SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुतावल्यां स्वप्नदर्शन फल पृच्छादि // 101 // सालं गंधोदयसित्त सुइअ जाव सीहासगं रयाविति, रयावित्ता जेणेव सिध्धत्थे खत्तिए, तेणेव उवागच्छंति उवागच्छित्ता करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु सिध्धत्थस्स खत्तियस्स तमाणतिय पच्चप्पिणंति // 59 // // अथ व्याख्या॥ तदनन्तरं ते कौटुम्बिक पुरुषाः सिद्धार्थेन राज्ञा-इत्थमुक्ताः सन्तस्ते च सेवका हृष्टास्तुष्टाः पूर्वप्रकारेण यावत्प्रसन्नहृदयामस्तकेऽञ्जलिङ्कृत्वा हे स्वामिन् यथा यूयमादिशथ तत्तथैवास्माभिरवश्यमेवकर्तव्यमित्युक्त्वाऽऽक्षया विनयेन च वचनं प्रतिशृण्वन्ति प्रतिश्रुत्य च सिद्धार्थस्य क्षत्रियस्य पार्वाहिस्तान्निष्कामन्ति तथा कृत्वा यत्र बाह्योपस्थानशालाऽऽसीत्त त्रैवोपागच्छन्ति-उपागत्य शीघ्रमेव विशेषेण विशिष्ट प्रकारेण बाह्यामुपस्थानशालाङ्गन्धोदकेन सुगन्धमिश्रित जलेन सिक्तां तथा शुचिश्च कृत्वा यावत्तत्र सिंहासनं रचयन्ति रचयित्वा यत्रैव सिध्धार्थः क्षत्रियस्तत्रवोपागच्छन्ति-उपागत्य च करतलाभ्यां यावन्मस्तकेऽऽञ्जलिङ्कृत्वा / सिध्धार्थस्य तामाज्ञां प्रत्यर्पयन्ति भवदाज्ञानुसारेणास्माभिर्भवदाशा पालितेति निवेदयन्ति // 59 // मूलपाठः--तए ण सिध्वत्थे खत्तिए कल्लंपाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मीलियंमि अहा पंडुरे पभाए रतासोगप्पगासकिंसुयसुगमुहगुंजध्धरागबंधुजीवगपारावयचलणनयणपरहु असुरत्तलोअणजामुअणकुसुमरासि हिंगुलयनिअराइरेगरेहंतसरिसे कमलायरसंडविवोहए उवठियंभि सूरे सहस्सरसिमि दिणयरे तेयसा जलंते तस्स य करपहरा परध्धभि अंधयारे बालायवकुंकुमेणं खचियव जीवलोए सयणिज्जाओ अब्भुटेइ अब्भुद्वित्ता॥६०॥ // व्याख्या // ततः स सिद्धार्थः क्षत्रियः कल्ये-आगामिदिने प्रकाशार्थे ततः प्रकटप्रभातायां रजन्यां जातायां सत्यां तथा प्रभाते जाते सति कीदृशे प्रभाते फुल्लोत्पलकमलकोमलोन्मिलिते तथा पाण्डुरे प्रभाते सति उद्गते च सूर्ये कीदृशे सूर्ये रक्ताशोकप्रकाश किसुक शुकमुख गुजार्द्ध रक्तबन्धू जीवक पारावत चरण नयन परमृत सुरक्तलोचन // 101 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy