SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ गणघरवाद: EI गच्छञ् श्री वीरपादान्ते, चिन्तयामास विलः / अतो धृष्टेन किञ्चैतत , चक्रे चानेन वादिना // 79 // श्रीकल्प आशीविषास्येवतदर्दुरोऽपि, दातुश्चपेटां यतते कुरावी / मुक्कावल्या आखूरदै राखुभुजाहिदंष्ट्रा, पाताय हन्ताभिकरोतियत्नम् // 8 // // 357 // उक्षा सुरेभं बलिनं विषाणैः, संहतमावाञ्छति नादपूर्वम् / दन्तीरदाभ्याङ्गिरिपातनाय, वेगेन यत्नं विदधाति हन्त ! // 81 // कण्ठीरवस्कंन्धज केसराली, माक्रष्टुकामोहि यथा च फेरुः / तद्वत्पुरस्तान्ममचैषवादी सर्वज्ञतां दर्शयतेऽतिकष्टम् // 8 // शेषाहि मौलिस्थमणिग्रहीतुं प्रसारितोऽनेन निजीयपाणिः / सर्वज्ञतोदीरणयाऽसुनावै, वाद्योघजेता यदहम्व्यकोपि // 3 // कृत्व च कुक्षौ ज्वलनं समीर, मासेवते मन्दमतीति मन्ये / आलिङ्गिता सौख्यधिया तथाऽङ्गे, कण्डूतिहेतुः कपि कच्छुवल्ली // 84 // अस्त्वेवमेनं नववादिधर्त, जित्वा स्वकीर्तिम वितनोमि दिक्ष। आचन्द्रसूर्यावधि गीयमानां मत्यैः सुरौघेरसुरैः परैश्च // 85 / / खद्योतमालाऽथ विधुनभोऽन्तः, संद्योतते तावदुदैति यावन् / नो तिग्मरश्मि स्तिमिरप्रणाशी, तस्य प्रकाशे न च साऽपरश्च // 86 // HAF // 257 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy