________________ गर्भपरावर्तः श्री कल्पमु महावीरं ब्राह्मणकृण्डग्रामान्नगरा दृषभदत्तस्य ब्राह्मणस्य कोडाल गोत्रस्थ-भार्याया देवानन्दाया ब्राह्मण्या जालन्धर क्तावल्यां गोत्रायाः-कुक्षे लात्वा क्षत्रियकुण्डग्रामे नगरे ज्ञातजातीयानाम्-क्षत्रियाणां मध्ये सिद्धार्थस्य क्षत्रियस्य काश्यप गोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्या वासिष्ठगोत्रायाः कक्षौ गर्भतया मुञ्च योऽपि च तस्यास्त्रिशलायाः // 71 // क्षत्रियाण्या गर्भस्तमपि देवानन्दाया ब्राह्मण्या जालन्धरगोत्रायाः कुक्षौ गर्भतया मुञ्च-मुक्त्वा ममैतामाज्ञप्ति शीघ्रमेव प्रत्यर्पय / कार्यकृत्वा चागत्य मयैतत्कार्यकृतमिति शीघ्र निवेदय // 26 // __मूलपाठः–त ए णं से हरिणेगमेसी पायत्ताणीयाहिवइ देवे सक्केणं देविदेणं देवरन्ना एवं वुत्ते समाणे | T हटे जाव हियए करयल जावत्ति कटु एवं जं देवो आणवेइत्ति आणाए विणएणं वयणं पडिमुणेइ पडिसुणित्ता उत्तर पुरच्छिमं दिसीभार्ग अवकमइ अवकमित्ता वेउन्विअसमुग्धारण समोहणइ समोहणित्ता संखिज्जाई जोअणाई। दंड निसिरह। तं जहा-रयणाणं वयराणं वेसलियाणं लोहिअक्खाणं-मसारगल्लाणं हंसगम्भाणं पुलयाणं सोगंधियाणंजोइस्साणंअंजणाणंअंजणपुलयाणं जायस्वाग सुमगाणं अंकाणं फलिहाणं रिहाणं अहाबायरे पुग्गले परिसाडेइ परिसाडित्ता अहा सुभे पुग्गले परियाएइ / / 27 // // व्याख्या॥ ततःस हरिणैगमेषी पदात्यनीकाधिपतिर्देवः शक्रेन्द्रेण देवराजेनैवमुक्तः सन्-यावत्कारणाद्धर्षपूरितहृदयो हरिणैगमेषीकरतलाभ्याम्पूर्ववन्मस्तकेऽञ्जलिङ्कृत्वायद्येवः शक्रः-आज्ञायपति-इत्युक्त्वाऽऽज्ञया विनयेन वचनं प्रतिशृणोति-अङ्गीकरोति प्रतिश्रुत्याङ्गीकृत्येशाणकोणनामके दिग्विभागेऽपक्रामति-गच्छति अपक्रम्य गत्वा च वैक्रियसमुद्घातेन समुद्धन्ति वैक्रियशरीरकरणार्थ प्रयत्नविशेषकरोति-प्रयत्नविशेषत्वाखले य योजन प्रमाण दण्डाकारं शरीरबाहल्यमूवधिआयतञ्जीवप्रदेशकर्मपुद्गलसमूहं शरीराद्वहिनिष्कासयति-अर्थादसारपुद्गलान् दूरीकृत्यैवम्विधान् वक्ष्यमाणान् पुद्गलानादत्ते-तद्यथा रत्नानाम् 1 कर्केतनादीनाम् वज्राणाम्२ वैडूर्याणां 3, लोहिताक्षाणां ५,मसारगल्लानां 5, // 71 //