SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्री कल्प-10 श्री जिनान्तराणि मुक्कावल्यां // 343 // मू-पा-अजियस्स णं अरहओ जाव सव्वदुक्खप्पहीगस्सं पन्नासं सागरोवमकोडिसयसहस्सा विइक्कंता सेसं जहा सीयलस्स / तं च इमं तिवासअदनवममासाहियबायालीसवाससहस्सेहिं इच्चाइयं (2) // 203 // .. ___व्याख्या-अजितस्य-अर्हतो यावत् प्रक्षीणस्य पञ्चाशत्सागरोपमकोटीनां लक्षाः--व्यतिक्रान्ताः-शेषं शीतलनाथवत्-तत् कीदृशं ? त्रिवर्षसा ष्टममासाधिकद्विचत्वारिंशद्वर्षसहस्त्रैः ऊनं इत्यादि श्रीअजितनाथनिर्वाणात्सागराणां त्रिंशताकोटीलक्षैः श्रीसम्भवनिर्वाणं ततश्च त्रिवद्धिनवमासाधिकद्विचत्वारिंशद्वर्षसहसन्यूनविंशतिसागरकोटिलक्षैः श्रीवीरनिवृतिः-ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि (203 ) // 2 // श्रीऋषभनिर्वाणात् , सागरकोटीनां पञ्चशतालक्षैः श्रीअजितनिर्वाण ततश्च त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनपश्चाशत्कोटिलक्षसागरैः श्रीवीरनिवृतिः-ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि // 203 // 1 // एतस्यामवसर्पिण्यां, धर्मकाद्यप्रवर्तिनः, विस्तराच्चरितं रम्य, कथ्यते ऋषभप्रभोः // 1 // / // तथाहि // मू-पा-तेणं कालेणं तेणं समएण उसभेणं अरहा कोसलिये चउ उत्तरासाढे अभीइपंचमे हुत्था // 204 // व्याख्या--तस्मिन् काले तस्मिन् समये-ऋषभ:-अर्हन्-कीदृशः कोशलायां-अयोध्यायां जातः कौशलिकः चतुरुत्तराषाढः ( चतुर्पु उत्तराषाढा यस्य स तथा-अभिजिनक्षत्रे पञ्चमं कल्याणकं अभवत् // 204 // - मू-पा-तं जहा-उत्तरासाढाहिं चुए चइत्ता गम्भं वकंते / जाव अभीइणा परिणिव्वुए // 205 // . व्याख्या--तद्यथा-उत्तराषाढायां च्युतःच्युत्वा गर्थे उत्पन्नः-यावत्-अभिजिनक्षत्रे निर्वाणं प्राप्तः // 205 // // 343
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy