SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ श्री कल्पमुकावल्यां // 112 // ॥अथ चतुर्थं व्याख्यानं मारभ्यते // स्वप्नशास्त्र वर्णनं ___ मूलपाठः-त ए णं ते सुविणलवखणपाढगा सिध्धत्थेणं रण्णा वंदिय पूइय-सकारिय-सम्माणिवा समाणा पत्तेयं / पत्तेयं पुन्वन्नत्थेसु भद्दासणेसु निसीयन्ति // 68 // // व्याख्या // ततस्ते स्वप्नलक्षणपाठकाः सिद्धार्थेन राक्षा वन्दिताः-गुणस्तुतिपूर्वकम् ? पूजिताः तथा पुष्पादिभिः सत्कृताः-तथा विविधफलवस्त्रादिप्रदानेन सन्मानिताः सन्तः प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति // 6 // मूलपाठः–त एणं सिध्धत्थे खत्तिय तिसलं खत्तियाणि जवणियंतरियं ठावेइ-ठावित्ता पुप्फ-फलपडिपुण्णहत्थे परेणं विणएणं ते सुविणलक्खणपाढए एवं वयासी // 69 // // व्याख्या // ततः सिद्धार्थः क्षत्रियः त्रिशलां क्षत्रियाणी यवनिकान्तरितां स्थापयति स्थापयित्वाच पुष्प-फलप्रतिपूर्णहस्त-परेण-उत्कृष्टेन विनयेन तान् स्वप्नलक्षणपाठकान्-एवमवादीत् // 9 // अर्थात्-करे पुष्पफलादीनि-आदाय स्वप्नपाठकान् राजा पृच्छति रिक्तपाणि न पश्येच्च राजनं दैवतं गुरुम् // निमित्तझं विशेषेण फलेन फलमादिशेत् // 1 // मूलपाठः-एवं खलु देवाणुप्पिया ? अज्ज तिसला खत्तियाणी तंसि तारिसगंसि जाव सुत्तजागरा ओहीरमाणीओहीरमाणी इमे एयारूवे उराले चउद्दसमहासुमिणे पासित्ता णं पडिबुध्धा; // 70 // // व्याख्या // एवं निश्चयेन भो देवानुप्रियाः / अद्य त्रिशला क्षत्रियाणी तस्मिन्-तादृशे शयनीये यावत्-सुप्त // 112 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy