SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ चतुर्दशस्व श्री कल्पमुकावल्यां नाधिकारः कल्याणाभिः समृद्धकारिणीभिः पुनः शिवाभिर्विघ्नादिदोपरहिताभिः-पुनर्धन्याभिः पुनर्मङ्गलकारिणीभिः पुनः सश्रीकाभिः अलङ्कारभूषिताभिः-पुनर्हृदयङ्गमाभिः-पुनर्हृदयप्रहलादनीयाभिः-पुनर्मित मधुर मज्जुलाभिः अल्पशब्दवह्वर्थजनकाभिः एवाम्विधाभिर्गीभिः संलपन्ती जागरयति // 48 // | मूलपाठः--तएणं सा तिसला खत्तियाणी सिद्धत्थेणं रन्ना अब्भुणुण्णाया समाणी नाणामणिकरगरययभत्ति चित्तसि भद्दासणंसि निसीयइ, निसीइत्ता आसत्था वीसत्था मुहासण वरगया सिद्धत्थं खत्तियं ताहिं इटाहिं जाव संलवमागी संलवमाणी एवं वयासी // 19 // // व्याख्या // ततो जागरणानन्तरं सा त्रिशला क्षत्रियाणी सिद्धार्थेन राज्ञा अभ्यनुज्ञाता सती भद्रासने निषीदति-किम्विशिष्टे भद्रासने नानामणिकनकरत्नर्भक्तिचित्रे, पुनर्निषद्य च-आश्वस्ततामुपगता-मार्गजनितखेदापनयादिति अतएव विश्वस्ता शान्तचित्ता सुखासनवरगता-सिद्धार्थ क्षत्रियं ताभिः-पूर्वोक्तेष्टाभिरनुकूलाभिर्वाणीभिरेवमवादीत् / 49 / मूलपाठः--एवं खलु अहं सामी अज तंसि तारिसगंसि सयणिज्जसि वाण्णओ जाव पडिबुध्धा, तं जहागयवसह गाहा / तं एएसि सामी उरालाणं चउदसण्णा महा मुमिहाणं के भन्ते कल्लाणेफल वित्तिविसेसे भविस्सइ॥५०॥ // व्याख्या // एवं निश्चयेन अहं स्वामिन् अथ तस्मिस्तादृशे पर्यङ्के पूर्ववर्णितो यावज्जागरिता तावद्गजवृषभ इत्यादि गाथोक्ताश्चतुर्दशस्वप्नाः स्मृताः-तस्मादेतेपां स्वप्नानां हे स्वामिन् उदाराणाच्चतुर्दशमहास्वमानां कल्याणकारी कश्चित्फलवृत्तिविशेषो भविष्यति-इति मन्ये वितर्कयामि // 50 // मूलपाठः--तएणंसे सिद्धत्थे राया तिसलाए खत्तियाणीए अंतिए एयम मुच्चा निसम्म हटतुट्ठ जाव हियए
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy