SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्या चरित्रम् // 383 // राजगृहे पुरे रम्ये, ऋषभश्रेष्ठिसत्तमः / भार्या च धारिणी तस्य, सद्गणोच्चयधारिणी // 7 // श्री ऋषभ जम्बूनामा तयोः पुत्र, श्च्युतः पञ्चम नाकतः / सञ्जज्ञे येन जातेन, प्रसन्नाऽभूद् धरा तदा // 8 // सुधर्मस्वामिनः पार्थे, जम्बूजम्बूनदप्रभः, धर्म (सु) शुश्राव भावेन, चतुर्गतिनिवारकम् // 9 // शीलसम्यक्त्वदीप्तोऽपि, पित्रोढाग्रहेण च, परिणिन्ये सुता अष्टौ, मन्येऽष्टसिद्धयो नु किम् // 10 // सस्नेहाभिः परंवाग्भि-स्तासामेष महायशाः, व्यामोहितो मना नाभू-न्मायाभिरिख तत्ववित॥११॥ संसारसिन्धुर्गहनः मुखेन, सम्यक्त्वशीलोत्तमतुम्बिकाभ्यां, सन्तीर्यते ते दधतो जनस्य, वामासरित्सु बुडनकुतःस्यात्॥१२॥ वैराग्यवृत्तिर्जिनपादरक्ति, नक्तदाऽऽसौ वनिताःस्वकाष्टौ, संसार एषोऽस्ति प्रिया ? असार-स्ता बोधयन् यावदलंतदाऽत्रा१३ / / तत्त्वापाथोघिमितोग्रचौरे,श्वौयम्विधातुं प्रभवाख्य चौरः, संसेवितस्तत्र समाडुढौके, जम्बूपदेशं श्रुतवान् क्षणेन॥१४॥ वैराग्यगर्भोत्तमदेशनाभिः, सद्य, प्रभावी प्रभवोऽपि बोधी, जज्ञे तथाऽन्ये प्रतिबोधमापुः स्तोकोऽपि सङ्गो महतां हिताय // 15 // प्रातश्च जम्बूः सह पञ्चशत्या, तत्तस्कराणामपि भामिनीभिः, नैजस्य तासाञ्जनकप्रसूभिः सप्ताक्षिपञ्चाश्चित एवमार्यः // 16 // अङ्काङ्ककोटीः कनकस्य मुक्त्वा, सौधर्मनाथन्तिकमाददेऽति, // 38 // हर्षेण दीक्षां क्रमत स्ततोऽस्य, जज्ञेऽखिलज्ञकिल केवलं तत् // 17 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy