________________ श्री ऋषभ चरित्रम् HT श्री कल्पना मुक्तावल्यां // 360 // श्रेयांसो निशि कालेऽस्मिन् , स्वममीदृशमैक्षत, पर्वतः श्यामलो मेरुः, सुधापूरितकुम्भकैः // 27 // सिश्चितोऽस्ति मया येन, शोभाऽस्य बहुलाऽभवत् , भाग्यवन्तो हि पश्यन्ति, स्वममीदृशमुत्तमम् // 28 // मुबुद्धिनामा नगरेभ्यराजः, पतद्रवेमण्डलतोऽभ्यपश्यत , सहस्ररश्मि विमलं कुमारः, पुनर्यथास्थानमयोजयच्च // 29 // भूपोऽपिकश्चिद्रिपुसैन्यकेन, संयुध्यमानं पुरुषं तदैच, श्रेयांसमाश्रित्यजयी च जज्ञे, स्वप्ने ददर्शति विचित्रमेतत् // 30 // प्रातः सभायां मिलितास्त्रयोऽपि, स्वप्नान् स्वकीयाअगदुर्मिथोऽथ, दध्यौ ततो भूप इति स्वचित्ते, श्रेयांसकस्याभवितातिलाभः // 31 // निर्णीय चेत्यश्च सभासमाप्तौ, श्रेयांसभूपोऽपि गृहञ्जगाम, स्वामी न गृह्णाति कुतोऽपि किश्चिद् , वातायनस्थः श्रुतवान् जनोक्तिम् // 32 // वीक्ष्यैष नायं हतमोहसैन्यं, नेपथ्यमीदृक् मयका पुरा क, प्रादर्शिकुर्वनिति तर्क जाल-जातिस्मृतिम्प्राप तदैव सौम्याम् // 33 // भवे च पूर्वे त्वहमासमस्य, प्रभो नियन्ता सह तेन दीक्षा, मया गृहीता जिनभद्रसेन, उवाचयत्तन्नयनीकृतं मे // 34 // // 360 //