________________ श्री कल्पमुक्तावल्या चतुर्दशस्वनाधिकारः धाराहयनीवसुरहिकुसुम Qचुमाल इयरोमकूवे ते सुमिणे ओगिण्हइ ते सुमिणे ओगिहित्ता ईहं अणुपविसइ अणुपविसित्ता अप्पणो साहाविएणं मइपुब्बएण बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुम्गहं करेइ; करित्ता तिसलंखत्तियाणि ताहि इटाहिं जाव मंगल्लाहिं मियमहरसस्सिरीयाहिं वग्गृहि संलवमाणे एवं वयासी // 51 // // व्याख्या // ततः स सिद्धार्थो राजा त्रिशलायाः क्षत्रियाण्या अन्तिके तन्मुखादेनमर्थ श्रुत्वा तदनु हृदयेन निशम्य-अवधार्य च हृष्टतुटो यावन्महाहर्षभरितहृदयो धाराहतनीपवृक्षसुरभिकुसुमोल्लसितरोमकूपो मेघधारा सिक्तनीवपादपकुसुमयत्-रामाञ्चित शरीरः सन्-तान् पूर्वोक्तान् स्वप्नान् अवगृह्णाति चेतसि निर्धारयति अवगृह्य च ईहामनुप्रविशति अर्थात्तेषां स्वप्नानां तत्त्वार्थविचारणामनुकरोति अनुप्रविश्य च आत्मनः स्वस्य स्वाभाविकेन मति पूर्वेण बुद्धिविज्ञानेन तेषां स्वप्नानामावग्रहं तदथं निश्चयं करोतिं कृत्वाचार्थावधारणां श्री त्रिशलां क्षत्रियाणी प्रति ताभिरिष्टाभिर्यावन्मङ्गलाभिर्मितमधुरसश्रीकाभिरेवम्विधाभिर्वाग्भिः संलपन् सन् एवमवादीत् 51 किमित्याह मूलपाठः-उरालाणं तुमे देवाणुप्पिए सुमिणा दिट्ठा, कल्लाणाणं तुमे देवाणुप्पिए सुमिणा दिहा, एवं सिवा धन्ना | मंगल्ला, सस्सिरीया आरुग्गतुटि देहाउ कल्लाणाणं णु 300 मंगलकारगाणं तुमे देवाणुप्पिए सुमिणा दिठा, अस्थलाभो देवाणुप्पिए ? भोगलाभो देवाणुप्पिए ? पुत्तलाभो देवाणुप्पिए ? सुखलामो देवाणुप्पिए ? रज्जलाभो देवाणुप्पिए ? एवं खलु तुमे देवाणुप्पिए ? नवण्हं मासाणं वहुपडिपुन्नाणं अट्ठमाणराइदियाणं, विइकंताणं, अम्हं कुलके, अम्हं कुलदीवं, कुलपवयं कुलवडिंसयं, कुलतिलयं, कुलकित्तिफरं, कुलवित्तिकरं. कुलदिणयरं, कुल आधारं, कुल नदिकरं, कुल जसकर, कुलपायवं, कुलविविध्वणकरं सुकुमाल पागिपायं, अहीण संपुन्नपंचिं दिय सरीरं, लक्खणवंजण गुणोववेयं, माणुम्माणप्पमाण पडिपुन्न सुजायसव्वंगसुन्दरंगं, ससिसोभाकारं कंतं पियदंसणं सुरुवं दारयं पयाहिसि // 52 //