________________ श्रीकल्पमुक्तावल्यां प्रभुकेवलज्ञानउत्पन्नाधिकारः 247/ व्याख्या-- स भगवान् वर्षावासं वर्जयित्वा (चातुर्मासीं त्यक्त्वा) अष्ट ग्रीष्म हेमन्त सम्बन्धिमासान् ग्रामे एकरात्रिकः एकरात्रिवसनस्वभावः नगरे पश्च रात्रिकः पुनः कीदृशो भगवान्, वासीचन्दनसमानकल्पः परशुचन्दनविषये तुल्यसङ्कल्पः अथवा परशुवत् अपकारकारिषु चन्दनवत् उपकारकारिषु समानवृत्तिः) पुन: किम्वि-समतृणमणिलेष्टुकांचनः तृणमण्यादिषु समानप्रवृत्तिः पुनः समसुखदुःखः पुनः इहलोकपरलोका मा प्रतिवद्धः अत एव जीवितमरणनिरवकाक्षः सर्वथा वान्छारहितः पुनः संसारपारगामी पुनः कमेशी Cतनार्थम् अभ्युत्थितः सोद्यमः एवम् अनेन क्रमेण स भगवान् विहरति आस्ते // 119 // मूलपाठः-तस्स णं भगवंतस्स अणुत्तरेण नाणेणं, अणुत्तरेणं दसणेणं, अणुत्तरेणं चरित्तणं अणुत्तरेणं आलएणं, अणुत्तरेणं विहारेणं, अगुत्तरेणं वीरिएणं, अणुत्तरेणं अज्झवेणं अणुत्तरेणं महवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए, अणुत्तराए मुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्च-संजमतव सुचरिय सोवचिय फल निव्वाणमग्गेणं अप्पाणं भावमाणस्स-दुवालस-संवच्छराई वइक्कंताई // तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स. जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे-वइसाहसुध्धे तस्सणं वइसाहसुद्धस्स दशमी पक्खेणं / पाईणगामिणीए छायाए, पोरिसीए, अभिनिविहाए, पमाणपत्ताए, सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं भियगामस्स नगरस्स बहिया, उज्जुवालियाए नईए तीरे वेयावत्तस्स-चेइयस्स अदुरसामंते सामागस्स गाहावइस्स कट करणंसि, सालपायवस्स अहे गोदोहियाए उक्कुडियनिसिज्जाए // 247 //