________________ स्वप्नदर्शन श्री कल्पमुक्तावल्यां पृच्छादि // 10 // // व्याख्या // ततः सिद्धार्थ क्षत्रियः प्रभातकाल समये कौटुम्बिक पुरुषान् स्वसेवकान् आकारयति-आह्वयतिआकार्य चैवमवादीत् // 57 // मूलपाठ:--खिप्पामेव भो ? देवाणुप्पिया ! अज्ज सविसे संबाहिरिय उवठ्ठाणसालं गंधोदगसित सुइअसंमज्जिओवलित्तं सुगंधवरपंचवन्नपुष्कोवयारकलियं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतधुध्धु आभिरामं सुगंध वरगंधियं गंधवट्टिभूयं करेह, कारवेह, करित्ता य कारवित्ता य सीहासणं रयावेह, रयावित्ता मम एयमाणत्तियं खिप्पामेव पच्चप्पिणह // 58 // // व्याख्या // सेवकान्प्रत्याह सिद्धार्थभूपः-भो देवानुप्रियाः सेवका:-क्षिप्रमेव शीघ्रमेव ? अद्यानन्दमयोत्सववासरत्वाद्बाह्यमुपस्थान-शाला (राजकचेरीति लोके) एवम्विधाङ्कुरुत इत्यग्रेऽन्वयः-किदृशीमुपस्थानशालाम् सुगन्धोदकेन सिक्ताम् पुनः-शुचिम् पवित्राम् तथा (सम्मार्जिताम् ( कचवरादिदूरीकरणेन स्वच्छीकृताम् ) तथोपलिप्ताम् पुनः सुगन्धवरपञ्चवर्णपुष्पोपचारकलिताम् पुनः कालागुरुप्रवरकुन्दरुष्कतुरुष्कदह्यमानधूपमघमघायमानगन्धोद्भूताभिरामाम् पुनः सुगन्धवरगन्धाम् (चूर्णादिगन्धविशिष्टामिति ) पुनर्गन्धद्रव्यगुटिका समानाम् न्यायशालाङ्कुरुत-अन्यैश्च कारयत-तथा कृत्वा कारयित्वा च ममैतामाशां शीघ्रमेव प्रत्यर्पयत // 58 // मूलपाठः-तए णं ते कोडुंबिय पुरिसा सिध्धत्थेणं रण्णा एवं वुत्ता समाणा इतुट्ट जाव हयहियया करयल जाव | कटु एवं सामित्ति आगाए विणएणं वयणं पडिमुणंति पडिसुणित्ता सिध्धत्थस्य खत्तियस्स अंतियाओ पडिनिक्खमंति पडिनिक्खमित्ता जेणेव बाहिरिया उवठ्ठाण साला तेणेव उवागच्छंति उवागच्छित्ता खिप्पामेव सविसेसं बाहरियं उवट्ठाण PYA