________________ Mगणधरवाद श्रीकल्पमुक्तावल्या // 259 // ये पण्डिता वादविवाददक्षाः, सन्तीह सर्वे विजिता मया वै। गच्छामि चैतर्हि जयामि वादे, सर्वज्ञताख्यातिमलम्भजेय // 14 // इत्थं समाधाय महाभिमानी सञ्जग्मिवान् स्वामिसमीपमेषः। दृष्ट्वाऽर्कभाष प्रभुमचनीय, सोपानयायी च चिचिन्त भूतिः // 95 // इन्दु नवाऽसौ न च वा दिनेश, श्चैकः कलङ्की खररश्मिकोऽन्यः मेरु नेवाऽयं स कठोरकायो, विष्णु स्तथा नो स च कृष्णरूपः // 16 // ब्रह्मापि नासौ शिथिलः स जीनः, कामोऽपि नासौ बत ! सोऽशरीरी / निश्शेषदोषोज्झितसद्गुणौघ, स्तीर्थकरोऽयश्चरमोऽभिमन्ये // 17 // सौवर्णसिंहासनसंस्थितं तं, देवेन्द्रदेवावलिसेवितांघ्रिम्, लोकत्रयीपूज्यमसौ निभाल्य, श्रीवीरदेवश्चकित चिचिन्त // 98 // रक्ष्या कथम्मे चिरकालकीर्ति, रेतस्य चाग्रे जगदीश्वरस्य / ध्वान्तस्य शक्तिः किल का पुरस्तात् , स्थातुं रवे विश्वप्रकाशकस्य // 19 // हर्म्य वरिष्ठं भुवि कीलिकायै, हेतोः प्रभक्तुङ्किल को यतेत / चिन्तामणिं वाऽखिलदम्बिहाय, पाषाणखण्डं नन कः श्रयेत // 10 // - // 25 //