________________ श्री कल्पमुक्तावल्यां // 35 // श्री ऋषभ चरित्रम् लोचं कृत्वा षष्ठेन भक्तेन (जलरहितेन) उत्तराषाढ़ायां नक्षत्रे चन्द्रयोगे- उपागते सति उग्राणां भोगानां राजन्यानां क्षत्रियाणां च कच्छमहाकच्छादिभिश्चतुर्भिः सहस्त्रैः सह–अर्थात् करिष्यति यथा स्वामी, करिष्यामो वयन्तथा, इति निर्णय मार्गस्यैः, सार्द्ध स्वामिपदानुगैः // एकं देवदूष्यमादाय, मुण्डो भूत्वा गृहानिष्क्रम्य अनगारितां प्रतिपन्नः दीक्षां गृहीतवान् // 211 // मू-पा-उसभे णं अरहा कोसलिए एगं वाससहस्सं निच्चं वोसटकाए चियत्तदेहेव्याख्या-ऋषभः अईन् कौशलिकः एक वर्षसहस्त्र यावत् नित्यं व्युत्सृष्टकायः त्यक्तदेहः सन्–विचरति तथाहि। आदाय दीक्षां भवबन्धनाशिनीम , घोरप्रतिज्ञो जगतीत्रयीशः। ग्रामान्तरं भद्रगतिर्विमोहः, सम्पावयत्र शं विजहार नाथः // 1 // . आसंस्तदानीच महर्दिभाजो-लाकाः समस्ताः सुखसौधराजः // भिक्षाचराः के किल का च भिक्षा, जानाति वार्तामपि कोऽपि ना न // 2 // साकं भवद्भिश्च गृहीतदीक्षा, ये भद्रभावास्त्वपरे ह्यभूवन् // क्षुत्पीडितास्ते भगवम्तमाघ-माहारकोपायमथोऽर्थयन्ते // 3 // स्वामी तु मोनी न च वक्ति किश्चित, कच्छं महाकच्छमिमे ततश्च // व्यजिवपन्नचतुरित्यमेता-वावामाहारस्य विधिं न विद्मः // 4 // N357