________________ स्वप्नदर्शन श्री कल्पमुतावल्यां पृच्छादि मूलपाठः-से वि य णं दारए उम्मुक्कबालभावे विन्नायपरिणयमित्ते जुब्बणगमणुप्पत्ते-सूरे वीरे विकंते वित्थिण्ण / विउलबलवाहणे रज्जवई राया भविस्सइ // 53 // ॥व्याख्या // सोऽपि च बालकः-उन्मुक्तबालभावः सन् विज्ञातपरिणतमात्रः परिपक्वविज्ञानवान् तथा यौवनमनुप्राप्तः सन् दाने शूरः-अङ्गीकृतकार्यनिर्वाहे समर्थ:-पुनर्वीरः तथा विक्रान्तोऽत्यन्त पराक्रमवान्-परमण्डल विदारण शक्तिमान्, तथा विस्तीर्णविपुलबलवाहनः सन् राज्यस्यापि स्वामी भवन्-तव पुत्रो राजा भविष्यति // 53 // मूलपाठः-तं उराला णं तुमे जाव दुच्चंपितच्चपि अणुवहइ, तए णं सा तिसला खत्तियाणी सिध्धत्थस्स रन्नो अंतिए एयमढे सुच्चा निसम्म हतु जाव हयहिययाकरयलपरिग्गहिय दसनहं सिरसावत्तं मत्थए अंजलि कटूटु एवं वयासी // 5 // // व्याख्या // हे देवानुप्रिये त्वया तस्मादुदाराः स्वप्ना दृष्टाः ततस्तान् स्वप्नान् द्विवारं त्रिवारं प्रशंसतिअत्यन्तकल्याणहेतुत्वादिति तदनन्तरं महा भाग्यवती सा त्रिशला क्षत्रियाणी सिद्धार्थराजस्यान्तिके-एतमर्थ श्रुत्वा तथा निशम्य अवधार्य हृष्टा तुष्टा यावत् महाहर्षधारिणी मस्तकावर्तसहित दशनखोपेतं करतल परिकृतम् एवम्भूतमञ्जलि कृत्वाऽवादीत् // 54 // ___ मूलपाठः-एवमेयं साम्मी 1 तहमेयं सामी ? अवितहमेयं सामी ? असंदिध्धमेयं सामी ? इच्छिअमेयं सामी ? पडिच्छियमेयं सामी ? इच्छियपडिच्छयमेयं सामी ? सच्चे णं एसमढे से जहेयं तुब्भे वयह त्ति कटु ते सुमिणे सम्म पडिच्छइ, पडिच्छित्ता सिध्धत्थेणं रन्ना अभगुन्नाया समाणी नाणा मणिकणगरयणभत्तिचित्ताओ भदासणाओ // 98 //