SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ गणधरवान श्रीकल्प मुक्तावल्या // 269 // प्रेत्य मर्त्यः पुन मर्त्यः, पशुश्चापि तथा पशुः, इति निश्चायकानीह, वेदवाक्यानि नो परम् // 89 // शालिबीजादिदृष्टान्ता-त्कथं ना जायते पशुः, युक्ति रेषाऽपि ते चित्ते, भाति या न च सा वरा // 9 // गोमयादिभ्य एवेह, यथोत्पत्तिश्च दृश्यते, वृश्चकादिकजन्तूनां, विरुद्धानामहो न किम् // 11 // वैसदृश्यं च कार्यस्य, तस्माद्भवति निश्चितम् , सत्यार्थेन ततः सोऽपि, सशिष्यो दीक्षितोऽभवत् // 12 // // इति पञ्चमो गणधरः // 5 // इन्द्रभूत्यादिप्रज्ञान् स, परिव्रज्याऽभिशोभितान् , श्रुत्वाऽतिविस्मितो दध्यो, मण्डितपण्डितस्तदा // 93 // अपूर्वः कोऽपि वाद्येष, पूजनीयो ममापि च, इति ध्वात्वा ययौ तत्र, श्रीवीरचरणान्तिके // 14 // संदिहानं च तं प्रोचे, श्रीवीरो बन्धमोक्षयोः, न भावयसि वेदार्थ, यथास्थं येन संशयः // 15 // यतः स एष विगुणो विभु, न बध्यते संसरति वा, मुच्यते-मोचयति वा, न वा एप बाह्याभ्यन्तरं वा बेद / // इत्थमस्याथैकरोषि // त्रिगुणातीत आत्माऽयं, सर्वव्यापक एव च, बध्यते पुण्यषापाभ्या-मतो नैप कदाचन // 9 // न वा भ्रमति संसारे, कर्मणा न च मुच्यते, बन्धाभावे न बा चान्यं, न मोचयति को कदा // 9 // अकर्तकत्वान्न वा वेद-वाह्याभ्यन्तरकन्तथा, अहङ्कारं निजाकारं, न वेदेति स्फुटार्थता // 98 // नायमर्थः समीचीनौ, दोषग्रसितहेतुतः, यथास्थं शृणु ते येन, सन्देहश्च विनश्यति // 19 // // 26 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy