________________ श्री कल्पमुतावल्यां PARKeyse गर्भपरावर्तः // 72 // हंसगर्भाणां 6, पुलकानां 7, सौगन्धिकानां 8, ज्योतीरसानां 9, अञ्जनानां 10, अञ्जनपुलकानां 11, जातरूपाणां 12, शुभगानां 13, अङ्कानां 14, स्फटिकानां 15, रिष्टानाम् एताः षोडश रत्नजातयः-तेषाञ्च यथा बादरान्-अत्यन्तमसारान्-स्थूलान् इत्यर्थः-तान्पुद्गलान्-परित्यजति परित्यज्य यथा सूक्ष्मान् वैक्रियनिर्माणयौग्यान्-तान् पुद्गलान् पर्यादत्ते गृङ्गतीत्यथः // 27 // मूलपाठः–परियाइत्ता दुच्चपि वेउन्विअसमुग्घाएणं समोहणइ समोहणित्ता उत्तरवेउविभं रूवं विउव्वइ / विउवित्ता ताए-उकिद्वाए तुरियाए चवलाए चडाए जयणाए उधुआए सिग्याए दिवाए देवगइए वीइवयमाणे रतिरिअम सखिज्जागं दीवसमुदाणं मम्झ मज्झेणं जेणेव जंबुद्दीवे दीवे जेणेव भारहेवासे जेणेव माहणं कुंडग्गामे नयरे जेणेव उसभदत्तस्स माहणस्स गिहे जेणेव देवानंदा माहणी तेणेव उवागच्छइ / उवागच्छित्ता आलोए समणस्स भगवओ महावीरस्स पणामं करेइ / पणामं करित्ता देवाणंदा माहणीए सपरिजणाए ओसोवणिं दलइ दलित्ता असुभे पुग्गले अवहरइअवहरित्ता सुभे पुग्गले पक्खिवइ पक्खिवित्ता अणुजाणउ मे भयवं तिकडे समणं भगवं महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेणं पहावेणं करयलसंपुडेणं गिण्हइ-गिण्हित्ता जेणेव खत्तियकुंडग्गामे नयरे जेणेव सिद्धत्थस्स खत्तियस्स गिहे जेणेव तिसलाखत्तियाणी तेणेव उवागच्छई-उवागच्छित्ता तिसलाए खत्तियाणीए सपरिजणाए ओसोवणिं दलइ दलित्ता असुभे पुग्गले अवहरइ / अवहरित्ता सुभे पुग्गले पक्खिवइ-पक्खिवित्ता समणं भगव महावीरं अव्वाबाहं अव्वाबाहेणं दिव्वेण पहावेणं तिसलाए खत्तियाणीए कुच्छिसि गब्भत्ताए साहरइ। जेवियणंसे तिसलाए खत्तिआणीए गब्भे // 72 // Sae