________________ श्री कल्पमुकावल्यां स्वप्नशास्त्र वर्णनं // 114 // // तथा च स्वप्नशास्त्राणि पुनरित्थम् // अनुभूतः 1 श्रुतो 2 दृष्टः 3 प्रकृतेश्च विकारजः 4 // स्वभावतः समुद्भूत 5 श्चिन्तासन्तति सम्भवः 6 // 1 // देवताद्युपदेशोत्थो 7 धर्मकर्म प्रभावजः 8 // पापोद्रेक समुत्थश्च, 9 स्वप्नः स्यान्नवधा नृणाम् // 2 // प्रकार रादिमः षड्भि, रशुभश्च शुभोऽपि वा // दृष्टो निरथेकः स्वप्नः, सत्यस्तु त्रिभिरुत्तरः॥३॥ रात्रेश्चतुर्यु यामेषु, दृष्टः स्वप्नः फलप्रदः॥ मासै दिशभिः पइिभ स्त्रिभि रेकेन च क्रमात // 4 // निशाऽन्त्यघटिका युग्मे, दशाहात्फलति ध्रुवम् // दृष्टः सूर्योदये स्वप्नः सद्यः फलति निश्चितम् // 5 // माला स्वप्नोऽह्नि दृष्टश्च तथाऽऽधिव्याधि सम्भवः॥ मलमूत्रादि पीडोत्थः स्वप्नः सो निरर्थकः॥६॥ धर्मरतः समधातुर्यः स्थिरचित्तो जितेन्द्रियः॥ दयावाश्च भवेत्तस्य प्रायः स्वप्नो न निष्फलः // 7 // न श्राव्यः कुस्वप्नो गुादे स्तदितरः पुनः श्राव्यः॥योग्य श्राव्याभावे गोरपि कर्णे प्रविश्य वदेत // 8 // इष्टं दृष्टवा स्वप्नं न सुप्यते नाप्यते फलन्तस्य / नेया निशाऽपि सुधिया जिनराज स्तवन संस्तवतः // 9 // स्वप्नमनिष्टं दृष्टवा सुप्यात्पुनरपि निशामवाप्यापि // नायङ्कथ्यः कथमपि केषांश्चित्फलति न स यस्मात् // 10 // पूर्वमनिष्टं दृष्टवा स्वप्नं यः प्रेक्षते शुभं पश्चात् // सतु फलद स्तस्य भवेद् द्रष्टव्यं तद्वदिष्टेऽपि // 11 // स्वप्ने मानव मृगपति तुरङ्ग मातङ्ग वृषभ सिंहीभिः॥ युक्तं रथमारूढो यो गच्छति भूपतिः स भवेत् // 13 // अपहारो हयवारणयानासनसदननिवसनादीनाम // नृपशङ्काशोककरो बन्धु विरोधार्थ हानिकरः॥१३॥ // 114 //