SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्या स्वप्नदर्शन पृच्छादि // 99 // | अब्भुठेइ, अब्भुष्ठित्ता अतुरियमचवलमसंभंताए अविलंबियाए, रायहंस सरिसीए गईए जेणेव सए सयणिज्जे तेणेव उवागच्छइ उवागच्छित्ता एवं वयासी // 55 // // व्याख्या॥ हे स्वामिन् यास्माभिरुक्तं तत्तथैव सत्यमेवास्ति दर्शयति एवमेतत्तथैतत्तथा हे स्वामिन् यथास्थितमेतत्तथा सर्वथा सन्देहरहितमेतत्तथावाञ्छितमेवैतत् स्वामिन् तथा भवन्मुखात्पतदेवगृहीतमेवेतत् स्वामिस्तथा वाञ्छितं सत्पुनर्वाञ्छितमेवैतत्-एषोऽर्थः सत्य एव स यथा येन प्रकारेण यूयं वदथ-एवमुक्त्वा त्रिशला महामहिषी तान् स्वप्नान् प्रतीच्छति यथास्थितमङ्गीकरोति-अङ्गीकृत्य च सिद्धार्थेनराशाऽभ्यनुज्ञाता स्वस्थानम्प्रति गम्तुमनुमता सती नानामणिकनकरत्नभक्ति' चित्रितात् भद्रासनात्-अभ्युत्तिष्ठति-अभ्युत्थाय चात्वरितयाऽचपलयाऽसम्भ्रान्तया विलम्बरहितया राजहंससदृशगत्या गमनेन यत्रैवस्वकं शयनीयं तत्रैवोपागच्छति-उपागत्य चैवमवादीत् // 55 // / मूलपाठः-मा मे ते उत्तमा पहागा मंगल्ला सुमिगा दिद्या, अन्नेहिं पावसुमणेहि पडिहम्मिस्संति त्ति कटूटु देवगुरुजण संबद्धाहि पसत्थाहिं मंगल्लाहिं धम्मियाहि लहाहि कहाहिं सुमिग जागरियं जागरमाणी पडिजागरमाणी विहरह॥५६॥ // व्याख्या // स्वरुपतः सुन्दराः शुभफलप्रदानात् प्रधानाः-मङ्गलकारिणः इत्थम्भूताः-ये स्वप्ना मया दृष्टा स्तेऽन्यैः पापस्वप्नै मर्मा प्रतिहन्यताम् अर्थात्मा विफलीक्रियतामिति इति कृत्वा च कथाभिः स्वप्नजागरिकाम् स्वप्नरक्षणार्थम् जाग्रती सती-आस्ते कथम्भूताभिः कथाभिरित्याह देवगुरुजनसंबंन्धाभिः-पुनः प्रशस्ताभिः पुनर्मङ्गलकारिणीभिः पुनर्धामिकाभिः-एतादृशीभिः कथाभि स्तेषां स्वप्नानामर्थमवधारयन्ती जाग्रती-आस्ते मूलपाठः-तएणं सिध्धत्थे खत्तिए पच्चूसकाल समयंसि कोडुम्बिय पुरिसे सदावेइ, सदावित्ता एवं वयासी // 50 // 1 रचना
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy