________________ श्रीकल्पमुक्तावल्या दीक्षा महोत्सवः // 197 // मूलपाठः-तए णं समणे भगवं महावीरे नयणमालासहस्सेहिं पिच्छिज्जमाणे पिच्छिज्जमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे अभिथुब्वमाणे हिययमालासहस्सेहिं उन्नंदिज्जमाणे उभंदिजमाणे मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे कतिख्वगुणेहिं पत्थिजमाणे पत्थिज्जमाणे अंगुलिमालासहस्सेहिं दाइज्जमाणे दाइज्जमाणे दाहिणहत्येणं बहूणं नरनारीसहस्साणं अंजलिमालासहस्साणं पडिच्छमाणे पडिच्छमाणे भवणपंतिसहस्साई समइच्छमाणे समइच्छमाणे तंती-तलताल-तुडिय गीयवाइयरवेणं महुरेण यमणहरेणं जय जय सदं घोसमीसिएणं मंजुमंजुणा घोषेण य पडिबुज्झमाणे पडिबुज्ज्ञमाणे सव्विड्डीए सव्वजुईए सव्ववलणं सव्ववाहणेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सव्वविभूसाए, सव्वसंभमेणं सव्वसंगमेणं सब्वपगईहिं सव्वनाडएहिं सव्वतालायरेहिं सव्वावरोहेणं सवपुप्फवत्थगंधमल्लाऽलंकारविभूसाए सव्वतुडियसहसचिनाएणं महयाइढीए, महयाजुईए महयाबलेणं महयावाहणेणं महयासमुदएणं महयावरतुडियजमगसमप्पवाइए संखपणवपडहभेरिजल्लरिखरमुहिहुड्डुक्क दुंदुहिनिग्घोसनाइयरवेणं कुंड पुरं नगरं मज्ज्ञं मज्ज्ञेणं निग्गच्छइ / निगच्छित्ता जेणेव नायसंडवणे उज्जाणे जेणेव असोगवरपायवे तेणेब उवागच्छइ // 115 // व्याख्या-ततः श्रमणो भगवान् महावीरः क्षत्रियकुण्डग्रामनगरमध्येन भूत्वा यत्र ज्ञातखण्डवनं यत्राशोकपादपस्तत्र उपागच्छतीति योजना-अथ कि विशिष्टः सन् नयनमालासहस्त्रैः प्रेक्षमाणः अर्थात् पुनः पुनः विलोक्यमानसौन्दर्यः, // 19 //