________________ श्रीकल्पमुक्तावल्यां 1359 // श्री ऋषभ चरित्रम् भणित्वेत्यष्टचत्वारिं, सत्कसहस्त्रसंख्यकाः, कार्यसिद्धिप्रदाविद्या-ददावाभ्याश्च तत्क्षणम् // 16 // गौरी गान्धारिका चैवं, प्रज्ञप्ती रोहिणी तथा, चतस्त्रश्च महाविद्याः, पाठसिद्धा ददौ पुनः // 17 // यच्चाष्टाचत्वारिंशद्विद्याः, किरणावलीकारेणोक्ता स्तदयुक्तम् कुत आवश्यकवृत्तावष्टचत्वारिंशत्सहसाणीत्युक्तत्वादिति दत्वैता निखिला विद्याः, प्रोक्तवान् प्रति तौ पुनः, एताभिर्वरविद्याभि, विद्याधरमहर्द्धिताम् // 18 // सम्प्राप्य स्वजनै सार्ध, वैताढ्याद्रौ च गम्यताम्, याम्यविद्याधरश्रेण्यां, प्रसिद्धायामितः पुनः // 19 // गौरेयोत्तरगान्धार, प्रमुखानष्टसंख्यकान् , पण्डकवंशकादींच, तथा षष्टिः पुराणिचवियद्वल्लभमुख्यानि, सुखं वासयतं युवाम् / 20 कृतकृत्यौ प्रसन्नास्यौ, स्वपित्रोभरतस्य च, गत्वा व्यतिकरं दिव्यं, कथयामासतुरिमौ // 21 // 1 निवेद्य दक्षिणश्रेण्यां, नमिस्तस्थौ यथासुखम् , उत्तरस्यां तथा श्रेण्यां, विनमिश्च व्यराजत // 22 // दीक्षाकाले प्रभोः सर्वे, समर्द्धिभाजिनोऽभवन् , अन्नपानादिदानानि, दातुन्तेऽकुशलास्तदा // 23 // पूर्ववद्राजबुध्या ते, वस्त्राभरणकन्यकाः, भिक्षार्थमानयामासु, निमन्त्र्य स्वामिनं भृशम् // 24 // योग्यभीक्षां परं स्वामी, नाप्नुवन्-शान्तमानसः, हस्तिनागपुरं यातः, कुरुदेशेऽतिमेदुरे // 25 // सोमप्रभस्तदा तत्र, बाहुबलि मुतो नृपः, श्रेयांसो युवराजश्व, सोमप्रमनृपाङ्गजः॥२६॥ 1359 //