SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ श्रीकल्पमुक्तावल्या श्री ऋषर चरित्रम् // 422 // अथ नवमं व्याख्यानं प्रारभ्यते // ॥अथ सामाचारीलक्षणं तृतीयं वाच्यं वक्तु प्रथमं पर्युषणा कदा विधेयेत्याहमू-पा-तेणं कालेणं तेणं समएणं समणे भगवं महावीरे वासाणं सवीसइराए मासे विइकते वासावास पज्जोसवेइ / से केण ण भंते / एवं वुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कते वासावासं पज्जोसवेइ // 1 // व्याख्या-तस्मिन् काले तस्मिन् समये श्रमणो भगवान् महावीरः-आषाढचातुर्मासिकदिनादारभ्य वर्षाकालस्य विंशति दिनयुक्त मासे व्यतिक्रान्ते पर्युषणामकरोत् // 1 // तत् केन अर्थेन कारणेन हे पूज्य 1 एवं उच्यते, श्रमणो भगवान महावीरः वर्षाकालस्य विंशतिदिनयुक्ते मासे व्यतिक्रान्ते सति पर्युषणामकरोत् इति शिष्येण प्रश्ने कृते सति- गुरु:-उत्तरं दातुं सूत्रमाह म-पा-जओ णं पारणं अगारीणं अगाराई कडियाई उक्कॅपियाई, छन्नाई, लित्ताई, गुत्ताई, घट्ठाई, मट्ठाई संपधूमियाई खाओदगाइं खायनिद्धमणाई अप्पणो अहाए कडाई परिभुत्ताइं परिणामियाई भवन्ति-से तेणटेणं एवं बुच्चइ-समणे भगवं महावीरे वासाणं सवीसइराए मासे विइक्कते वासावासं पज्जोसवेइ // 2 // 14223
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy