________________ श्री कल्पमुकावल्यां पंचशत सुभट दृष्टांतः // 11 // म प्रातः स्तेषाश्च तद्वृत्तं श्रुत्वा तन्मुखतो नृपः // निश्शेषं मनसि दध्यौ धिङ् मूर्खानिति संवदन् // 9 // असम्बध्धा इमे मूढाः सर्वथा स्थिति वर्जिताः // करिष्यन्ति कथं हन्त ! युध्धादिकार्य मात्मना // 10 // निर्भत्स्याय ते सर्वे नृपेणाऽपि महाधिया // निष्कासिता स्ततः कार्य कार्यमत्र विचारतः // 11 // इति बुध्या-इति दृष्टाम्तेन ततस्ते स्वप्नपाठकाः-एकत्र मिलित्वा यत्रैव बाह्या उपस्थानशाला यत्रैव सिद्धार्थः क्षत्रियः-तत्रैव उपागच्छंति उपागत्य च करतलाभ्यां यावतू-अञ्जलिं कृत्वा सिद्धार्थ क्षत्रिय प्रति जयेन विजयेन त्वं वद्धस्व-इत्याशीर्वाद ददुरिति-॥ तथाहि // दीर्घायुभव वृत्तवान् भव भव श्रीमान् यशस्वी भव // प्रज्ञावान् भव भूरिसत्त्वकरुणादानैकशौण्डो भव // भोगाढयो भव भाग्यवान् भव महासौभाग्यशाली भव / प्रौढश्रीभव कीर्तिमान् भव सदा विश्वोपजीव्यो भव // 1 // कल्याणमस्तु शिवमस्तु धनागमोऽस्तु दीर्घायुरस्तु सुतजन्म समृद्धिरस्तु वैरिक्षयोऽस्तु नरनाथ सदा जयोऽस्तु युस्मत्कुले च सततं जिनभक्तिरस्तु // 2 // 67 // इति श्री तपागच्छनभो नभोमणि शासनसम्राजङ्गमयुगप्रधान कनकाचलतीर्थषोडशीयोद्धारक, क्रियोद्धारक, सकलभट्टारकाचार्य, श्रीमदानन्दविमलसूरीश्वरपट्टपरम्परागत तपोनिष्ठ सकलसम्वेगिशिरोमणि पंन्यास दयाविमल गणि शिष्यरत्न पण्डितशिरोमणि शिष्यरत्न पंन्यास सौभाग्यविमल गणिवरपादारविन्दचञ्चरीकायमाणविनेय सकल सिद्धान्त वाचस्पति, अनेक संस्कृत ग्रन्थप्रणेता पंन्यास मुक्तिविमल गणिवर रचित मुक्तावलिब्याख्यायां तृतीयं व्याख्यान समाप्तम् 1 वित्तवान्या // 111 //