SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 30 स्वप्नशाख श्री कल्पमुक्तावल्यां | वर्णनं // 113 // जागरा-अल्पनिद्रां कुर्वती इमान्-पतद्पान्-उदारान् चतुर्दश महास्वप्नान् दृष्ट्वा जागरिता // 70 // तं जहा“ गय वसह" गाहा तं एएसिं चउद्दशहं महासुमिणाणं देवाणुप्पिया? उरालाणं के मन्ने कल्लाणे फल-वित्तिविसेसे भविस्सइ ? // 71 / / // व्याख्या / / तद्यथा गयवसह-इति गाथा-चात्र वाच्या-तस्मात्-एतेषां चतुर्दशानां महा स्वप्नानाम् हे, देवानुप्रियाः-अहं मन्ये प्रशस्तानां स्वप्नानाम् कः कल्याणकारी फलवृत्तिविशेषो भविष्यति // 71 // मूलपाठ:-तए णं ते सुमिणलखणपाढगा सिध्धत्थस्स खत्तियस्स अंतिए एयमई सुच्चा निसम्म हत जाब हिंयया ते सुमिणे ओगिण्हन्ति ओगिण्हित्ता ईहं अणुपविसन्ति अणुपवि सित्ता अन्नमन्नेणं सद्धिं संचालेन्ति--संचालित्ता तेसिं सुमिणाणं लट्ठा गहियठा पुच्छियपटा विणिच्छियट्ठा अहिगयठा सिद्धत्थस्स रण्णो पुरओ सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा सिध्धत्थं खत्तियं एवं वयासी // 72 // ॥व्याख्या // तत:-ते स्वप्नलक्षणपाठकाः / सिद्धार्थस्य क्षत्रियस्य-अंतिके-एन-अर्थ श्रुत्वा निशम्य च दृष्टाः तुष्टाःयावत् हृदयाः सन्तः तान् स्वप्नान् सम्यक् पूर्व हृदि धरन्ति विचार्य सर्वे हृदये धारयन्तीति / हृदि धृत्वा-अर्थविचारणाम्-अनुप्रविशन्ति-अनुप्रविश्य च-अन्योऽन्येन-सार्द्ध परस्परेण सह संचालयन्ति-सम्वादयन्ति-पर्यालोचयन्तीत्यर्थः-सञ्चाल्य च तेषां स्वप्नानां-लब्धार्थाः-तथा मिथो गृहीतार्थाः-तथा सति संशये परस्परं पृष्टार्थाः-ततः एव विनिश्चितार्थाः-अत एव अभिगतार्थाः अर्थात् निश्चयपूर्वकम्-निर्णीतार्थाः सन्तः सिद्धार्थस्य राज्ञः पुरतः स्वप्नशास्त्राणि उच्चारयन्तः सिद्धार्थ क्षत्रिय-एवम् अवादिषुः // 113 //
SR No.600451
Book TitleKalpasutram
Original Sutra AuthorN/A
AuthorKanakvimalsuri
PublisherMuktivimal Jain Granthmala
Publication Year1968
Total Pages512
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy