SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुक्तावल्यां श्रीसमाचारि // 45 // येषु चिरेण जलं शुष्यति / तद्यथा पाणी इस्तौ 1 पाणिरेखा आयुरेखादयः-यतस्तासु चिरं जलं तिष्ठति २-तथा-नखाः अखण्डाः-३ नखशिखा-तदग्रभागाः ४-तथा भूर्नेत्रो_रोमाणि 5 दाढिका 6 श्मभूणि 7 पुनः एवं जानीयात्-तथाहि // निर्जलः सर्वथा देहो, ममाभूदधुना ततः, कल्पते तस्य वै साधोः, सम्भोक्तुमशनादिकम् // 1 // // 43 // मू-पा-वासावासं पज्जोसवियाणं इह खलु निम्गंथाण वा निग्गयीण वा इमाई अह सुहुमाई छउमस्थेणं निग्गंथेण वा निग्गंथीए वा अभिक्खणं जाणियब्वाई पासियव्वाई पडिलेहियब्वाइं भवन्ति / तंजहा पाणसुहम पणगमुहमं बीयसुहुमं हरियमुहुमं पुप्फमुहुम अंडसुहमं लेणमुहम सिणेहसुहमं // 44 // व्याख्या-चतुर्मासकं स्थितानां अत्र खलु साधूनां साध्वीनाश्च इमानि अष्टौ सूक्ष्माणि यानि छदमस्थेन साधुना साध्व्या च वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि-सूत्रोपदेशेन, चक्षुषा द्रष्टव्यानि ज्ञात्वा दृष्टवा च प्रतिलेखितव्यानि परिहर्तव्यतया विचारणीयानि सन्ति तद्यथा-पूक्ष्माः प्राणाः कुन्थ्वादयः द्वीन्द्रियादयः 1 सूक्ष्मः पनक: फुल्लिः 2 सूक्ष्मवीजानि 3 सूक्ष्महरितानि 4 सूक्ष्म पुष्पाणि 5 सूक्ष्माण्डानि 6 सक्ष्मलयनानि 7 (बिलानि-इति) सूक्ष्मस्नेहः-अपकायः 8 // मू-पा-से कि तं पाणमुहुमे ? पाणमुहमे पंचविहे पण्णत्ते-तं जहा-किण्हे नीले लोहिए हालिद्दे सुकिल्ले n453 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy