SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ गर्भपरावर्तः श्री कल्पमु. क्तावल्यां // व्याख्या // अयम्प्रत्यक्षः श्रमणो भगवान्महावीरो जम्बूद्वीपे भरतक्षेत्रे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य कोडालगोत्रस्य भार्याया देवानन्दाया ब्राह्मण्या जालंधरगोत्राचाः कुक्षौ गर्भतयोत्पन्नः // 24 // मूलपाठः-तं जीभ मेअं ती पच्चुप्पन्नमणागयाणं सकाणं देविंदाणं देवराईणं अरिहंते भगवन्ते तहप्पगारेहितो अन्त, पंत, तुच्छ, दरिद, किवण, वणी मग, जाव, माहण कुलेहिंतो तहप्पगारेसु उम्ग, भोग, रायन्न, नाय, खत्तिय, इक्खाग, हरिवंशकुलेषु वा अन्नयरेसु वा तहप्पगारेसु विशुद्धजाइ कुलवंसेसु साहरा वित्तए // 25 // // व्याख्या // तस्मादाचार एषःअतीत वर्तमानानागतानां शक्राणां देवेन्द्राणां देवराजानामहतो भगवतस्तथाप्रकारेभ्योऽन्तकुलेभ्यः प्रान्तकुलेभ्यस्तुच्छकुलेभ्यो दरिद्रकुलेभ्यः कृपणकुलेभ्यो ब्राह्मणकुलेभ्यस्तथाप्रकारेषु उग्रकुलेषु भोगकुलेषु राजन्यकुलेषु शातकुलेषु क्षत्रियकुलेषु-इश्वाककुलेषु हरिवंशकुलेषु अन्यतरेषु तथाप्रका. रेषु विशुद्धजातिकुलवंशेषु मोचयितुम् // 25 // मूलपाठः-तं गच्छ ण तुमं देवाणुप्पिया ? समणं भगवणं महावीरं माहणकुंडग्गामाओ नयराओ उसमदत्तस्स माहणस्स कोडालसगुत्तस्स भारियाए देवाणंदाए माहणीए जालन्धरसगुत्ताए कुच्छीओ खत्तिय कुंडग्गामे नयरे नायाणं खत्तियाणं सिद्धत्थस्स खत्तियस्स कासवगुत्तस्स भारियाए तिसलाए खत्तियाणीए वासिट्ठसगुत्ताए कुच्छिंसि गब्भताए साहराहि जे वि.य णं से तिसलाए खत्तियाणीए गब्भे तं पिअणं देवाणंदाए माहणीए जालन्धरसगुत्ताए कुच्छिसि गब्भताए साहराहि साहरित्ता मम एयमाणत्ति खिप्पामेव पच्चप्पिणाहि // व्याख्या-यस्मात्कारणादिन्द्राणामेष आचारः-तस्मात्कारणात्त्वङ्गच्छ देवानुप्रिय ? हे हरिणैगमेषिन् श्रमणं भगवन्तं // 70 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy