________________ भोकल्प-|| मुक्तावल्या | श्री ऋषभ चरित्रम् // 41 // छाया-गौतमगोत्रोत्पन्नस्थविरार्यवज्रात्--अत्र-आर्यवज्री नाम्नी शाखा निर्गता तथा गौतमगोत्रोत्पन्न स्थविरार्यवज्रस्य इमे त्रयः शिष्याः पुत्रोपमाः प्रसिद्धाः-आसन्--तद्यथा-स्थविरार्यवज्रसेनः-१ स्थविरार्यपद्मः२ स्थविरायरथश्च ३स्थविरार्यवज्रसेनतः-अत्र-आर्यनागिली नाम्नी शाखा निर्गता-- मू-पा-थेरेंहितो णं अज्जपउमेहिंतो इत्थ णं अज्जपउमा साहा निग्गया, थेरेहितो णं अज्जरहेहिंतो इत्थ ण अज्जजयंती साहा निग्गया / थेरस्स णं अज्जरहस्स वच्छ सगुत्तस्स अज्जपूसागिरी थेरे अंतेवासी कोसियगुत्ते / थेरस्स णं अज्जपूसगिरिस्स कोसियगुत्तस्स अज्जफग्गुमित्ते थेरे अंतेवासी गोयमसगुत्ते / थेरस्स णं अज्जफग्गमित्तस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी वासिंहसगुत्ते / छाया-वत्सगोत्रोत्पन्न स्थविरार्यरथस्य-कौशिकगोत्रीयार्यपुष्यगिरिनामा स्थविर शिष्यः--आसीत्कौशिकगोत्रोत्पन्नस्थविरार्य पुष्पगिरेः- गौतमगोत्रोत्पन्नार्यफल्गुमित्र नामा स्थविरशिष्यः-आसीत्गौतमगोत्रोत्पमस्थविरार्यफल्गुमित्रस्य-वासिष्टगोत्रोत्पन्नार्यधनगिरिनामा स्थविरशिष्य-आसीत्-] मृपा-अज्जनागे थेरे अंतेवासी गोयमसगुत्ते / थेरस्स णं अज्जनागस्स गोयमसगुत्तस्स अज्जजेहिले थेरे अंतेवासी माढरसगुत्ते / थेरस्स णं अज्जविण्हुस्स-माढरसगुत्तस्स अज्जकालए थेरे अंतेवासी-गोयमसगुत्ते / थेरस्स णं अज्जकालगस्स गोयमसगुत्तस्स इमे दुवे थेरा अंतेवासी गोयमसगुत्ता थेरा अज्जसंपलिए थेरे अज्जभद्दे / // 416 //