________________ गणधरवादः श्रीकल्पमुक्तावल्या // 26 // का मानहानि मम चात्रभूयात् , सम्पूर्णवादिजय लब्धकीर्तेः वादिन्यमुस्मिन्नजितेऽधुना हा, तिष्ठामि यामिद्वयतोऽपकीर्तिः // 1.1 // शीघ्र क्रियां नैव बुधोऽत्र कुर्या, दित्यम्बिदंश्चापि महाभिमन्युः मौढयाद्विजेतुञ्जगदीशमेन, मत्रागतोऽहं क्रियतेऽधुना किम् // 102 // वक्ष्ये पुरस्तात्कथमस्य चाहं, यास्यामि पार्वेऽपि कथं लधीयान् / एतर्हि दैवात्पतितोऽस्मि कष्टे, श्रीशङ्करः पातु यशो ममाद्य // 103 // शम्भुप्रसादाद्यदि मे जयोऽत्र, स्याद्वादिनाऽनेन महामहिम्ना / लोकत्रयेऽस्मिंश्च ततो भवामि, निश्शेषविज्ञामलमौलिमान्य // 10 // सश्चिन्तयन्नेवमसौ मनीषी, सर्वज्ञराजेन जिनेश्वरेण / / आभाषितः साधु सुधामयेन, वाक्येन नामादिकगोत्रपूर्वम् // 105 / / गोत्रेण भो गौतम इन्द्रभूते ! सानन्दमत्रागतवानसि त्वम् / / उक्त च दध्यौ मम नामगोत्रे, जानात्ययं किं परमार्यवेत्ता // 106 // आदिग्विभागान्तरभूमिभागे, को ना न मां वेत्ति प्रसिद्धकीर्तिम् / मार्तण्ड एष त्रिकलोकदीपी, प्रच्छन्नता कास्य तथा ममा पि // 107 // चित्तस्थितं संशयमेष चेन्मे, त्वाविष्करोत्वत्र तदा च मन्ये / // 260 //