________________ श्री कल्पमु क्तावल्यां स्वप्नदर्शन पृच्छादि. // व्याख्या // हे सरलस्वभावे? देवानुप्रिये? उदाराः प्रशस्ताः खलु स्वया स्वप्ना दृष्टाः-तथा हे देवानुप्रिये? सर्वतो भावेन कल्याणकारिणस्त्वया स्वप्नादृष्टाः-हे देवानुप्रिये? एवङ्कथनेन सर्वथा शिवा उपद्रवरहिता धनप्रापकाःमङ्गलकारकाः सश्रीकाः अतिशोभासहितास्तथाऽऽरोग्यतुष्टि दीर्घायुः कल्याणमङ्गलकारकास्त्वया स्वप्ना दृष्टाः, अधुना तेषां स्वप्नानां फलङ्कथयति तद्यथा तथा हे देवानुप्रिये? क्रमश एते लाभा भविष्यन्ति ? तथाहि अर्थलाभो मणिरत्नकनकादीनां लाभ:-तथा भोगलाभः-शब्दादि विषयाणां लाभ पुत्र लाभः सुखलाभोराज्यलाभः सप्ताङ्गसहितराज्य लाभःसप्ताङ्गानि चेत्थम् स्वामी 1 अमात्य 2, मित्र 3, कोश 4, राष्ट्र 5, दुर्ग 6, सैन्य 7, लक्षणानि प्रथम सामान्य फलानि कथयित्वा विशेष फलानि आहः / ____ पवं निश्चयेन पूर्णेन्दुवदने ? त्रिशले ? देवानुप्रिये ? त्वम्-नवसु मासेषु-प्रतिपूर्णेषु सत्सु-तथा सार्द्धशतरात्रि दिवसेषुव्यतिक्रान्तेषु-सत्सु ईदृशं दारकं पुत्ररत्नं प्रजनिष्यसि कीदृशमित्याह अस्माकं कुले ध्वजसदृशम्-अत्यद्भुतमिति पुनरस्माकं कुलदीपं दीप इव प्रकाशकम् पुनः कुलपर्वतम् पर्वत इव धीरः अतएव कुलाधारम् पुनः कुलावतंसम् कुल भूषणमिति पुनः कुल तिलकम्-तिलकमिव सर्वमस्तकधार्यत्वात् तथा कुल कीर्तिकरम् शुभाचारहेतुत्वात् कुलयशोवर्द्धकमिति / पुनः कुलवृत्तिकरम् अस्मत्कुलनिर्वाहकमिति रक्षणशीलत्वात् पुनः कुलदिनकरम् अस्मकुलप्रकाशकत्वात् सूपिममिति पुनः कुलाधारम् पृथिवीवत्कुलस्थितिकारकमिति पुनः कुलनन्दिकरम् कुलवृद्धि कारकम् पुनः कुलयशस्करम् पुनः कुलपादपम् कुले वृक्ष इव छायाकरत्वात् पुनः कुल विवर्धनकरम् सर्वतो भावेन कुलस्यवृद्धिकारकमिति-पुनरतिसुकुमालपाणिपादम्-पुनरहीनपरिपूर्णपञ्चेन्द्रियशरीरम् परिपूर्णशरीरावयवमिति-पुनर्लक्षणव्यञ्जनगुणोपेतम्-अर्थात् छत्रचामरादिलक्षणैः तथा मसतिलादिव्यञ्जनैः सहितम् पुनर्मानोत्मानपरिमाण परिपूर्णसुजातसर्वाङ्गसुन्दराङ्गम् पुनः शशि सौम्याकार-पूर्णचन्द्राकृतिमिति पुनः कान्तं स्पृहणीयम् पुनः प्रियदर्शनम् सुरूपं दारक पवम्भूतं पुत्र त्वम्प्रजनयिष्यसि // 52 //