________________ श्रीकल्पमुक्तावल्या प्रभुडपसवाधिकारः बा२२६१ बाहुना हलमुत्पाटय, न्यवारयत् तांश्च सर्वतः प्रणेमुः, स्वामिनन्तेऽपि, विनयानतमस्तकाः // 311 // चोराकसनिवेशश्च, ततः स्वामी समासरत् , विशेषाद्यत्र चौराणां, विद्यते च महद्भयम् // 312 सुभोज्यं मण्डपे तत्र, पच्यमानं निभाल्य च, गोशालो वीक्षते वेलां, न्यग्भूय च मुहुर्मुहुः // 313 // तत स्तै स्तस्करः कश्चि-च्छङ्कयेति प्रताडितः, रुष्टेन स्वामि माहात्म्या-ज्ज्वालितोऽनेनमण्डपः // 314 // कलम्बुका सनिवेश, गतः स्वामी महाव्रती, तत्रास्तां भ्रातरौ द्वौच, मेधोऽथ कालहस्तिकः // 315 // कालहस्ती यमाकारः, प्रभु गोशालकन्तथा, चौरबुध्या गृहीत्वा तौ, मेघाय च समर्पितौ // 316 // सिद्धार्थ भूपभृत्यत्वा-मेघो ज्ञात्वा जिश्नेवरम् , क्षमयित्वाऽपराधञ्च मुमोच त्रपिताननः // 317 // लाटदेशन्ततः स्वामी, क्लिष्टकर्मक्षयाय वै, जगाम बहवो घोरा, उपसर्गा उपस्थिताः // 318 // हरिणानिव पञ्चास्य, स्तमस्तोममिवार्यमा, दलयन् कर्मशत्रूश्च सोढवांस्ताञ्जिनेश्वरः // 319 // पूर्वाशामिव मार्तण्डो, द्योतयन् भगवान् भुवम् , अनार्यपूर्ण कुम्मारव्यं, गच्छन् ग्रामं तपोनिधिः // 320 // मार्गे द्वौ तस्करी दुष्टौ, दृष्टवा स्वामिनमुचकचम् / अपशकुनबुद्धित्वात् , करासी हन्तु मुद्यतौ // 321 // दत्तोपयोगशक्रेण, निहतौ पविना खलौ / भद्रिकानगरं स्वामी, वर्षार्थश्च ततोऽगमत् // 322 // चकार पञ्चमंतत्र, चातुर्मास शिवस्पृहः। चातुर्मासोपवासेन, चकार पारणं बहिः // 323 // ततश्च भगवान् यातो, ग्रामं तम्बाल संज्ञकम् / पार्श्वसन्तानिक स्तत्र, बहुशिष्य गणार्चितः // 324 // नन्दिषेणाभिधाचार्यः, समासृतः पुराऽभवत् / गोशालोऽभद्रभावेन, तिरस्कारमचीकरत् // 325 // 1226 //