप्रभयाप्रभयामहीय-मुद्योतिता शमजुषा किल येन भूम्ना ॥ 9 / श्रीज्ञानदानविमलो विमलात्मवृत्तिः, पंन्यासदानविमलो विमलीकृतेलः, तत्पावनांघ्रिकमलासवपालिकोऽभू-त्सोऽयं तपःक्षपितकर्मचयोऽस्तु भूत्यै ॥ 10 ॥ पंन्यासरत्नविमलाग्रदयाभिधानो, यत्पट्टहर्म्यमभजत्परमस्तपस्वी, नारीशतान्तरगतोऽपि च यो महात्मा, ब्रह्मव्रतं व्रतवरं नितमां दधार ॥ 11 ॥ तत्पादपङ्कजसरोवरवासिहंसः, सौभाग्यवैमलमुनीश्वर एव जज्ञे, pArINatAmiha'ca योऽलभतागमस्य, सोऽयं श्रियेऽस्तु भवतां भवतापहारी ॥ 12 ॥ तत्पट्ट प्रथयाञ्चकार प्रथितं राज्यं यथा राजसूः, पंन्यासोत्तममुक्तिवैमलमुनिः सिद्धान्तवाचस्पतिः ॥ ब्राह्मी यस्य मुखे निवासमकरोन्मन्ये ततो यो बहून्-ग्रन्थान् संस्कृतवाङ्मयानपि परान्-जग्रन्थ बाल्येऽप्यलम् ॥ 13 ॥ तत्पढें समलङ्करोति विशदं सिद्धान्ततत्त्वार्थवित् , प्ण्न्यासोगुरुर्न्ग्ग्वैम्ल्मुनिआर्व्यान्वाच्स्प्तिः॥ धीमान् यः शमवारिधि गुणनिधिः षष्टाष्टमं सत्तपः, कुर्वन् राजति साम्प्रतञ्जनिजुषां भद्राय मद्राकृतिः ॥ 14 ॥ दृब्धाऽऽसीदगुरुराजमुक्तिविमलैः कल्पादिमुक्तावलि-व्यारव्या किञ्च य्युःपुरेव्र्धिय्ःस्व्ल्पेव्य्स्याम्रे॥ वर्षे तुर्य, तुरातत्त्व विधुके भाद्रे चतुर्थे दिने, शुक्ले पूर्तिमथाकरोदगुरुमतिःपन्यासरङ्गो मुनिः ॥ 15 ॥ 1. भ्रमरः 2. साप्रतं आचार्यरंगविमलमूरिः .479 ॥ Page #510 -------------------------------------------------------------------------- ________________ | श्रीसमा श्री कल्य मुक्तावल्या चारि ॥ 48 ॥ 1तच्छिप्यरत्नकनकाग्रकवैमलेन, सद्ब्रह्मदिव्यगुणराजिविभावितानाम् ॥ प्रस्तावनेयममा रचिता क्रमेण, गच्छेतपाभिधवरे विमले मुनीनाम् ॥ 16 ॥ वर्षे ख 1शुन्यगिगनाक्षिमिते च चैत्रे, कृष्ण कुजे दशदिने पुरणाभिधाने ॥ ग्रामे समाप्तिमगमत्कृपया गुरूणाम् , व्यारव्याऽवशिष्टसरलावरकल्पसौत्री ॥ 17 ॥ श्रीमत्तपागच्छमहाकाशवासरमणि,शासनसम्राट् जङ्गमयुगप्रधान, कनकाचलतीर्थषोडशीयोद्धारक, महाक्रियोद्धारक मूरिचक्रचक्रवतिं श्रीमदानन्दविमलसूरीश्वरपट्टधरपरम्परासमायातसुशिष्यरत्नतपोनिष्ट,नैगमतत्त्वादिबोधदक्षधिषणाश्चित श्रीमत्पण्डितऋद्धिविमलगणिपदवारिधिपूर्णशशाङ्क श्रीपण्डितकीर्तिविमलगणिपट्टालङ्कार ब्रह्मवर्म-क्षपित कर्मतिमिरसत्पथाचारचारि श्रीपण्डितवीरविमलगणिपट्टापाथोजभास्कर, प्रज्ञस्तोमजेजीयमानकीर्तिनिकुरम्बसततोदयश्रीपण्डितमहोदयविमलगणिपट्टासीनतत्क्रममकरन्दसरोरुहस्वादेकचचरीक निखिलासुमत्प्रमोदकारि श्रीपण्डितप्रमोदविमलगणिपट्टाभरणवि-शिष्टशिष्टाचरणलब्धप्रभावविमलीकृतजगन्मण्डलश्रीपण्डितमणिविमलगणिपट्टाकेदारवारिदोपमशमितनिश्शेषप्राणिनिकरतापोद्भूतयशश्चयश्रीपण्डितौद्योतविमलगणिकमनीयचरणारविन्दविलसन्मधुवृत्ति-- सद्देशनादानदक्षशेमषी विदितश्रीपण्डितदानविमलगणिपट्टोतुङ्गगिरिकूटकण्ठीरवोपमपरमदयोदधियोगनिएतपागच्छाधीशश्रीपण्डितदयाविमलगणिमेदुरीपादकमलरोलम्बायमानसद्भाग्यभाजन श्रीपण्डितसौभाग्यविमलगणिपट्टपूर्वाचलदिवाकर बालब्रह्मचारि विविधसंस्कृतग्रन्थनिर्माणदक्षधीविराजितसकलसिद्धन्तवाचस्पतिचारित्रचूडामणि विद्वत्प्रकाण्ड श्रीमत्पंन्यासवरश्रीमुक्तिविमलगणिविरचितकल्पमुक्तावलि व्याख्या समाप्ता । / 1. 200 1. खातं-आचार्यक्रनकविमल सूरिः ॥ 480 ॥ Page #511 -------------------------------------------------------------------------- ________________ GO Page #512 -------------------------------------------------------------------------- _