SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमु. तावल्यां गर्भसंहरण fil विचार यत्स र निर्दिष्ट ग्राह्मणाच्यात् क्षत्रियकुणयात्रिशलायाः क्षायितु ब्राह्मण्या-जालन्धयःक्षत्रियस्य काश्यपग्धोरणात्रायाः कुक्षी न्द्राणां देवराजानां कोऽसावाचार इत्यत आह-यदहतो भगवतः-तथा प्रकारेभ्योऽन्तकुलेभ्यः प्रान्तकुलेभ्य स्तुच्छ कुलेभ्यो दरिद्रकुलेभ्यो भिक्षाचरकुलेभ्यः कृपणकुलेभ्यो ब्राह्मणकुलेभ्यः-आदाय तथाप्रकारेषु-उग्रकुलेषु भोगकुलेषु राजन्यकुलेषु ज्ञातकुलेषु क्षत्रियकुलेषु-इक्ष्वाककुलेषु हरिवंशकुलेषु-वाऽन्यतरेषु वा तथाप्रकारेषु विशुद्ध जाति कुलवंशेषु-यावद्राजश्रियकुँवस्तु पालयत्सु च मोचयितुर्मिद्राणामेष आचार स्ततः श्रेयः खलु युक्तमेतन्ममापि श्रमण भगवन्तं महावीरं चरमतीर्थङ्करं पूर्व तीर्थकरै निर्दिष्ट ब्राह्मणकुण्डग्रामान्नगरात्-ऋषभदत्तस्य-ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या-जालन्धरगोत्रायाः कुक्षेमध्यात् क्षत्रियकुण्डग्रामे नगरे ज्ञातानां श्रीऋषभस्वामिवंशयानां क्षत्रिय विशेषाणां मध्ये सिद्धार्थस्य:क्षत्रियस्य काश्यपगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्याः वासिष्टसगोत्रायाः गर्भः पुत्रिकारूपस्तमपि देवानन्दाया ब्राह्मण्या जालन्धरगोत्रायाः कुक्षौ गर्भतया मोचयितुमिति कृत्वाएवम्पूर्वोक्तम्विचारयति // विचार्य च हरिनैगमेषिनामकं पदातिकट काधिपतिं देवमाकारयति-आकार्य चैवमिन्द्रोऽवादीत् // 21 // मूलपाठः-एवं खलु देवाणुप्पिया ? न एवं भूयं न एवं भव्यं न एवं भविस्सं जन्नं अरिहंता वा, चक्क, बल, वासुदेवा वा अंतकुलेसु पंत-किवण-दरिद-तुच्छ-भिक्खाग-माहणकुलेसु वा आयाइंसु वा आयाइन्ति वा आयाइस्सन्ति वा एवं खलु अरिहन्ता बा चक्कबलवासुदेवा वा उग्गकुलेसु वा भोगरायन्न-नायखत्तिय-इक्खाग-हरिवंश कुलेसु वा अन्नयरेसु वा तहप्पगारेसु विशुद्ध जाइ कुलवंसेसु आयाइंसु वा आयाइन्तिवा आयाइस्सन्ति वा // 22 // . व्याख्या // इन्द्रः किमवादीदित्याह-एवं निश्चयेन हे? हरिनैगमेषिन् ? नैतद्भूतं नैतद्भवति नैतद्भविष्यति यदर्हन्तो वा चक्रवर्तिनो वा बलदेवा वासुदेवा वा अन्त्यकुलेषु पंतकुलेषु तुच्छकुलेषु दरिद्रकुलेषु कृपणकुलेषु
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy