________________ श्रीकल्प मुक्तावल्या प्रभुचारित्र वर्णन // 246|| SODAEye तिस्थाने खले वा, तत्र खलम् धान्यतुषपृथक्करणस्थानं तत्र वा गृहे वा अङ्गणे वा (गृहाङ्गणे-नभसि वा (आकाशे) कालतः समये वा सर्वसूक्ष्मकाल:-- यथा उत्पलपत्रशतवेधजीर्णपट्टशाटिकापाटनादिदृष्टान्तसाध्य स्तत्र वा तथा आवलिकायां वा असंख्यातसमयरूपायाम् आनप्राणके वा (उच्छ्वासनिःश्वासकाले स्तोके वा सप्तोच्छ्वासमाने क्षणे वा (घटिकाषष्ठभागे वा लवे वा (सप्तस्तोकमाने) मुहूर्ते वा (सप्तसप्ततिलवमाने) अहोरात्रे वा पक्षे वा. मासे वा ऋतौ वा अयने वा सम्वत्सरे वा अन्यतरस्मिन् वा, दीर्घकालसंयोगे (युगपूर्वाङ्गपूर्वादौ) भावतः क्रोधे वा, माने वा, मायायां वा, लोभे वा. भये वा हास्ये वा प्रेम्णि वा, रागे वा द्वेषे वा, कलहे वा, (वाग्युद्धे) अभ्याख्याने वा, (मिथ्याकलङ्कदाने, पैशुन्ये वा, (प्रच्छन्नपरदोषप्रकटने ) परपरिवादे वा, (परकीयगुणदोषप्रकटने) अरतौ रतौ वा (मोहनीयोदयात्-चित्तोद्वेगोऽरतिः) मोहनीयोदयाच्चित्तप्रीतिः रतिः तत्र तथा मायामृषायाम् (मायासहितासत्यव्यवहारे / मिथ्यादर्शनशल्ये वा, तत्र मिथ्यादर्शन मिथ्यात्वम् तदेव बहुदुःखकारणात्-शल्यम् तत्र तस्य भगवतः एवं न भवति अर्थात् पूर्वोक्त द्रव्यक्षेत्रकालभावेषु कृत्रापि प्रतिबन्धो नैवास्तीति-भावः॥११८॥ ___मूलपाठ :- से णं भगवं वासावासवज्ज अह गिम्ह हेमंतिए मासे गामे एकराइए नगरे पंचराइए वासी चंदणसमाणकप्पे समतिणमणिलेष्ठुकंचणे, समसुहदुक्खे, इहलोग परलोग अप्पडिवद्धे, जीवियमरणे निरवकंखे संसारपारगामी कम्मसत्तुनिग्घायणढाए अभुहिए एवं च णं विहरइ // 119 // // 246 //