________________ श्री कल्पमु गर्भसंहरण विचारः कावल्यां भिक्षाचरकुलेषु-ब्राह्मणकुलेषुः आगता-अतीत काले आगच्छन्ति वर्तमानकाले आगमिष्यन्ति-अनागतकाले अनेन प्रकारेण निश्चयेन-अर्हच्चक्रिबलवासुदेवा वा उपभोगराजन्यक्षत्रिय हरिवंशकुलेषु वान्य तथाप्रकारेषु विशुद्ध जातिवंशकुलेषु आगता आगच्छन्ति आगमिष्यन्ति वा // 22 // मूलपाठः-अस्थि पुण एसे विभावे लोगच्छेरयभूए अणंताहिं उस्सप्पिणी ओसप्पिणीहिं विइक्वंताहिं समु प्पज्जइ नाम गुत्तस्स वा कम्मरस अक्खीणस्स अवेइयस्स अणिज्जिण्णस्स उदएणं जं णं अरिहन्ता वा चक-बलवासुदेवा वा-अन्तकुलेसु वा पंत-तुच्छ-दरिद-भिक्खाग-किवण-माहणकुलेषु वा आयाइंसु वा आयाइन्ति वा आयाइस्सन्ति वा कुच्छिसि गब्भत्ताए वक्कभिंसु वा वक्कमन्ति वा वक्कमिस्सन्ति वा नो चेवणं जोणीजम्मणनिक्खमणेणं निक्खर्मिसु वा निक्खमन्ति बा निक्खमिस्सन्ति वा // 23 // ___ // व्याख्या // अस्ति पुनरेषोऽपि भवितव्यतानाम पदार्थो लोके-आश्चर्यभूतः अनन्तासु-उत्सप्पिणीसु-अवसप्पिणीषु व्यतीक्रान्तासु सतीषु ईदृशः कश्चिद्भावः समुत्पद्यते नाम्ना कृत्वा गोत्रस्य-अर्थात् नीचैर्गोत्र नामकस्य वेति पक्षान्तरे कर्मणः-अक्षीणस्य अवेदितस्य पुनरनिर्णिस्य-अर्थादात्मप्रदेशेभ्योऽपृथग्भूतस्योदयेन कृत्वा यन्नीचैर्गोत्रोदयेन कृत्वा-अर्हन्तो वा चक्रिणो बलदेवा वासुदेवा वा अंतपन्ततुच्छदरिद्रभिक्षाचरकृपण ब्राह्मणकुलेषु आगता आगच्छन्ति आगमिप्यन्ति // कुक्षौ गर्भतया उत्पन्ना उत्पद्यन्ते उत्पत्स्यन्ते वा परं नैव योनिमार्गेण जन्मनिमित्तं निष्कामणेन कृत्वा निष्क्रान्ता-निष्कामन्ति निष्क्रामिष्यन्ति वा // 23 // मूलपाठ-अ यं च णं समणे भगवं महावीरे जंबुद्दीवे दीवे भारहेवासे माहणकुंडग्गामे नयरे उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालन्धरसगुनाए कुच्छिसि गब्भत्ताए वकंते // 24 //