SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्री कल्प मुक्तावल्यां // 34 // m हखसागरकोटिभिः श्रीपद्मप्रभनिर्वाण ततश्च त्रिवर्षार्धनवमासाधिकद्विचत्वारिंशद्वर्षसहखन्यूनदशकोटिसहससागरः श्रीवीरनिर्वाणं ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनदि // 200 / (5) मू-पा-अभिनंदणस्स णं अरहओ जाव सव्वदुक्खप्पहीणस्स. दससागरोवमकोडिसयसहस्सा विइकंता शेष जहा सीयलस्स / तं च इमं तिवासअद्धनवममासाहियबायालीसवाससहस्सेहिं ऊणगा इच्चाइयं-( 4 ) // 201 // ___व्याख्या-अभिनन्दनस्य-अर्हतो यावत् सर्वदुःखप्रक्षीणस्य दशसागरोपमकोटिलक्षा व्यतिनान्ताः शेषं शीतलवत्-तत् कीदृशं ? त्रिवर्षसामा॑ष्टमासाधिकद्विचत्वारिंशद्वर्षसहखैः-ऊनं इत्यादि श्रीअभिनन्दननिर्वाणात्सागरकोटिनां नवभिलक्षैः श्रीसुमतिनिर्वाणं ततश्च त्रिवर्द्धिनवमासाधिकद्विचत्वारिंशद्वर्षसहखैन्यूनकलक्षकोटिसागरैः श्रीवीरनिवृतिः ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि-(२०१ ) // 4 // मू-पा-संभवस्स णं अरहो जाव सव्वदुक्खप्पहीणस्स वीसंसागरोवमकोडिसयसहस्सा विइक्वंता, सेस जहा सीयलस्स / तं च इमं तिवासद्धनवमासाहियवायालीसवाससहस्सेहिं ऊणगा इच्चाइयं (3) // 202 // ___ व्याख्या–सम्भवस्य अर्हतो यावत् प्रक्षीणस्य विंशतिसागरोपमकोटीनां लक्षाः-व्यतिक्रान्ताः शेषं शीतल. नाथवत- तत् कीदृशं त्रिवर्षसाीष्टमासाधिकद्विचत्वारिंशद्वर्षसहखैः-ऊन-इत्यादि-श्रीसम्भवनिर्वाणात सागरकोटीनां दशभिर्लक्षः श्रीअभिनन्दननिर्वाणं ततश्च विवर्षार्द्धनवमासाधिकद्विचत्वारिंशद्वर्षसहस्रन्यूनदशलक्षकोटिसागरैः श्रीवीरनिवृतिः-ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचनादि // 202 // (3) // 342 -
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy