________________ ऋषभ श्रीकल्पमुक्तावल्यां // 356 // चित्तबहुलस्स अठमीपक्खे णं दिवसस्स पच्छिमे भागे सुदंसणाए सिबियाए सदेवमणुयाऽमुराए परिसाए समणुगम्ममाणमग्गे जाव विणीय रायहाणि मज्झं मज्झेण निग्गच्छइ / निग्गच्छित्ता जेणेव सिदत्थवणे उजाणे जेणेव असोगवरपायवे तेणेव उवागच्छइ / उवागच्छित्ता असोगवरपायवस्स अहे जाव सयमेव चतुमुट्ठियं लोयं करेइ / करित्ता छटेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइनाणं खत्तियाणं चऊहिं पुरिससहस्सेहिं सद्धिं एग देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए // 211 // व्याख्या-स्थापयित्वा पुनरपि लोकान्तिकैः जीतकल्पिकैः देवैः ताभिः इष्टाभिः यावद् वाग्भिः उक्तः सन् शेषं तदेव पूर्वोक्तं सर्व भणितव्यम्-यावद धनं गोत्रिणां विभज्य दत्त्वा योऽसौ-उष्णकालस्य प्रथमो मासः प्रथमः पक्षः चैत्रबहुलः तस्य चैत्रबहुलस्य अष्टमीदिवसे दिवसस्य पश्चिमे भागे सुदर्शनायां नाम शिबिकायां देवमनुजासुरसहितया पर्षदा-जनश्रेण्या समनुगम्यमानमार्गः यावत् विनीतायाः नगर्याः मध्यभागेन निर्गच्छति निर्गत्य यत्रैव सिद्धार्थवनं उद्यानं यत्रैव अशोकनामा प्रधानवृक्षः तत्रैव उपागच्छति उपागत्य अशोकवृक्षस्याधः-यावन् आत्मनैव चतुौष्टिकं लोचं करोति ॥शालवृत्तम् / / लोचे मुष्टिचतुष्टयेन च कृते शेषैकमुष्टिन्तथा, स्वर्णस्कन्धलुठन्मनोहरतमां वीक्ष्यैव वास्तोष्पतेः, नीलाब्जस्य च मालिकामिव महा हेमस्य कुम्भोपरि, हृष्टस्वान्तजुषोऽवरोधकतया स्वामीररक्षामलाम् // 1 // "दृष्टस्वान्तजुषः वास्तोष्पतेः अवरोधेनः स्वामीशेषाम्- एकाम् मुष्टिम् ररक्षेति भावः // Pal // 356 //