________________ श्री कल्पमुक्तावल्यां महोत्सवः // 1960 व्याख्या--जय जयवान् भव, हे समृद्धिमन् ! जय-जयवान् भव, हे भद्र ! भद्रकारक ! ते तुभ्यं भद्रं अस्तु, किश्च अभग्नः निरतिचारैः ज्ञानदर्शनचारित्रैः अजितानि इन्द्रियाणि जय वशीकुरु जितं च स्ववशीकृतं च पालय श्रमणधर्म जितविघ्नोऽपि च हे देव ! प्रभो! त्वं वस, कुत्र वस आह सिद्धिमध्ये अत्र सिद्धिशब्देन श्रमणधर्मस्य वशीकारस्तस्य मध्य लक्षणश्चाप्रकर्षस्तत्र त्वं निरन्तरायं तिष्ठेत्यर्थः। तथा रागद्वेषमल्लौ निजहि नितरां निगृहाण तयोनिग्रहं कुरु इति, केन तपसा बाह्याभ्यन्तरवर्तितपसा तथा धृतिधैर्यबद्धकक्षः (सन्तोषधैर्यादियुक्तः सन्) अष्टकर्मशत्रून् मर्दय केन मर्दयेत्याह उत्तमेन शुक्लेन ध्यानेन इति / तथा हे वीर ! अप्रमत्तः सन् त्रैलोक्यरङ्गमध्ये आराधनपताकाम् आहर गृहाणेति यथा कश्चिन्मल्लः प्रतिमल्लं विजित्य सर्वेषां समक्षम् जयरावपूर्वकम् जयपताकामादत्ते, तथा त्वमपि महादुष्टकर्मशत्रून् विजित्य आराधनपताकां गृहाण इति भावः / तथा प्राप्नुहि च वितिमिरम् अन्धकाररहितम् अनुत्तरम् अनुपमं केवलवरज्ञानं तथा गच्छ च मोक्षं परमं पदं केन गच्छेत्याह जिनवरोपदिष्टेनअकुटिलेन मार्गेण / अथ किं कृत्वेत्याह हत्वा काम् परीषहसेनाम् तदनु जय जय क्षत्रियवरवृषभ ! तथा बहून् दिवसान् बहून् पक्षान् , बहून् मासान् , बहून् ऋतून मासद्वयप्रतिमान् हेमन्तादीन् तथा बहूनि आयनानि पाण्मासिकानि दक्षिणोचरायणलक्षणानि, बहून् सम्वत्सरान् यावत् तथा परीषहोपसर्गेभ्योऽभीतःसन् भयभैरवाणां विद्युतत्सिहादिकानां क्षान्त्या क्षमो न त्वसामर्थ्यादिना एवंविधः सन् त्वं जय अपरं च ते तव धर्मे अविघ्नं विघ्नाभावोऽस्तु इति कृत्वा इत्युक्त्वा जय जय शब्द प्रयुञ्जन्ति // 114 // .196 //