SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ दीक्षा PROLARSHAS महोत्सवः श्रीकल्प मूलपाठः-सदेवमणुयामुराए परिसाए समणुगम्ममाणं अग्गे संखिय चक्किय लंगलिय मुहमंगलिय मुक्तावल्यां वद्धमाण-पूसमाण घंटियगणेहिं ताहि जाव वग्गृहिं अभिनंदमाणा य अभिथुव्यमाणा य एवं वयासी // 113 // व्याख्या--देवमनुजासुरसहितया पर्षदा सम्यक अनुगम्यमानं तथा अग्रतः शङ्खिकाः शङ्खबादकाः, तदनु चाक्रिकाः चक्रायुधधारिणः ततः लाङ्गलिकाः हलाकारसुवर्णमयालङ्कारैः शोभितगलाः भट्टविशेषाः, तदनु मुखप्रियवक्तार:- चाटुभाषणशीलाः, तदनु वर्दमानाः सालङ्कारभूषितलघुलघुकुमारान् स्कन्धेषु आरोग्य तद्गमनशीला: पुरुषाः पुष्पमाणवाः मागधाः, तदनु घाण्टिका:- राउलिया लोके प्रसिद्धाः, एतेषां गणैश्च परिवृतं भगवन्तं क्रमशः कुलमहत्तराः स्वजनादयः ताभिः इष्टाभिः वाग्भिः अभिनन्दन्तः अभिष्टुवन्तश्च एवमवादिषुः // 113 // मूलपाठः-जय जय नंदा ! जय जय भद्दा ! भदं ते अभग्गेहिं नाणदसणचरित्तेहिं अजिआई जिणाहि इंदियाई जिरं च पालेहि समणधम्मं, जियविग्यो वि य वसाहि तं देव ! सिद्धिमज्ञ, निहणाहि रागदोसमल्ले तवेणं, घिइधणिअबद्धकच्छे माहि अट्ठकम्मसत्तूज्ञांणणं, उत्तमेणं सुक्केणं, अप्पमत्तो हराहि आराहणपडागं च वीर ! तेलुक्करंगमज्झे पावयवितिमिरमणुत्तरं केवलवरनाणं गच्छ य मुक्खं परं पयं जिणवरोवइटेण मग्गेण अकुडिलेण हंता परीसहचमुं जय जय खत्तियबरवसहा / बहूई दिवसाई बहूई पक्खाई बहूई मासाई बहूई उऊई बहूई अयणाई बहूई संवच्छराई अभीए परीसहोवसग्गाणं खतिखमे ML भयभेरवाणं धम्मे ते अविग्धं भवउ तिकटु जय जय सई पउंजन्ति // 114 // 195 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy