SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ स्वप्नदर्शन श्री कल्पमुक्तावल्यां पृच्छादि // 10 // // व्याख्या // ततः सिद्धार्थ क्षत्रियः प्रभातकाल समये कौटुम्बिक पुरुषान् स्वसेवकान् आकारयति-आह्वयतिआकार्य चैवमवादीत् // 57 // मूलपाठ:--खिप्पामेव भो ? देवाणुप्पिया ! अज्ज सविसे संबाहिरिय उवठ्ठाणसालं गंधोदगसित सुइअसंमज्जिओवलित्तं सुगंधवरपंचवन्नपुष्कोवयारकलियं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतधुध्धु आभिरामं सुगंध वरगंधियं गंधवट्टिभूयं करेह, कारवेह, करित्ता य कारवित्ता य सीहासणं रयावेह, रयावित्ता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणह // 58 // // व्याख्या // सेवकान्प्रत्याह सिद्धार्थभूपः-भो देवानुप्रियाः सेवका:-क्षिप्रमेव शीघ्रमेव ? अद्यानन्दमयोत्सववासरत्वाद्बाह्यमुपस्थान-शाला (राजकचेरीति लोके) एवम्विधाङ्कुरुत इत्यग्रेऽन्वयः-किदृशीमुपस्थानशालाम् सुगन्धोदकेन सिक्ताम् पुनः-शुचिम् पवित्राम् तथा (सम्मार्जिताम् ( कचवरादिदूरीकरणेन स्वच्छीकृताम् ) तथोपलिप्ताम् पुनः सुगन्धवरपञ्चवर्णपुष्पोपचारकलिताम् पुनः कालागुरुप्रवरकुन्दरुष्कतुरुष्कदह्यमानधूपमघमघायमानगन्धोद्भूताभिरामाम् पुनः सुगन्धवरगन्धाम् (चूर्णादिगन्धविशिष्टामिति ) पुनर्गन्धद्रव्यगुटिका समानाम् न्यायशालाङ्कुरुत-अन्यैश्च कारयत-तथा कृत्वा कारयित्वा च ममैतामाशां शीघ्रमेव प्रत्यर्पयत // 58 // मूलपाठः-तए णं ते कोडुंबिय पुरिसा सिध्धत्थेणं रण्णा एवं वुत्ता समाणा इतुट्ट जाव हयहियया करयल जाव | कटु एवं सामित्ति आगाए विणएणं वयणं पडिमुणंति पडिसुणित्ता सिध्धत्थस्य खत्तियस्स अंतियाओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव बाहिरिया उवठ्ठाण साला तेणेव उवागच्छंति उवागच्छित्ता खिप्पामेव सविसेसं बाहरियं उवट्ठाण PYA
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy