SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु चतुर्दशस्व कावल्या नाधिकारः // 94 // // व्याख्या // इमान्-एतादृशान् शुभान् कीर्ति सहितान् प्रियदर्शनानू सुरूपान् स्वप्नान् शयनमध्ये दृष्ट्वा तदनु प्रतिबुद्धा जागरिता सती-अरविन्दलोचना त्रिशला हर्षपुलकिताङ्गी-आनन्दोद्रेकरोमाञ्चितगात्री-पतांश्चतुर्दशस्वप्नान् सर्वाः पश्यन्ति तीर्थकर मातरः-यस्यां रजन्यामुत्पद्यन्ते कुक्षौ महायशसोऽर्हन्तः 47 // मूलपाठः-तएणं सा त्रिसला खत्तियाणी इमे एआरूवे उराले चउद्दश महासुमिणे पासित्ताण पडिबुद्धा समाणी हट्ठतुट्ट जाव हय हियया धाराहयकयंबप्पुफगंधि व समस्स सियरोमकूवा, सुमिणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुट्टेइ, अब्भुठित्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहिता अतुरियमचवलमसंभंताए अविलंबियाए रायहंस सरिसीए गईए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ, उवागच्छित्ता सिद्धत्थं खत्तियं ताहि इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणाभाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं सस्सिरीयाहि हिययगमाणिज्जाहिं हिअयपल्हायणिज्जाहि मियमहरमंजुलाहिं गिराहिं संलवमाणी संलवमाणी पडिबोहेइ // 48 // // व्याख्या // ततः सा त्रिशला क्षत्रियाणी इमान् एतद्रूपान् चतुर्दशमहास्वप्नान् दृष्ट्वा जागरिता सती यावत् हृष्टतुष्ट हृदया (हर्षोत्फुल्लचेताः) मेघधाराहत कदम्ब पुष्पवत् समुल्लसितरोमकूपा विकसितरोमाञ्चा स्वप्नावग्रहं करोति स्वप्नस्मरणं करोति तथा शय्याया अभ्युत्तिष्ठति तदनु अभ्युत्थाय पादपीठादवतरति च प्रत्यवतीर्यध-अत्वरितया गम्भीरतया-अचपलतया असम्भ्रान्तया स्खलनारहितया विलम्वरहितया राजहंसगति सदृशतया-एबम्भूतया गत्या गमनेन यत्रैव शयनीये यत्रैव सिद्धार्थः क्षत्रियः-आसीत् तत्रैवोपागच्छति-उपागत्य च सिद्धार्थ नामानं क्षत्रियं ताभिरतिमधुराभिर्गीर्भि बोघयतीत्याह // किम्विशिष्टाभिर्वाग्भिरित्याह ताभि विशिष्टगुणयुक्ताभिः पुनरिष्टाभिः पुनः कान्ताभिः पुनः प्रियाभिः पुनमनोज्ञाभिः--पुनर्मनोऽमाभिः ( अतिशय हृदयङ्गमाभिः ) पुनरुदारामिः-(अशुद्धादिदोषरहिताभिः) पुनः // 94 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy