________________ श्रीकल्पमुक्तावल्या PCASSE प्रभुउपसगांधिकारः 227 // शिष्याणां मुनिचन्द्रीय, शिष्यसन्तानवत्पुरा / आचार्यनन्दिषेणश्च स्थितः प्रतिमया बहिः // 326 // कुन्तेनारक्षपुत्रेण, हत चौरधिया निशि। शुभध्याना द्दिवं यातो, जातावधि मुनीश्वरः // 327 // कूपिकसभिवेशञ्च, ततः स्वामी समासरत् / चारकसंज्ञया तत्र, गृहीतः कर्मचारिभिः // 328 // पान्तेिवासिनी तत्र, प्रगल्भा विजयाऽभवत्, संयमेशिथिला चारात्परिव्राजक वेषिणी // 329 / / ताभ्यां तेभ्यः प्रभुश्चैव, कोशालोऽपि प्रमोचितः / स्वामितोऽयं पृथग्जातो, गोशालः कर्मदृषितः // 330 // विचरामि प्रभो ! स्वामि-चैकाकी भिन्नवर्मना / उक्त्वेति पथि गच्छन् स, चौरैः पञ्चशतै स्तदा // 331 // मातुल मातुलेत्युक्त्वा, स्कन्धीकृत्य प्रवाहितः / यावच्छवाशावधि प्रायो, गोशालोऽचिन्तयत्तदा // 332 // गमनं स्वामिना साकं, वरं मे विश्ववन्धुना / गवेषयितु मेषोऽपि, लग्नश्च स्वामिनं ततः // 333 // इतश्च भगवांश्चापि, वैशाल्यां क्रमशो ययौ / अयस्कारकशालायां, स्थितः प्रतिमया प्रभुः // 334|| लोहकारश्च शालेशः, षण्मासे रोग पीडितः / पटूभूय स्वकायार्थ, तद्दिने तत्र चागतः // 335 / / स्वामिनं वीक्ष्य मूढात्मा, ज्ञात्वाऽपशकुनं कुधीः / निहन्तं धन मादाय, यावत्तावत्सुरेश्वरः // 336 / / घनेन तेन तं शीघ्र, जघान पापकारिणम् / ग्रामक सनिवेशञ्च, ततः स्वामी समासरत् // 337 / / यक्षो विभेलक स्तत्र, महिमानश्च चक्रिवान् / शालीशीर्षे ततोग्रामे, गत्वोद्यानमशिश्रियत् // 338 // माघमासीयशीतेऽपि, तत्र प्रतिमया स्थितः / व्यन्तरी काऽपि चागत्य, प्रत्यूत मकरोद्विभोः // 339 // साचेत्थम् // / / 2275 BAL