________________ श्री कल्पमुक्तावल्यां स्वप्नशास्त्र वर्णनं // 116 // ARTOTRACTMerouTORRBACOM दृष्टाः स्वमाः ये स्वं प्रति शुभाशुभा नृणाम स्वस्य // ये प्रत्यपरं तस्य ज्ञेयास्ते स्वस्य नो किञ्चित् // 29 // दुःस्वप्ने देवगुरून् पूजयति करोति शक्तितश्च तपः॥ सततं धर्मरतानां दुःस्वमो भवति सुस्वमः // 30 // // तथा सिद्धान्तेऽपि // इत्थी वा परिसो वा मविणन्ते पगं महन्तं खीरकुम्भ वा दाहकुम्भ वा धयकुम्भ वा / महुकुम्भ वा पासमाणे पासइ उप्पाडेमाणे उत्पाडेइ उप्पाडिअमिति अप्पाणं मन्नइ तक्खणामेव बुज्झइ तेणेव भवग्गहणेणं सिज्झइ जाव अन्तं करेइ // इत्थी वा पूरिसो वा मुमिणन्ते एग महन्तं हिरण्णराास वा रयणरासि वा सुवण्णरासि वा वयररासि वा पासमाणे पासइ दुरुहमाणे दुरूहइ दरुदमिति अप्पाणं मन्नइ तक्खणामव बुज्झइ तेणेव भवग्गहणणं जाव अन्तं करेइ-एवमेव अयरासिं तम्बरासिं सीसगरासिति सत्राणि वाच्यानि नवरं दुच्चेणं सिझइ / / भ 581 // // व्याख्या // स्त्री पुरुषो वा स्वप्ने एक महान्तं दुग्धपरिपूर्णकलशं घतकुम्भ वा मधुकुम्भ वा पश्यति उत्पाटयतिउत्पाटितं ज्ञात्वा तत्क्षणमेव प्रतिबुध्य तितदा तद्भवे एव-अष्टकर्मक्षयं कृत्वा मोक्ष य तथा स्त्री पुरुषो वा स्वप्नमध्ये एक महान्तं हिरण्यराशि सवर्णराशि राराशि वा वज्ररत्नराशि वा पश्यति दुःखेनोत्पाटयति-च दुःखेनोत्पाटितं मयेति दृष्टवा तत्क्षणमेव जाग्रति सोऽपि तस्मिन्नेव भवे सिद्धगतिमवाप्नोतिइति स्वप्नविचारः॥ मूलपाठ:-एवं खलु देवाणुप्पिया। अम्हं सुमिणसत्थे बायालीसं समिणा तीसं महासुमिणा-बावत्तरि सव्वसुमिणा दिठा। तत्थ णं देवाणुप्पिया ? अरहंतमायरो वा चक्कवट्टि मायरो वा अरहंतंसि वा चकहरसि वा गर्भ वक्कममाणसि एएसि तीसाए महासुमिणाणं इमे चउद्दस महासुमिणे पासित्ताणं पडिबुज्झन्ति // 73 //