________________ गणधरवाद श्रीकल्पमुक्तावल्या ર૬૮ ન सारा मातङ्ग सुरजपूगः, पलाय्यतामाशुवनादमुष्मात् / साटोपकोपस्फुटकेसरश्री, मृगाधिराजोऽयमुपेयिवान् यत् / / 87 // मन्येऽद्य वादी मम भाग्ययोगा, दत्रागतो बाढममुष्य दीर्घात् / दरकरिष्ये रसनाऽतीकण्डम, निर्वादिरूपा च यतो मही स्यात् // 88 // मद्भाग्यभानु दिशया कया वा, प्रापोदयं वादितमः प्रकाण्डं / संखण्डयन् वादिभयारि मुक्ता, स्वैरं क्षमायां प्रभुता ममास्तु // 89 // सामुद्रगुम्फे वर शब्द शास्त्रे, साहित्य सिन्धावपि चारूतर्के / श्रुत्यादिवादेऽपर वृत्तवादे, श्रमोऽस्ति मे साधु गताभिशङ्कः // 90 // दूरं यमस्य विषयोऽस्ति कोऽत्र, पुष्टो रसः को न च वाग्मिनात्र / क्षोण्यामजेयं किमु चक्रिणोऽस्ति, वज्रस्य चैवं किमभेद्यमत्र // 91 // दुःसाध्यमेवं महतां किमस्ति, खाद्यं न किं स्यात् क्षुधयार्दितानाम् / वाच्यं खलस्य किमु वा भवेन्नो, कल्पद्रुमाणां किमु वा त्वदेयम् // 12 // गच्छाम्यतस्तस्य समीपमेव, पश्यामि सामर्थ्यममुष्य चाद्य / वा कः पुरो मे निखिलागमस्य, वेत्तु सुधा लोकप्रतारकोऽयम् // 13 // // 258 //