________________ श्रीकल्पमुक्तावल्या प्रभुवहारः // 228 // त्रिपृष्टवासुदेवस्य, भवे स्वामिन एव च, राज्ञी नातिप्रिया चासी-द्विजयाख्येति काचन // 34 // मृत्वा भूरिभवभ्रान्तिं, कृत्वाऽसौ द्वेषधारिणी, जाता च व्यन्तरी वामा, कटपूतन संज्ञका // 341 // स्वामिनं वीक्ष्य वैरं सा, स्मृत्वा पूर्वभवात्मकम् , विधाय तापसी रुप-अटा मण्डलमण्डिता // 342 // हिमाभं शीतलं वारि, निधाय च जटान्तरे, तै जलैः स्वामिगात्राणि, सिषेचाखिलयामिनीम् // 343 // उपसर्ग ददानाऽपि, वीक्ष्य शान्त ञ्जिनेश्वरम् , उपशान्ता स्तुतिश्चक्रे, प्रभोः सा व्यन्तरी ततः // 344 // समभावप्रभावेण, षष्ठेन तपसा तथा, लोकावधिः समुत्पन्नः श्रीप्रभोः, शुद्धचेतसः // 345 // भद्रिकायां ततः स्वामी, चक्रे च षष्टवार्षिकम् , चातुर्मासतपः पूर्व-श्काराभिग्रहान् बहून् // 346 // षण्मासान्ते पुन स्तत्र, गोशालो मिलितो भ्रमन् , गुरुपादाब्ज भग्नानां, क सुख जगतीतले // 347 // भगवानपि पूतात्मा, चातुर्मासतपोबली, पारणाञ्च बहिश्वक्रे, नरनिर्जरवन्दितः // 348 // ऋतुबद्धे ततः स्वामी, मगधविषयान्तरे, विनोपसर्गमात्मार्थी, विचचार यथासुखम् // 349 / / आलम्मिका पुरे तस्मा-चातुर्मासश्च सप्तमम् चातुर्मासोपवासेन, चकार भगवान् सुखम् // 350 // पारयित्वा बहिर्यातः, कुण्डगसन्निवेशके, चैत्ये च वासुदेवस्य, प्रतिमास्थो बभौ विभुः // 35 // गोशालो वासुदेवस्य, प्रतिमायाः पराङ्मुखः, अपमानं तथा कृत्वा, तस्थौ च नियतिस्थितिः // 352 // गोशालः कुट्टितो लोकै, स्तथाकारी तथा भवेत् , मर्दनाख्ये ततो ग्रामे, बलदेवस्य चैत्यके // 35 // 228 //