________________ कल्पमुक्तावल्यां प्रथम व्याख्याने दशकल्प HTF अधिकार सर्वसूत्रप्रधानस्य कल्पसूत्रस्य वाचने / श्रवणे के च वै योग्या इत्याहुः श्रुतकोविदाः॥१५॥ वाचने मुनयो योग्याः सदनुष्ठानकारकाः॥ साध्व्योऽपि श्रवणे योग्याः सर्वाश्च विधिपूर्वकम् // 16 // निशीथेऽपि च साधूनां वाचनं श्रवणं स्कुटम् // केवलं दिवसे योग्यं साध्वीनां श्रवणं मतम् // 17 // तत्र प्रमाणम्-सम्प्रति चतुर्विध सङ्घोऽप्यधिकारी श्रवणे / ध्रुवसेननृपति कथानकमेंकेन श्लोकेनेति // श्री मवीरपभोक्षतः खंकगजाता 'ब्दान्तरं दुःखिनो-नाम्ना च ध्रुवसेन दक्षनृपतेः पुत्रस्य पञ्चत्वतः // आनन्दामिध पत्तने वरमहै दिव्यं सभायाम्पुरा शोकातेविंगमाय सूत्रकमदः पारब्धमाय स्ततः॥१८॥ अर्थात्-तदानीन्तनकालमारम्य श्रींकल्पसूत्रश्रवणे चतुर्विधोऽपि सङ्घऽधिकारी जज्ञे-किञ्च तद्वाचनेतु कृतयोगानुष्ठान साधुरेव-कुतः-अकृतयोगानुष्ठानमुनीनां सिद्धान्तवाचनेत्वनधिकारित्वादिति विशेषस्य तात्पर्यम् // तथा चास्मिन् साम्वत्सरिकपर्वणि कल्पसूत्रवदिमान्यपिपञ्चकार्याण्यवश्यमेव कर्तव्यानि-कानि तानि-इत्याह // परिपाटी च चैत्यानां समस्त मुनिवन्दनम् // आब्दिकः प्रतिक्रमश्च स्वमिक्षामगन्तथा // 19 // अष्टमाख्यं तपश्चारु, उपवासत्रयात्मकम् // रत्नत्रयमहासम्पदायकं पापनाशकम् // 20 // तथाऽऽधिव्याध्युपाधीनां त्रिशल्यानां विमेदनात // जन्मनो जरसो मृत्योः सर्वथाऽभावहेतुतः // 21 // कायिकादित्रिदोषस्य शोषकत्त्वात्तथैव च // निर्वाणपददातृत्वा तपः कार्य विवेकिभिः // 22 // मतान्तरे 993 // 29 //