________________ श्रीकल्पमुक्तावल्या प्रभुकेवलशान उत्पन्न ર૪૮ अधिकार आयावणाए, आयावेमाणस्स, छटेणं, भत्तणं अपाणएणं, हक्थुतराहि नक्खत्तण जोगमुघागरण क्षाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाधाए, निरावरणे, कसिणे, पडिपुपणे केक्लवरमाणदसणे समुप्पन्न // 120 // व्याख्या--तस्य भगवतः अनुप्तरेण ज्ञानेन (अनुपमेन) अनुत्तरेण दर्शनेन. (अनुपमेन) अनुत्तरेण चारित्रेण अनुत्तरेण आलयेन (स्वीपण्डादिरहितवसतिसेवनेन) अनुन्तरेण विहारेण देशादिषु परिभ्रमणेन अनुसरण वीर्येण (पराक्रमेण) अनुत्तरेण आर्जवेन, (मायारहितेन) अनुत्तरेण. मार्दवेन- (मानरहितेम) अनुत्तरेण लाघवेन, तत्र लाघव द्रव्यतः अल्पोपधित्वम् भावता गौरवश्यत्यागः इति तथा अनुत्तरया क्षान्त्था तथा सर्वथा क्रोधाभावेन तथा अनुत्तरया मुक्त्या लोभाभावेन, अनुत्तरया गुप्त्या विशुद्धत्रिविधगुप्त्या अनुत्तरया'तुष्टया (ममः प्रसत्या) अमु त्तरेण सत्यसंयमतपःसुचरितेनेति / संयमः प्राणिदया तपा द्वादशप्रकारम् सत्यसंयमतपसां साधु आचरणेनेंति, पुन: सोपचयफलनिर्वाणमार्गेण (अतिशय पुष्ट मुक्ति लक्षण रत्नत्रय रूपेण) अनुत्तरेण अनुपमेनेति सर्वत्र योज्यम् / ततः उक्तसर्वगुणसमुदायेन आत्मानं भावयतो भगवतो महावीरस्य द्वादशसम्बत्सराः व्यतिक्रान्ताः ते च इत्थम् // एक षण्मासक्षपणम् 6 द्वितीयं षण्मासक्षपणं पश्चदिनन्यूनम्, ११-२५-नवचतुर्मासक्षपणानि ४७-२५-द्वे त्रिमासक्षपणे-५३-२५-द्वे सार्द्ध द्विमासक्षपणे ५८-२५-पद द्विमासक्षपणानि ७०-२५-द्वे सार्दैकमासक्षपणे ७३-२५-द्वादश 12 मासक्षपणानि ८५-२५-द्वासप्ततिः 72 पक्षक्षपणानि १२२-२५-भद्रप्रतिमा दिन द्वयमाना महाभद्रप्रतिमा दिनचतुष्कमाना सर्वतोभद्रप्रतिमा दशदिनमाना 121+11 एकोनत्रिंशदधिकं शतद्वयं षष्ठाः १३७-१९-द्वादश अष्टमा:१३८-२५-एकोनपश्चाशदधिकं शतत्रयं पारणानां 150-14 दीक्षा 24 //