SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ E श्री कल्पमुक्तावल्यां गणधरवाद // 26 // सर्वज्ञमेनं सुरराजिपूज्यं, नो चेद्वराको मयका जितोऽस्ति // 108 // सश्चिन्तयन्तं प्रभुराह भूय, स्तं गौतम गौतम ! संशयोऽस्ति / जीवस्य धीमन् विषये त्वदीयः, स्तं त्वं शृणुष्वागमसत्यकार्थम् // 109 // संमध्यमानोदधिशब्दराजी, गङ्गाप्रवाहः किमु वाऽद्रिगामी / ध्वनि स्तथादिब्रह्मणः पवित्रो, वीरास्य वेदध्वनिराबभौ सः // 110 // (तत्र वेदपदानि) विज्ञानघन-एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीतित्वं तावत् एतेषां पदानामर्थमेवङ्करोषि यत्- . विज्ञानघन आत्माऽस्ति, गमनागमचेष्टया, पञ्चभ्यः खलु भूतेभ्यः, समुत्थाय ततः पुनः // 111 // तत्रैव विलयं याति, प्रेत्य संज्ञा न विद्यते / तेजोवायुधराऽऽकाशजलानि भूतपञ्चकम् // 112 // एतेभ्य एव त्वात्माऽसौ प्रादुर्भवति नश्यति, मदिराया यथाऽङ्गेभ्यो, मदशक्तिः प्रजायते // 113 // तत्रैव क्षयमामोति, जले बुबुद्का इव, भूतेभ्यो न पृथक चात्मा, प्रेत्य संज्ञा ततः कुतः // 114 // मृत्वाऽस्य न पुनर्जन्म, चोत्पत्तिश्च कुतः पुनः, अर्थोऽयं सर्वथाऽयुक्तो, सत्यार्थ शणु गौतम ! // 115 // एतेषां प्रतिवाक्यानां, शणु तत्त्वार्थ मादित, स्तत्त्वार्थ मन्तरा विद्वन् , कुतः संशयभेदिका // 116 // विज्ञानघनशब्दस्य, शृणु व्याख्याञ्च भावतः, उपयोगस्तु यत्रास्ति, ज्ञानदर्शनयोरिह // 117 // // 26 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy